Rudra Samhita - Parvati Khanda

Adhyaya - 21

Narada's instructions to Parvati

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच ।।
विधे तात महाप्राज्ञ विष्णुशिष्य त्रिलोककृत् ।। अद्भुतेयं कथा प्रोक्ता शंकरस्य महात्मनः ।। १ ।।
vidhe tāta mahāprājña viṣṇuśiṣya trilokakṛt || adbhuteyaṃ kathā proktā śaṃkarasya mahātmanaḥ || 1 ||

Samhita : 4

Adhyaya :   21

Shloka :   1

भस्मीभूते स्मरे शंभुतृतीयनयनाग्निना ।। तस्मिन्प्रविष्टे जलधौ वद त्वं किमभूत्ततः ।। २।।
bhasmībhūte smare śaṃbhutṛtīyanayanāgninā || tasminpraviṣṭe jaladhau vada tvaṃ kimabhūttataḥ || 2||

Samhita : 4

Adhyaya :   21

Shloka :   2

किं चकार ततो देवी पार्वती कुधरात्मजः ।। गता कुत्र सखीभ्यां सा तद्वदाद्य दयानिधे ।। ३।।
kiṃ cakāra tato devī pārvatī kudharātmajaḥ || gatā kutra sakhībhyāṃ sā tadvadādya dayānidhe || 3||

Samhita : 4

Adhyaya :   21

Shloka :   3

।। ब्रह्मोवाच ।।
शृणु तात महाप्राज्ञ चरितं शशिमौलिनः ।। महोतिकारकस्यैव स्वामिनो मम चादरात् ।। ४ ।।
śṛṇu tāta mahāprājña caritaṃ śaśimaulinaḥ || mahotikārakasyaiva svāmino mama cādarāt || 4 ||

Samhita : 4

Adhyaya :   21

Shloka :   4

यदाहच्छंभुनेत्रोद्भवो हि मदनं शुचिः ।। महाशब्दोऽद्भुतोऽभूद्वै येनाकाशः प्रपूरितः ।। ५ ।।
yadāhacchaṃbhunetrodbhavo hi madanaṃ śuciḥ || mahāśabdo'dbhuto'bhūdvai yenākāśaḥ prapūritaḥ || 5 ||

Samhita : 4

Adhyaya :   21

Shloka :   5

तेन शब्देन महता कामं दग्धं समीक्ष्य च।। सखीभ्यां सह भीता सा ययौ स्वगृहमाकुला।। ६।।
tena śabdena mahatā kāmaṃ dagdhaṃ samīkṣya ca|| sakhībhyāṃ saha bhītā sā yayau svagṛhamākulā|| 6||

Samhita : 4

Adhyaya :   21

Shloka :   6

तेन शब्देन हिमवान्परिवारसमन्वितः ।। विस्मितोऽभूदतिक्लिष्टस्सुतां स्मृत्वा गतां ततः ।। ७ ।।
tena śabdena himavānparivārasamanvitaḥ || vismito'bhūdatikliṣṭassutāṃ smṛtvā gatāṃ tataḥ || 7 ||

Samhita : 4

Adhyaya :   21

Shloka :   7

जगाम शोकं शैलेशो सुतां दृष्ट्वातिविह्वलाम् ।। रुदतीं शंभुविरहादाससादाचलेश्वरः ।। ८ ।।
jagāma śokaṃ śaileśo sutāṃ dṛṣṭvātivihvalām || rudatīṃ śaṃbhuvirahādāsasādācaleśvaraḥ || 8 ||

Samhita : 4

Adhyaya :   21

Shloka :   8

आसाद्य पाणिना तस्या मार्जयन्नयनद्वयम् ।। मा बिभीहि शिवेऽरोदीरित्युक्त्वा तां तदाग्रहीत् ।। ९।।
āsādya pāṇinā tasyā mārjayannayanadvayam || mā bibhīhi śive'rodīrityuktvā tāṃ tadāgrahīt || 9||

Samhita : 4

Adhyaya :   21

Shloka :   9

क्रोडे कृत्वा सुतां शीघ्रं हिम वानचलेश्वरः ।। स्वमालयमथानिन्ये सांत्वयन्नतिविह्वलाम् ।। 2.3.21.१०।।
kroḍe kṛtvā sutāṃ śīghraṃ hima vānacaleśvaraḥ || svamālayamathāninye sāṃtvayannativihvalām || 2.3.21.10||

