Rudra Samhita - Parvati Khanda

Adhyaya - 24

Shiva's consent to marry parvati

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। देवा ऊचुः ।।
नमो रुद्राय देवाय मदनांतकराय च ।। स्तुत्याय भूरिभासाय त्रिनेत्राय नमोनमः ।। १।।
namo rudrāya devāya madanāṃtakarāya ca || stutyāya bhūribhāsāya trinetrāya namonamaḥ || 1||

Samhita : 4

Adhyaya :   24

Shloka :   1

शिपिविष्टाय भीमाय भीमाक्षाय नमोनमः।। महादेवाय प्रभवे त्रिविष्टपतये नमः ।। २।।
śipiviṣṭāya bhīmāya bhīmākṣāya namonamaḥ|| mahādevāya prabhave triviṣṭapataye namaḥ || 2||

Samhita : 4

Adhyaya :   24

Shloka :   2

त्वं नाथः सर्वलोकानां पिता माता त्वमीश्वरः ।। शंभुरीशश्शंकरोसि दयालुस्त्वं विशेषतः ।। ३ ।।
tvaṃ nāthaḥ sarvalokānāṃ pitā mātā tvamīśvaraḥ || śaṃbhurīśaśśaṃkarosi dayālustvaṃ viśeṣataḥ || 3 ||

Samhita : 4

Adhyaya :   24

Shloka :   3

त्वं धाता सर्वजगतां त्रातुमर्हसि नः प्रभो ।। त्वां विना कस्समर्थोस्ति दुःखनाशे महेश्वर ।। ।। ४ ।।
tvaṃ dhātā sarvajagatāṃ trātumarhasi naḥ prabho || tvāṃ vinā kassamarthosti duḥkhanāśe maheśvara || || 4 ||

Samhita : 4

Adhyaya :   24

Shloka :   4

ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तेषां सुराणां नन्दिकेश्वरः ।। कृपया परया युक्तो विज्ञप्तुं शंभुमारभत् ।। ५ ।।
ityākarṇya vacasteṣāṃ surāṇāṃ nandikeśvaraḥ || kṛpayā parayā yukto vijñaptuṃ śaṃbhumārabhat || 5 ||

Samhita : 4

Adhyaya :   24

Shloka :   5

।। नंदिकेश्वर उवाच ।।
विष्ण्वादयस्सुरगणा मुनिसिद्धसंघास्त्वां द्रष्टुमेव सुरवर्य्य विशेषयंति ।। कार्यार्थिनोऽसुरवरैः परिभर्त्स्य मानास्सम्यक् पराभवपदं परमं प्रपन्नाः ।। ६ ।।
viṣṇvādayassuragaṇā munisiddhasaṃghāstvāṃ draṣṭumeva suravaryya viśeṣayaṃti || kāryārthino'suravaraiḥ paribhartsya mānāssamyak parābhavapadaṃ paramaṃ prapannāḥ || 6 ||

Samhita : 4

Adhyaya :   24

Shloka :   6

तस्मात्त्वया हि सर्वेश त्रातव्या मुनयस्सुराः ।। दीनबंधुर्विशेषेण त्वमुक्तो भक्तवत्सलः ।। ७।।
tasmāttvayā hi sarveśa trātavyā munayassurāḥ || dīnabaṃdhurviśeṣeṇa tvamukto bhaktavatsalaḥ || 7||

Samhita : 4

Adhyaya :   24

Shloka :   7

।। ब्रह्मोवाच ।।
एवं दयावता शंभुर्विज्ञप्तो नंदिना भृशम् ।। शनैश्शनैरुपरमद्ध्यानादुन्मील्य चाक्षिणी ।। ८।।
evaṃ dayāvatā śaṃbhurvijñapto naṃdinā bhṛśam || śanaiśśanairuparamaddhyānādunmīlya cākṣiṇī || 8||

Samhita : 4

Adhyaya :   24

Shloka :   8

ईशोऽथोपरतश्शंभुस्तदा परमकोविदः ।। समाधेः परमात्मासौ सुरान्सर्वानुवाच ह ।। ९ ।।
īśo'thoparataśśaṃbhustadā paramakovidaḥ || samādheḥ paramātmāsau surānsarvānuvāca ha || 9 ||

