| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
विधे तात महाप्राज्ञ विष्णुशिष्य त्रिलोककृत् ॥ अद्भुतेयं कथा प्रोक्ता शंकरस्य महात्मनः ॥ १ ॥
vidhe tāta mahāprājña viṣṇuśiṣya trilokakṛt .. adbhuteyaṃ kathā proktā śaṃkarasya mahātmanaḥ .. 1 ..
भस्मीभूते स्मरे शंभुतृतीयनयनाग्निना ॥ तस्मिन्प्रविष्टे जलधौ वद त्वं किमभूत्ततः ॥ २॥
bhasmībhūte smare śaṃbhutṛtīyanayanāgninā .. tasminpraviṣṭe jaladhau vada tvaṃ kimabhūttataḥ .. 2..
किं चकार ततो देवी पार्वती कुधरात्मजः ॥ गता कुत्र सखीभ्यां सा तद्वदाद्य दयानिधे ॥ ३॥
kiṃ cakāra tato devī pārvatī kudharātmajaḥ .. gatā kutra sakhībhyāṃ sā tadvadādya dayānidhe .. 3..
।। ब्रह्मोवाच ।।
शृणु तात महाप्राज्ञ चरितं शशिमौलिनः ॥ महोतिकारकस्यैव स्वामिनो मम चादरात् ॥ ४ ॥
śṛṇu tāta mahāprājña caritaṃ śaśimaulinaḥ .. mahotikārakasyaiva svāmino mama cādarāt .. 4 ..
यदाहच्छंभुनेत्रोद्भवो हि मदनं शुचिः ॥ महाशब्दोऽद्भुतोऽभूद्वै येनाकाशः प्रपूरितः ॥ ५ ॥
yadāhacchaṃbhunetrodbhavo hi madanaṃ śuciḥ .. mahāśabdo'dbhuto'bhūdvai yenākāśaḥ prapūritaḥ .. 5 ..
तेन शब्देन महता कामं दग्धं समीक्ष्य च॥ सखीभ्यां सह भीता सा ययौ स्वगृहमाकुला॥ ६॥
tena śabdena mahatā kāmaṃ dagdhaṃ samīkṣya ca.. sakhībhyāṃ saha bhītā sā yayau svagṛhamākulā.. 6..
तेन शब्देन हिमवान्परिवारसमन्वितः ॥ विस्मितोऽभूदतिक्लिष्टस्सुतां स्मृत्वा गतां ततः ॥ ७ ॥
tena śabdena himavānparivārasamanvitaḥ .. vismito'bhūdatikliṣṭassutāṃ smṛtvā gatāṃ tataḥ .. 7 ..
जगाम शोकं शैलेशो सुतां दृष्ट्वातिविह्वलाम् ॥ रुदतीं शंभुविरहादाससादाचलेश्वरः ॥ ८ ॥
jagāma śokaṃ śaileśo sutāṃ dṛṣṭvātivihvalām .. rudatīṃ śaṃbhuvirahādāsasādācaleśvaraḥ .. 8 ..
आसाद्य पाणिना तस्या मार्जयन्नयनद्वयम् ॥ मा बिभीहि शिवेऽरोदीरित्युक्त्वा तां तदाग्रहीत् ॥ ९॥
āsādya pāṇinā tasyā mārjayannayanadvayam .. mā bibhīhi śive'rodīrityuktvā tāṃ tadāgrahīt .. 9..
क्रोडे कृत्वा सुतां शीघ्रं हिम वानचलेश्वरः ॥ स्वमालयमथानिन्ये सांत्वयन्नतिविह्वलाम् ॥ 2.3.21.१०॥
kroḍe kṛtvā sutāṃ śīghraṃ hima vānacaleśvaraḥ .. svamālayamathāninye sāṃtvayannativihvalām .. 2.3.21.10..
अंतर्हिते स्मरं दग्ध्वा हरे तद्विरहाच्छिवा ॥ विकलाभूद् भृशं सा वै लेभे शर्म न कुत्रचित् ॥ ११॥
aṃtarhite smaraṃ dagdhvā hare tadvirahācchivā .. vikalābhūd bhṛśaṃ sā vai lebhe śarma na kutracit .. 11..
