| |
|

This overlay will guide you through the buttons:

।। देवा ऊचुः ।।
नमो रुद्राय देवाय मदनांतकराय च ॥ स्तुत्याय भूरिभासाय त्रिनेत्राय नमोनमः ॥ १॥
namo rudrāya devāya madanāṃtakarāya ca .. stutyāya bhūribhāsāya trinetrāya namonamaḥ .. 1..
शिपिविष्टाय भीमाय भीमाक्षाय नमोनमः॥ महादेवाय प्रभवे त्रिविष्टपतये नमः ॥ २॥
śipiviṣṭāya bhīmāya bhīmākṣāya namonamaḥ.. mahādevāya prabhave triviṣṭapataye namaḥ .. 2..
त्वं नाथः सर्वलोकानां पिता माता त्वमीश्वरः ॥ शंभुरीशश्शंकरोसि दयालुस्त्वं विशेषतः ॥ ३ ॥
tvaṃ nāthaḥ sarvalokānāṃ pitā mātā tvamīśvaraḥ .. śaṃbhurīśaśśaṃkarosi dayālustvaṃ viśeṣataḥ .. 3 ..
त्वं धाता सर्वजगतां त्रातुमर्हसि नः प्रभो ॥ त्वां विना कस्समर्थोस्ति दुःखनाशे महेश्वर ॥ ॥ ४ ॥
tvaṃ dhātā sarvajagatāṃ trātumarhasi naḥ prabho .. tvāṃ vinā kassamarthosti duḥkhanāśe maheśvara .. .. 4 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तेषां सुराणां नन्दिकेश्वरः ॥ कृपया परया युक्तो विज्ञप्तुं शंभुमारभत् ॥ ५ ॥
ityākarṇya vacasteṣāṃ surāṇāṃ nandikeśvaraḥ .. kṛpayā parayā yukto vijñaptuṃ śaṃbhumārabhat .. 5 ..
।। नंदिकेश्वर उवाच ।।
विष्ण्वादयस्सुरगणा मुनिसिद्धसंघास्त्वां द्रष्टुमेव सुरवर्य्य विशेषयंति ॥ कार्यार्थिनोऽसुरवरैः परिभर्त्स्य मानास्सम्यक् पराभवपदं परमं प्रपन्नाः ॥ ६ ॥
viṣṇvādayassuragaṇā munisiddhasaṃghāstvāṃ draṣṭumeva suravaryya viśeṣayaṃti .. kāryārthino'suravaraiḥ paribhartsya mānāssamyak parābhavapadaṃ paramaṃ prapannāḥ .. 6 ..
तस्मात्त्वया हि सर्वेश त्रातव्या मुनयस्सुराः ॥ दीनबंधुर्विशेषेण त्वमुक्तो भक्तवत्सलः ॥ ७॥
tasmāttvayā hi sarveśa trātavyā munayassurāḥ .. dīnabaṃdhurviśeṣeṇa tvamukto bhaktavatsalaḥ .. 7..
।। ब्रह्मोवाच ।।
एवं दयावता शंभुर्विज्ञप्तो नंदिना भृशम् ॥ शनैश्शनैरुपरमद्ध्यानादुन्मील्य चाक्षिणी ॥ ८॥
evaṃ dayāvatā śaṃbhurvijñapto naṃdinā bhṛśam .. śanaiśśanairuparamaddhyānādunmīlya cākṣiṇī .. 8..
ईशोऽथोपरतश्शंभुस्तदा परमकोविदः ॥ समाधेः परमात्मासौ सुरान्सर्वानुवाच ह ॥ ९ ॥
īśo'thoparataśśaṃbhustadā paramakovidaḥ .. samādheḥ paramātmāsau surānsarvānuvāca ha .. 9 ..
शंभुरुवाच ।।
कस्माद्यूयं समायाता मत्समीपं सुरेश्वरः ॥ हरिब्रह्मादयस्सर्वे ब्रूत कारणमाशु तत् ॥ 2.3.24.१० ॥
kasmādyūyaṃ samāyātā matsamīpaṃ sureśvaraḥ .. haribrahmādayassarve brūta kāraṇamāśu tat .. 2.3.24.10 ..