Samhita : 4

Adhyaya :   24

Shloka :   9

शंभुरुवाच ।।
कस्माद्यूयं समायाता मत्समीपं सुरेश्वरः ।। हरिब्रह्मादयस्सर्वे ब्रूत कारणमाशु तत् ।। 2.3.24.१० ।।
kasmādyūyaṃ samāyātā matsamīpaṃ sureśvaraḥ || haribrahmādayassarve brūta kāraṇamāśu tat || 2.3.24.10 ||

Samhita : 4

Adhyaya :   24

Shloka :   10

ब्रह्मोवाच ।।
इति श्रुत्वा वचश्शम्भोस्सर्वे देवा मुदाऽन्विताः ।। विष्णोर्विलोकयामासुर्मुखं विज्ञप्तिहेतवे ।। ११ ।।
iti śrutvā vacaśśambhossarve devā mudā'nvitāḥ || viṣṇorvilokayāmāsurmukhaṃ vijñaptihetave || 11 ||

Samhita : 4

Adhyaya :   24

Shloka :   11

अथ विष्णुर्महाभक्तो देवानां हितकारकः ।। मदीरितमुवाचेदं सुरकार्यं महत्तरम् ।। १२ ।।
atha viṣṇurmahābhakto devānāṃ hitakārakaḥ || madīritamuvācedaṃ surakāryaṃ mahattaram || 12 ||

Samhita : 4

Adhyaya :   24

Shloka :   12

तारकेण कृतं शंभो देवानां परमाद्भुतम् ।। कष्टात्कष्टतरं देवा विज्ञप्तुं सर्व आगताः ।। १३ ।।
tārakeṇa kṛtaṃ śaṃbho devānāṃ paramādbhutam || kaṣṭātkaṣṭataraṃ devā vijñaptuṃ sarva āgatāḥ || 13 ||

Samhita : 4

Adhyaya :   24

Shloka :   13

हे शंभो तव पुत्रेणौरसेन हि भविष्यति।। निहतस्तारको दैत्यो नान्यथा मम भाषितम् ।। १४ ।।
he śaṃbho tava putreṇaurasena hi bhaviṣyati|| nihatastārako daityo nānyathā mama bhāṣitam || 14 ||

Samhita : 4

Adhyaya :   24

Shloka :   14

विचार्य्येत्थं महादेव कृपां कुरु नमोऽस्तु ते ।। देवान्समुद्धर स्वामिन् कष्टात्तारकनिर्मितात् ।। १५ ।।
vicāryyetthaṃ mahādeva kṛpāṃ kuru namo'stu te || devānsamuddhara svāmin kaṣṭāttārakanirmitāt || 15 ||

Samhita : 4

Adhyaya :   24

Shloka :   15

तस्मात्त्वया गिरिजा देव शंभो ग्रहीतव्या पाणिना दक्षिणेन ।। पाणिग्रहेणैव महानुभावां दत्तां गिरींद्रेण च तां कुरुष्व ।। १६।।
tasmāttvayā girijā deva śaṃbho grahītavyā pāṇinā dakṣiṇena || pāṇigraheṇaiva mahānubhāvāṃ dattāṃ girīṃdreṇa ca tāṃ kuruṣva || 16||

Samhita : 4

Adhyaya :   24

Shloka :   16

विष्णोस्तद्वचनं श्रुत्वा प्रसन्नो ह्यब्रवीच्छिवः ।। दर्शयन् सद्गतिं तेषां सर्वेषां योगतत्परः ।। १७ ।।
viṣṇostadvacanaṃ śrutvā prasanno hyabravīcchivaḥ || darśayan sadgatiṃ teṣāṃ sarveṣāṃ yogatatparaḥ || 17 ||

Samhita : 4

Adhyaya :   24

Shloka :   17

शिव उवाच ।।
यदा मे स्वीकृता देवी गिरिजा सर्वसुंदरी ।। तदा सर्वे सुरेंद्राश्च मुनयो ऋषयस्तदा ।। १८ ।।
yadā me svīkṛtā devī girijā sarvasuṃdarī || tadā sarve sureṃdrāśca munayo ṛṣayastadā || 18 ||

Samhita : 4

Adhyaya :   24

Shloka :   18

सकामाश्च भविष्यन्ति न क्षमाश्च परे पथि ।। जीवयिष्यति दुर्गा सा पाणिग्रहणतस्स्मरम् ।। १९ ।।
sakāmāśca bhaviṣyanti na kṣamāśca pare pathi || jīvayiṣyati durgā sā pāṇigrahaṇatassmaram || 19 ||

