Rudra Samhita - Parvati Khanda

Adhyaya - 22

Parvati's Penance

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
त्वयि देवमुने याते पार्वती हृष्टमानसा ।। तपस्साध्यं हरं मेने तपोर्थं मन आदधे ।। १ ।।
tvayi devamune yāte pārvatī hṛṣṭamānasā || tapassādhyaṃ haraṃ mene taporthaṃ mana ādadhe || 1 ||

Samhita : 4

Adhyaya :   22

Shloka :   1

ततः सख्यौ समादाय जयां च विजयां तथा।। मातरं पितरं चैव सखीभ्यां पर्यपृच्छत ।। २।।
tataḥ sakhyau samādāya jayāṃ ca vijayāṃ tathā|| mātaraṃ pitaraṃ caiva sakhībhyāṃ paryapṛcchata || 2||

Samhita : 4

Adhyaya :   22

Shloka :   2

प्रथमं पितरं गत्वा हिमवन्तं नगेश्वरम् ।। पर्यपृच्छत्सुप्रणम्य विनयेन समन्विता ।। ३ ।।
prathamaṃ pitaraṃ gatvā himavantaṃ nageśvaram || paryapṛcchatsupraṇamya vinayena samanvitā || 3 ||

Samhita : 4

Adhyaya :   22

Shloka :   3

सख्यावूचतुः ।।
हिमवञ्च्छ्रूयतां पुत्री वचनं कथ्यतेऽधुना ।। सा स्वयं चैव देहस्य रूपस्यापि तथा पुनः ।। ४ ।।
himavañcchrūyatāṃ putrī vacanaṃ kathyate'dhunā || sā svayaṃ caiva dehasya rūpasyāpi tathā punaḥ || 4 ||

Samhita : 4

Adhyaya :   22

Shloka :   4

भवतो हि कुलस्यास्य साफल्यं कर्तुमिच्छति ।। तपसा साधनीयोऽसौ नान्यथा दृश्यतां व्रजेत् ।। ५।।
bhavato hi kulasyāsya sāphalyaṃ kartumicchati || tapasā sādhanīyo'sau nānyathā dṛśyatāṃ vrajet || 5||

Samhita : 4

Adhyaya :   22

Shloka :   5

तस्माच्च पर्वतश्रेष्ठ देह्याज्ञां भवताधुना ।। तपः करोतु गिरिजा वनं गत्वेति सादरम् ।। ६।।
tasmācca parvataśreṣṭha dehyājñāṃ bhavatādhunā || tapaḥ karotu girijā vanaṃ gatveti sādaram || 6||

Samhita : 4

Adhyaya :   22

Shloka :   6

ब्रह्मोवाच ।।
इत्येवं च तदा पृष्टस्सखीभ्यां मुनिसत्तम ।। पार्वत्या सुविचार्याथ गिरिराजोऽब्रवीदिदम् ।। ७ ।।
ityevaṃ ca tadā pṛṣṭassakhībhyāṃ munisattama || pārvatyā suvicāryātha girirājo'bravīdidam || 7 ||

Samhita : 4

Adhyaya :   22

Shloka :   7

हिमालय उवाच ।।
मह्यं च रोचतेऽत्यर्थं मेनायै रुच्यतां पुनः ।। यथेदं भवितव्यं च किमतः परमुत्तमम् ।। ८ ।।
mahyaṃ ca rocate'tyarthaṃ menāyai rucyatāṃ punaḥ || yathedaṃ bhavitavyaṃ ca kimataḥ paramuttamam || 8 ||

Samhita : 4

Adhyaya :   22

Shloka :   8

साफल्यं तु मदीयस्य कुलस्य च न संशयः ।। मात्रे तु रुच्यते चेद्वै ततः शुभतरं नु किम्।। ९।।
sāphalyaṃ tu madīyasya kulasya ca na saṃśayaḥ || mātre tu rucyate cedvai tataḥ śubhataraṃ nu kim|| 9||

