नारद उवाच ।। ।।
विधे नेत्रसमुद्भूतवह्निज्वाला हरस्य सा ।। गता कुत्र वद त्वं तच्चरित्रं शशिमौलिनः ।। १ ।।
vidhe netrasamudbhūtavahnijvālā harasya sā || gatā kutra vada tvaṃ taccaritraṃ śaśimaulinaḥ || 1 ||
।। ब्रह्मोवाच ।। ।।
यदा भस्म चकाराशु तृतीयनयनानलः ।। शम्भोः कामं प्रजज्वाल सर्वतो विफलस्तदा ।। २।।
yadā bhasma cakārāśu tṛtīyanayanānalaḥ || śambhoḥ kāmaṃ prajajvāla sarvato viphalastadā || 2||
हाहाकारो महानासीत्त्रैलोक्ये सचराचरे।सर्वदेवर्षयस्तात शरणं मां ययुर्द्रुतम् ।। ३।।
hāhākāro mahānāsīttrailokye sacarācare|sarvadevarṣayastāta śaraṇaṃ māṃ yayurdrutam || 3||
सर्वे निवेदयामासुस्तद्दुखं मह्यमाकुलाः ।। सुप्रणम्य सुसंस्तुत्य करौ बद्ध्वा नतानना ।। ४ ।।
sarve nivedayāmāsustaddukhaṃ mahyamākulāḥ || supraṇamya susaṃstutya karau baddhvā natānanā || 4 ||
तच्छ्रुत्वाहं शिवं स्मृत्वा तद्धेतुं सुविमृश्य च ।। गतस्तत्र विनीतात्मा त्रिलोकावनहेतवे ।। ५ ।।
tacchrutvāhaṃ śivaṃ smṛtvā taddhetuṃ suvimṛśya ca || gatastatra vinītātmā trilokāvanahetave || 5 ||
संदग्धुकामः स शुचिज्वालामालातिदीपितः ।। स्तंभितोऽरं मया शंभुप्रसादाप्तसुतेजसा ।। ६ ।।
saṃdagdhukāmaḥ sa śucijvālāmālātidīpitaḥ || staṃbhito'raṃ mayā śaṃbhuprasādāptasutejasā || 6 ||
अथ क्रोधमयं वह्निं दग्धुकाम जगत्त्रयम् ।। वाडवांतकमार्षं च सौम्यज्वालामुखं मुने ।। ७।।
atha krodhamayaṃ vahniṃ dagdhukāma jagattrayam || vāḍavāṃtakamārṣaṃ ca saumyajvālāmukhaṃ mune || 7||
तं वाडवतनुमहं समादाय शिवेच्छया ।। सागरं समगां लोकहिताय जगतां पतिः ।। ८ ।।
taṃ vāḍavatanumahaṃ samādāya śivecchayā || sāgaraṃ samagāṃ lokahitāya jagatāṃ patiḥ || 8 ||
आगतं मां समालोक्य सागरस्सांजलिर्मुने ।। धृत्वा च पौरुषं रूपमागतस्संनिधिं मम ।। ९ ।।
āgataṃ māṃ samālokya sāgarassāṃjalirmune || dhṛtvā ca pauruṣaṃ rūpamāgatassaṃnidhiṃ mama || 9 ||
सुप्रणम्याथ मां सिंधुस्संस्तूय च यथा विधि ।। स मामुवाच सुप्रीत्या सर्वलोकपितामहम् ।। 2.3.20.१०।।
supraṇamyātha māṃ siṃdhussaṃstūya ca yathā vidhi || sa māmuvāca suprītyā sarvalokapitāmaham || 2.3.20.10||
सागर उवाच ।।
किमर्थमागतोऽसि त्वं ब्रह्मन्नत्राखिलाधिप ।। तन्निदेशय सुप्रीत्या मत्वा मां च स्वसेवकम् ।। ११ ।।
kimarthamāgato'si tvaṃ brahmannatrākhilādhipa || tannideśaya suprītyā matvā māṃ ca svasevakam || 11 ||
अथाहं सागरवचश्श्रुत्वा प्रीतिपुरस्सरम् ।। प्रावोचं शंकरं स्मृत्वा लौकिकं हितमावहन् ।। १२ ।।
athāhaṃ sāgaravacaśśrutvā prītipurassaram || prāvocaṃ śaṃkaraṃ smṛtvā laukikaṃ hitamāvahan || 12 ||
ब्रह्मोवाच ।।