Samhita : 4

Adhyaya :   24

Shloka :   19

मदनो हि मया दग्धस्सर्वेषां कार्य्यसिद्धये ।। ।ब्रह्मणो वचनाद्विष्णो नात्र कार्या विचारणा ।। 2.3.24.२० ।।
madano hi mayā dagdhassarveṣāṃ kāryyasiddhaye || |brahmaṇo vacanādviṣṇo nātra kāryā vicāraṇā || 2.3.24.20 ||

Samhita : 4

Adhyaya :   24

Shloka :   20

एवं विमृश्य मनसा कार्याकार्यव्यवस्थितौ ।। सुधीः सर्वैश्च देवेंद्र हठं नो कर्तुमर्हसि ।। २१ ।।
evaṃ vimṛśya manasā kāryākāryavyavasthitau || sudhīḥ sarvaiśca deveṃdra haṭhaṃ no kartumarhasi || 21 ||

Samhita : 4

Adhyaya :   24

Shloka :   21

दग्धे कामे मया विष्णो सुरकार्यं महत् कृतम् ।। सर्वे तिष्ठंतु निष्कामा मया सह सुनिश्चितम् ।। २२ ।।
dagdhe kāme mayā viṣṇo surakāryaṃ mahat kṛtam || sarve tiṣṭhaṃtu niṣkāmā mayā saha suniścitam || 22 ||

Samhita : 4

Adhyaya :   24

Shloka :   22

यथाऽहं च सुरास्सर्वे तथा यूयमयत्नतः ।। तपः परमसंयुक्ताः करिष्यध्वं सुदुष्करम् ।। २३।।
yathā'haṃ ca surāssarve tathā yūyamayatnataḥ || tapaḥ paramasaṃyuktāḥ kariṣyadhvaṃ suduṣkaram || 23||

Samhita : 4

Adhyaya :   24

Shloka :   23

यूयं समाधिना तेन मदनेन विना सुराः ।। परमानंदसंयुक्ता निर्विकारा भवंतु वै ।। २४ ।।
yūyaṃ samādhinā tena madanena vinā surāḥ || paramānaṃdasaṃyuktā nirvikārā bhavaṃtu vai || 24 ||

Samhita : 4

Adhyaya :   24

Shloka :   24

पुरावृत्तं स्मरकृतं विस्मृतं यद्विधे हरे ।। महेन्द्र मुनयो देवा यत्तत्सर्वं विमृश्यताम् ।। २५ ।।
purāvṛttaṃ smarakṛtaṃ vismṛtaṃ yadvidhe hare || mahendra munayo devā yattatsarvaṃ vimṛśyatām || 25 ||

Samhita : 4

Adhyaya :   24

Shloka :   25

महाधनुर्धरेणैव मदनेन हठात्सुराः ।। सर्वेषां ध्यानविध्वंसः कृतस्तेन पुरापुरा ।। २६ ।।
mahādhanurdhareṇaiva madanena haṭhātsurāḥ || sarveṣāṃ dhyānavidhvaṃsaḥ kṛtastena purāpurā || 26 ||

Samhita : 4

Adhyaya :   24

Shloka :   26

कामो हि नरकायैव तस्मात् क्रोधोभिजायते ।। क्रोधाद्भवति संमोहो मोहाच्च भ्रंशते तपः ।। २७ ।।
kāmo hi narakāyaiva tasmāt krodhobhijāyate || krodhādbhavati saṃmoho mohācca bhraṃśate tapaḥ || 27 ||

Samhita : 4

Adhyaya :   24

Shloka :   27

कामक्रोधौ परित्याज्यौ भवद्भिस्सुरसत्तमैः ।। सर्वैरेव च मंतव्यं मद्वाक्यं नान्यथा क्वचित् ।। २८।।
kāmakrodhau parityājyau bhavadbhissurasattamaiḥ || sarvaireva ca maṃtavyaṃ madvākyaṃ nānyathā kvacit || 28||

Samhita : 4

Adhyaya :   24

Shloka :   28

।। ब्रह्मोवाच ।।
एवं विश्राव्य भगवान् महादेवो वृषध्वजः ।। सुरान् प्रवाचयामास विधिविष्णू तथा मुनीम् ।। २९ ।।
evaṃ viśrāvya bhagavān mahādevo vṛṣadhvajaḥ || surān pravācayāmāsa vidhiviṣṇū tathā munīm || 29 ||

