| |
|

This overlay will guide you through the buttons:

।। नारद उवाच ।।
गतेषु तेषु देवेषु विधि विष्ण्वादिकेषु च ॥ सर्वेषु मुनिषु प्रीत्या किं बभूव ततः परम्॥ १॥
gateṣu teṣu deveṣu vidhi viṣṇvādikeṣu ca .. sarveṣu muniṣu prītyā kiṃ babhūva tataḥ param.. 1..
किं कृतं शंभुना तात वरं दातुंसमागतः ॥ कियत्कालेन च कथं तद्वद प्रीतिमावहन् ॥ २॥
kiṃ kṛtaṃ śaṃbhunā tāta varaṃ dātuṃsamāgataḥ .. kiyatkālena ca kathaṃ tadvada prītimāvahan .. 2..
।। ब्रह्मोवाच ।।
गतेषु तेषु देवेषु ब्रह्मादिषु निजाश्रमम् ॥ तत्तपस्सु परीक्षार्थं समाधिस्थोऽभवद्भवः ॥ ३॥
gateṣu teṣu deveṣu brahmādiṣu nijāśramam .. tattapassu parīkṣārthaṃ samādhistho'bhavadbhavaḥ .. 3..
स्वात्मानमात्मना कृत्वा स्वात्मन्येव व्यचिंतयत् ॥ परात्परतरं स्वस्थं निर्माय निरवग्रहम् ॥ ४॥
svātmānamātmanā kṛtvā svātmanyeva vyaciṃtayat .. parātparataraṃ svasthaṃ nirmāya niravagraham .. 4..
तद्वस्तुभूतो भगवानीश्वरो वृषभध्वजः ॥ अविज्ञातगतिस्सूतिस्स हरः परमेश्वरः ॥ ५ ॥
tadvastubhūto bhagavānīśvaro vṛṣabhadhvajaḥ .. avijñātagatissūtissa haraḥ parameśvaraḥ .. 5 ..
ब्रह्मोवाच ।।
गिरिजा हि तदा तात तताप परमं तपः॥ तपसा तेन रुद्रोऽपि परं विस्मयमागतः ॥ ६॥
girijā hi tadā tāta tatāpa paramaṃ tapaḥ.. tapasā tena rudro'pi paraṃ vismayamāgataḥ .. 6..
समाधेश्चलितस्सोऽभूद्भक्ताधीनोऽपि नान्यथा ॥ वसिष्ठादीन्मुनीन्सप्त सस्मार सूतिकृद्धरः ॥ ७॥
samādheścalitasso'bhūdbhaktādhīno'pi nānyathā .. vasiṣṭhādīnmunīnsapta sasmāra sūtikṛddharaḥ .. 7..
सप्तापि मुनयश्शीघ्रमाययुस्स्मृति मात्रतः ॥ प्रसन्नवदनाः सर्वे वर्णयंतो विधिं बहु ॥ ८॥
saptāpi munayaśśīghramāyayussmṛti mātrataḥ .. prasannavadanāḥ sarve varṇayaṃto vidhiṃ bahu .. 8..
प्रणम्य तं महेशानं तुष्टुवुर्हर्षनिर्भराः ॥ वाण्या गद्गदया बद्धकरा विनतकंधराः ॥ ९॥ ॥
praṇamya taṃ maheśānaṃ tuṣṭuvurharṣanirbharāḥ .. vāṇyā gadgadayā baddhakarā vinatakaṃdharāḥ .. 9.. ..
सप्तर्षय ऊचुः ।।
देवदेव महादेव करुणासागर प्रभो ॥ जाता वयं सुधन्या हि त्वया यदधुना स्मृताः ॥ 2.3.25.१० ॥
devadeva mahādeva karuṇāsāgara prabho .. jātā vayaṃ sudhanyā hi tvayā yadadhunā smṛtāḥ .. 2.3.25.10 ..