ब्रह्मोवाच ।।
इति श्रुत्वा वचश्शम्भोस्सर्वे देवा मुदाऽन्विताः ॥ विष्णोर्विलोकयामासुर्मुखं विज्ञप्तिहेतवे ॥ ११ ॥
iti śrutvā vacaśśambhossarve devā mudā'nvitāḥ .. viṣṇorvilokayāmāsurmukhaṃ vijñaptihetave .. 11 ..
अथ विष्णुर्महाभक्तो देवानां हितकारकः ॥ मदीरितमुवाचेदं सुरकार्यं महत्तरम् ॥ १२ ॥
atha viṣṇurmahābhakto devānāṃ hitakārakaḥ .. madīritamuvācedaṃ surakāryaṃ mahattaram .. 12 ..
तारकेण कृतं शंभो देवानां परमाद्भुतम् ॥ कष्टात्कष्टतरं देवा विज्ञप्तुं सर्व आगताः ॥ १३ ॥
tārakeṇa kṛtaṃ śaṃbho devānāṃ paramādbhutam .. kaṣṭātkaṣṭataraṃ devā vijñaptuṃ sarva āgatāḥ .. 13 ..
हे शंभो तव पुत्रेणौरसेन हि भविष्यति॥ निहतस्तारको दैत्यो नान्यथा मम भाषितम् ॥ १४ ॥
he śaṃbho tava putreṇaurasena hi bhaviṣyati.. nihatastārako daityo nānyathā mama bhāṣitam .. 14 ..
विचार्य्येत्थं महादेव कृपां कुरु नमोऽस्तु ते ॥ देवान्समुद्धर स्वामिन् कष्टात्तारकनिर्मितात् ॥ १५ ॥
vicāryyetthaṃ mahādeva kṛpāṃ kuru namo'stu te .. devānsamuddhara svāmin kaṣṭāttārakanirmitāt .. 15 ..
तस्मात्त्वया गिरिजा देव शंभो ग्रहीतव्या पाणिना दक्षिणेन ॥ पाणिग्रहेणैव महानुभावां दत्तां गिरींद्रेण च तां कुरुष्व ॥ १६॥
tasmāttvayā girijā deva śaṃbho grahītavyā pāṇinā dakṣiṇena .. pāṇigraheṇaiva mahānubhāvāṃ dattāṃ girīṃdreṇa ca tāṃ kuruṣva .. 16..
विष्णोस्तद्वचनं श्रुत्वा प्रसन्नो ह्यब्रवीच्छिवः ॥ दर्शयन् सद्गतिं तेषां सर्वेषां योगतत्परः ॥ १७ ॥
viṣṇostadvacanaṃ śrutvā prasanno hyabravīcchivaḥ .. darśayan sadgatiṃ teṣāṃ sarveṣāṃ yogatatparaḥ .. 17 ..
शिव उवाच ।।
यदा मे स्वीकृता देवी गिरिजा सर्वसुंदरी ॥ तदा सर्वे सुरेंद्राश्च मुनयो ऋषयस्तदा ॥ १८ ॥
yadā me svīkṛtā devī girijā sarvasuṃdarī .. tadā sarve sureṃdrāśca munayo ṛṣayastadā .. 18 ..
सकामाश्च भविष्यन्ति न क्षमाश्च परे पथि ॥ जीवयिष्यति दुर्गा सा पाणिग्रहणतस्स्मरम् ॥ १९ ॥
sakāmāśca bhaviṣyanti na kṣamāśca pare pathi .. jīvayiṣyati durgā sā pāṇigrahaṇatassmaram .. 19 ..
मदनो हि मया दग्धस्सर्वेषां कार्य्यसिद्धये ॥ ।ब्रह्मणो वचनाद्विष्णो नात्र कार्या विचारणा ॥ 2.3.24.२० ॥
madano hi mayā dagdhassarveṣāṃ kāryyasiddhaye .. .brahmaṇo vacanādviṣṇo nātra kāryā vicāraṇā .. 2.3.24.20 ..
एवं विमृश्य मनसा कार्याकार्यव्यवस्थितौ ॥ सुधीः सर्वैश्च देवेंद्र हठं नो कर्तुमर्हसि ॥ २१ ॥
evaṃ vimṛśya manasā kāryākāryavyavasthitau .. sudhīḥ sarvaiśca deveṃdra haṭhaṃ no kartumarhasi .. 21 ..