Samhita : 4

Adhyaya :   24

Shloka :   29

तूष्णींभूतोऽभवच्छंभुर्ध्यानमाश्रित्य वै पुनः ।। आस्ते पुरा यथा स्थाणुर्गणैश्च परिवारितः ।। 2.3.24.३० ।।
tūṣṇīṃbhūto'bhavacchaṃbhurdhyānamāśritya vai punaḥ || āste purā yathā sthāṇurgaṇaiśca parivāritaḥ || 2.3.24.30 ||

Samhita : 4

Adhyaya :   24

Shloka :   30

स्वात्मानमात्मना शंभुरात्मन्येव व्यचिंतयत् ।। निरंजनं निराभासं निर्विकारं निरामयम् ।। ३१ ।।
svātmānamātmanā śaṃbhurātmanyeva vyaciṃtayat || niraṃjanaṃ nirābhāsaṃ nirvikāraṃ nirāmayam || 31 ||

Samhita : 4

Adhyaya :   24

Shloka :   31

परात्परतरं नित्यं निर्ममं निरवग्रहम् ।। शब्दातीतं निर्गुणं च ज्ञानगम्यं परात्परम् ।। ३२ ।।
parātparataraṃ nityaṃ nirmamaṃ niravagraham || śabdātītaṃ nirguṇaṃ ca jñānagamyaṃ parātparam || 32 ||

Samhita : 4

Adhyaya :   24

Shloka :   32

एवं स्वरूपं परमं चिंतयन् ध्यानमास्थितः ।। परमानंदसंमग्नो बभूव बहुसूतिकृत् ।। ३३ ।।
evaṃ svarūpaṃ paramaṃ ciṃtayan dhyānamāsthitaḥ || paramānaṃdasaṃmagno babhūva bahusūtikṛt || 33 ||

Samhita : 4

Adhyaya :   24

Shloka :   33

ध्यानस्थितं च सर्वेशं दृष्ट्वा सर्वे दिवौकसः ।। हरि शक्रादयस्सर्वे नंदिनं प्रोचुरानताः ।। ३४ ।।
dhyānasthitaṃ ca sarveśaṃ dṛṣṭvā sarve divaukasaḥ || hari śakrādayassarve naṃdinaṃ procurānatāḥ || 34 ||

Samhita : 4

Adhyaya :   24

Shloka :   34

।। देवा ऊचुः ।।
किं वयं करवामाद्य विरक्तो ध्यानमास्थितः ।। शंभुस्त्वं शंकर सखस्सर्वज्ञः शुचिसेवकः ।। ३५ ।।
kiṃ vayaṃ karavāmādya virakto dhyānamāsthitaḥ || śaṃbhustvaṃ śaṃkara sakhassarvajñaḥ śucisevakaḥ || 35 ||

Samhita : 4

Adhyaya :   24

Shloka :   35

केनोपायेन गिरिशः प्रसन्नः स्याद्गणाधिप ।। तदुपायं समाचक्ष्व वयं त्वच्छरणं गताः ।। ।। ।३६।।
kenopāyena giriśaḥ prasannaḥ syādgaṇādhipa || tadupāyaṃ samācakṣva vayaṃ tvaccharaṇaṃ gatāḥ || || |36||

Samhita : 4

Adhyaya :   24

Shloka :   36

।। ब्रह्मोवाच ।!
इति विज्ञापितो देवैर्मुने हर्षादिभिस्तदा ।। प्रत्युवाच सुरांस्तान्स नंदी शंभुप्रियो गणः ।। ३७ ।।
iti vijñāpito devairmune harṣādibhistadā || pratyuvāca surāṃstānsa naṃdī śaṃbhupriyo gaṇaḥ || 37 ||

Samhita : 4

Adhyaya :   24

Shloka :   37

नंदीश्वर उवाच ।।
हे हरे हे विधे शक्रनिर्जरा मुनयस्तथा ।। शृणुध्वं वचनं मे हि शिवसंतोषकारकम् ।। ३८ ।।
he hare he vidhe śakranirjarā munayastathā || śṛṇudhvaṃ vacanaṃ me hi śivasaṃtoṣakārakam || 38 ||