किमर्थं संस्मृता वाथ शासनं देहि तद्धि नः ॥ स्वदाससदृशीं स्वामिन्कृपां कुरु नमोऽस्तु ते ॥ ११॥
kimarthaṃ saṃsmṛtā vātha śāsanaṃ dehi taddhi naḥ .. svadāsasadṛśīṃ svāminkṛpāṃ kuru namo'stu te .. 11..
।। ब्रह्मोवाच ।।
इत्याकर्ण्य नीनां तु विज्ञप्तिं करुणानिधिः ॥ प्रोवाच विहसन्प्रीत्या प्रोत्फुल्लनयनाम्बुजः ॥ १२ ॥
ityākarṇya nīnāṃ tu vijñaptiṃ karuṇānidhiḥ .. provāca vihasanprītyā protphullanayanāmbujaḥ .. 12 ..
।। महेश्वर उवाच ।।
हे सप्तमुनयस्ताताश्शृणुतारं वचो मम ॥ अस्मद्धितकरा यूयं सर्वज्ञानविचक्षणाः ॥ १३ ॥
he saptamunayastātāśśṛṇutāraṃ vaco mama .. asmaddhitakarā yūyaṃ sarvajñānavicakṣaṇāḥ .. 13 ..
तपश्चरति देवेशी पार्वती गिरिजाऽधुना ॥ गौरीशिखरसंज्ञे हि पार्वते दृढमानसा ॥ १४॥
tapaścarati deveśī pārvatī girijā'dhunā .. gaurīśikharasaṃjñe hi pārvate dṛḍhamānasā .. 14..
मां पतिं प्राप्तुकामा हि सा सखीसेविता द्विजाः ॥ सर्वान्कामान्विहायान्यान्परं निश्चयमागता ॥ १५ ॥
māṃ patiṃ prāptukāmā hi sā sakhīsevitā dvijāḥ .. sarvānkāmānvihāyānyānparaṃ niścayamāgatā .. 15 ..
तत्र गच्छत यूयं मच्छासनान्मुनिसत्तमाः॥ परीक्षां दृढतायास्तत्कुरुत प्रेमचेतसः॥ १६॥
tatra gacchata yūyaṃ macchāsanānmunisattamāḥ.. parīkṣāṃ dṛḍhatāyāstatkuruta premacetasaḥ.. 16..
सर्वथा छलसंयुक्तं वचनीयं वचश्च वः ॥ न संशयः प्रकर्तव्यश्शासनान्मम सुव्रताः ॥ १७ ॥
sarvathā chalasaṃyuktaṃ vacanīyaṃ vacaśca vaḥ .. na saṃśayaḥ prakartavyaśśāsanānmama suvratāḥ .. 17 ..
।।ब्रह्मोवाच ।।
इत्याज्ञप्ताश्च मुनयो जग्मुस्तत्र द्रुतं हि ते ॥ यत्र राजति सा दीप्ता जगन्माता नगात्मजा॥ १८॥
ityājñaptāśca munayo jagmustatra drutaṃ hi te .. yatra rājati sā dīptā jaganmātā nagātmajā.. 18..
तत्र दृष्ट्वा शिवा साक्षात्तपःसिद्धिरिवापरा॥ मूर्ता परमतेजस्का विलसंती सुतेजसा ॥ १९॥
tatra dṛṣṭvā śivā sākṣāttapaḥsiddhirivāparā.. mūrtā paramatejaskā vilasaṃtī sutejasā .. 19..
हृदा प्रणम्य तां ते तु ऋषयस्सप्त सुव्रताः॥ सन्नता वचनं प्रोचुः पूजिताश्च विशेषतः॥ ।2.3.25.२०॥
hṛdā praṇamya tāṃ te tu ṛṣayassapta suvratāḥ.. sannatā vacanaṃ procuḥ pūjitāśca viśeṣataḥ.. .2.3.25.20..
।। ऋषय ऊचुः ।।
शृणु शैलसुते देवी किमर्थं तप्यते तपः ॥ इच्छसि त्वं सुरं कं च किं फलं तद्वदाधुना ॥ २१॥
śṛṇu śailasute devī kimarthaṃ tapyate tapaḥ .. icchasi tvaṃ suraṃ kaṃ ca kiṃ phalaṃ tadvadādhunā .. 21..