दग्धे कामे मया विष्णो सुरकार्यं महत् कृतम् ॥ सर्वे तिष्ठंतु निष्कामा मया सह सुनिश्चितम् ॥ २२ ॥
dagdhe kāme mayā viṣṇo surakāryaṃ mahat kṛtam .. sarve tiṣṭhaṃtu niṣkāmā mayā saha suniścitam .. 22 ..
यथाऽहं च सुरास्सर्वे तथा यूयमयत्नतः ॥ तपः परमसंयुक्ताः करिष्यध्वं सुदुष्करम् ॥ २३॥
yathā'haṃ ca surāssarve tathā yūyamayatnataḥ .. tapaḥ paramasaṃyuktāḥ kariṣyadhvaṃ suduṣkaram .. 23..
यूयं समाधिना तेन मदनेन विना सुराः ॥ परमानंदसंयुक्ता निर्विकारा भवंतु वै ॥ २४ ॥
yūyaṃ samādhinā tena madanena vinā surāḥ .. paramānaṃdasaṃyuktā nirvikārā bhavaṃtu vai .. 24 ..
पुरावृत्तं स्मरकृतं विस्मृतं यद्विधे हरे ॥ महेन्द्र मुनयो देवा यत्तत्सर्वं विमृश्यताम् ॥ २५ ॥
purāvṛttaṃ smarakṛtaṃ vismṛtaṃ yadvidhe hare .. mahendra munayo devā yattatsarvaṃ vimṛśyatām .. 25 ..
महाधनुर्धरेणैव मदनेन हठात्सुराः ॥ सर्वेषां ध्यानविध्वंसः कृतस्तेन पुरापुरा ॥ २६ ॥
mahādhanurdhareṇaiva madanena haṭhātsurāḥ .. sarveṣāṃ dhyānavidhvaṃsaḥ kṛtastena purāpurā .. 26 ..
कामो हि नरकायैव तस्मात् क्रोधोभिजायते ॥ क्रोधाद्भवति संमोहो मोहाच्च भ्रंशते तपः ॥ २७ ॥
kāmo hi narakāyaiva tasmāt krodhobhijāyate .. krodhādbhavati saṃmoho mohācca bhraṃśate tapaḥ .. 27 ..
कामक्रोधौ परित्याज्यौ भवद्भिस्सुरसत्तमैः ॥ सर्वैरेव च मंतव्यं मद्वाक्यं नान्यथा क्वचित् ॥ २८॥
kāmakrodhau parityājyau bhavadbhissurasattamaiḥ .. sarvaireva ca maṃtavyaṃ madvākyaṃ nānyathā kvacit .. 28..
।। ब्रह्मोवाच ।।
एवं विश्राव्य भगवान् महादेवो वृषध्वजः ॥ सुरान् प्रवाचयामास विधिविष्णू तथा मुनीम् ॥ २९ ॥
evaṃ viśrāvya bhagavān mahādevo vṛṣadhvajaḥ .. surān pravācayāmāsa vidhiviṣṇū tathā munīm .. 29 ..
तूष्णींभूतोऽभवच्छंभुर्ध्यानमाश्रित्य वै पुनः ॥ आस्ते पुरा यथा स्थाणुर्गणैश्च परिवारितः ॥ 2.3.24.३० ॥
tūṣṇīṃbhūto'bhavacchaṃbhurdhyānamāśritya vai punaḥ .. āste purā yathā sthāṇurgaṇaiśca parivāritaḥ .. 2.3.24.30 ..
स्वात्मानमात्मना शंभुरात्मन्येव व्यचिंतयत् ॥ निरंजनं निराभासं निर्विकारं निरामयम् ॥ ३१ ॥
svātmānamātmanā śaṃbhurātmanyeva vyaciṃtayat .. niraṃjanaṃ nirābhāsaṃ nirvikāraṃ nirāmayam .. 31 ..
परात्परतरं नित्यं निर्ममं निरवग्रहम् ॥ शब्दातीतं निर्गुणं च ज्ञानगम्यं परात्परम् ॥ ३२ ॥
parātparataraṃ nityaṃ nirmamaṃ niravagraham .. śabdātītaṃ nirguṇaṃ ca jñānagamyaṃ parātparam .. 32 ..
एवं स्वरूपं परमं चिंतयन् ध्यानमास्थितः ॥ परमानंदसंमग्नो बभूव बहुसूतिकृत् ॥ ३३ ॥
evaṃ svarūpaṃ paramaṃ ciṃtayan dhyānamāsthitaḥ .. paramānaṃdasaṃmagno babhūva bahusūtikṛt .. 33 ..