पितुर्गृहं तदा गत्वा मिलित्वा मातरं शिवा ॥ पुनर्जातं तदा मेने स्वात्मानं सा धरात्मजा ॥ ॥ १२॥
piturgṛhaṃ tadā gatvā militvā mātaraṃ śivā .. punarjātaṃ tadā mene svātmānaṃ sā dharātmajā .. .. 12..
निनिंद च स्वरूपं सा हा हतास्मीत्यथाब्रवीत् ॥ सखीभिर्बोधिता चापि न बुबोध गिरीन्द्रजा ॥ १३॥
niniṃda ca svarūpaṃ sā hā hatāsmītyathābravīt .. sakhībhirbodhitā cāpi na bubodha girīndrajā .. 13..
स्वपती च पिबंती च सा स्नाती गच्छती शिवा ॥ तिष्ठंती च सखीमध्ये न किंचित्सुखमाप ह ॥ १४॥
svapatī ca pibaṃtī ca sā snātī gacchatī śivā .. tiṣṭhaṃtī ca sakhīmadhye na kiṃcitsukhamāpa ha .. 14..
धिक्स्वरूपं मदीयं च तथा जन्म च कर्म च ॥ इति ब्रुवंती सततं स्मरंती हरचेष्टितम् ॥ १५॥
dhiksvarūpaṃ madīyaṃ ca tathā janma ca karma ca .. iti bruvaṃtī satataṃ smaraṃtī haraceṣṭitam .. 15..
एवं सा पार्वती शंभुविरहोत्क्लिष्टमानसा ॥ सुखं न लेभे किंचिद्राऽब्रवीच्छिवशिवेति च ॥ १६ ॥
evaṃ sā pārvatī śaṃbhuvirahotkliṣṭamānasā .. sukhaṃ na lebhe kiṃcidrā'bravīcchivaśiveti ca .. 16 ..
निवसंती पितुर्ग्गेहे पिनाकिगतचेतना ॥ शुशोचाथ शिवा तात मुमोह च मुहुर्मुहुः ॥ १७ ॥
nivasaṃtī piturggehe pinākigatacetanā .. śuśocātha śivā tāta mumoha ca muhurmuhuḥ .. 17 ..
शैलाधिराजोप्यथ मेनकापि मैनाकमुख्यास्तनयाश्च सर्वे॥ तां सांत्वयामासुरदीनसत्त्वा हरं विसस्मार तथापि नो सा ॥ १८॥
śailādhirājopyatha menakāpi mainākamukhyāstanayāśca sarve.. tāṃ sāṃtvayāmāsuradīnasattvā haraṃ visasmāra tathāpi no sā .. 18..
अथ देवमुने धीमन्हिमव त्प्रस्तरे तदा ॥ नियोजितो बलभिदागमस्त्वं कामचारतः ॥ १९ ॥
atha devamune dhīmanhimava tprastare tadā .. niyojito balabhidāgamastvaṃ kāmacārataḥ .. 19 ..
ततस्त्वं पूजितस्तेन भूधरेण महात्मना ॥ कुशलं पृष्टवांस्तं वै तदाविष्टो वरासने ॥ 2.3.21.२० ॥
tatastvaṃ pūjitastena bhūdhareṇa mahātmanā .. kuśalaṃ pṛṣṭavāṃstaṃ vai tadāviṣṭo varāsane .. 2.3.21.20 ..
ततः प्रोवाच शैलेशः कन्याचरितमादितः ॥ हरसेवान्वितं कामदहनं च हरेण ह ॥ २१ ॥
tataḥ provāca śaileśaḥ kanyācaritamāditaḥ .. harasevānvitaṃ kāmadahanaṃ ca hareṇa ha .. 21 ..