ब्रह्मोवाच ।।
इत्युक्ता सा शिवा देवी गिरींद्रतनया द्विजैः ॥ प्रत्युवाच वचस्सत्यं सुगूढमपि तत्पुरः ॥ २२ ॥
ityuktā sā śivā devī girīṃdratanayā dvijaiḥ .. pratyuvāca vacassatyaṃ sugūḍhamapi tatpuraḥ .. 22 ..
।। पार्वत्युवाच ।।
मुनीश्वरास्संशृणुत मद्वाक्यं प्रीतितो हृदा ॥ ब्रवीमि स्वविचारं वै चिंतितो यो धिया स्वया ॥ २३ ॥
munīśvarāssaṃśṛṇuta madvākyaṃ prītito hṛdā .. bravīmi svavicāraṃ vai ciṃtito yo dhiyā svayā .. 23 ..
करिष्यथ प्रहासं मे श्रुत्वा वाचो ह्यसंभवाः ॥ संकोचो वर्णनाद्विप्रा भवत्येव करोमि किम् ॥ २४ ॥
kariṣyatha prahāsaṃ me śrutvā vāco hyasaṃbhavāḥ .. saṃkoco varṇanādviprā bhavatyeva karomi kim .. 24 ..
इदं मनो हि सुदृढमवशं परकर्मकृत् ॥ जलोपरि महाभित्तिं चिकीर्षति महोन्नताम् ॥ २५ ॥
idaṃ mano hi sudṛḍhamavaśaṃ parakarmakṛt .. jalopari mahābhittiṃ cikīrṣati mahonnatām .. 25 ..
सुरर्षेश्शासनं प्राप्य करोमि सुदृढं तपः ॥ रुद्रः पतिर्भवेन्मे हि विधायेति मनोरथम् ॥ २६ ॥
surarṣeśśāsanaṃ prāpya karomi sudṛḍhaṃ tapaḥ .. rudraḥ patirbhavenme hi vidhāyeti manoratham .. 26 ..
अपक्षो मन्मनः पक्षी व्योम्नि उड्डीयते हठात् ॥ तदाशां शंकरस्वामी पिपर्त्तु करुणानिधिः ॥ २७ ॥
apakṣo manmanaḥ pakṣī vyomni uḍḍīyate haṭhāt .. tadāśāṃ śaṃkarasvāmī piparttu karuṇānidhiḥ .. 27 ..
।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्या विहस्य मुनयश्च ते ॥ संमान्य गिरिजां प्रीत्या प्रोचुश्छलवचो मृषा ॥ २८॥
ityākarṇya vacastasyā vihasya munayaśca te .. saṃmānya girijāṃ prītyā procuśchalavaco mṛṣā .. 28..
ऋषय ऊचुः ।।
न ज्ञातं तस्य चरितं वृथापण्डितमानिनः ॥ देवर्षेः कूरमनसः सुज्ञा भूत्वाप्यगात्मजे ॥ २९॥
na jñātaṃ tasya caritaṃ vṛthāpaṇḍitamāninaḥ .. devarṣeḥ kūramanasaḥ sujñā bhūtvāpyagātmaje .. 29..
नारदः कूटवादी च परचित्तप्रमंथकः ॥ तस्य वार्त्ताश्रवणतो हानिर्भवति सर्वथा ॥ 2.3.25.३० ॥
nāradaḥ kūṭavādī ca paracittapramaṃthakaḥ .. tasya vārttāśravaṇato hānirbhavati sarvathā .. 2.3.25.30 ..
तत्र त्वं शृणु सद्बुध्या चेतिहासं सुशोभितम् ॥ क्रमात्त्वां बोधयंतो हि प्रीत्या तमुपधारय ॥ ३१ ॥
tatra tvaṃ śṛṇu sadbudhyā cetihāsaṃ suśobhitam .. kramāttvāṃ bodhayaṃto hi prītyā tamupadhāraya .. 31 ..