Samhita : 4

Adhyaya :   21

Shloka :   10

अंतर्हिते स्मरं दग्ध्वा हरे तद्विरहाच्छिवा ।। विकलाभूद् भृशं सा वै लेभे शर्म न कुत्रचित् ।। ११।।
aṃtarhite smaraṃ dagdhvā hare tadvirahācchivā || vikalābhūd bhṛśaṃ sā vai lebhe śarma na kutracit || 11||

Samhita : 4

Adhyaya :   21

Shloka :   11

पितुर्गृहं तदा गत्वा मिलित्वा मातरं शिवा ।। पुनर्जातं तदा मेने स्वात्मानं सा धरात्मजा ।। ।। १२।।
piturgṛhaṃ tadā gatvā militvā mātaraṃ śivā || punarjātaṃ tadā mene svātmānaṃ sā dharātmajā || || 12||

Samhita : 4

Adhyaya :   21

Shloka :   12

निनिंद च स्वरूपं सा हा हतास्मीत्यथाब्रवीत् ।। सखीभिर्बोधिता चापि न बुबोध गिरीन्द्रजा ।। १३।।
niniṃda ca svarūpaṃ sā hā hatāsmītyathābravīt || sakhībhirbodhitā cāpi na bubodha girīndrajā || 13||

Samhita : 4

Adhyaya :   21

Shloka :   13

स्वपती च पिबंती च सा स्नाती गच्छती शिवा ।। तिष्ठंती च सखीमध्ये न किंचित्सुखमाप ह ।। १४।।
svapatī ca pibaṃtī ca sā snātī gacchatī śivā || tiṣṭhaṃtī ca sakhīmadhye na kiṃcitsukhamāpa ha || 14||

Samhita : 4

Adhyaya :   21

Shloka :   14

धिक्स्वरूपं मदीयं च तथा जन्म च कर्म च ।। इति ब्रुवंती सततं स्मरंती हरचेष्टितम् ।। १५।।
dhiksvarūpaṃ madīyaṃ ca tathā janma ca karma ca || iti bruvaṃtī satataṃ smaraṃtī haraceṣṭitam || 15||

Samhita : 4

Adhyaya :   21

Shloka :   15

एवं सा पार्वती शंभुविरहोत्क्लिष्टमानसा ।। सुखं न लेभे किंचिद्राऽब्रवीच्छिवशिवेति च ।। १६ ।।
evaṃ sā pārvatī śaṃbhuvirahotkliṣṭamānasā || sukhaṃ na lebhe kiṃcidrā'bravīcchivaśiveti ca || 16 ||

Samhita : 4

Adhyaya :   21

Shloka :   16

निवसंती पितुर्ग्गेहे पिनाकिगतचेतना ।। शुशोचाथ शिवा तात मुमोह च मुहुर्मुहुः ।। १७ ।।
nivasaṃtī piturggehe pinākigatacetanā || śuśocātha śivā tāta mumoha ca muhurmuhuḥ || 17 ||

Samhita : 4

Adhyaya :   21

Shloka :   17

शैलाधिराजोप्यथ मेनकापि मैनाकमुख्यास्तनयाश्च सर्वे।। तां सांत्वयामासुरदीनसत्त्वा हरं विसस्मार तथापि नो सा ।। १८।।
śailādhirājopyatha menakāpi mainākamukhyāstanayāśca sarve|| tāṃ sāṃtvayāmāsuradīnasattvā haraṃ visasmāra tathāpi no sā || 18||

Samhita : 4

Adhyaya :   21

Shloka :   18

अथ देवमुने धीमन्हिमव त्प्रस्तरे तदा ।। नियोजितो बलभिदागमस्त्वं कामचारतः ।। १९ ।।
atha devamune dhīmanhimava tprastare tadā || niyojito balabhidāgamastvaṃ kāmacārataḥ || 19 ||

Samhita : 4

Adhyaya :   21

Shloka :   19

ततस्त्वं पूजितस्तेन भूधरेण महात्मना ।। कुशलं पृष्टवांस्तं वै तदाविष्टो वरासने ।। 2.3.21.२० ।।
tatastvaṃ pūjitastena bhūdhareṇa mahātmanā || kuśalaṃ pṛṣṭavāṃstaṃ vai tadāviṣṭo varāsane || 2.3.21.20 ||

Samhita : 4

Adhyaya :   21

Shloka :   20

ततः प्रोवाच शैलेशः कन्याचरितमादितः ।। हरसेवान्वितं कामदहनं च हरेण ह ।। २१ ।।
tataḥ provāca śaileśaḥ kanyācaritamāditaḥ || harasevānvitaṃ kāmadahanaṃ ca hareṇa ha || 21 ||

