| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
एवं तपत्यां पार्वत्यां शिवप्राप्तौ मुनीश्वर॥ चिरकालो व्यतीयाय प्रादुर्भूतो हरो न हि ॥ १ ॥
evaṃ tapatyāṃ pārvatyāṃ śivaprāptau munīśvara.. cirakālo vyatīyāya prādurbhūto haro na hi .. 1 ..
हिमालयस्तदागत्य पार्वतीं कृतनिश्चयाम्॥ सभार्यस्ससुतामात्य उवाच परमेश्वरीम् ॥ २॥
himālayastadāgatya pārvatīṃ kṛtaniścayām.. sabhāryassasutāmātya uvāca parameśvarīm .. 2..
हिमालय उवाच।।
मा खिद्यतां महाभागे तपसानेन पार्वती ॥ रुद्रो न दृश्यते बाले विरक्तो नात्र संशयः ॥ ३ ॥
mā khidyatāṃ mahābhāge tapasānena pārvatī .. rudro na dṛśyate bāle virakto nātra saṃśayaḥ .. 3 ..
त्वं तन्वी सुकुमारांगी तपसा च विमोहिता ॥ भविष्यसि न संदेहस्सत्यं सत्यं वदामि ते ॥ ४॥
tvaṃ tanvī sukumārāṃgī tapasā ca vimohitā .. bhaviṣyasi na saṃdehassatyaṃ satyaṃ vadāmi te .. 4..
तस्मादुत्तिष्ठ चैहि त्वं स्वगृहं वरवर्णिनि ॥ किं तेन तव रुद्रेण येन दग्धः पुरा स्मरः ॥ ५ ॥
tasmāduttiṣṭha caihi tvaṃ svagṛhaṃ varavarṇini .. kiṃ tena tava rudreṇa yena dagdhaḥ purā smaraḥ .. 5 ..
अतो हि निर्विकार त्वात्त्वामादातुं वरां हराः ॥ नागमिष्यति देवेशि तं कथं प्रार्थयिष्यसि ॥ ६ ॥
ato hi nirvikāra tvāttvāmādātuṃ varāṃ harāḥ .. nāgamiṣyati deveśi taṃ kathaṃ prārthayiṣyasi .. 6 ..
गगनस्थो यथा चंद्रो ग्रहीतुं न हि शक्यते ॥ तथैव दुर्गमं शंभुं जानीहि त्वमिहानघे ॥ ७ ॥
gaganastho yathā caṃdro grahītuṃ na hi śakyate .. tathaiva durgamaṃ śaṃbhuṃ jānīhi tvamihānaghe .. 7 ..
।। ब्रह्मोवाच ।।
तथैव मेनया चोक्ता तथा सह्याद्रिणा सती ॥ मेरुणा मंदरेणैव मैनाकेन तथैव सा ॥ ८ ॥
tathaiva menayā coktā tathā sahyādriṇā satī .. meruṇā maṃdareṇaiva mainākena tathaiva sā .. 8 ..
एवमन्यैः क्षितिभैश्च क्रौंचादिभिरनातुरा ॥ तथैव गिरिजा प्रोक्ता नानावादविधायिभिः ॥ ९ ॥
evamanyaiḥ kṣitibhaiśca krauṃcādibhiranāturā .. tathaiva girijā proktā nānāvādavidhāyibhiḥ .. 9 ..
।। ब्रह्मोवाच ।।
एवं प्रोक्ता यदा तन्वी सा सर्वैस्तपसि स्थिता ॥ उवाच प्रहसंत्येव हिमवंतं शुचिस्मिता ॥ 2.3.23.१०॥
evaṃ proktā yadā tanvī sā sarvaistapasi sthitā .. uvāca prahasaṃtyeva himavaṃtaṃ śucismitā .. 2.3.23.10..
पार्वत्युवाच ।।
पुरा प्रोक्तं मया तात मातः किं विस्मृतं त्वया ॥ अधुनापि प्रतिज्ञां च शृणुध्वं मम बांधवाः ॥ ११ ॥
purā proktaṃ mayā tāta mātaḥ kiṃ vismṛtaṃ tvayā .. adhunāpi pratijñāṃ ca śṛṇudhvaṃ mama bāṃdhavāḥ .. 11 ..