Samhita : 4

Adhyaya :   22

Shloka :   9

ब्रह्मोवाच ।।
इत्येवं वचनं पित्रा प्रोक्तं श्रुत्वा तु ते तदा ।। जग्मतुर्मातरं सख्यौ तदाज्ञप्ते तया सह ।। 2.3.22.१० ।।
ityevaṃ vacanaṃ pitrā proktaṃ śrutvā tu te tadā || jagmaturmātaraṃ sakhyau tadājñapte tayā saha || 2.3.22.10 ||

Samhita : 4

Adhyaya :   22

Shloka :   10

गत्वा तु मातरं तस्याः पार्वत्यास्ते च नारद ।। सुप्रणम्य करो बध्वोचतुर्वचनमादरात् ।। ११ ।।
gatvā tu mātaraṃ tasyāḥ pārvatyāste ca nārada || supraṇamya karo badhvocaturvacanamādarāt || 11 ||

Samhita : 4

Adhyaya :   22

Shloka :   11

सख्यावूचतुः ।।
मातस्त्वं वचनं पुत्र्याः शृणु देवि नमोऽस्तु ते ।। सुप्रसन्नतया तद्वै श्रुत्वा कर्तुमिहार्हसि ।। १२।।
mātastvaṃ vacanaṃ putryāḥ śṛṇu devi namo'stu te || suprasannatayā tadvai śrutvā kartumihārhasi || 12||

Samhita : 4

Adhyaya :   22

Shloka :   12

तप्तुकामा तु ते पुत्री शिवार्थं परमं तपः।। प्राप्तानुज्ञा पितुश्चैव तुभ्यं च परिपृच्छति ।। १३ ।।
taptukāmā tu te putrī śivārthaṃ paramaṃ tapaḥ|| prāptānujñā pituścaiva tubhyaṃ ca paripṛcchati || 13 ||

Samhita : 4

Adhyaya :   22

Shloka :   13

इयं स्वरूपसाफल्यं कर्तुकामा पतिव्रते ।। त्वदाज्ञया यदि जायेत तप्यते च तथा तपः ।। १४ ।।
iyaṃ svarūpasāphalyaṃ kartukāmā pativrate || tvadājñayā yadi jāyeta tapyate ca tathā tapaḥ || 14 ||

Samhita : 4

Adhyaya :   22

Shloka :   14

।। ब्रह्मोवाच ।।
इत्युक्त्वा च ततस्सख्यौ तूष्णीमास्तां मुनीश्वर ।। नांगीचकार मेना सा तद्वाक्यं खिन्नमानसा ।। १५ ।।
ityuktvā ca tatassakhyau tūṣṇīmāstāṃ munīśvara || nāṃgīcakāra menā sā tadvākyaṃ khinnamānasā || 15 ||

Samhita : 4

Adhyaya :   22

Shloka :   15

ततस्सा पार्वती प्राह स्वयमेवाथ मातरम् ।। करौ बद्ध्वा विनीतात्मा स्मृत्वा शिवपदांबुजम् ।। १६।।
tatassā pārvatī prāha svayamevātha mātaram || karau baddhvā vinītātmā smṛtvā śivapadāṃbujam || 16||

Samhita : 4

Adhyaya :   22

Shloka :   16

पार्वत्युवाच ।।
मातस्तप्तुं गमिष्यामि प्रातः प्राप्तुं महेश्वरम् ।। अनुजानीहि मां गंतुं तपसेऽद्य तपोवनम् ।। १७ ।।
mātastaptuṃ gamiṣyāmi prātaḥ prāptuṃ maheśvaram || anujānīhi māṃ gaṃtuṃ tapase'dya tapovanam || 17 ||

Samhita : 4

Adhyaya :   22

Shloka :   17

इत्याकर्ण्य वचः पुत्र्या मेना दुःख मुपागता ।। सोपाहूय तदा पुत्रीमुवाच विकला सती ।। १८ ।।
ityākarṇya vacaḥ putryā menā duḥkha mupāgatā || sopāhūya tadā putrīmuvāca vikalā satī || 18 ||