Samhita : 4

Adhyaya :   21

Shloka :   21

श्रुत्वावोचो मुने त्वं तु तं शैलेशं शिवं भज ।। तमामंत्र्योदतिष्ठस्त्वं संस्मृत्य मनसा शिवम् ।। २२ ।।
śrutvāvoco mune tvaṃ tu taṃ śaileśaṃ śivaṃ bhaja || tamāmaṃtryodatiṣṭhastvaṃ saṃsmṛtya manasā śivam || 22 ||

Samhita : 4

Adhyaya :   21

Shloka :   22

तं समुत्सृज्य रहसि कालीं तामगमंस्त्वरा ।। लोकोपकारको ज्ञानी त्वं मुने शिववल्लभः ।। २३।।
taṃ samutsṛjya rahasi kālīṃ tāmagamaṃstvarā || lokopakārako jñānī tvaṃ mune śivavallabhaḥ || 23||

Samhita : 4

Adhyaya :   21

Shloka :   23

आसाद्य कालीं संबोध्य तद्धिते स्थित आदरात्।। अवोचस्त्वं वचस्तथ्यं सर्वेषां ज्ञानिनां वरः ।। २४।।
āsādya kālīṃ saṃbodhya taddhite sthita ādarāt|| avocastvaṃ vacastathyaṃ sarveṣāṃ jñānināṃ varaḥ || 24||

Samhita : 4

Adhyaya :   21

Shloka :   24

नारद उवाच ।।
शृणु कालि वचो मे हि सत्यं वच्मि दयारतः।। सर्वथा ते हितकरं निर्विकारं सुकामदम् ।। २५ ।।
śṛṇu kāli vaco me hi satyaṃ vacmi dayārataḥ|| sarvathā te hitakaraṃ nirvikāraṃ sukāmadam || 25 ||

Samhita : 4

Adhyaya :   21

Shloka :   25

सेवितश्च महादेवस्त्वयेह तपसा विना ।। गर्ववत्या यदध्वंसीद्दीनानुग्रहकारकः ।। २६।।
sevitaśca mahādevastvayeha tapasā vinā || garvavatyā yadadhvaṃsīddīnānugrahakārakaḥ || 26||

Samhita : 4

Adhyaya :   21

Shloka :   26

विरक्तश्च स ते स्वामी महायोगी महेश्वरः ।। विसृष्टवान्स्मरं दग्ध्वा त्वां शिवे भक्तवत्सलः ।। २७ ।।
viraktaśca sa te svāmī mahāyogī maheśvaraḥ || visṛṣṭavānsmaraṃ dagdhvā tvāṃ śive bhaktavatsalaḥ || 27 ||

Samhita : 4

Adhyaya :   21

Shloka :   27

तस्मात्त्वं सुतपोयुक्ता चिरमाराधयेश्वरम् ।। तपसा संस्कृतां रुद्रस्स द्वितीयां करिष्यति ।। २८।।
tasmāttvaṃ sutapoyuktā ciramārādhayeśvaram || tapasā saṃskṛtāṃ rudrassa dvitīyāṃ kariṣyati || 28||

Samhita : 4

Adhyaya :   21

Shloka :   28

त्वं चापि शंकरं शम्भुं न त्यक्ष्यसि कदाचन ।। नान्यं पतिं हठाद्देवि ग्रहीष्यसि शिवादृते ।। २९ ।।
tvaṃ cāpi śaṃkaraṃ śambhuṃ na tyakṣyasi kadācana || nānyaṃ patiṃ haṭhāddevi grahīṣyasi śivādṛte || 29 ||

Samhita : 4

Adhyaya :   21

Shloka :   29

।। ब्रह्मोवाच ।। ।।
इत्याकर्ण्यवचस्ते हि मुने सा भूधरात्मजा ।। किंचिदुच्छ्वसिता काली प्राह त्वां सांजलिर्मुदा ।। 2.3.21.३०।।
ityākarṇyavacaste hi mune sā bhūdharātmajā || kiṃciducchvasitā kālī prāha tvāṃ sāṃjalirmudā || 2.3.21.30||

Samhita : 4

Adhyaya :   21

Shloka :   30

शिवोवाच ।।
त्वं तु सर्वज्ञ जगतामुपकारकर प्रभो ।। रुद्रस्याराधनार्थाय मंत्रं देहि मुने हि मे ।। ३१ ।।
tvaṃ tu sarvajña jagatāmupakārakara prabho || rudrasyārādhanārthāya maṃtraṃ dehi mune hi me || 31 ||

Samhita : 4

Adhyaya :   21

Shloka :   31

न सिद्यति क्रिया कापि सर्वेषां सद्गुरुं विना ।। मया श्रुता पुरा सत्यं श्रुतिरेषा सनातनी ।। ३२ ।।
na sidyati kriyā kāpi sarveṣāṃ sadguruṃ vinā || mayā śrutā purā satyaṃ śrutireṣā sanātanī || 32 ||