Samhita : 4

Adhyaya :   24

Shloka :   38

यदि वो हठ एवाद्य शिव दारपरिग्रहे ।। अतिदीनतया सर्वे सुनुतिं कुरुतादरात् ।। ३९ ।।
yadi vo haṭha evādya śiva dāraparigrahe || atidīnatayā sarve sunutiṃ kurutādarāt || 39 ||

Samhita : 4

Adhyaya :   24

Shloka :   39

भक्तेर्वश्यो महादेवो न साधारणतस्तुराः ।। अकार्यमपि सद्भक्त्या करोति परमेश्वरः ।। 2.3.24.४० ।।
bhaktervaśyo mahādevo na sādhāraṇatasturāḥ || akāryamapi sadbhaktyā karoti parameśvaraḥ || 2.3.24.40 ||

Samhita : 4

Adhyaya :   24

Shloka :   40

एवं कुरुत सर्वे हि विधिविष्णुमुखाः सुराः ।। यथागतेन मार्गेणान्यथा गच्छत मा चिरम् ।। ४१ ।।
evaṃ kuruta sarve hi vidhiviṣṇumukhāḥ surāḥ || yathāgatena mārgeṇānyathā gacchata mā ciram || 41 ||

Samhita : 4

Adhyaya :   24

Shloka :   41

ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य मुने विष्ण्वादयस्सुराः ।। तथेति मत्त्वा सुप्रीत्या शंकरं तुष्टुवुर्हि ते ।। ४२ ।।
ityākarṇya vacastasya mune viṣṇvādayassurāḥ || tatheti mattvā suprītyā śaṃkaraṃ tuṣṭuvurhi te || 42 ||

Samhita : 4

Adhyaya :   24

Shloka :   42

देवदेव महादेव करुणासागर प्रभो ।। समुद्धर महाक्लेशात्त्राहि नश्शरणागतान् ।। ४३।।
devadeva mahādeva karuṇāsāgara prabho || samuddhara mahākleśāttrāhi naśśaraṇāgatān || 43||

Samhita : 4

Adhyaya :   24

Shloka :   43

ब्रह्मोवाच ।।
इत्येवं बहुदीनोक्त्या तुष्टुवुश्शंकरं सुराः ।। रुरुदुस्सुस्वरं सर्वे प्रेमव्याकुलमानसः ।। ४५।।
ityevaṃ bahudīnoktyā tuṣṭuvuśśaṃkaraṃ surāḥ || rurudussusvaraṃ sarve premavyākulamānasaḥ || 45||

Samhita : 4

Adhyaya :   24

Shloka :   44

हरिर्मया सुदीनोक्त्या सुविज्ञप्तं चकार ह ।। संस्मरन्मनसा शंभुं भक्त्या परमयान्वितः ।। ४५ ।।
harirmayā sudīnoktyā suvijñaptaṃ cakāra ha || saṃsmaranmanasā śaṃbhuṃ bhaktyā paramayānvitaḥ || 45 ||

Samhita : 4

Adhyaya :   24

Shloka :   45

ब्रह्मोवाच ।।
सुरैरेवं स्तुतश्शंभुर्हरिणा च मया भृशम् ।। भक्तवात्सल्यतो ध्यानाद्विरतोभून्महेश्वरः ।। ४६।।
surairevaṃ stutaśśaṃbhurhariṇā ca mayā bhṛśam || bhaktavātsalyato dhyānādviratobhūnmaheśvaraḥ || 46||

Samhita : 4

Adhyaya :   24

Shloka :   46

उवाच सुप्रसन्नात्मा हर्यादीन्हर्षयन्हरः ।। विलोक्य करुणादृष्ट्या शंकरो भक्तवत्सलः ।। ४७।।
uvāca suprasannātmā haryādīnharṣayanharaḥ || vilokya karuṇādṛṣṭyā śaṃkaro bhaktavatsalaḥ || 47||

Samhita : 4

Adhyaya :   24

Shloka :   47

शंकर उवाच ।।
हे हरे हे विधे देवाश्शक्राद्या युगपत्समे ।। किमर्थमागता यूयं सत्यं ब्रूत ममाग्रतः ।। ४८ ।।
he hare he vidhe devāśśakrādyā yugapatsame || kimarthamāgatā yūyaṃ satyaṃ brūta mamāgrataḥ || 48 ||