Samhita : 4

Adhyaya :   22

Shloka :   18

मेनोवाच ।।
दुःखितासि शिवे पुत्री तपस्तप्तुं पुरा यदि ।। तपश्चर गृहेऽद्य त्वं न बहिर्गच्छ पार्वति ।। १९ ।।
duḥkhitāsi śive putrī tapastaptuṃ purā yadi || tapaścara gṛhe'dya tvaṃ na bahirgaccha pārvati || 19 ||

Samhita : 4

Adhyaya :   22

Shloka :   19

कुत्र यासि तपः कर्तुं देवास्संति गृहे मम ।। तीर्थानि च समस्तानि क्षेत्राणि विविधानि च ।। 2.3.22.२० ।।
kutra yāsi tapaḥ kartuṃ devāssaṃti gṛhe mama || tīrthāni ca samastāni kṣetrāṇi vividhāni ca || 2.3.22.20 ||

Samhita : 4

Adhyaya :   22

Shloka :   20

कर्तव्यो न हठः पुत्रि गंतव्यं न बहिः क्वचित् ।। साधितं किं त्वया पूर्वं पुनः किं साधयिष्यसि ।। २१।।
kartavyo na haṭhaḥ putri gaṃtavyaṃ na bahiḥ kvacit || sādhitaṃ kiṃ tvayā pūrvaṃ punaḥ kiṃ sādhayiṣyasi || 21||

Samhita : 4

Adhyaya :   22

Shloka :   21

शरीरं कोमलं वत्से तपस्तु कठिनं महत् ।। एवस्मात्तु त्वया कार्यं तपोऽत्र न बहिर्व्रज ।। २२।।
śarīraṃ komalaṃ vatse tapastu kaṭhinaṃ mahat || evasmāttu tvayā kāryaṃ tapo'tra na bahirvraja || 22||

Samhita : 4

Adhyaya :   22

Shloka :   22

स्त्रीणां तपोवनगतिर्न श्रुता कामनार्थिनी ।। तस्मात्त्वं पुत्रि मा कार्षीस्तपोर्थं गमनं प्रति ।। २३।।
strīṇāṃ tapovanagatirna śrutā kāmanārthinī || tasmāttvaṃ putri mā kārṣīstaporthaṃ gamanaṃ prati || 23||

Samhita : 4

Adhyaya :   22

Shloka :   23

।। ब्रह्मोवाच ।।
इत्येवं बहुधा पुत्री तन्मात्रा विनवारिता ।। संवेदे न सुखं किंचिद्विनाराध्य महेश्वरम् ।। २४।।
ityevaṃ bahudhā putrī tanmātrā vinavāritā || saṃvede na sukhaṃ kiṃcidvinārādhya maheśvaram || 24||

Samhita : 4

Adhyaya :   22

Shloka :   24

तपोनिषिद्धा तपसे वनं गंतुं च मेनया ।। हेतुना तेन सोमेति नाम प्राप शिवा तदा ।। २५।।
taponiṣiddhā tapase vanaṃ gaṃtuṃ ca menayā || hetunā tena someti nāma prāpa śivā tadā || 25||

Samhita : 4

Adhyaya :   22

Shloka :   25

अथ तां दुखितां ज्ञात्वा मेना शैलप्रिया शिवाम् ।। निदेशं सा ददौ तस्याः पार्वत्यास्तपसे मुने ।। २६।।
atha tāṃ dukhitāṃ jñātvā menā śailapriyā śivām || nideśaṃ sā dadau tasyāḥ pārvatyāstapase mune || 26||

