| |
|

This overlay will guide you through the buttons:

नारद उवाच ।। ।।
विधे नेत्रसमुद्भूतवह्निज्वाला हरस्य सा ॥ गता कुत्र वद त्वं तच्चरित्रं शशिमौलिनः ॥ १ ॥
vidhe netrasamudbhūtavahnijvālā harasya sā .. gatā kutra vada tvaṃ taccaritraṃ śaśimaulinaḥ .. 1 ..
।। ब्रह्मोवाच ।। ।।
यदा भस्म चकाराशु तृतीयनयनानलः ॥ शम्भोः कामं प्रजज्वाल सर्वतो विफलस्तदा ॥ २॥
yadā bhasma cakārāśu tṛtīyanayanānalaḥ .. śambhoḥ kāmaṃ prajajvāla sarvato viphalastadā .. 2..
हाहाकारो महानासीत्त्रैलोक्ये सचराचरे।सर्वदेवर्षयस्तात शरणं मां ययुर्द्रुतम् ॥ ३॥
hāhākāro mahānāsīttrailokye sacarācare.sarvadevarṣayastāta śaraṇaṃ māṃ yayurdrutam .. 3..
सर्वे निवेदयामासुस्तद्दुखं मह्यमाकुलाः ॥ सुप्रणम्य सुसंस्तुत्य करौ बद्ध्वा नतानना ॥ ४ ॥
sarve nivedayāmāsustaddukhaṃ mahyamākulāḥ .. supraṇamya susaṃstutya karau baddhvā natānanā .. 4 ..
तच्छ्रुत्वाहं शिवं स्मृत्वा तद्धेतुं सुविमृश्य च ॥ गतस्तत्र विनीतात्मा त्रिलोकावनहेतवे ॥ ५ ॥
tacchrutvāhaṃ śivaṃ smṛtvā taddhetuṃ suvimṛśya ca .. gatastatra vinītātmā trilokāvanahetave .. 5 ..
संदग्धुकामः स शुचिज्वालामालातिदीपितः ॥ स्तंभितोऽरं मया शंभुप्रसादाप्तसुतेजसा ॥ ६ ॥
saṃdagdhukāmaḥ sa śucijvālāmālātidīpitaḥ .. staṃbhito'raṃ mayā śaṃbhuprasādāptasutejasā .. 6 ..
अथ क्रोधमयं वह्निं दग्धुकाम जगत्त्रयम् ॥ वाडवांतकमार्षं च सौम्यज्वालामुखं मुने ॥ ७॥
atha krodhamayaṃ vahniṃ dagdhukāma jagattrayam .. vāḍavāṃtakamārṣaṃ ca saumyajvālāmukhaṃ mune .. 7..
तं वाडवतनुमहं समादाय शिवेच्छया ॥ सागरं समगां लोकहिताय जगतां पतिः ॥ ८ ॥
taṃ vāḍavatanumahaṃ samādāya śivecchayā .. sāgaraṃ samagāṃ lokahitāya jagatāṃ patiḥ .. 8 ..
आगतं मां समालोक्य सागरस्सांजलिर्मुने ॥ धृत्वा च पौरुषं रूपमागतस्संनिधिं मम ॥ ९ ॥
āgataṃ māṃ samālokya sāgarassāṃjalirmune .. dhṛtvā ca pauruṣaṃ rūpamāgatassaṃnidhiṃ mama .. 9 ..
सुप्रणम्याथ मां सिंधुस्संस्तूय च यथा विधि ॥ स मामुवाच सुप्रीत्या सर्वलोकपितामहम् ॥ 2.3.20.१०॥
supraṇamyātha māṃ siṃdhussaṃstūya ca yathā vidhi .. sa māmuvāca suprītyā sarvalokapitāmaham .. 2.3.20.10..
सागर उवाच ।।
किमर्थमागतोऽसि त्वं ब्रह्मन्नत्राखिलाधिप ॥ तन्निदेशय सुप्रीत्या मत्वा मां च स्वसेवकम् ॥ ११ ॥
kimarthamāgato'si tvaṃ brahmannatrākhilādhipa .. tannideśaya suprītyā matvā māṃ ca svasevakam .. 11 ..
अथाहं सागरवचश्श्रुत्वा प्रीतिपुरस्सरम् ॥ प्रावोचं शंकरं स्मृत्वा लौकिकं हितमावहन् ॥ १२ ॥
athāhaṃ sāgaravacaśśrutvā prītipurassaram .. prāvocaṃ śaṃkaraṃ smṛtvā laukikaṃ hitamāvahan .. 12 ..