विरक्तोसौ महादेवो येन दग्धा रुषा स्मरः ॥ तं तोषयामि तपसा शंकरं भक्तवत्सलम् ॥ १२ ॥
viraktosau mahādevo yena dagdhā ruṣā smaraḥ .. taṃ toṣayāmi tapasā śaṃkaraṃ bhaktavatsalam .. 12 ..
सर्वे भवंतो गच्छंतु स्वं स्वं धाम प्रहर्षिताः ॥ भविष्यत्येव तुष्टोऽसौ नात्र कार्य्या विचारणा ॥ १ ३॥
sarve bhavaṃto gacchaṃtu svaṃ svaṃ dhāma praharṣitāḥ .. bhaviṣyatyeva tuṣṭo'sau nātra kāryyā vicāraṇā .. 1 3..
दग्धो हि मदनो येन येन दग्धं गिरेर्वनम् ॥ तमानयिष्ये चात्रैव तपसा केव लेन हि ॥ १४॥
dagdho hi madano yena yena dagdhaṃ girervanam .. tamānayiṣye cātraiva tapasā keva lena hi .. 14..
तपोबलेन महता सुसेव्यो हि सदाशिवः ॥ जानीध्वं हि महाभागास्सत्यं सत्यं वदामि वः ॥ १५ ॥
tapobalena mahatā susevyo hi sadāśivaḥ .. jānīdhvaṃ hi mahābhāgāssatyaṃ satyaṃ vadāmi vaḥ .. 15 ..
आभाष्य चैवं गिरिजा च मेनकां मैनाकबंधुं पितरं हिमालयम् ॥ तूष्णीं बभूवाशु सुभाषिणी शिवा समंदरं पर्वतराजबालिका ॥ १६॥
ābhāṣya caivaṃ girijā ca menakāṃ mainākabaṃdhuṃ pitaraṃ himālayam .. tūṣṇīṃ babhūvāśu subhāṣiṇī śivā samaṃdaraṃ parvatarājabālikā .. 16..
जग्मुस्तथोक्ताः शिवया हि पर्वता यथागतेनापि विचक्षणास्ते ॥ प्रशंसमाना गिरिजा मुहुर्मुहुस्सुविस्मिता हेमनगेश्वराद्याः ॥ १७॥
jagmustathoktāḥ śivayā hi parvatā yathāgatenāpi vicakṣaṇāste .. praśaṃsamānā girijā muhurmuhussuvismitā hemanageśvarādyāḥ .. 17..
गतेषु तेषु सूर्येषु सखीभिः परिवारिता ॥ तपस्तेपे तदधिकं परमार्थसुनिश्चया ॥ १-॥
gateṣu teṣu sūryeṣu sakhībhiḥ parivāritā .. tapastepe tadadhikaṃ paramārthasuniścayā .. 1-..
तपसा महता तेन तप्तमासीच्चराचरम् ॥ त्रैलोक्यं हि मुनिश्रेष्ठ सदेवासुरमानुषम् ॥ १९ ॥
tapasā mahatā tena taptamāsīccarācaram .. trailokyaṃ hi muniśreṣṭha sadevāsuramānuṣam .. 19 ..
तदा सुरासुराः सर्वे यक्षकिन्नरचारणाः॥ सिद्धास्साध्याश्च मुनयो विद्याधरमहोरगाः॥ ॥ 2.3.23.२० ॥
tadā surāsurāḥ sarve yakṣakinnaracāraṇāḥ.. siddhāssādhyāśca munayo vidyādharamahoragāḥ.. .. 2.3.23.20 ..
सप्रजापतयश्चैव गुह्यकाश्च तथापरे ॥ कष्टात् कष्टतरं प्राप्ताः कारणं न विदुः स्म तत् ॥ २१॥
saprajāpatayaścaiva guhyakāśca tathāpare .. kaṣṭāt kaṣṭataraṃ prāptāḥ kāraṇaṃ na viduḥ sma tat .. 21..