ध्यानस्थितं च सर्वेशं दृष्ट्वा सर्वे दिवौकसः ॥ हरि शक्रादयस्सर्वे नंदिनं प्रोचुरानताः ॥ ३४ ॥
dhyānasthitaṃ ca sarveśaṃ dṛṣṭvā sarve divaukasaḥ .. hari śakrādayassarve naṃdinaṃ procurānatāḥ .. 34 ..
।। देवा ऊचुः ।।
किं वयं करवामाद्य विरक्तो ध्यानमास्थितः ॥ शंभुस्त्वं शंकर सखस्सर्वज्ञः शुचिसेवकः ॥ ३५ ॥
kiṃ vayaṃ karavāmādya virakto dhyānamāsthitaḥ .. śaṃbhustvaṃ śaṃkara sakhassarvajñaḥ śucisevakaḥ .. 35 ..
केनोपायेन गिरिशः प्रसन्नः स्याद्गणाधिप ॥ तदुपायं समाचक्ष्व वयं त्वच्छरणं गताः ॥ ॥ ।३६॥
kenopāyena giriśaḥ prasannaḥ syādgaṇādhipa .. tadupāyaṃ samācakṣva vayaṃ tvaccharaṇaṃ gatāḥ .. .. .36..
।। ब्रह्मोवाच ।!
इति विज्ञापितो देवैर्मुने हर्षादिभिस्तदा ॥ प्रत्युवाच सुरांस्तान्स नंदी शंभुप्रियो गणः ॥ ३७ ॥
iti vijñāpito devairmune harṣādibhistadā .. pratyuvāca surāṃstānsa naṃdī śaṃbhupriyo gaṇaḥ .. 37 ..
नंदीश्वर उवाच ।।
हे हरे हे विधे शक्रनिर्जरा मुनयस्तथा ॥ शृणुध्वं वचनं मे हि शिवसंतोषकारकम् ॥ ३८ ॥
he hare he vidhe śakranirjarā munayastathā .. śṛṇudhvaṃ vacanaṃ me hi śivasaṃtoṣakārakam .. 38 ..
यदि वो हठ एवाद्य शिव दारपरिग्रहे ॥ अतिदीनतया सर्वे सुनुतिं कुरुतादरात् ॥ ३९ ॥
yadi vo haṭha evādya śiva dāraparigrahe .. atidīnatayā sarve sunutiṃ kurutādarāt .. 39 ..
भक्तेर्वश्यो महादेवो न साधारणतस्तुराः ॥ अकार्यमपि सद्भक्त्या करोति परमेश्वरः ॥ 2.3.24.४० ॥
bhaktervaśyo mahādevo na sādhāraṇatasturāḥ .. akāryamapi sadbhaktyā karoti parameśvaraḥ .. 2.3.24.40 ..
एवं कुरुत सर्वे हि विधिविष्णुमुखाः सुराः ॥ यथागतेन मार्गेणान्यथा गच्छत मा चिरम् ॥ ४१ ॥
evaṃ kuruta sarve hi vidhiviṣṇumukhāḥ surāḥ .. yathāgatena mārgeṇānyathā gacchata mā ciram .. 41 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य मुने विष्ण्वादयस्सुराः ॥ तथेति मत्त्वा सुप्रीत्या शंकरं तुष्टुवुर्हि ते ॥ ४२ ॥
ityākarṇya vacastasya mune viṣṇvādayassurāḥ .. tatheti mattvā suprītyā śaṃkaraṃ tuṣṭuvurhi te .. 42 ..
देवदेव महादेव करुणासागर प्रभो ॥ समुद्धर महाक्लेशात्त्राहि नश्शरणागतान् ॥ ४३॥
devadeva mahādeva karuṇāsāgara prabho .. samuddhara mahākleśāttrāhi naśśaraṇāgatān .. 43..
ब्रह्मोवाच ।।
इत्येवं बहुदीनोक्त्या तुष्टुवुश्शंकरं सुराः ॥ रुरुदुस्सुस्वरं सर्वे प्रेमव्याकुलमानसः ॥ ४५॥
ityevaṃ bahudīnoktyā tuṣṭuvuśśaṃkaraṃ surāḥ .. rurudussusvaraṃ sarve premavyākulamānasaḥ .. 45..