ब्रह्मोवाच ।।
शृणु तात महाधीमन्सर्वलोकहितावह ॥ वच्म्यहं प्रीतितस्सिंधो शिवेच्छाप्रेरितो हृदा ॥ १३ ॥
śṛṇu tāta mahādhīmansarvalokahitāvaha .. vacmyahaṃ prītitassiṃdho śivecchāprerito hṛdā .. 13 ..
अयं क्रोधो महेशस्य वाडवात्मा महाप्रभुः ॥ दग्ध्वा कामं द्रुतं सर्वं दग्धुकामोऽभवत्ततः ॥ १४॥
ayaṃ krodho maheśasya vāḍavātmā mahāprabhuḥ .. dagdhvā kāmaṃ drutaṃ sarvaṃ dagdhukāmo'bhavattataḥ .. 14..
प्रार्थितोऽहं सुरैश्शीघ्रं पीडितैश्शंकरेच्छया ॥ तत्रागत्य द्रुतं तं वै तात स्तंभितवाञ्शुचिम् ॥ १५॥
prārthito'haṃ suraiśśīghraṃ pīḍitaiśśaṃkarecchayā .. tatrāgatya drutaṃ taṃ vai tāta staṃbhitavāñśucim .. 15..
वाडवं रूपमाधत्त तमादायाग तोत्र ह ॥ निर्दिशामि जलाधार त्वामहं करुणाकरः ॥ १६ ॥
vāḍavaṃ rūpamādhatta tamādāyāga totra ha .. nirdiśāmi jalādhāra tvāmahaṃ karuṇākaraḥ .. 16 ..
अयं क्रोधी महेशस्य वाडवं रूपमाश्रितः ॥ ज्वालामुखस्त्वया धार्य्यो यावदाभूतसंप्लवम् ॥ १७॥
ayaṃ krodhī maheśasya vāḍavaṃ rūpamāśritaḥ .. jvālāmukhastvayā dhāryyo yāvadābhūtasaṃplavam .. 17..
यदात्राहं समागम्य वत्स्यामि सरितां पते ॥ तदा त्वया परित्याज्यः क्रोधोऽयं शांकरोऽद्भुतः ॥ १८॥
yadātrāhaṃ samāgamya vatsyāmi saritāṃ pate .. tadā tvayā parityājyaḥ krodho'yaṃ śāṃkaro'dbhutaḥ .. 18..
भोजनं तोयमेतस्य तव नित्यं भविष्यति ॥ यत्नादेवावधार्य्योऽयं यथा नोपैति चांतरम् ॥ १९ ॥
bhojanaṃ toyametasya tava nityaṃ bhaviṣyati .. yatnādevāvadhāryyo'yaṃ yathā nopaiti cāṃtaram .. 19 ..
ब्रह्मोवाच ।।
इत्युक्तो हि मया सिंधुरंगीचक्रे तदा धुवम् ॥ ग्रहीतुं वाडवं वह्निं रौद्रं चाशक्यमन्यतः ॥ 2.3.20.२० ॥
ityukto hi mayā siṃdhuraṃgīcakre tadā dhuvam .. grahītuṃ vāḍavaṃ vahniṃ raudraṃ cāśakyamanyataḥ .. 2.3.20.20 ..
ततः प्रविष्टो जलधौ स वाडवतनुः शुचिः ॥ वार्योघान्सुदहंस्तस्य ज्वालामालाभिदीपितः ॥ २१ ॥
tataḥ praviṣṭo jaladhau sa vāḍavatanuḥ śuciḥ .. vāryoghānsudahaṃstasya jvālāmālābhidīpitaḥ .. 21 ..
ततस्संतुष्टचेतस्कस्स्वं धामाहं गतो मुने ॥ अंतर्धानमगात्सिंधुर्दिव्यरूपः प्रणम्य माम् ॥ २२॥
tatassaṃtuṣṭacetaskassvaṃ dhāmāhaṃ gato mune .. aṃtardhānamagātsiṃdhurdivyarūpaḥ praṇamya mām .. 22..
स्वास्थ्यं प्राप जगत्सर्वं निर्मुक्तं तद्भवाद्भयात् ॥ देवा बभूवुः सुखिनो मुनयश्च महामुने २३ ॥
svāsthyaṃ prāpa jagatsarvaṃ nirmuktaṃ tadbhavādbhayāt .. devā babhūvuḥ sukhino munayaśca mahāmune 23 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे वडवानलचरितं नाम विंशोऽध्यायः ॥ २० ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe vaḍavānalacaritaṃ nāma viṃśo'dhyāyaḥ .. 20 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In