Samhita : 4

Adhyaya :   21

Shloka :   32

ब्रह्मोवाच ।।
इति श्रुत्वा वचस्तस्याः पार्वत्या मुनिसत्तमः ।। पंचाक्षरं शम्भुमन्त्रं विधिपूर्वमुपादिशः ।। ३३ ।।
iti śrutvā vacastasyāḥ pārvatyā munisattamaḥ || paṃcākṣaraṃ śambhumantraṃ vidhipūrvamupādiśaḥ || 33 ||

Samhita : 4

Adhyaya :   21

Shloka :   33

अवोचश्च वचस्तां त्वं श्रद्धामुत्पादयन्मुने।। प्रभावं मन्त्रराजस्य तस्य सर्वाधिकं मुने ।। ३४।।
avocaśca vacastāṃ tvaṃ śraddhāmutpādayanmune|| prabhāvaṃ mantrarājasya tasya sarvādhikaṃ mune || 34||

Samhita : 4

Adhyaya :   21

Shloka :   34

नारद उवाच ।।
शृणु देवि मनोरस्य प्रभावं परमाद्भुतम् ।। यस्य श्रवणमात्रेण शंकरस्तु प्रसीदति ।। ३५ ।।
śṛṇu devi manorasya prabhāvaṃ paramādbhutam || yasya śravaṇamātreṇa śaṃkarastu prasīdati || 35 ||

Samhita : 4

Adhyaya :   21

Shloka :   35

मंत्रोयं सर्वमंत्राणामधिराजश्च कामदः ।। भुक्तिमुक्तिप्रदोऽत्यंतं शंकरस्य महाप्रियः ।। ३६ ।।
maṃtroyaṃ sarvamaṃtrāṇāmadhirājaśca kāmadaḥ || bhuktimuktiprado'tyaṃtaṃ śaṃkarasya mahāpriyaḥ || 36 ||

Samhita : 4

Adhyaya :   21

Shloka :   36

सुभगे येन जप्तेन विधिना सोऽचिराद् द्रुतम् ।। आराधितस्ते प्रत्यक्षो भविष्यति शिवो ध्रुवम्।। ३७।।
subhage yena japtena vidhinā so'cirād drutam || ārādhitaste pratyakṣo bhaviṣyati śivo dhruvam|| 37||

Samhita : 4

Adhyaya :   21

Shloka :   37

चिंतयती च तद्रूपं नियमस्था शराक्षरम् ।। जप मन्त्रं शिवे त्वं हि संतुष्यति शिवो द्रुतम् ।। ३८ ।।
ciṃtayatī ca tadrūpaṃ niyamasthā śarākṣaram || japa mantraṃ śive tvaṃ hi saṃtuṣyati śivo drutam || 38 ||

Samhita : 4

Adhyaya :   21

Shloka :   38

एवं कुरु तप साध्वि तपस्साध्यो महेश्वरः ।। तपस्येव फलं सर्वैः प्राप्यते नान्यथा क्वचित् ।। ३९।।
evaṃ kuru tapa sādhvi tapassādhyo maheśvaraḥ || tapasyeva phalaṃ sarvaiḥ prāpyate nānyathā kvacit || 39||

Samhita : 4

Adhyaya :   21

Shloka :   39

।। ब्रह्मोवाच ।।
एवमुक्त्वा तदा कालीं नारद त्वं शिवप्रियः।। यादृच्छिकोऽगमस्त्वं तु स्वर्गं देवहिते रतः ।। 2.3.21.४० ।।
evamuktvā tadā kālīṃ nārada tvaṃ śivapriyaḥ|| yādṛcchiko'gamastvaṃ tu svargaṃ devahite rataḥ || 2.3.21.40 ||

Samhita : 4

Adhyaya :   21

Shloka :   40

पार्वती च तदा श्रुत्वा वचनं तव नारद ।। सुप्रसन्ना तदा प्राप पंचाक्षरमनूत्तमम् ।। ४१ ।। ।।
pārvatī ca tadā śrutvā vacanaṃ tava nārada || suprasannā tadā prāpa paṃcākṣaramanūttamam || 41 || ||

Samhita : 4

Adhyaya :   21

Shloka :   41

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे नारदोपदेशो नामैकविंशोऽध्यायः ।। २१ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe nāradopadeśo nāmaikaviṃśo'dhyāyaḥ || 21 ||

Samhita : 4

Adhyaya :   21

Shloka :   42

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In