Samhita : 4

Adhyaya :   22

Shloka :   26

मातुराज्ञां च संप्राप्य सुव्रता मुनिसत्तम ।। ततः स्वांते सुखं लेभे पार्वती स्मृतशंकरा।। २७।।
māturājñāṃ ca saṃprāpya suvratā munisattama || tataḥ svāṃte sukhaṃ lebhe pārvatī smṛtaśaṃkarā|| 27||

Samhita : 4

Adhyaya :   22

Shloka :   27

मातरं पितरं साथ प्रणिपत्य मुदा शिवा ।। सखीभ्यां च शिवं स्मृत्वा तपस्तप्तुं समुद्गता।। २८।।
mātaraṃ pitaraṃ sātha praṇipatya mudā śivā || sakhībhyāṃ ca śivaṃ smṛtvā tapastaptuṃ samudgatā|| 28||

Samhita : 4

Adhyaya :   22

Shloka :   28

हित्वा मतान्यनेकानि वस्त्राणि विविधानि च।। वल्कलानि धृतान्याशु मौंजीं बद्ध्वा तु शोभनाम् ।। २९।।
hitvā matānyanekāni vastrāṇi vividhāni ca|| valkalāni dhṛtānyāśu mauṃjīṃ baddhvā tu śobhanām || 29||

Samhita : 4

Adhyaya :   22

Shloka :   29

हित्वा हारं तथा चर्म्म मृगस्य परमं धृतम् ।। जगाम तपसे तत्र गंगावतरणं प्रति।। 2.3.22.३०।।
hitvā hāraṃ tathā carmma mṛgasya paramaṃ dhṛtam || jagāma tapase tatra gaṃgāvataraṇaṃ prati|| 2.3.22.30||

Samhita : 4

Adhyaya :   22

Shloka :   30

शंभुना कुर्वता ध्यानं यत्र दग्धो मनोभवः।। गंगावतरणो नाम प्रस्थो हिमवतस्स च ।। ३१ ।।
śaṃbhunā kurvatā dhyānaṃ yatra dagdho manobhavaḥ|| gaṃgāvataraṇo nāma prastho himavatassa ca || 31 ||

Samhita : 4

Adhyaya :   22

Shloka :   31

हरशून्योऽथ ददृशे स प्रस्थो हिमभूभृतः ।। काल्या तत्रेत्य भोस्तात पार्वत्या जगदम्बया ।। ३२ ।।
haraśūnyo'tha dadṛśe sa prastho himabhūbhṛtaḥ || kālyā tatretya bhostāta pārvatyā jagadambayā || 32 ||

Samhita : 4

Adhyaya :   22

Shloka :   32

यत्र स्थित्वा पुरा शंभुस्तप्तवान्दुस्तरं तपः ।। तत्र क्षणं तु सा स्थित्वा बभूव विरहार्दिता ।। ३३ ।।
yatra sthitvā purā śaṃbhustaptavāndustaraṃ tapaḥ || tatra kṣaṇaṃ tu sā sthitvā babhūva virahārditā || 33 ||

Samhita : 4

Adhyaya :   22

Shloka :   33

हा हरेति शिवा तत्र रुदन्ती सा गिरेस्सुता ।। विललापातिदुःखार्ता चिन्ताशोकसमन्विता ।। ३४ ।।
hā hareti śivā tatra rudantī sā giressutā || vilalāpātiduḥkhārtā cintāśokasamanvitā || 34 ||

Samhita : 4

Adhyaya :   22

Shloka :   34

ततश्चिरेण सा मोहं धैर्य्या त्संस्तभ्य पार्वती ।। नियमायाऽभवत्तत्र दीक्षिता हिमवत्सुता ।। ३५ ।।
tataścireṇa sā mohaṃ dhairyyā tsaṃstabhya pārvatī || niyamāyā'bhavattatra dīkṣitā himavatsutā || 35 ||