सर्वे मिलित्वा शक्राद्या गुरुमामंत्र्य विह्वलाः ॥ सुमेरौ तप्तसर्वांगा विधिं मां शरणं ययुः ॥ २२ ॥
sarve militvā śakrādyā gurumāmaṃtrya vihvalāḥ .. sumerau taptasarvāṃgā vidhiṃ māṃ śaraṇaṃ yayuḥ .. 22 ..
तत्र गत्वा प्रणम्याशु विह्वला नष्टसुत्विषः ॥ ऊचुस्सर्वे च संस्तूय ह्यैकपद्येन मां हि ते ॥ २३ ॥
tatra gatvā praṇamyāśu vihvalā naṣṭasutviṣaḥ .. ūcussarve ca saṃstūya hyaikapadyena māṃ hi te .. 23 ..
देवा ऊचुः ।।
त्वया सृष्टमिदं सर्वं जगदेतच्चराचरम् ॥ संतप्तमति कस्माद्वै न ज्ञातं कारणं विभो॥ २४॥
tvayā sṛṣṭamidaṃ sarvaṃ jagadetaccarācaram .. saṃtaptamati kasmādvai na jñātaṃ kāraṇaṃ vibho.. 24..
तद्ब्रूहि कारणं ब्रह्मन् ज्ञातुमर्हसि नः प्रभो ॥ दग्धभूततनून्देवान् त्वत्तो नान्योऽस्ति रक्षक ॥ २८॥
tadbrūhi kāraṇaṃ brahman jñātumarhasi naḥ prabho .. dagdhabhūtatanūndevān tvatto nānyo'sti rakṣaka .. 28..
।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तेषामहं स्मृत्वा शिवं हृदा ॥ विचार्य मनसा सर्वं गिरिजायास्तपः फलम् ॥ २६ ॥
ityākarṇya vacasteṣāmahaṃ smṛtvā śivaṃ hṛdā .. vicārya manasā sarvaṃ girijāyāstapaḥ phalam .. 26 ..
दग्धं विश्वमिति ज्ञात्वा तैः सर्वैरिह सादरात् ॥ हरये तत्कथयितुं क्षीराब्धिमगमं द्रुतम् ॥ २७॥
dagdhaṃ viśvamiti jñātvā taiḥ sarvairiha sādarāt .. haraye tatkathayituṃ kṣīrābdhimagamaṃ drutam .. 27..
तत्र गत्वा हरिं दृष्ट्वा विलसंतं सुखासने ॥ सुप्रणम्य सुसंस्तूय प्रावोचं सांजलिः सुरैः ॥ २८॥
tatra gatvā hariṃ dṛṣṭvā vilasaṃtaṃ sukhāsane .. supraṇamya susaṃstūya prāvocaṃ sāṃjaliḥ suraiḥ .. 28..
त्राहि त्राहि महाविष्णो तप्तान्नश्शरणागतान् ॥ तपसोग्रेण पार्वत्यास्तपत्याः परमेण हि ॥ २९।
trāhi trāhi mahāviṣṇo taptānnaśśaraṇāgatān .. tapasogreṇa pārvatyāstapatyāḥ parameṇa hi .. 29.
इत्याकर्ण्य वचस्तेषामस्मदादि दिवौकसाम् ॥ शेषासने समाविष्टोऽस्मानुवाच रमेश्वरः ॥ 2.3.23.३०॥
ityākarṇya vacasteṣāmasmadādi divaukasām .. śeṣāsane samāviṣṭo'smānuvāca rameśvaraḥ .. 2.3.23.30..
।। विष्णुरुवाच ।।
ज्ञातं सर्वं निदानं मे पार्वती तपसोद्य वै ॥ युष्माभिस्सहितस्त्वद्य व्रजामि परमेश्वरम् ॥ ३१ ॥
jñātaṃ sarvaṃ nidānaṃ me pārvatī tapasodya vai .. yuṣmābhissahitastvadya vrajāmi parameśvaram .. 31 ..
महादेवं प्रार्थयामो गिरिजाप्रापणाय तम् ॥ पाणिग्रहार्थमधुना लोकानां स्वस्तयेऽमराः॥ ३२॥
mahādevaṃ prārthayāmo girijāprāpaṇāya tam .. pāṇigrahārthamadhunā lokānāṃ svastaye'marāḥ.. 32..