Samhita : 4

Adhyaya :   24

Shloka :   48

हरिरुवाच ।।
सर्वज्ञस्त्वं महेशान त्वंतर्याम्यखिलेश्वरः ।। किं न जानासि चित्तस्थं तथा वच्म्यपि शासनात् ।। ४९ ।।
sarvajñastvaṃ maheśāna tvaṃtaryāmyakhileśvaraḥ || kiṃ na jānāsi cittasthaṃ tathā vacmyapi śāsanāt || 49 ||

Samhita : 4

Adhyaya :   24

Shloka :   49

तारकासुरतो दुःखं संभूतं विविधं मृड ।। सर्वेषां नस्तदर्थं हि प्रसन्नोऽकारि वै सुरैः ।। 2.3.24.५० ।।
tārakāsurato duḥkhaṃ saṃbhūtaṃ vividhaṃ mṛḍa || sarveṣāṃ nastadarthaṃ hi prasanno'kāri vai suraiḥ || 2.3.24.50 ||

Samhita : 4

Adhyaya :   24

Shloka :   50

शिवा सा जनिता शैलात्त्वदर्थं हि हिमालयात् ।। तस्यां त्वदुद्भवात्पुत्रात्तस्य मृत्युर्न चान्यथा ।। ५१ ।।
śivā sā janitā śailāttvadarthaṃ hi himālayāt || tasyāṃ tvadudbhavātputrāttasya mṛtyurna cānyathā || 51 ||

Samhita : 4

Adhyaya :   24

Shloka :   51

इति दत्तो ब्रह्मणा हि तस्मै दैत्याय यद्वरः ।। तदन्यस्मादमृत्युस्स बाधते निखिलं जगत् ।। ५२।।
iti datto brahmaṇā hi tasmai daityāya yadvaraḥ || tadanyasmādamṛtyussa bādhate nikhilaṃ jagat || 52||

Samhita : 4

Adhyaya :   24

Shloka :   52

नारदस्य निर्देशात्सा करोति कठिनं तपः ।। तत्तेजसाखिलं व्याप्तं त्रैलोक्यं सचराचरम् ।। ५३ ।।
nāradasya nirdeśātsā karoti kaṭhinaṃ tapaḥ || tattejasākhilaṃ vyāptaṃ trailokyaṃ sacarācaram || 53 ||

Samhita : 4

Adhyaya :   24

Shloka :   53

वरं दातुं शिवायै हि गच्छ त्वं परमेश्वर ।। देवदुःखं जहि स्वामिन्नस्माकं सुखमावह ।। ५४ ।।
varaṃ dātuṃ śivāyai hi gaccha tvaṃ parameśvara || devaduḥkhaṃ jahi svāminnasmākaṃ sukhamāvaha || 54 ||

Samhita : 4

Adhyaya :   24

Shloka :   54

देवानां मे महोत्साहो हृदये चास्ति शंकर ।। विवाहं तव संद्रष्टुं तत्त्वं कुरु यथोचितम् ।। ५५ ।।
devānāṃ me mahotsāho hṛdaye cāsti śaṃkara || vivāhaṃ tava saṃdraṣṭuṃ tattvaṃ kuru yathocitam || 55 ||

Samhita : 4

Adhyaya :   24

Shloka :   55

रत्यै यद्भवता दत्तो वरस्तस्य परात्पर ।। प्राप्तोऽवसर एवाशु सफलं स्वपणं कुरु ।। ५६ ।।
ratyai yadbhavatā datto varastasya parātpara || prāpto'vasara evāśu saphalaṃ svapaṇaṃ kuru || 56 ||

Samhita : 4

Adhyaya :   24

Shloka :   56

ब्रह्मोवाच ।।
इत्युक्त्वा तं प्रणम्यैव विष्णुर्देवा महर्षयः ।। संस्तूय विविधैस्तोत्रैस्संतस्थुस्तत्पुरोऽखिलाः ।। ५७।।
ityuktvā taṃ praṇamyaiva viṣṇurdevā maharṣayaḥ || saṃstūya vividhaistotraissaṃtasthustatpuro'khilāḥ || 57||

Samhita : 4

Adhyaya :   24

Shloka :   57

भक्ताधीनः शंकरोऽपि श्रुत्वा देववचस्तदा ।। विहस्य प्रत्युवाचाशु वेदमर्यादरक्षकः ।। ५८ ।।
bhaktādhīnaḥ śaṃkaro'pi śrutvā devavacastadā || vihasya pratyuvācāśu vedamaryādarakṣakaḥ || 58 ||