Samhita : 4

Adhyaya :   22

Shloka :   35

तपश्चकार सा तत्र शृंगितीर्थे महोत्तमे ।। गौरीशिखर नामासीत्तत्तपःकरणाद्धि तत् ।। ३६ ।।
tapaścakāra sā tatra śṛṃgitīrthe mahottame || gaurīśikhara nāmāsīttattapaḥkaraṇāddhi tat || 36 ||

Samhita : 4

Adhyaya :   22

Shloka :   36

सुंदराश्च द्रुमास्तत्र पवित्राश्शिवया मुने ।। आरोपिताः परीक्षार्थं तपसः फलभागिनः ।। ३७ ।।
suṃdarāśca drumāstatra pavitrāśśivayā mune || āropitāḥ parīkṣārthaṃ tapasaḥ phalabhāginaḥ || 37 ||

Samhita : 4

Adhyaya :   22

Shloka :   37

भूभिशुद्धिं ततः कृत्वा वेदीं निर्माय सुन्दरी ।। तथा तपस्समारब्धं मुनीनामपि दुष्करम् ।। ३८ ।।
bhūbhiśuddhiṃ tataḥ kṛtvā vedīṃ nirmāya sundarī || tathā tapassamārabdhaṃ munīnāmapi duṣkaram || 38 ||

Samhita : 4

Adhyaya :   22

Shloka :   38

विगृह्य मनसा सर्वाणींद्रियाणि सहाशु सा ।। समुपस्थानिके तत्र चकार परमं तपः ।। ३९ ।
vigṛhya manasā sarvāṇīṃdriyāṇi sahāśu sā || samupasthānike tatra cakāra paramaṃ tapaḥ || 39 |

Samhita : 4

Adhyaya :   22

Shloka :   39

ग्रीष्मे च परितो वह्निं प्रज्वलंतं दिवानिशम् ।। कृत्वा तस्थौ च तन्मध्ये सततं जपती मनुम ।। 2.3.22.४० ।।
grīṣme ca parito vahniṃ prajvalaṃtaṃ divāniśam || kṛtvā tasthau ca tanmadhye satataṃ japatī manuma || 2.3.22.40 ||

Samhita : 4

Adhyaya :   22

Shloka :   40

सततं चैव वर्षासु स्थंडिले सुस्थिरासना ।। शिलापृष्ठे च संसिक्ता बभूव जलधारया।। ४१।।
satataṃ caiva varṣāsu sthaṃḍile susthirāsanā || śilāpṛṣṭhe ca saṃsiktā babhūva jaladhārayā|| 41||

Samhita : 4

Adhyaya :   22

Shloka :   41

शीते जलांतरे शश्वत्तस्थौ सा भक्तितत्परा।। अनाहारातपत्तत्र नीहारे निशासु च।। ४२।।
śīte jalāṃtare śaśvattasthau sā bhaktitatparā|| anāhārātapattatra nīhāre niśāsu ca|| 42||

Samhita : 4

Adhyaya :   22

Shloka :   42

एवं तपः प्रकुर्वाणा पंचाक्षरजपे रता ।। दध्यौ शिवं शिवा तत्र सर्वकामफलप्रदम्।। ४३।।
evaṃ tapaḥ prakurvāṇā paṃcākṣarajape ratā || dadhyau śivaṃ śivā tatra sarvakāmaphalapradam|| 43||

Samhita : 4

Adhyaya :   22

Shloka :   43

स्वारोपिताच्छुभान्वृक्षान्सखीभिस्सिंचती मुदा।। प्रत्यहं सावकाशे सा तत्रातिथ्यमकल्पयत्।। ४४।।
svāropitācchubhānvṛkṣānsakhībhissiṃcatī mudā|| pratyahaṃ sāvakāśe sā tatrātithyamakalpayat|| 44||

Samhita : 4

Adhyaya :   22

Shloka :   44

वातश्चैव तथा शीतवृष्टिश्च विविधा तथा।। दुस्सहोऽपि तथा घर्म्मस्तया सेहे सुचित्तया।। ४५।।
vātaścaiva tathā śītavṛṣṭiśca vividhā tathā|| dussaho'pi tathā gharmmastayā sehe sucittayā|| 45||