हरिर्मया सुदीनोक्त्या सुविज्ञप्तं चकार ह ॥ संस्मरन्मनसा शंभुं भक्त्या परमयान्वितः ॥ ४५ ॥
harirmayā sudīnoktyā suvijñaptaṃ cakāra ha .. saṃsmaranmanasā śaṃbhuṃ bhaktyā paramayānvitaḥ .. 45 ..
ब्रह्मोवाच ।।
सुरैरेवं स्तुतश्शंभुर्हरिणा च मया भृशम् ॥ भक्तवात्सल्यतो ध्यानाद्विरतोभून्महेश्वरः ॥ ४६॥
surairevaṃ stutaśśaṃbhurhariṇā ca mayā bhṛśam .. bhaktavātsalyato dhyānādviratobhūnmaheśvaraḥ .. 46..
उवाच सुप्रसन्नात्मा हर्यादीन्हर्षयन्हरः ॥ विलोक्य करुणादृष्ट्या शंकरो भक्तवत्सलः ॥ ४७॥
uvāca suprasannātmā haryādīnharṣayanharaḥ .. vilokya karuṇādṛṣṭyā śaṃkaro bhaktavatsalaḥ .. 47..
शंकर उवाच ।।
हे हरे हे विधे देवाश्शक्राद्या युगपत्समे ॥ किमर्थमागता यूयं सत्यं ब्रूत ममाग्रतः ॥ ४८ ॥
he hare he vidhe devāśśakrādyā yugapatsame .. kimarthamāgatā yūyaṃ satyaṃ brūta mamāgrataḥ .. 48 ..
हरिरुवाच ।।
सर्वज्ञस्त्वं महेशान त्वंतर्याम्यखिलेश्वरः ॥ किं न जानासि चित्तस्थं तथा वच्म्यपि शासनात् ॥ ४९ ॥
sarvajñastvaṃ maheśāna tvaṃtaryāmyakhileśvaraḥ .. kiṃ na jānāsi cittasthaṃ tathā vacmyapi śāsanāt .. 49 ..
तारकासुरतो दुःखं संभूतं विविधं मृड ॥ सर्वेषां नस्तदर्थं हि प्रसन्नोऽकारि वै सुरैः ॥ 2.3.24.५० ॥
tārakāsurato duḥkhaṃ saṃbhūtaṃ vividhaṃ mṛḍa .. sarveṣāṃ nastadarthaṃ hi prasanno'kāri vai suraiḥ .. 2.3.24.50 ..
शिवा सा जनिता शैलात्त्वदर्थं हि हिमालयात् ॥ तस्यां त्वदुद्भवात्पुत्रात्तस्य मृत्युर्न चान्यथा ॥ ५१ ॥
śivā sā janitā śailāttvadarthaṃ hi himālayāt .. tasyāṃ tvadudbhavātputrāttasya mṛtyurna cānyathā .. 51 ..
इति दत्तो ब्रह्मणा हि तस्मै दैत्याय यद्वरः ॥ तदन्यस्मादमृत्युस्स बाधते निखिलं जगत् ॥ ५२॥
iti datto brahmaṇā hi tasmai daityāya yadvaraḥ .. tadanyasmādamṛtyussa bādhate nikhilaṃ jagat .. 52..
नारदस्य निर्देशात्सा करोति कठिनं तपः ॥ तत्तेजसाखिलं व्याप्तं त्रैलोक्यं सचराचरम् ॥ ५३ ॥
nāradasya nirdeśātsā karoti kaṭhinaṃ tapaḥ .. tattejasākhilaṃ vyāptaṃ trailokyaṃ sacarācaram .. 53 ..
वरं दातुं शिवायै हि गच्छ त्वं परमेश्वर ॥ देवदुःखं जहि स्वामिन्नस्माकं सुखमावह ॥ ५४ ॥
varaṃ dātuṃ śivāyai hi gaccha tvaṃ parameśvara .. devaduḥkhaṃ jahi svāminnasmākaṃ sukhamāvaha .. 54 ..
देवानां मे महोत्साहो हृदये चास्ति शंकर ॥ विवाहं तव संद्रष्टुं तत्त्वं कुरु यथोचितम् ॥ ५५ ॥
devānāṃ me mahotsāho hṛdaye cāsti śaṃkara .. vivāhaṃ tava saṃdraṣṭuṃ tattvaṃ kuru yathocitam .. 55 ..