Samhita : 4

Adhyaya :   24

Shloka :   58

।। शंकर उवाच ।।
हे हरे हे विधे देवाश्शृणुतादरतोऽखिलाः ।। यथोचितमहं वच्मि सविशेषं विवेकतः ।। ५९।।
he hare he vidhe devāśśṛṇutādarato'khilāḥ || yathocitamahaṃ vacmi saviśeṣaṃ vivekataḥ || 59||

Samhita : 4

Adhyaya :   24

Shloka :   59

नोचितं हि विधानं वै विवाहकरणं नृणाम् ।। महानिगडसंज्ञो हि विवाहो दृढबन्धनः ।। 2.3.24.६०।
nocitaṃ hi vidhānaṃ vai vivāhakaraṇaṃ nṛṇām || mahānigaḍasaṃjño hi vivāho dṛḍhabandhanaḥ || 2.3.24.60|

Samhita : 4

Adhyaya :   24

Shloka :   60

कुसंगा बहवो लोके स्त्रीसंगस्तत्र चाधिकः ।। उद्धरेत्सकलबंधैर्न स्त्रीसंगात्प्रमुच्यते ।। ६१ ।।
kusaṃgā bahavo loke strīsaṃgastatra cādhikaḥ || uddharetsakalabaṃdhairna strīsaṃgātpramucyate || 61 ||

Samhita : 4

Adhyaya :   24

Shloka :   61

लोहदारुमयैः पाशैर्दृढं बद्धोऽपि मुच्यते ।। स्त्र्यादिपाशसुसंबद्धो मुच्यते न कदाचन ।। ६२ ।।
lohadārumayaiḥ pāśairdṛḍhaṃ baddho'pi mucyate || stryādipāśasusaṃbaddho mucyate na kadācana || 62 ||

Samhita : 4

Adhyaya :   24

Shloka :   62

वर्द्धंते विषयाश्शश्वन्महाबंधनकारिणः ।। विषयाक्रांतमनसस्स्वप्ने मोक्षोऽपि दुर्लभः ।। ६३ ।।
varddhaṃte viṣayāśśaśvanmahābaṃdhanakāriṇaḥ || viṣayākrāṃtamanasassvapne mokṣo'pi durlabhaḥ || 63 ||

Samhita : 4

Adhyaya :   24

Shloka :   63

सुखमिच्छतु चेत्प्राज्ञो विधिवद्विषयाँस्त्यजेत् ।। विषवद्विषयानाहुर्विषयैर्यैर्निहन्यते ।। ६४ ।।
sukhamicchatu cetprājño vidhivadviṣayāँstyajet || viṣavadviṣayānāhurviṣayairyairnihanyate || 64 ||

Samhita : 4

Adhyaya :   24

Shloka :   64

जनो विषयिणा साकं वार्तातः पतति क्षणात् ।। विषयं प्राहुराचार्यास्सितालितेंद्रवारुणीम् ।। ६५ ।।
jano viṣayiṇā sākaṃ vārtātaḥ patati kṣaṇāt || viṣayaṃ prāhurācāryāssitāliteṃdravāruṇīm || 65 ||

Samhita : 4

Adhyaya :   24

Shloka :   65

यद्यप्येवं हि जानामि सर्वं ज्ञानं विशेषतः ।। तथाप्यहं करिष्यामि प्रार्थनां सफलां च वः ।। ६६।।
yadyapyevaṃ hi jānāmi sarvaṃ jñānaṃ viśeṣataḥ || tathāpyahaṃ kariṣyāmi prārthanāṃ saphalāṃ ca vaḥ || 66||

Samhita : 4

Adhyaya :   24

Shloka :   66

भक्ताधीनोऽहमेवास्मि तद्वशात्सर्वकार्य कृत् ।। अयथोचितकर्ता हि प्रसिद्धो भुवनत्रये ।। ६७ ।।
bhaktādhīno'hamevāsmi tadvaśātsarvakārya kṛt || ayathocitakartā hi prasiddho bhuvanatraye || 67 ||

Samhita : 4

Adhyaya :   24

Shloka :   67

कामरूपाधिपस्यैव पणश्च सफलः कृतः ।। सुदक्षिणस्य भूपस्य भैमबंधगतस्य हि । ६८ ।।
kāmarūpādhipasyaiva paṇaśca saphalaḥ kṛtaḥ || sudakṣiṇasya bhūpasya bhaimabaṃdhagatasya hi | 68 ||