श्रुत्वावोचो मुने त्वं तु तं शैलेशं शिवं भज ॥ तमामंत्र्योदतिष्ठस्त्वं संस्मृत्य मनसा शिवम् ॥ २२ ॥
śrutvāvoco mune tvaṃ tu taṃ śaileśaṃ śivaṃ bhaja .. tamāmaṃtryodatiṣṭhastvaṃ saṃsmṛtya manasā śivam .. 22 ..
तं समुत्सृज्य रहसि कालीं तामगमंस्त्वरा ॥ लोकोपकारको ज्ञानी त्वं मुने शिववल्लभः ॥ २३॥
taṃ samutsṛjya rahasi kālīṃ tāmagamaṃstvarā .. lokopakārako jñānī tvaṃ mune śivavallabhaḥ .. 23..
आसाद्य कालीं संबोध्य तद्धिते स्थित आदरात्॥ अवोचस्त्वं वचस्तथ्यं सर्वेषां ज्ञानिनां वरः ॥ २४॥
āsādya kālīṃ saṃbodhya taddhite sthita ādarāt.. avocastvaṃ vacastathyaṃ sarveṣāṃ jñānināṃ varaḥ .. 24..
नारद उवाच ।।
शृणु कालि वचो मे हि सत्यं वच्मि दयारतः॥ सर्वथा ते हितकरं निर्विकारं सुकामदम् ॥ २५ ॥
śṛṇu kāli vaco me hi satyaṃ vacmi dayārataḥ.. sarvathā te hitakaraṃ nirvikāraṃ sukāmadam .. 25 ..
सेवितश्च महादेवस्त्वयेह तपसा विना ॥ गर्ववत्या यदध्वंसीद्दीनानुग्रहकारकः ॥ २६॥
sevitaśca mahādevastvayeha tapasā vinā .. garvavatyā yadadhvaṃsīddīnānugrahakārakaḥ .. 26..
विरक्तश्च स ते स्वामी महायोगी महेश्वरः ॥ विसृष्टवान्स्मरं दग्ध्वा त्वां शिवे भक्तवत्सलः ॥ २७ ॥
viraktaśca sa te svāmī mahāyogī maheśvaraḥ .. visṛṣṭavānsmaraṃ dagdhvā tvāṃ śive bhaktavatsalaḥ .. 27 ..
तस्मात्त्वं सुतपोयुक्ता चिरमाराधयेश्वरम् ॥ तपसा संस्कृतां रुद्रस्स द्वितीयां करिष्यति ॥ २८॥
tasmāttvaṃ sutapoyuktā ciramārādhayeśvaram .. tapasā saṃskṛtāṃ rudrassa dvitīyāṃ kariṣyati .. 28..
त्वं चापि शंकरं शम्भुं न त्यक्ष्यसि कदाचन ॥ नान्यं पतिं हठाद्देवि ग्रहीष्यसि शिवादृते ॥ २९ ॥
tvaṃ cāpi śaṃkaraṃ śambhuṃ na tyakṣyasi kadācana .. nānyaṃ patiṃ haṭhāddevi grahīṣyasi śivādṛte .. 29 ..
।। ब्रह्मोवाच ।। ।।
इत्याकर्ण्यवचस्ते हि मुने सा भूधरात्मजा ॥ किंचिदुच्छ्वसिता काली प्राह त्वां सांजलिर्मुदा ॥ 2.3.21.३०॥
ityākarṇyavacaste hi mune sā bhūdharātmajā .. kiṃciducchvasitā kālī prāha tvāṃ sāṃjalirmudā .. 2.3.21.30..
शिवोवाच ।।
त्वं तु सर्वज्ञ जगतामुपकारकर प्रभो ॥ रुद्रस्याराधनार्थाय मंत्रं देहि मुने हि मे ॥ ३१ ॥
tvaṃ tu sarvajña jagatāmupakārakara prabho .. rudrasyārādhanārthāya maṃtraṃ dehi mune hi me .. 31 ..