ब्रह्मपुत्रो हि यो दक्षस्सुषुवे पितुराज्ञया ॥ स्वपत्न्यामयुतं पुत्रानयुंक्त तपसि प्रियान् ॥ ३२ ॥
brahmaputro hi yo dakṣassuṣuve piturājñayā .. svapatnyāmayutaṃ putrānayuṃkta tapasi priyān .. 32 ..
ते सुताः पश्चिमां दिशि नारायणसरो गताः ॥ तपोर्थे ते प्रतिज्ञाय नारदस्तत्र वै ययौ ॥ ३३ ॥
te sutāḥ paścimāṃ diśi nārāyaṇasaro gatāḥ .. taporthe te pratijñāya nāradastatra vai yayau .. 33 ..
कूटोपदेशमाश्राव्य तत्र तान्नारदो मुनिः ॥ तदाज्ञया च ते सर्वे पितुर्न गृहमाययुः ॥ ३४ ॥
kūṭopadeśamāśrāvya tatra tānnārado muniḥ .. tadājñayā ca te sarve piturna gṛhamāyayuḥ .. 34 ..
तच्छ्रुत्वा कुपितो दक्षः पित्राश्वासितमानसः ॥ उत्पाद्य पुत्रान्प्रायुंक्त सहस्रप्रमितांस्ततः ॥ ३५ ॥
tacchrutvā kupito dakṣaḥ pitrāśvāsitamānasaḥ .. utpādya putrānprāyuṃkta sahasrapramitāṃstataḥ .. 35 ..
तेऽपि तत्र गताः पुत्रास्तपोर्थं पितुराज्ञया ॥ नारदोऽपि ययौ तत्र पुनस्तत्स्वोपदेशकृत् ॥ ३६ ॥
te'pi tatra gatāḥ putrāstaporthaṃ piturājñayā .. nārado'pi yayau tatra punastatsvopadeśakṛt .. 36 ..
ददौ तदुपदेशं ते तेभ्यो भ्रातृपथं ययुः ॥ आययुर्न पितुर्गेहं भिक्षुवृत्तिरताश्च ते ॥ ३७॥
dadau tadupadeśaṃ te tebhyo bhrātṛpathaṃ yayuḥ .. āyayurna piturgehaṃ bhikṣuvṛttiratāśca te .. 37..
इत्थं नारदसद्वृत्तिर्विश्रुत्ता शैलकन्यके ॥ अन्यां शृणु हि तद्वृत्तिं वैराग्यकरणीं नृणाम् ॥ ३८ ॥
itthaṃ nāradasadvṛttirviśruttā śailakanyake .. anyāṃ śṛṇu hi tadvṛttiṃ vairāgyakaraṇīṃ nṛṇām .. 38 ..
विद्याधरश्चित्रकेतुर्यो बभूव पुराकरोत् ॥ स्वोपदेशमयं दत्त्वा तस्मै शून्यं च तद्गृहम् ॥ ३९ ॥
vidyādharaścitraketuryo babhūva purākarot .. svopadeśamayaṃ dattvā tasmai śūnyaṃ ca tadgṛham .. 39 ..
प्रह्लादाय स्वोपदेशान्हिरण्यकशिपोः परम् ॥ दत्त्वा दुखं ददौ चायं परबुद्धिप्रभेदकः ॥ 2.3.25.४० ॥
prahlādāya svopadeśānhiraṇyakaśipoḥ param .. dattvā dukhaṃ dadau cāyaṃ parabuddhiprabhedakaḥ .. 2.3.25.40 ..
मुनिना निजविद्या यच्छ्राविता कर्णरोचना ॥ स स्वगेहं विहायाशु भिक्षां चरति प्रायशः ॥ ४१॥
muninā nijavidyā yacchrāvitā karṇarocanā .. sa svagehaṃ vihāyāśu bhikṣāṃ carati prāyaśaḥ .. 41..