Samhita : 4

Adhyaya :   22

Shloka :   45

दुःखं च विविधं तत्र गणितं न तयागतम् ।। केवलं मन आधाय शिवे सासीत्स्थिता मुने ।। ४६।।
duḥkhaṃ ca vividhaṃ tatra gaṇitaṃ na tayāgatam || kevalaṃ mana ādhāya śive sāsītsthitā mune || 46||

Samhita : 4

Adhyaya :   22

Shloka :   46

प्रथमं फलभोगेन द्वितीयं पर्णभोजनैः।। तपः प्रकुर्वती देवी क्रमान्निन्येऽमिताः समाः ।। ४७।।
prathamaṃ phalabhogena dvitīyaṃ parṇabhojanaiḥ|| tapaḥ prakurvatī devī kramānninye'mitāḥ samāḥ || 47||

Samhita : 4

Adhyaya :   22

Shloka :   47

ततः पर्णान्यपि शिवा निरस्य हिमवत्सुता।। निराहाराभवद्देवी तपश्चरणसंरता।। ४८।।
tataḥ parṇānyapi śivā nirasya himavatsutā|| nirāhārābhavaddevī tapaścaraṇasaṃratā|| 48||

Samhita : 4

Adhyaya :   22

Shloka :   48

आहारे त्यक्तपर्णाभूद्यस्माद्धिमवतः सुतः ।। तेन देवैरपर्णेति कथिता नामतः शिवा।। ४९।।
āhāre tyaktaparṇābhūdyasmāddhimavataḥ sutaḥ || tena devairaparṇeti kathitā nāmataḥ śivā|| 49||

Samhita : 4

Adhyaya :   22

Shloka :   49

एका पादस्थिता सासीच्छिवं संस्मृत्य पार्वती।। पंचाक्षरं जपंती च मनुं तेपे तपो महत् ।। 2.3.22.५० ।।
ekā pādasthitā sāsīcchivaṃ saṃsmṛtya pārvatī|| paṃcākṣaraṃ japaṃtī ca manuṃ tepe tapo mahat || 2.3.22.50 ||

Samhita : 4

Adhyaya :   22

Shloka :   50

चीरवल्कलसंवीता जटासंघातधारिणी।। शिवचिंतनसंसक्ता जिगाय तपसा मुनीम् ।। ५१।।
cīravalkalasaṃvītā jaṭāsaṃghātadhāriṇī|| śivaciṃtanasaṃsaktā jigāya tapasā munīm || 51||

Samhita : 4

Adhyaya :   22

Shloka :   51

एवं तस्यास्तपस्यन्त्या चिंतयंत्या महेश्वरम् ।। त्रीणि वर्ष सहस्राणि जग्मुः काल्यास्तपोवने ।। ५२।।
evaṃ tasyāstapasyantyā ciṃtayaṃtyā maheśvaram || trīṇi varṣa sahasrāṇi jagmuḥ kālyāstapovane || 52||

Samhita : 4

Adhyaya :   22

Shloka :   52

षष्टिवर्षसहस्राणि यत्र तेपे तपो हरः ।। तत्र क्षणमथोषित्वा चिंतयामास सा शिवा ।। ५३।।
ṣaṣṭivarṣasahasrāṇi yatra tepe tapo haraḥ || tatra kṣaṇamathoṣitvā ciṃtayāmāsa sā śivā || 53||

Samhita : 4

Adhyaya :   22

Shloka :   53

नियमस्थां महादेव किं मां जानासि नाधुना ।। येनाहं सुचिरं तेन नानुयाता तवोरता ।। ५४।।
niyamasthāṃ mahādeva kiṃ māṃ jānāsi nādhunā || yenāhaṃ suciraṃ tena nānuyātā tavoratā || 54||