रत्यै यद्भवता दत्तो वरस्तस्य परात्पर ॥ प्राप्तोऽवसर एवाशु सफलं स्वपणं कुरु ॥ ५६ ॥
ratyai yadbhavatā datto varastasya parātpara .. prāpto'vasara evāśu saphalaṃ svapaṇaṃ kuru .. 56 ..
ब्रह्मोवाच ।।
इत्युक्त्वा तं प्रणम्यैव विष्णुर्देवा महर्षयः ॥ संस्तूय विविधैस्तोत्रैस्संतस्थुस्तत्पुरोऽखिलाः ॥ ५७॥
ityuktvā taṃ praṇamyaiva viṣṇurdevā maharṣayaḥ .. saṃstūya vividhaistotraissaṃtasthustatpuro'khilāḥ .. 57..
भक्ताधीनः शंकरोऽपि श्रुत्वा देववचस्तदा ॥ विहस्य प्रत्युवाचाशु वेदमर्यादरक्षकः ॥ ५८ ॥
bhaktādhīnaḥ śaṃkaro'pi śrutvā devavacastadā .. vihasya pratyuvācāśu vedamaryādarakṣakaḥ .. 58 ..
।। शंकर उवाच ।।
हे हरे हे विधे देवाश्शृणुतादरतोऽखिलाः ॥ यथोचितमहं वच्मि सविशेषं विवेकतः ॥ ५९॥
he hare he vidhe devāśśṛṇutādarato'khilāḥ .. yathocitamahaṃ vacmi saviśeṣaṃ vivekataḥ .. 59..
नोचितं हि विधानं वै विवाहकरणं नृणाम् ॥ महानिगडसंज्ञो हि विवाहो दृढबन्धनः ॥ 2.3.24.६०।
nocitaṃ hi vidhānaṃ vai vivāhakaraṇaṃ nṛṇām .. mahānigaḍasaṃjño hi vivāho dṛḍhabandhanaḥ .. 2.3.24.60.
कुसंगा बहवो लोके स्त्रीसंगस्तत्र चाधिकः ॥ उद्धरेत्सकलबंधैर्न स्त्रीसंगात्प्रमुच्यते ॥ ६१ ॥
kusaṃgā bahavo loke strīsaṃgastatra cādhikaḥ .. uddharetsakalabaṃdhairna strīsaṃgātpramucyate .. 61 ..
लोहदारुमयैः पाशैर्दृढं बद्धोऽपि मुच्यते ॥ स्त्र्यादिपाशसुसंबद्धो मुच्यते न कदाचन ॥ ६२ ॥
lohadārumayaiḥ pāśairdṛḍhaṃ baddho'pi mucyate .. stryādipāśasusaṃbaddho mucyate na kadācana .. 62 ..
वर्द्धंते विषयाश्शश्वन्महाबंधनकारिणः ॥ विषयाक्रांतमनसस्स्वप्ने मोक्षोऽपि दुर्लभः ॥ ६३ ॥
varddhaṃte viṣayāśśaśvanmahābaṃdhanakāriṇaḥ .. viṣayākrāṃtamanasassvapne mokṣo'pi durlabhaḥ .. 63 ..
सुखमिच्छतु चेत्प्राज्ञो विधिवद्विषयाँस्त्यजेत् ॥ विषवद्विषयानाहुर्विषयैर्यैर्निहन्यते ॥ ६४ ॥
sukhamicchatu cetprājño vidhivadviṣayām̐styajet .. viṣavadviṣayānāhurviṣayairyairnihanyate .. 64 ..
जनो विषयिणा साकं वार्तातः पतति क्षणात् ॥ विषयं प्राहुराचार्यास्सितालितेंद्रवारुणीम् ॥ ६५ ॥
jano viṣayiṇā sākaṃ vārtātaḥ patati kṣaṇāt .. viṣayaṃ prāhurācāryāssitāliteṃdravāruṇīm .. 65 ..
यद्यप्येवं हि जानामि सर्वं ज्ञानं विशेषतः ॥ तथाप्यहं करिष्यामि प्रार्थनां सफलां च वः ॥ ६६॥
yadyapyevaṃ hi jānāmi sarvaṃ jñānaṃ viśeṣataḥ .. tathāpyahaṃ kariṣyāmi prārthanāṃ saphalāṃ ca vaḥ .. 66..