नारदो मलिनात्मा हि सर्वदो ज्ज्वलदेहवान् ॥ जानीमस्तं विशेषेण वयं तत्सहवासिनः ॥ ४२ ॥
nārado malinātmā hi sarvado jjvaladehavān .. jānīmastaṃ viśeṣeṇa vayaṃ tatsahavāsinaḥ .. 42 ..
बकं साधुं वर्णयंति न मत्स्यानत्ति सर्वथा ॥ सहवासी विजानीयाच्चरित्रं सहवासिनाम् ॥ ४३॥
bakaṃ sādhuṃ varṇayaṃti na matsyānatti sarvathā .. sahavāsī vijānīyāccaritraṃ sahavāsinām .. 43..
लब्ध्वा तदुपदेशं हि त्वमपि प्राज्ञसंमता ॥ वृथैव मूर्खीभूता तु तपश्चरसि दुष्करम् ॥ ४४॥
labdhvā tadupadeśaṃ hi tvamapi prājñasaṃmatā .. vṛthaiva mūrkhībhūtā tu tapaścarasi duṣkaram .. 44..
यदर्थमीदृशं बाले करोषि विपुलं तपः ॥ सदोदासी निर्विकारो मदनारिर्नसंशयः ॥ ४५॥
yadarthamīdṛśaṃ bāle karoṣi vipulaṃ tapaḥ .. sadodāsī nirvikāro madanārirnasaṃśayaḥ .. 45..
अमंगलवपुर्धारी निर्लज्जोऽसदनोऽकुली ॥ कुवेषी प्रेतभूतादिसंगी नग्नौ हि शूलभृत् ॥ ४६॥
amaṃgalavapurdhārī nirlajjo'sadano'kulī .. kuveṣī pretabhūtādisaṃgī nagnau hi śūlabhṛt .. 46..
स धूर्तस्तव विज्ञानं विनाश्य निजमायया ॥ मोहयामास सद्युक्त्या कारयामास वै तपः ॥ ४७॥
sa dhūrtastava vijñānaṃ vināśya nijamāyayā .. mohayāmāsa sadyuktyā kārayāmāsa vai tapaḥ .. 47..
ईदृशं हि वरं लब्ध्वा किं सुखं संभविष्यति ॥ विचारं कुरु देवेशि त्वमेव गिरिजात्मजे॥ ४६॥
īdṛśaṃ hi varaṃ labdhvā kiṃ sukhaṃ saṃbhaviṣyati .. vicāraṃ kuru deveśi tvameva girijātmaje.. 46..
प्रथमं दक्षजां साध्वी विवाह्य सुधिया सतीम् ॥ निर्वाहं कृतवान्नैव मूढः किंचिद्दिनानि हि ॥ ४९॥
prathamaṃ dakṣajāṃ sādhvī vivāhya sudhiyā satīm .. nirvāhaṃ kṛtavānnaiva mūḍhaḥ kiṃciddināni hi .. 49..
तां तथैव स वै दोषं दत्त्वात्याक्षीत्स्वयं प्रभुः ॥ ध्यायन्स्वरूप मकलमशोकमरमत्सुखी ॥ 2.3.25.५०॥
tāṃ tathaiva sa vai doṣaṃ dattvātyākṣītsvayaṃ prabhuḥ .. dhyāyansvarūpa makalamaśokamaramatsukhī .. 2.3.25.50..
एकलः परनिर्वाणो ह्यसंगोऽद्वय एव च ॥ तेन नार्याः कथं देवि निर्वाहः संभविष्यति ॥ ५१ ॥
ekalaḥ paranirvāṇo hyasaṃgo'dvaya eva ca .. tena nāryāḥ kathaṃ devi nirvāhaḥ saṃbhaviṣyati .. 51 ..
अद्यापि शासनं प्राप्य गृहमायाहि दुर्मतिम् ॥ त्यजास्माकं महाभागे भविष्यति च शं तव ॥ ५२॥
adyāpi śāsanaṃ prāpya gṛhamāyāhi durmatim .. tyajāsmākaṃ mahābhāge bhaviṣyati ca śaṃ tava .. 52..
