Rudra Samhita - Parvati Khanda

Adhyaya - 2

Sanaka curses Menu and her sisters

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच ।।
विधे प्राज्ञ वदेदानीं मेनोत्पत्तिं समादरात् ।।
vidhe prājña vadedānīṃ menotpattiṃ samādarāt ||

Samhita : 4

Adhyaya :   2

Shloka :   1

विधे प्राज्ञ वदेदानीं मेनोत्पत्तिं समादरात् ।। अपि शापं समाचक्ष्व कुरु संदेहभंजनम् ।। १।।
vidhe prājña vadedānīṃ menotpattiṃ samādarāt || api śāpaṃ samācakṣva kuru saṃdehabhaṃjanam || 1||

Samhita : 4

Adhyaya :   2

Shloka :   2

ब्रह्मोवाच ।।
शृणु नारद सुप्रीत्या मेनोत्पत्तिं विवेकतः ।। मुनिभिः सह वक्ष्येहं सुतवर्य्य महाबुध ।। २।।
śṛṇu nārada suprītyā menotpattiṃ vivekataḥ || munibhiḥ saha vakṣyehaṃ sutavaryya mahābudha || 2||

Samhita : 4

Adhyaya :   2

Shloka :   3

दक्षनामा मम सुतो यः पुरा कथितो मुने ।। तस्य जाताः सुताः षष्टिप्रमितास्सृष्टिकारणाः ।। ३।।
dakṣanāmā mama suto yaḥ purā kathito mune || tasya jātāḥ sutāḥ ṣaṣṭipramitāssṛṣṭikāraṇāḥ || 3||

Samhita : 4

Adhyaya :   2

Shloka :   4

तासां विवाहमकरोत्स वरैः कश्यपादिभिः ।। विदितं ते समस्तं तत्प्रस्तुतं शृणु नारद ।। ४ ।।
tāsāṃ vivāhamakarotsa varaiḥ kaśyapādibhiḥ || viditaṃ te samastaṃ tatprastutaṃ śṛṇu nārada || 4 ||

Samhita : 4

Adhyaya :   2

Shloka :   5

तासां मध्ये स्वधानाम्नीं पितृभ्यो दत्तवान्सुताम् ।। तिस्रोभवन्सुतास्तस्यास्सुभगा धर्ममूर्तयः ।। ५ ।।
tāsāṃ madhye svadhānāmnīṃ pitṛbhyo dattavānsutām || tisrobhavansutāstasyāssubhagā dharmamūrtayaḥ || 5 ||

Samhita : 4

Adhyaya :   2

Shloka :   6

तासां नामानि शृणु मे पावनानि मुनीश्वर ।। सदा विघ्नहराण्येव महामंगलदानि च ।। ६।।
tāsāṃ nāmāni śṛṇu me pāvanāni munīśvara || sadā vighnaharāṇyeva mahāmaṃgaladāni ca || 6||

Samhita : 4

Adhyaya :   2

Shloka :   7

मेनानाम्नी सुता ज्येष्ठा मध्या धन्या कलावती।। अन्त्या एतास्सुतास्सर्वाः पितॄणाम्मानसोद्भवाः ।। ७।।
menānāmnī sutā jyeṣṭhā madhyā dhanyā kalāvatī|| antyā etāssutāssarvāḥ pitṝṇāmmānasodbhavāḥ || 7||

Samhita : 4

Adhyaya :   2

Shloka :   8

अयोनिजाः स्वधायाश्च लोकतस्तत्सुता मताः।। ।आसाम्प्रोच्य सुनामानि सर्वान्कामाञ्जनो लभेत् ।। ८।।
ayonijāḥ svadhāyāśca lokatastatsutā matāḥ|| |āsāmprocya sunāmāni sarvānkāmāñjano labhet || 8||