न सिद्यति क्रिया कापि सर्वेषां सद्गुरुं विना ॥ मया श्रुता पुरा सत्यं श्रुतिरेषा सनातनी ॥ ३२ ॥
na sidyati kriyā kāpi sarveṣāṃ sadguruṃ vinā .. mayā śrutā purā satyaṃ śrutireṣā sanātanī .. 32 ..
ब्रह्मोवाच ।।
इति श्रुत्वा वचस्तस्याः पार्वत्या मुनिसत्तमः ॥ पंचाक्षरं शम्भुमन्त्रं विधिपूर्वमुपादिशः ॥ ३३ ॥
iti śrutvā vacastasyāḥ pārvatyā munisattamaḥ .. paṃcākṣaraṃ śambhumantraṃ vidhipūrvamupādiśaḥ .. 33 ..
अवोचश्च वचस्तां त्वं श्रद्धामुत्पादयन्मुने॥ प्रभावं मन्त्रराजस्य तस्य सर्वाधिकं मुने ॥ ३४॥
avocaśca vacastāṃ tvaṃ śraddhāmutpādayanmune.. prabhāvaṃ mantrarājasya tasya sarvādhikaṃ mune .. 34..
नारद उवाच ।।
शृणु देवि मनोरस्य प्रभावं परमाद्भुतम् ॥ यस्य श्रवणमात्रेण शंकरस्तु प्रसीदति ॥ ३५ ॥
śṛṇu devi manorasya prabhāvaṃ paramādbhutam .. yasya śravaṇamātreṇa śaṃkarastu prasīdati .. 35 ..
मंत्रोयं सर्वमंत्राणामधिराजश्च कामदः ॥ भुक्तिमुक्तिप्रदोऽत्यंतं शंकरस्य महाप्रियः ॥ ३६ ॥
maṃtroyaṃ sarvamaṃtrāṇāmadhirājaśca kāmadaḥ .. bhuktimuktiprado'tyaṃtaṃ śaṃkarasya mahāpriyaḥ .. 36 ..
सुभगे येन जप्तेन विधिना सोऽचिराद् द्रुतम् ॥ आराधितस्ते प्रत्यक्षो भविष्यति शिवो ध्रुवम्॥ ३७॥
subhage yena japtena vidhinā so'cirād drutam .. ārādhitaste pratyakṣo bhaviṣyati śivo dhruvam.. 37..
चिंतयती च तद्रूपं नियमस्था शराक्षरम् ॥ जप मन्त्रं शिवे त्वं हि संतुष्यति शिवो द्रुतम् ॥ ३८ ॥
ciṃtayatī ca tadrūpaṃ niyamasthā śarākṣaram .. japa mantraṃ śive tvaṃ hi saṃtuṣyati śivo drutam .. 38 ..
एवं कुरु तप साध्वि तपस्साध्यो महेश्वरः ॥ तपस्येव फलं सर्वैः प्राप्यते नान्यथा क्वचित् ॥ ३९॥
evaṃ kuru tapa sādhvi tapassādhyo maheśvaraḥ .. tapasyeva phalaṃ sarvaiḥ prāpyate nānyathā kvacit .. 39..
।। ब्रह्मोवाच ।।
एवमुक्त्वा तदा कालीं नारद त्वं शिवप्रियः॥ यादृच्छिकोऽगमस्त्वं तु स्वर्गं देवहिते रतः ॥ 2.3.21.४० ॥
evamuktvā tadā kālīṃ nārada tvaṃ śivapriyaḥ.. yādṛcchiko'gamastvaṃ tu svargaṃ devahite rataḥ .. 2.3.21.40 ..
पार्वती च तदा श्रुत्वा वचनं तव नारद ॥ सुप्रसन्ना तदा प्राप पंचाक्षरमनूत्तमम् ॥ ४१ ॥ ॥
pārvatī ca tadā śrutvā vacanaṃ tava nārada .. suprasannā tadā prāpa paṃcākṣaramanūttamam .. 41 .. ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे नारदोपदेशो नामैकविंशोऽध्यायः ॥ २१ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe nāradopadeśo nāmaikaviṃśo'dhyāyaḥ .. 21 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In