त्वद्योग्यो हि वरो विष्णुस्सर्वसद्गुणवान्प्रभुः ॥ वैकुण्ठवासी लक्ष्मीशो नानाक्रीडाविशारदः ॥ ५३ ॥
tvadyogyo hi varo viṣṇussarvasadguṇavānprabhuḥ .. vaikuṇṭhavāsī lakṣmīśo nānākrīḍāviśāradaḥ .. 53 ..
तेन ते कारयिष्यामो विवाहं सर्वसौख्यदम् ॥ इतीदृशं त्यज हठं सुखिता भव पार्वति ॥ ५४ ॥
tena te kārayiṣyāmo vivāhaṃ sarvasaukhyadam .. itīdṛśaṃ tyaja haṭhaṃ sukhitā bhava pārvati .. 54 ..
ब्रह्मोवाच ।।
इत्येदं वचनं श्रुत्वा पार्वती जगदम्बिका ॥ विहस्य च पुनः प्राह मुनीन्ज्ञान विशारदान् ॥ ५५॥
ityedaṃ vacanaṃ śrutvā pārvatī jagadambikā .. vihasya ca punaḥ prāha munīnjñāna viśāradān .. 55..
पार्वत्युवाच ।।
सत्यं भवद्भिः कथितं स्वज्ञानेन मुनीश्वराः ॥ परंतु मे हठो नैव मुक्तो भवति वै द्विजाः ॥ ५६॥
satyaṃ bhavadbhiḥ kathitaṃ svajñānena munīśvarāḥ .. paraṃtu me haṭho naiva mukto bhavati vai dvijāḥ .. 56..
स्वतनोः शैलजातत्वात्काठिन्यं सहजं स्थितम् ॥ इत्थं विचार्य सुधिया मां निषेद्धुं न चार्हथ ॥ ५७॥
svatanoḥ śailajātatvātkāṭhinyaṃ sahajaṃ sthitam .. itthaṃ vicārya sudhiyā māṃ niṣeddhuṃ na cārhatha .. 57..
सुरर्षेर्वचनं पथ्यं त्यक्ष्ये नैव कदाचन ॥ गुरूणां वचनं पथ्यमिति वेदविदो विदुः ॥ ५८॥
surarṣervacanaṃ pathyaṃ tyakṣye naiva kadācana .. gurūṇāṃ vacanaṃ pathyamiti vedavido viduḥ .. 58..
गुरूणां वचनं सत्यमिति येषां दृढा मतिः ॥ तेषामिहामुत्र सुखं परमं नासुखं क्वचित् ॥ ५९॥
gurūṇāṃ vacanaṃ satyamiti yeṣāṃ dṛḍhā matiḥ .. teṣāmihāmutra sukhaṃ paramaṃ nāsukhaṃ kvacit .. 59..
गुरूणां वचनं सत्यमिति यद्धृदये न धीः ॥ इहामुत्रापि तेषां हि दुखं न च सुखं क्वचित् ॥ 2.3.25.६० ॥
gurūṇāṃ vacanaṃ satyamiti yaddhṛdaye na dhīḥ .. ihāmutrāpi teṣāṃ hi dukhaṃ na ca sukhaṃ kvacit .. 2.3.25.60 ..
सर्वथा न परित्याज्यं गुरूणां वचनं द्विजाः॥ गृहं वसेद्वा शून्यं स्यान्मे हठस्सुखदस्सदा॥ ६१॥
sarvathā na parityājyaṃ gurūṇāṃ vacanaṃ dvijāḥ.. gṛhaṃ vasedvā śūnyaṃ syānme haṭhassukhadassadā.. 61..
यद्भवद्भिस्सुभणितं वचनं मुनिसत्तमाः ॥ तदन्यथा तद्विवेकं वर्णयामि समासतः ॥ ६२॥
yadbhavadbhissubhaṇitaṃ vacanaṃ munisattamāḥ .. tadanyathā tadvivekaṃ varṇayāmi samāsataḥ .. 62..
