Rudra Samhita - Parvati Khanda

Adhyaya - 20

Fire from Shiva third eye

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच ।। ।।
विधे नेत्रसमुद्भूतवह्निज्वाला हरस्य सा ।। गता कुत्र वद त्वं तच्चरित्रं शशिमौलिनः ।। १ ।।
vidhe netrasamudbhūtavahnijvālā harasya sā || gatā kutra vada tvaṃ taccaritraṃ śaśimaulinaḥ || 1 ||

Samhita : 4

Adhyaya :   20

Shloka :   1

।। ब्रह्मोवाच ।। ।।
यदा भस्म चकाराशु तृतीयनयनानलः ।। शम्भोः कामं प्रजज्वाल सर्वतो विफलस्तदा ।। २।।
yadā bhasma cakārāśu tṛtīyanayanānalaḥ || śambhoḥ kāmaṃ prajajvāla sarvato viphalastadā || 2||

Samhita : 4

Adhyaya :   20

Shloka :   2

हाहाकारो महानासीत्त्रैलोक्ये सचराचरे।सर्वदेवर्षयस्तात शरणं मां ययुर्द्रुतम् ।। ३।।
hāhākāro mahānāsīttrailokye sacarācare|sarvadevarṣayastāta śaraṇaṃ māṃ yayurdrutam || 3||

Samhita : 4

Adhyaya :   20

Shloka :   3

सर्वे निवेदयामासुस्तद्दुखं मह्यमाकुलाः ।। सुप्रणम्य सुसंस्तुत्य करौ बद्ध्वा नतानना ।। ४ ।।
sarve nivedayāmāsustaddukhaṃ mahyamākulāḥ || supraṇamya susaṃstutya karau baddhvā natānanā || 4 ||

Samhita : 4

Adhyaya :   20

Shloka :   4

तच्छ्रुत्वाहं शिवं स्मृत्वा तद्धेतुं सुविमृश्य च ।। गतस्तत्र विनीतात्मा त्रिलोकावनहेतवे ।। ५ ।।
tacchrutvāhaṃ śivaṃ smṛtvā taddhetuṃ suvimṛśya ca || gatastatra vinītātmā trilokāvanahetave || 5 ||

Samhita : 4

Adhyaya :   20

Shloka :   5

संदग्धुकामः स शुचिज्वालामालातिदीपितः ।। स्तंभितोऽरं मया शंभुप्रसादाप्तसुतेजसा ।। ६ ।।
saṃdagdhukāmaḥ sa śucijvālāmālātidīpitaḥ || staṃbhito'raṃ mayā śaṃbhuprasādāptasutejasā || 6 ||

Samhita : 4

Adhyaya :   20

Shloka :   6

अथ क्रोधमयं वह्निं दग्धुकाम जगत्त्रयम् ।। वाडवांतकमार्षं च सौम्यज्वालामुखं मुने ।। ७।।
atha krodhamayaṃ vahniṃ dagdhukāma jagattrayam || vāḍavāṃtakamārṣaṃ ca saumyajvālāmukhaṃ mune || 7||

Samhita : 4

Adhyaya :   20

Shloka :   7

तं वाडवतनुमहं समादाय शिवेच्छया ।। सागरं समगां लोकहिताय जगतां पतिः ।। ८ ।।
taṃ vāḍavatanumahaṃ samādāya śivecchayā || sāgaraṃ samagāṃ lokahitāya jagatāṃ patiḥ || 8 ||

Samhita : 4

Adhyaya :   20

Shloka :   8

आगतं मां समालोक्य सागरस्सांजलिर्मुने ।। धृत्वा च पौरुषं रूपमागतस्संनिधिं मम ।। ९ ।।
āgataṃ māṃ samālokya sāgarassāṃjalirmune || dhṛtvā ca pauruṣaṃ rūpamāgatassaṃnidhiṃ mama || 9 ||

Samhita : 4

Adhyaya :   20

Shloka :   9

सुप्रणम्याथ मां सिंधुस्संस्तूय च यथा विधि ।। स मामुवाच सुप्रीत्या सर्वलोकपितामहम् ।। 2.3.20.१०।।
supraṇamyātha māṃ siṃdhussaṃstūya ca yathā vidhi || sa māmuvāca suprītyā sarvalokapitāmaham || 2.3.20.10||

Samhita : 4

Adhyaya :   20

Shloka :   10

सागर उवाच ।।
किमर्थमागतोऽसि त्वं ब्रह्मन्नत्राखिलाधिप ।। तन्निदेशय सुप्रीत्या मत्वा मां च स्वसेवकम् ।। ११ ।।
kimarthamāgato'si tvaṃ brahmannatrākhilādhipa || tannideśaya suprītyā matvā māṃ ca svasevakam || 11 ||

Samhita : 4

Adhyaya :   20

Shloka :   11

अथाहं सागरवचश्श्रुत्वा प्रीतिपुरस्सरम् ।। प्रावोचं शंकरं स्मृत्वा लौकिकं हितमावहन् ।। १२ ।।
athāhaṃ sāgaravacaśśrutvā prītipurassaram || prāvocaṃ śaṃkaraṃ smṛtvā laukikaṃ hitamāvahan || 12 ||