Samhita : 4

Adhyaya :   24

Shloka :   68

गौतमक्लेशकर्ताहं त्र्यंबकात्मा सुखावहः ।। तत्कष्टप्रददुष्टानां शापदायी विशेषतः ।। ६९।।
gautamakleśakartāhaṃ tryaṃbakātmā sukhāvahaḥ || tatkaṣṭapradaduṣṭānāṃ śāpadāyī viśeṣataḥ || 69||

Samhita : 4

Adhyaya :   24

Shloka :   69

विषं पीतं सुरार्थं हि भक्तवत्सलभावधृक् ।। देवकष्टं हृतं यत्नात्सर्वदैव मया सुराः ।। 2.3.24.७०।।
viṣaṃ pītaṃ surārthaṃ hi bhaktavatsalabhāvadhṛk || devakaṣṭaṃ hṛtaṃ yatnātsarvadaiva mayā surāḥ || 2.3.24.70||

Samhita : 4

Adhyaya :   24

Shloka :   70

भक्तार्थमसहं कष्टं बहुशो बहुयत्नतः ।। विश्वानर मुनेर्दुःखं हृतं गृहपतिर्भवन् ।। ७१।।
bhaktārthamasahaṃ kaṣṭaṃ bahuśo bahuyatnataḥ || viśvānara munerduḥkhaṃ hṛtaṃ gṛhapatirbhavan || 71||

Samhita : 4

Adhyaya :   24

Shloka :   71

किं बहूक्तेन च हरे विधे सत्यं ब्रवीम्यहम् ।। मत्पणोऽस्तीति यूयं वै सर्वे जानीथ तत्त्वतः।। ७२।।
kiṃ bahūktena ca hare vidhe satyaṃ bravīmyaham || matpaṇo'stīti yūyaṃ vai sarve jānītha tattvataḥ|| 72||

Samhita : 4

Adhyaya :   24

Shloka :   72

यदा यदा विपत्तिर्हि भक्तानां भवति क्वचित् ।। तदा तदा हरम्याशु तत्क्षणात्सर्वशस्सदा ।। ७३ ।।
yadā yadā vipattirhi bhaktānāṃ bhavati kvacit || tadā tadā haramyāśu tatkṣaṇātsarvaśassadā || 73 ||

Samhita : 4

Adhyaya :   24

Shloka :   73

जानेऽहं तारकाद्दुःखं सर्वेषां वस्समुत्थितम्।। असुरा त्तद्धरिष्यामि सत्यंसत्यं वदाम्यहम् ।। ७४।।
jāne'haṃ tārakādduḥkhaṃ sarveṣāṃ vassamutthitam|| asurā ttaddhariṣyāmi satyaṃsatyaṃ vadāmyaham || 74||

Samhita : 4

Adhyaya :   24

Shloka :   74

नास्ति यद्यपि मे काचिद्विहारकरणे रुचिः ।। विवाहयिष्ये गिरिजा पुत्रोत्पादनहेतवे ।। ७५ ।।
nāsti yadyapi me kācidvihārakaraṇe ruciḥ || vivāhayiṣye girijā putrotpādanahetave || 75 ||

Samhita : 4

Adhyaya :   24

Shloka :   75

गच्छत स्वगृहाण्येव निर्भयास्सकलाः सुराः ।। कार्यं वस्साधयिष्यामि नात्र कार्या विचारणा ।। ७६ ।।
gacchata svagṛhāṇyeva nirbhayāssakalāḥ surāḥ || kāryaṃ vassādhayiṣyāmi nātra kāryā vicāraṇā || 76 ||

Samhita : 4

Adhyaya :   24

Shloka :   76

।। ब्रह्मोवाच ।।
इत्युक्त्वा मौनमास्थाय समाधिस्थोऽभवद्धरः ।। सर्वे विष्ण्वादयो देवास्स्वधामानि ययुर्मुने।। ७७।।
ityuktvā maunamāsthāya samādhistho'bhavaddharaḥ || sarve viṣṇvādayo devāssvadhāmāni yayurmune|| 77||

Samhita : 4

Adhyaya :   24

Shloka :   77

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीविवाहस्वीकारो नाम चतुर्विशोऽध्यायः ।। २४ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe pārvatīvivāhasvīkāro nāma caturviśo'dhyāyaḥ || 24 ||

Samhita : 4

Adhyaya :   24

Shloka :   78

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In