Samhita : 4

Adhyaya :   2

Shloka :   9

जगद्वंद्याः सदा लोकमातरः परमोददाः ।। योगिन्यः परमा ज्ञाननिधानास्तास्त्रिलोकगाः ।। ९।।
jagadvaṃdyāḥ sadā lokamātaraḥ paramodadāḥ || yoginyaḥ paramā jñānanidhānāstāstrilokagāḥ || 9||

Samhita : 4

Adhyaya :   2

Shloka :   10

एकस्मिन्समये तिस्रो भगिन्यस्ता मुनीश्वर ।। श्वेतद्वीपं विष्णुलोकं जग्मुर्दर्शनहेतवे।। 2.3.2.१०।।
ekasminsamaye tisro bhaginyastā munīśvara || śvetadvīpaṃ viṣṇulokaṃ jagmurdarśanahetave|| 2.3.2.10||

Samhita : 4

Adhyaya :   2

Shloka :   11

कृत्वा प्रणामं विष्णोश्च संस्तुतिं भक्तिसंयुताः ।। तस्थुस्तदाज्ञया तत्र सुसमाजो महानभूत् ।। ११ ।।
kṛtvā praṇāmaṃ viṣṇośca saṃstutiṃ bhaktisaṃyutāḥ || tasthustadājñayā tatra susamājo mahānabhūt || 11 ||

Samhita : 4

Adhyaya :   2

Shloka :   12

तदैव सनकाद्यास्तु सिद्धा ब्रह्मसुता मुने ।। गतास्तत्र हरिं नत्वा स्तुत्वा तस्थुस्तदाज्ञया ।। १२ ।।
tadaiva sanakādyāstu siddhā brahmasutā mune || gatāstatra hariṃ natvā stutvā tasthustadājñayā || 12 ||

Samhita : 4

Adhyaya :   2

Shloka :   13

सनकाद्यान्मुनीन्दृष्ट्वोत्तस्थुस्ते सकला द्रुतम् ।। तत्रस्थान्संस्थितान्नत्वा देवाद्याँल्लोकवन्दितान् ।। १३ ।।
sanakādyānmunīndṛṣṭvottasthuste sakalā drutam || tatrasthānsaṃsthitānnatvā devādyāँllokavanditān || 13 ||

Samhita : 4

Adhyaya :   2

Shloka :   14

तिस्रो भगिन्यस्तांस्तत्र नोत्तस्थुर्मोहिता मुने ।। मायया दैवविवशाश्शङ्करस्य परात्मनः ।। १४ ।।
tisro bhaginyastāṃstatra nottasthurmohitā mune || māyayā daivavivaśāśśaṅkarasya parātmanaḥ || 14 ||

Samhita : 4

Adhyaya :   2

Shloka :   15

मोहिनी सर्व लोकानां शिवमाया गरीयसी ।। तदधीनं जगत्सर्वं शिवेच्छा सा प्रकीर्त्यते ।। १५।।
mohinī sarva lokānāṃ śivamāyā garīyasī || tadadhīnaṃ jagatsarvaṃ śivecchā sā prakīrtyate || 15||

Samhita : 4

Adhyaya :   2

Shloka :   16

प्रारब्धं प्रोच्यते सैव तन्नामानि ह्यनेकशः ।। शिवेच्छया भवत्येव नात्र कार्या विचारणा ।। १६।।
prārabdhaṃ procyate saiva tannāmāni hyanekaśaḥ || śivecchayā bhavatyeva nātra kāryā vicāraṇā || 16||

Samhita : 4

Adhyaya :   2

Shloka :   17

भूत्वा तद्वशगास्ता वै न चक्रुरपि तन्नतिम्।। विस्मितास्सम्प्रदृश्यैव संस्थितास्तत्र केवलम् ।। १७ ।।
bhūtvā tadvaśagāstā vai na cakrurapi tannatim|| vismitāssampradṛśyaiva saṃsthitāstatra kevalam || 17 ||

