उदयति यदि भानुः पश्चिमे दिग्विभागे प्रचलति यदि मेरुश्शीततां याति वह्निः ॥ विकसति यदि पद्मं पर्वताग्रे शिलायां न हि चलति हठो मे सत्यमेतद्ब्रवीमि॥ ६९॥
PADACHEDA
उदयति यदि भानुः पश्चिमे दिग्विभागे प्रचलति यदि मेरुः शीत-ताम् याति वह्निः ॥ विकसति यदि पद्मम् पर्वत-अग्रे शिलायाम् न हि चलति हठः मे सत्यम् एतत् ब्रवीमि॥ ६९॥
TRANSLITERATION
udayati yadi bhānuḥ paścime digvibhāge pracalati yadi meruḥ śīta-tām yāti vahniḥ .. vikasati yadi padmam parvata-agre śilāyām na hi calati haṭhaḥ me satyam etat bravīmi.. 69..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.