वरं दातुं शिवायै हि देवदेव पिनाकधृक् ॥ यथा चेष्यति तत्रैव करिष्यामोऽधुना हि तत्॥ २३।
varaṃ dātuṃ śivāyai hi devadeva pinākadhṛk .. yathā ceṣyati tatraiva kariṣyāmo'dhunā hi tat.. 23.
तस्माद्वयं गमिष्यामो यत्र रुद्रो महाप्रभुः ॥ तपसोग्रेण संयुक्तोऽद्यास्ते परममंगलः ॥ ३४ ॥
tasmādvayaṃ gamiṣyāmo yatra rudro mahāprabhuḥ .. tapasogreṇa saṃyukto'dyāste paramamaṃgalaḥ .. 34 ..
।। ब्रह्मोवाच ।।
विष्णोस्तद्वचनं श्रुत्वा सर्व ऊचुस्सुरादयः ॥ महाभीता हठात् क्रुद्धाद्दग्धुकामात् लयंकरात् ॥ ३५ ॥
viṣṇostadvacanaṃ śrutvā sarva ūcussurādayaḥ .. mahābhītā haṭhāt kruddhāddagdhukāmāt layaṃkarāt .. 35 ..
देवा ऊचुः ।।
महाभयंकरं क्रुद्धं कालानलसमप्रभम् ॥ न यास्यामो वयं सर्वे विरूपाक्षं महाप्रभम् ॥ ३६ ॥
mahābhayaṃkaraṃ kruddhaṃ kālānalasamaprabham .. na yāsyāmo vayaṃ sarve virūpākṣaṃ mahāprabham .. 36 ..
यथा दग्धः पुरा तेन मदनो दुरतिक्रमः ॥ तथैव क्रोधयुक्तो नः स धक्ष्यति न संशयः ॥ ३७ ॥
yathā dagdhaḥ purā tena madano duratikramaḥ .. tathaiva krodhayukto naḥ sa dhakṣyati na saṃśayaḥ .. 37 ..
ब्रह्मोवाच ।।
तदाकर्ण्य वचस्तेषां शक्रादीनां रमेश्वरः ॥ सांत्वयंस्तान्सुरान्सर्वान्प्रोवाच स हरिर्मुने ॥ ३८ ॥
tadākarṇya vacasteṣāṃ śakrādīnāṃ rameśvaraḥ .. sāṃtvayaṃstānsurānsarvānprovāca sa harirmune .. 38 ..
।। हरिरुवाच ।।
हे सुरा मद्वचः प्रीत्या शृणुतादरतोऽखिलाः ॥ न वो धक्ष्यति स स्वामी देवानां भयनाशनः ॥ ३९ ॥
he surā madvacaḥ prītyā śṛṇutādarato'khilāḥ .. na vo dhakṣyati sa svāmī devānāṃ bhayanāśanaḥ .. 39 ..
तस्माद्भवद्भिर्गंतव्यं मया सार्द्धं विचक्षणैः ॥ शंभुं शुभकरं मत्वा शरणं तस्य सुप्रभो ॥ 2.3.23.४०॥
tasmādbhavadbhirgaṃtavyaṃ mayā sārddhaṃ vicakṣaṇaiḥ .. śaṃbhuṃ śubhakaraṃ matvā śaraṇaṃ tasya suprabho .. 2.3.23.40..
शिवं पुराणं पुरुषमधीशं वरेण्यरूपं हि परं पुराणम् ॥ तपोजुषाणां परमात्मरूपं परात्परं तं शरणं व्रजामः ॥ ४१ ॥
śivaṃ purāṇaṃ puruṣamadhīśaṃ vareṇyarūpaṃ hi paraṃ purāṇam .. tapojuṣāṇāṃ paramātmarūpaṃ parātparaṃ taṃ śaraṇaṃ vrajāmaḥ .. 41 ..
ब्रह्मोवाच ।।
एवमुक्तास्तदा देवा विष्णुना प्रभवि ष्णुना ॥ जग्मुस्सर्वे तेन सह द्रष्टुकामाः पिनाकिनम् ॥ ४२॥
evamuktāstadā devā viṣṇunā prabhavi ṣṇunā .. jagmussarve tena saha draṣṭukāmāḥ pinākinam .. 42..