Samhita : 4

Adhyaya :   22

Shloka :   54

लोके वेदे च गिरिशो मुनिभिर्गीयते सदा ।। शंकरस्य हि सर्वज्ञस्सर्वात्मा सर्वदर्शनः।। ५५।।
loke vede ca giriśo munibhirgīyate sadā || śaṃkarasya hi sarvajñassarvātmā sarvadarśanaḥ|| 55||

Samhita : 4

Adhyaya :   22

Shloka :   55

सर्वभूतिप्रदो देवस्सर्वभावानुभावनः ।। भक्ताभीष्टप्रदो नित्यं सर्वक्लेशनिवारणः ।। ५६।।
sarvabhūtiprado devassarvabhāvānubhāvanaḥ || bhaktābhīṣṭaprado nityaṃ sarvakleśanivāraṇaḥ || 56||

Samhita : 4

Adhyaya :   22

Shloka :   56

सर्वकामान्परित्यज्य यदि चाहं वृषध्वजे।। अनुरक्ता तदा सोत्र संप्रसीदतु शंकरः ।। ५७ ।।
sarvakāmānparityajya yadi cāhaṃ vṛṣadhvaje|| anuraktā tadā sotra saṃprasīdatu śaṃkaraḥ || 57 ||

Samhita : 4

Adhyaya :   22

Shloka :   57

यदि नारद तत्रोक्तमंत्रो जप्तश्शराक्षरः ।। सुभक्त्या विधिना नित्यं संप्रसीदतु शंकरः ।। ५८ ।।
yadi nārada tatroktamaṃtro japtaśśarākṣaraḥ || subhaktyā vidhinā nityaṃ saṃprasīdatu śaṃkaraḥ || 58 ||

Samhita : 4

Adhyaya :   22

Shloka :   58

यदि भक्त्या शिवस्याहं निर्विकारा यथोदितम् ।। सर्वेश्वरस्य चात्यंतं संप्रसीदतु शंकरः ।। ५९ ।।
yadi bhaktyā śivasyāhaṃ nirvikārā yathoditam || sarveśvarasya cātyaṃtaṃ saṃprasīdatu śaṃkaraḥ || 59 ||

Samhita : 4

Adhyaya :   22

Shloka :   59

एवं चिंतयती नित्यं तेपे सा सुचिरं तपः ।। अधोमुखी निर्विकारा जटावल्कलधारिणी ।। 2.3.22.६० ।।
evaṃ ciṃtayatī nityaṃ tepe sā suciraṃ tapaḥ || adhomukhī nirvikārā jaṭāvalkaladhāriṇī || 2.3.22.60 ||

Samhita : 4

Adhyaya :   22

Shloka :   60

तथा तया तपस्तप्तं मुनीनामपि दुष्करम् ।। स्मृत्वा च पुरुषास्तत्र परमं विस्मयं गताः ।। ६१ ।।
tathā tayā tapastaptaṃ munīnāmapi duṣkaram || smṛtvā ca puruṣāstatra paramaṃ vismayaṃ gatāḥ || 61 ||

Samhita : 4

Adhyaya :   22

Shloka :   61

तत्तपोदर्शनार्थं हि समाजग्मुश्च तेऽखिलाः ।। धन्यान्निजान्मन्यमाना जगदुश्चेति सम्मताः ।। ६२ ।।
tattapodarśanārthaṃ hi samājagmuśca te'khilāḥ || dhanyānnijānmanyamānā jagaduśceti sammatāḥ || 62 ||

Samhita : 4

Adhyaya :   22

Shloka :   62

महतां धर्म्मवृद्धेषु गमनं श्रेय उच्यते ।। प्रमाणं तपसो नास्ति मान्यो धर्म्मस्सदा बुधैः ।। ६३ ।।
mahatāṃ dharmmavṛddheṣu gamanaṃ śreya ucyate || pramāṇaṃ tapaso nāsti mānyo dharmmassadā budhaiḥ || 63 ||