Samhita : 4

Adhyaya :   20

Shloka :   12

ब्रह्मोवाच ।।
शृणु तात महाधीमन्सर्वलोकहितावह ।। वच्म्यहं प्रीतितस्सिंधो शिवेच्छाप्रेरितो हृदा ।। १३ ।।
śṛṇu tāta mahādhīmansarvalokahitāvaha || vacmyahaṃ prītitassiṃdho śivecchāprerito hṛdā || 13 ||

Samhita : 4

Adhyaya :   20

Shloka :   13

अयं क्रोधो महेशस्य वाडवात्मा महाप्रभुः ।। दग्ध्वा कामं द्रुतं सर्वं दग्धुकामोऽभवत्ततः ।। १४।।
ayaṃ krodho maheśasya vāḍavātmā mahāprabhuḥ || dagdhvā kāmaṃ drutaṃ sarvaṃ dagdhukāmo'bhavattataḥ || 14||

Samhita : 4

Adhyaya :   20

Shloka :   14

प्रार्थितोऽहं सुरैश्शीघ्रं पीडितैश्शंकरेच्छया ।। तत्रागत्य द्रुतं तं वै तात स्तंभितवाञ्शुचिम् ।। १५।।
prārthito'haṃ suraiśśīghraṃ pīḍitaiśśaṃkarecchayā || tatrāgatya drutaṃ taṃ vai tāta staṃbhitavāñśucim || 15||

Samhita : 4

Adhyaya :   20

Shloka :   15

वाडवं रूपमाधत्त तमादायाग तोत्र ह ।। निर्दिशामि जलाधार त्वामहं करुणाकरः ।। १६ ।।
vāḍavaṃ rūpamādhatta tamādāyāga totra ha || nirdiśāmi jalādhāra tvāmahaṃ karuṇākaraḥ || 16 ||

Samhita : 4

Adhyaya :   20

Shloka :   16

अयं क्रोधी महेशस्य वाडवं रूपमाश्रितः ।। ज्वालामुखस्त्वया धार्य्यो यावदाभूतसंप्लवम् ।। १७।।
ayaṃ krodhī maheśasya vāḍavaṃ rūpamāśritaḥ || jvālāmukhastvayā dhāryyo yāvadābhūtasaṃplavam || 17||

Samhita : 4

Adhyaya :   20

Shloka :   17

यदात्राहं समागम्य वत्स्यामि सरितां पते ।। तदा त्वया परित्याज्यः क्रोधोऽयं शांकरोऽद्भुतः ।। १८।।
yadātrāhaṃ samāgamya vatsyāmi saritāṃ pate || tadā tvayā parityājyaḥ krodho'yaṃ śāṃkaro'dbhutaḥ || 18||

Samhita : 4

Adhyaya :   20

Shloka :   18

भोजनं तोयमेतस्य तव नित्यं भविष्यति ।। यत्नादेवावधार्य्योऽयं यथा नोपैति चांतरम् ।। १९ ।।
bhojanaṃ toyametasya tava nityaṃ bhaviṣyati || yatnādevāvadhāryyo'yaṃ yathā nopaiti cāṃtaram || 19 ||

Samhita : 4

Adhyaya :   20

Shloka :   19

ब्रह्मोवाच ।।
इत्युक्तो हि मया सिंधुरंगीचक्रे तदा धुवम् ।। ग्रहीतुं वाडवं वह्निं रौद्रं चाशक्यमन्यतः ।। 2.3.20.२० ।।
ityukto hi mayā siṃdhuraṃgīcakre tadā dhuvam || grahītuṃ vāḍavaṃ vahniṃ raudraṃ cāśakyamanyataḥ || 2.3.20.20 ||

Samhita : 4

Adhyaya :   20

Shloka :   20

ततः प्रविष्टो जलधौ स वाडवतनुः शुचिः ।। वार्योघान्सुदहंस्तस्य ज्वालामालाभिदीपितः ।। २१ ।।
tataḥ praviṣṭo jaladhau sa vāḍavatanuḥ śuciḥ || vāryoghānsudahaṃstasya jvālāmālābhidīpitaḥ || 21 ||

Samhita : 4

Adhyaya :   20

Shloka :   21

ततस्संतुष्टचेतस्कस्स्वं धामाहं गतो मुने ।। अंतर्धानमगात्सिंधुर्दिव्यरूपः प्रणम्य माम् ।। २२।।
tatassaṃtuṣṭacetaskassvaṃ dhāmāhaṃ gato mune || aṃtardhānamagātsiṃdhurdivyarūpaḥ praṇamya mām || 22||

Samhita : 4

Adhyaya :   20

Shloka :   22

स्वास्थ्यं प्राप जगत्सर्वं निर्मुक्तं तद्भवाद्भयात् ।। देवा बभूवुः सुखिनो मुनयश्च महामुने २३ ।।
svāsthyaṃ prāpa jagatsarvaṃ nirmuktaṃ tadbhavādbhayāt || devā babhūvuḥ sukhino munayaśca mahāmune 23 ||

Samhita : 4

Adhyaya :   20

Shloka :   23

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे वडवानलचरितं नाम विंशोऽध्यायः ।। २० ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe vaḍavānalacaritaṃ nāma viṃśo'dhyāyaḥ || 20 ||

Samhita : 4

Adhyaya :   20

Shloka :   24

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In