भक्ताधीनोऽहमेवास्मि तद्वशात्सर्वकार्य कृत् ॥ अयथोचितकर्ता हि प्रसिद्धो भुवनत्रये ॥ ६७ ॥
bhaktādhīno'hamevāsmi tadvaśātsarvakārya kṛt .. ayathocitakartā hi prasiddho bhuvanatraye .. 67 ..
कामरूपाधिपस्यैव पणश्च सफलः कृतः ॥ सुदक्षिणस्य भूपस्य भैमबंधगतस्य हि । ६८ ॥
kāmarūpādhipasyaiva paṇaśca saphalaḥ kṛtaḥ .. sudakṣiṇasya bhūpasya bhaimabaṃdhagatasya hi . 68 ..
गौतमक्लेशकर्ताहं त्र्यंबकात्मा सुखावहः ॥ तत्कष्टप्रददुष्टानां शापदायी विशेषतः ॥ ६९॥
gautamakleśakartāhaṃ tryaṃbakātmā sukhāvahaḥ .. tatkaṣṭapradaduṣṭānāṃ śāpadāyī viśeṣataḥ .. 69..
विषं पीतं सुरार्थं हि भक्तवत्सलभावधृक् ॥ देवकष्टं हृतं यत्नात्सर्वदैव मया सुराः ॥ 2.3.24.७०॥
viṣaṃ pītaṃ surārthaṃ hi bhaktavatsalabhāvadhṛk .. devakaṣṭaṃ hṛtaṃ yatnātsarvadaiva mayā surāḥ .. 2.3.24.70..
भक्तार्थमसहं कष्टं बहुशो बहुयत्नतः ॥ विश्वानर मुनेर्दुःखं हृतं गृहपतिर्भवन् ॥ ७१॥
bhaktārthamasahaṃ kaṣṭaṃ bahuśo bahuyatnataḥ .. viśvānara munerduḥkhaṃ hṛtaṃ gṛhapatirbhavan .. 71..
किं बहूक्तेन च हरे विधे सत्यं ब्रवीम्यहम् ॥ मत्पणोऽस्तीति यूयं वै सर्वे जानीथ तत्त्वतः॥ ७२॥
kiṃ bahūktena ca hare vidhe satyaṃ bravīmyaham .. matpaṇo'stīti yūyaṃ vai sarve jānītha tattvataḥ.. 72..
यदा यदा विपत्तिर्हि भक्तानां भवति क्वचित् ॥ तदा तदा हरम्याशु तत्क्षणात्सर्वशस्सदा ॥ ७३ ॥
yadā yadā vipattirhi bhaktānāṃ bhavati kvacit .. tadā tadā haramyāśu tatkṣaṇātsarvaśassadā .. 73 ..
जानेऽहं तारकाद्दुःखं सर्वेषां वस्समुत्थितम्॥ असुरा त्तद्धरिष्यामि सत्यंसत्यं वदाम्यहम् ॥ ७४॥
jāne'haṃ tārakādduḥkhaṃ sarveṣāṃ vassamutthitam.. asurā ttaddhariṣyāmi satyaṃsatyaṃ vadāmyaham .. 74..
नास्ति यद्यपि मे काचिद्विहारकरणे रुचिः ॥ विवाहयिष्ये गिरिजा पुत्रोत्पादनहेतवे ॥ ७५ ॥
nāsti yadyapi me kācidvihārakaraṇe ruciḥ .. vivāhayiṣye girijā putrotpādanahetave .. 75 ..
गच्छत स्वगृहाण्येव निर्भयास्सकलाः सुराः ॥ कार्यं वस्साधयिष्यामि नात्र कार्या विचारणा ॥ ७६ ॥
gacchata svagṛhāṇyeva nirbhayāssakalāḥ surāḥ .. kāryaṃ vassādhayiṣyāmi nātra kāryā vicāraṇā .. 76 ..
।। ब्रह्मोवाच ।।
इत्युक्त्वा मौनमास्थाय समाधिस्थोऽभवद्धरः ॥ सर्वे विष्ण्वादयो देवास्स्वधामानि ययुर्मुने॥ ७७॥
ityuktvā maunamāsthāya samādhistho'bhavaddharaḥ .. sarve viṣṇvādayo devāssvadhāmāni yayurmune.. 77..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीविवाहस्वीकारो नाम चतुर्विशोऽध्यायः ॥ २४ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe pārvatīvivāhasvīkāro nāma caturviśo'dhyāyaḥ .. 24 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In