Samhita : 4

Adhyaya :   2

Shloka :   18

तादृशीं तद्गतिं दृष्ट्वा सनकाद्या मुनीश्वराः ।। ज्ञानिनोऽपि परं चक्रुः क्रोधं दुर्विषहं च ते ।। १८ ।।
tādṛśīṃ tadgatiṃ dṛṣṭvā sanakādyā munīśvarāḥ || jñānino'pi paraṃ cakruḥ krodhaṃ durviṣahaṃ ca te || 18 ||

Samhita : 4

Adhyaya :   2

Shloka :   19

शिवेच्छामोहितस्तत्र सक्रोधस्ता उवाच ह ।। सनत्कुमारो योगीशश्शापन्दण्डकरं ददन् ।। १९ ।।
śivecchāmohitastatra sakrodhastā uvāca ha || sanatkumāro yogīśaśśāpandaṇḍakaraṃ dadan || 19 ||

Samhita : 4

Adhyaya :   2

Shloka :   20

सनत्कुमार उवाच ।।
यूयं तिस्रो भगिन्यश्च मूढाः सद्वयुनोज्झिताः ।। अज्ञातश्रुतितत्त्वा हि पितृकन्या अपि ध्रुवम् ।। 2.3.2.२० ।।
yūyaṃ tisro bhaginyaśca mūḍhāḥ sadvayunojjhitāḥ || ajñātaśrutitattvā hi pitṛkanyā api dhruvam || 2.3.2.20 ||

Samhita : 4

Adhyaya :   2

Shloka :   21

अभ्युत्थानं कृतं नो यन्नमस्कारोपि गर्वतः ।। मोहिता नरभावत्वात्स्वर्गाद्दूरा भवन्तु हि ।। २१ ।।
abhyutthānaṃ kṛtaṃ no yannamaskāropi garvataḥ || mohitā narabhāvatvātsvargāddūrā bhavantu hi || 21 ||

Samhita : 4

Adhyaya :   2

Shloka :   22

नरस्त्रियः सम्भवन्तु तिस्रोऽपि ज्ञानमोहिताः ।। स्वकर्मणः प्रभणावे लभध्वं फलमीदृशम् ।। २२ ।।
narastriyaḥ sambhavantu tisro'pi jñānamohitāḥ || svakarmaṇaḥ prabhaṇāve labhadhvaṃ phalamīdṛśam || 22 ||

Samhita : 4

Adhyaya :   2

Shloka :   23

।। ब्रह्मोवाच ।।
इत्याकर्ण्य च साध्व्यस्तास्तिस्रोऽपि चकिता भृशम् ।। पतित्वा पादयोस्तस्य समूचूर्नतमस्तकाः ।। २३ ।।
ityākarṇya ca sādhvyastāstisro'pi cakitā bhṛśam || patitvā pādayostasya samūcūrnatamastakāḥ || 23 ||

Samhita : 4

Adhyaya :   2

Shloka :   24

पितृतनया ऊचुः ।।
मुनिवर्य्य दयासिन्धो प्रसन्नो भव चाधुना ।। त्वत्प्रणामं वयं मूढाः कुर्महे स्म न भावतः ।। २४ ।।
munivaryya dayāsindho prasanno bhava cādhunā || tvatpraṇāmaṃ vayaṃ mūḍhāḥ kurmahe sma na bhāvataḥ || 24 ||

Samhita : 4

Adhyaya :   2

Shloka :   25

प्राप्तं च तत्फलं विप्र न ते दोषो महामुने ।। अनुग्रहं कुरुष्वात्र लभेम स्वर्गतिम्पुनः ।। २५ ।।
prāptaṃ ca tatphalaṃ vipra na te doṣo mahāmune || anugrahaṃ kuruṣvātra labhema svargatimpunaḥ || 25 ||