प्रथमं शैलपुत्र्यास्तत्तपो द्रष्टुं तदाश्रमम् ॥ जग्मुर्मार्गवशात्सर्वे विष्ण्वाद्यस्सकुतूहलाः ॥ ४३ ॥
prathamaṃ śailaputryāstattapo draṣṭuṃ tadāśramam .. jagmurmārgavaśātsarve viṣṇvādyassakutūhalāḥ .. 43 ..
पार्वत्यास्तु तपो दृष्ट्वा तेजसा व्यापृतास्तदा ॥ प्रणेमुस्तां जगद्धात्रीं तेजोरूपां तपः स्थिताम् ॥ ४४ ॥
pārvatyāstu tapo dṛṣṭvā tejasā vyāpṛtāstadā .. praṇemustāṃ jagaddhātrīṃ tejorūpāṃ tapaḥ sthitām .. 44 ..
प्रशंसंतस्तपस्तस्यास्साक्षात्सिद्धितनोस्सुराः ॥ जग्मुस्तत्र तदा ते च यत्रास्ते वृषभध्वजः ॥ ४५ ॥
praśaṃsaṃtastapastasyāssākṣātsiddhitanossurāḥ .. jagmustatra tadā te ca yatrāste vṛṣabhadhvajaḥ .. 45 ..
तत्र गत्वा च ते देवास्त्वां मुने प्रैषयंस्तदा ॥ पश्यतो दूरतस्तस्थुः कामभस्मकृतोहरात् ॥ ४६॥
tatra gatvā ca te devāstvāṃ mune praiṣayaṃstadā .. paśyato dūratastasthuḥ kāmabhasmakṛtoharāt .. 46..
नारद त्वं शिवस्थानं तदा गत्वाऽभयस्सदा ॥ शिवभक्तो विशेषेण प्रसन्नं दृष्टवान् प्रभुम् ॥ ४७॥
nārada tvaṃ śivasthānaṃ tadā gatvā'bhayassadā .. śivabhakto viśeṣeṇa prasannaṃ dṛṣṭavān prabhum .. 47..
पुनरागत्य यत्नेन देवानाहूय तांस्ततः ॥ निनाय शंकरस्थानं तदा विष्ण्वादिकान्मुने ॥ ४८ ॥
punarāgatya yatnena devānāhūya tāṃstataḥ .. nināya śaṃkarasthānaṃ tadā viṣṇvādikānmune .. 48 ..
अथ विष्ण्वादयस्सर्वे तत्र गत्वा शिवं प्रभुम् ॥ ददृशुस्सुखमासीनं प्रसन्नं भक्तवत्सलम् ॥ ४९॥
atha viṣṇvādayassarve tatra gatvā śivaṃ prabhum .. dadṛśussukhamāsīnaṃ prasannaṃ bhaktavatsalam .. 49..
योगपट्टस्थितं शंभुं गणैश्च परिवारितम् ॥ तपोरूपं दधानं च परमेश्वररूपिणम्॥ 2.3.23.५०॥
yogapaṭṭasthitaṃ śaṃbhuṃ gaṇaiśca parivāritam .. taporūpaṃ dadhānaṃ ca parameśvararūpiṇam.. 2.3.23.50..
ततो विष्णुर्मयान्ये च सुरसिद्धमुनीश्वराः॥ प्रणम्य तुष्टुवुस्सूक्तैर्वेदोपनिषदन्वितैः॥ ५१॥
tato viṣṇurmayānye ca surasiddhamunīśvarāḥ.. praṇamya tuṣṭuvussūktairvedopaniṣadanvitaiḥ.. 51..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तुतीये पार्वतीखंडे पार्वतीसांत्वनशिवदेवदर्शनवर्णनं नाम त्रयोविंशोऽध्यायः॥ २३॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tutīye pārvatīkhaṃḍe pārvatīsāṃtvanaśivadevadarśanavarṇanaṃ nāma trayoviṃśo'dhyāyaḥ.. 23..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In