शृणु तात महाधीमन्सर्वलोकहितावह ।। वच्म्यहं प्रीतितस्सिंधो शिवेच्छाप्रेरितो हृदा ।। १३ ।।
śṛṇu tāta mahādhīmansarvalokahitāvaha || vacmyahaṃ prītitassiṃdho śivecchāprerito hṛdā || 13 ||
अयं क्रोधो महेशस्य वाडवात्मा महाप्रभुः ।। दग्ध्वा कामं द्रुतं सर्वं दग्धुकामोऽभवत्ततः ।। १४।।
ayaṃ krodho maheśasya vāḍavātmā mahāprabhuḥ || dagdhvā kāmaṃ drutaṃ sarvaṃ dagdhukāmo'bhavattataḥ || 14||
प्रार्थितोऽहं सुरैश्शीघ्रं पीडितैश्शंकरेच्छया ।। तत्रागत्य द्रुतं तं वै तात स्तंभितवाञ्शुचिम् ।। १५।।
prārthito'haṃ suraiśśīghraṃ pīḍitaiśśaṃkarecchayā || tatrāgatya drutaṃ taṃ vai tāta staṃbhitavāñśucim || 15||
वाडवं रूपमाधत्त तमादायाग तोत्र ह ।। निर्दिशामि जलाधार त्वामहं करुणाकरः ।। १६ ।।
vāḍavaṃ rūpamādhatta tamādāyāga totra ha || nirdiśāmi jalādhāra tvāmahaṃ karuṇākaraḥ || 16 ||
अयं क्रोधी महेशस्य वाडवं रूपमाश्रितः ।। ज्वालामुखस्त्वया धार्य्यो यावदाभूतसंप्लवम् ।। १७।।
ayaṃ krodhī maheśasya vāḍavaṃ rūpamāśritaḥ || jvālāmukhastvayā dhāryyo yāvadābhūtasaṃplavam || 17||
यदात्राहं समागम्य वत्स्यामि सरितां पते ।। तदा त्वया परित्याज्यः क्रोधोऽयं शांकरोऽद्भुतः ।। १८।।
yadātrāhaṃ samāgamya vatsyāmi saritāṃ pate || tadā tvayā parityājyaḥ krodho'yaṃ śāṃkaro'dbhutaḥ || 18||
भोजनं तोयमेतस्य तव नित्यं भविष्यति ।। यत्नादेवावधार्य्योऽयं यथा नोपैति चांतरम् ।। १९ ।।
bhojanaṃ toyametasya tava nityaṃ bhaviṣyati || yatnādevāvadhāryyo'yaṃ yathā nopaiti cāṃtaram || 19 ||
ब्रह्मोवाच ।।
इत्युक्तो हि मया सिंधुरंगीचक्रे तदा धुवम् ।। ग्रहीतुं वाडवं वह्निं रौद्रं चाशक्यमन्यतः ।। 2.3.20.२० ।।
ityukto hi mayā siṃdhuraṃgīcakre tadā dhuvam || grahītuṃ vāḍavaṃ vahniṃ raudraṃ cāśakyamanyataḥ || 2.3.20.20 ||
ततः प्रविष्टो जलधौ स वाडवतनुः शुचिः ।। वार्योघान्सुदहंस्तस्य ज्वालामालाभिदीपितः ।। २१ ।।
tataḥ praviṣṭo jaladhau sa vāḍavatanuḥ śuciḥ || vāryoghānsudahaṃstasya jvālāmālābhidīpitaḥ || 21 ||
ततस्संतुष्टचेतस्कस्स्वं धामाहं गतो मुने ।। अंतर्धानमगात्सिंधुर्दिव्यरूपः प्रणम्य माम् ।। २२।।
tatassaṃtuṣṭacetaskassvaṃ dhāmāhaṃ gato mune || aṃtardhānamagātsiṃdhurdivyarūpaḥ praṇamya mām || 22||
स्वास्थ्यं प्राप जगत्सर्वं निर्मुक्तं तद्भवाद्भयात् ।। देवा बभूवुः सुखिनो मुनयश्च महामुने २३ ।।
svāsthyaṃ prāpa jagatsarvaṃ nirmuktaṃ tadbhavādbhayāt || devā babhūvuḥ sukhino munayaśca mahāmune 23 ||
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे वडवानलचरितं नाम विंशोऽध्यायः ।। २० ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe vaḍavānalacaritaṃ nāma viṃśo'dhyāyaḥ || 20 ||
ॐ श्री परमात्मने नमः