Samhita : 4

Adhyaya :   2

Shloka :   26

ब्रह्मोवाच ।।
श्रुत्वा तद्वचनं तात प्रोवाच स मुनिस्तदा ।। शापोद्धारं प्रसन्नात्मा प्रेरितः शिवमायया ।। २६ ।।
śrutvā tadvacanaṃ tāta provāca sa munistadā || śāpoddhāraṃ prasannātmā preritaḥ śivamāyayā || 26 ||

Samhita : 4

Adhyaya :   2

Shloka :   27

सनत्कुमार उवाच ।।
पितॄणां तनयास्तिस्रः शृणुत प्रीतमानसाः ।। वचनं मम शोकघ्नं सुखदं सर्वदैव वः ।। २७ ।।
pitṝṇāṃ tanayāstisraḥ śṛṇuta prītamānasāḥ || vacanaṃ mama śokaghnaṃ sukhadaṃ sarvadaiva vaḥ || 27 ||

Samhita : 4

Adhyaya :   2

Shloka :   28

विष्णोरंशस्य शैलस्य हिमाधारस्य कामिनी ।। ज्येष्ठा भवतु तत्कन्या भविष्यत्येव पार्वती ।। २८ ।।
viṣṇoraṃśasya śailasya himādhārasya kāminī || jyeṣṭhā bhavatu tatkanyā bhaviṣyatyeva pārvatī || 28 ||

Samhita : 4

Adhyaya :   2

Shloka :   29

धन्या प्रिया द्वितीया तु योगिनी जनकस्य च ।। तस्याः कन्या महालक्ष्मीर्नाम्ना सीता भविष्यति ।। २९ ।।
dhanyā priyā dvitīyā tu yoginī janakasya ca || tasyāḥ kanyā mahālakṣmīrnāmnā sītā bhaviṣyati || 29 ||

Samhita : 4

Adhyaya :   2

Shloka :   30

वृषभानस्य वैश्यस्य कनिष्ठा च कलावती ।। ।भविष्यति प्रिया राधा तत्सुता द्वापरान्ततः ।। 2.3.2.३० ।।
vṛṣabhānasya vaiśyasya kaniṣṭhā ca kalāvatī || |bhaviṣyati priyā rādhā tatsutā dvāparāntataḥ || 2.3.2.30 ||

Samhita : 4

Adhyaya :   2

Shloka :   31

मेनका योगिनी पत्या पार्वत्याश्च वरेण च ।। तेन देहेन कैलासं गमिष्यति परम्पदम् ।। ३१ ।।
menakā yoginī patyā pārvatyāśca vareṇa ca || tena dehena kailāsaṃ gamiṣyati parampadam || 31 ||

Samhita : 4

Adhyaya :   2

Shloka :   32

धन्या च सीतया सीरध्वजो जनकवंशजः ।। जीवन्मुक्तो महायोगी वैकुण्ठं च गमिष्यति ।। ३२ ।।
dhanyā ca sītayā sīradhvajo janakavaṃśajaḥ || jīvanmukto mahāyogī vaikuṇṭhaṃ ca gamiṣyati || 32 ||

Samhita : 4

Adhyaya :   2

Shloka :   33

कलावती वृषभानस्य कौतुकात्कन्यया सह ।। जीवन्मुक्ता च गोलोकं गमिष्यति न संशयः ।। ३३ ।।
kalāvatī vṛṣabhānasya kautukātkanyayā saha || jīvanmuktā ca golokaṃ gamiṣyati na saṃśayaḥ || 33 ||

Samhita : 4

Adhyaya :   2

Shloka :   34

विना विपत्तिं महिमा केषां कुत्र भविष्यति ।। सुकर्मिणां गते दुःखे प्रभवेद्दुर्लभं सुखम् ।। ३४ ।।
vinā vipattiṃ mahimā keṣāṃ kutra bhaviṣyati || sukarmiṇāṃ gate duḥkhe prabhaveddurlabhaṃ sukham || 34 ||