Samhita : 4

Adhyaya :   22

Shloka :   63

श्रुत्वा दृष्ट्वा तपोऽस्यास्तु किमन्यैः क्रियते तपः ।। अस्मात्तपोऽधिकं लोके न भूतं न भविष्यति ।। ६४ ।।
śrutvā dṛṣṭvā tapo'syāstu kimanyaiḥ kriyate tapaḥ || asmāttapo'dhikaṃ loke na bhūtaṃ na bhaviṣyati || 64 ||

Samhita : 4

Adhyaya :   22

Shloka :   64

जल्पंत इति ते सर्वे सुप्रशस्य शिवातपः ।। जग्मुः स्वं धाम मुदिताः कठिनांगाश्च ये ह्यपि ।। ६५ ।।
jalpaṃta iti te sarve supraśasya śivātapaḥ || jagmuḥ svaṃ dhāma muditāḥ kaṭhināṃgāśca ye hyapi || 65 ||

Samhita : 4

Adhyaya :   22

Shloka :   65

अन्यच्छृणु महर्षे त्वं प्रभावं तपसोऽधुना ।। पार्वत्या जगदम्बायाः पराश्चर्य्यकरं महत् ।। ६६ ।।
anyacchṛṇu maharṣe tvaṃ prabhāvaṃ tapaso'dhunā || pārvatyā jagadambāyāḥ parāścaryyakaraṃ mahat || 66 ||

Samhita : 4

Adhyaya :   22

Shloka :   66

तदाश्रमगता ये च स्वभावेन विरोधिनः ।। तेप्यासँस्तत्प्रभावेण विरोधरहि तास्तदा ।। ६७।।
tadāśramagatā ye ca svabhāvena virodhinaḥ || tepyāsaँstatprabhāveṇa virodharahi tāstadā || 67||

Samhita : 4

Adhyaya :   22

Shloka :   67

सिंहा गावश्च सततं रागादिदोषसंयुताः ।। तन्महिम्ना च ते तत्र नाबाधंत परस्परम् ।। ६८ ।।
siṃhā gāvaśca satataṃ rāgādidoṣasaṃyutāḥ || tanmahimnā ca te tatra nābādhaṃta parasparam || 68 ||

Samhita : 4

Adhyaya :   22

Shloka :   68

अथान्ये च मुनिश्रेष्ठ मार्ज्जारा मूषकादयः ।। निसर्गाद्वैरिणो यत्र विक्रियंते स्म न क्वचित् ।। ६९।।
athānye ca muniśreṣṭha mārjjārā mūṣakādayaḥ || nisargādvairiṇo yatra vikriyaṃte sma na kvacit || 69||

Samhita : 4

Adhyaya :   22

Shloka :   69

वृक्षाश्च सफलास्तत्र तृणानि विविधानि च ।। पुष्पाणि च विचित्राणि तत्रासन्मुनिसत्तम ।। 2.3.22.७० ।।
vṛkṣāśca saphalāstatra tṛṇāni vividhāni ca || puṣpāṇi ca vicitrāṇi tatrāsanmunisattama || 2.3.22.70 ||

Samhita : 4

Adhyaya :   22

Shloka :   70

तद्वनं च तदा सर्वं कैलासेनोपमान्वितम् ।। जातं च तपस्तस्यास्सिद्धिरूपमभूत्तदा ।। ७१ ।।
tadvanaṃ ca tadā sarvaṃ kailāsenopamānvitam || jātaṃ ca tapastasyāssiddhirūpamabhūttadā || 71 ||

Samhita : 4

Adhyaya :   22

Shloka :   71

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसं० तृतीये पार्वती० पार्वतीतपोव० नाम द्वाविंशोऽध्यायः ।। २२ ।। ।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃ0 tṛtīye pārvatī0 pārvatītapova0 nāma dvāviṃśo'dhyāyaḥ || 22 || |

Samhita : 4

Adhyaya :   22

Shloka :   72

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In