Samhita : 4

Adhyaya :   2

Shloka :   35

यूयं पितॄणां तनयास्सर्वास्स्वर्गविलासिकाः ।। कर्मक्षयश्च युष्माकमभवद्विष्णुदर्शनात् ।। ३५ ।।
yūyaṃ pitṝṇāṃ tanayāssarvāssvargavilāsikāḥ || karmakṣayaśca yuṣmākamabhavadviṣṇudarśanāt || 35 ||

Samhita : 4

Adhyaya :   2

Shloka :   36

इत्युक्त्वा पुनरप्याह गतक्रोधो मुनीश्वरः ।। शिवं संस्मृत्य मनसा ज्ञानदं भुक्तिमुक्तिदम् ।। ३६ ।।
ityuktvā punarapyāha gatakrodho munīśvaraḥ || śivaṃ saṃsmṛtya manasā jñānadaṃ bhuktimuktidam || 36 ||

Samhita : 4

Adhyaya :   2

Shloka :   37

अपरं शृणुत प्रीत्या मद्वचस्सुखदं सदा ।। धन्या यूयं शिवप्रीता मान्याः पूज्या ह्यभीक्ष्णशः ।। ३७ ।।
aparaṃ śṛṇuta prītyā madvacassukhadaṃ sadā || dhanyā yūyaṃ śivaprītā mānyāḥ pūjyā hyabhīkṣṇaśaḥ || 37 ||

Samhita : 4

Adhyaya :   2

Shloka :   38

मेनायास्तनया देवी पार्वती जगदम्बिका ।। भविष्यति प्रिया शम्भोस्तपः कृत्वा सुदुस्सहम् ।। ३८ ।।
menāyāstanayā devī pārvatī jagadambikā || bhaviṣyati priyā śambhostapaḥ kṛtvā sudussaham || 38 ||

Samhita : 4

Adhyaya :   2

Shloka :   39

धन्या सुता स्मृता सीता रामपत्नी भविष्यति ।। लौकिकाचारमाश्रित्य रामेण विहरिष्यति ।। ३९ ।।
dhanyā sutā smṛtā sītā rāmapatnī bhaviṣyati || laukikācāramāśritya rāmeṇa vihariṣyati || 39 ||

Samhita : 4

Adhyaya :   2

Shloka :   40

कलावतीसुता राधा साक्षाद्गोलोकवासिनी ।। गुप्तस्नेहनिबद्धा सा कृष्णपत्नी भविष्यति ।। 2.3.2.४० ।।
kalāvatīsutā rādhā sākṣādgolokavāsinī || guptasnehanibaddhā sā kṛṣṇapatnī bhaviṣyati || 2.3.2.40 ||

Samhita : 4

Adhyaya :   2

Shloka :   41

ब्रह्मोवाच ।। इत्थमाभाष्य स मुनिर्भ्रातृभिस्सह संस्तुतः ।। सनत्कुमारो भगवाँस्तत्रैवान्तर्हितोऽभवत् ।। ४१ ।।
brahmovāca || itthamābhāṣya sa munirbhrātṛbhissaha saṃstutaḥ || sanatkumāro bhagavāँstatraivāntarhito'bhavat || 41 ||

Samhita : 4

Adhyaya :   2

Shloka :   42

तिस्रो भगिन्यस्तास्तात पितॄणां मानसीः सुताः ।। गतपापास्सुखं प्राप्य स्वधाम प्रययुर्द्रुतम् ।। ४२।।
tisro bhaginyastāstāta pitṝṇāṃ mānasīḥ sutāḥ || gatapāpāssukhaṃ prāpya svadhāma prayayurdrutam || 42||

Samhita : 4

Adhyaya :   2

Shloka :   43

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे पूर्वगतिवर्णनं नाम द्वितीयोऽध्यायः ।। २ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe pūrvagativarṇanaṃ nāma dvitīyo'dhyāyaḥ || 2 ||

Samhita : 4

Adhyaya :   2

Shloka :   44

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In