गुणालयो विहारी च विष्णुस्सत्यं प्रकीर्तितः ॥ सदाशिवोऽगुणः प्रोक्तस्तत्र कारण मुच्यते ॥ ६३ ॥
guṇālayo vihārī ca viṣṇussatyaṃ prakīrtitaḥ .. sadāśivo'guṇaḥ proktastatra kāraṇa mucyate .. 63 ..
शिवो ब्रह्माविकारः स भक्तहेतोर्धृताकृतिः ॥ प्रभुतां लौकिकीं नैव संदर्शयितुमिच्छति॥ ।६४।
śivo brahmāvikāraḥ sa bhaktahetordhṛtākṛtiḥ .. prabhutāṃ laukikīṃ naiva saṃdarśayitumicchati.. .64.
अतः परमहंसानां धार्यये सुप्रिया गतिः॥ अवधूतस्वरूपेण परानंदेन शंभुना॥ ६५॥
ataḥ paramahaṃsānāṃ dhāryaye supriyā gatiḥ.. avadhūtasvarūpeṇa parānaṃdena śaṃbhunā.. 65..
भूषूणादिरुचिर्मायार्लिप्तानां ब्रह्मणो न च॥ स प्रभुर्निर्गुणोऽजो निर्मायोऽलक्ष्यगतिर्विराट् ॥ ६६॥
bhūṣūṇādirucirmāyārliptānāṃ brahmaṇo na ca.. sa prabhurnirguṇo'jo nirmāyo'lakṣyagatirvirāṭ .. 66..
धर्मजात्यादिभिश्शम्भुर्नानुगृह्णाति व द्विजाः ॥ गुरोरनुग्रहेणैव शिवं जानामि तत्त्वतः ॥ ६७॥
dharmajātyādibhiśśambhurnānugṛhṇāti va dvijāḥ .. guroranugraheṇaiva śivaṃ jānāmi tattvataḥ .. 67..
चेच्छिवस्स हि मे विप्रा विवाहं न करिष्यति ॥ अविवाहा सदाहं स्यां सत्यं सत्यं वदाम्यहम् ॥ ६८॥
cecchivassa hi me viprā vivāhaṃ na kariṣyati .. avivāhā sadāhaṃ syāṃ satyaṃ satyaṃ vadāmyaham .. 68..
उदयति यदि भानुः पश्चिमे दिग्विभागे प्रचलति यदि मेरुश्शीततां याति वह्निः ॥ विकसति यदि पद्मं पर्वताग्रे शिलायां न हि चलति हठो मे सत्यमेतद्ब्रवीमि॥ ६९॥
udayati yadi bhānuḥ paścime digvibhāge pracalati yadi meruśśītatāṃ yāti vahniḥ .. vikasati yadi padmaṃ parvatāgre śilāyāṃ na hi calati haṭho me satyametadbravīmi.. 69..
।। ब्रह्मोवाच।।
इत्युक्त्वा तान्प्रणम्याशु मुनीन्सा पर्वतात्मजा ॥ विरराम शिवं स्मृत्वा निर्विकारेण चेतसा ॥ 2.3.25.७० ॥
ityuktvā tānpraṇamyāśu munīnsā parvatātmajā .. virarāma śivaṃ smṛtvā nirvikāreṇa cetasā .. 2.3.25.70 ..
ऋषयोऽपीत्थमाज्ञाय गिरिजायास्सुनिश्चयम् ॥ प्रोचुर्जयगिरं तत्र ददुश्चाशिषमुत्तमाम् ॥ ७१
ṛṣayo'pītthamājñāya girijāyāssuniścayam .. procurjayagiraṃ tatra daduścāśiṣamuttamām .. 71
अथ प्राणम्य तां देवीं मुनयो हृष्टमानसाः ॥ शिवस्थानं द्रुतं जग्मुस्तत्परीक्षाकरा मुने॥ ७२॥
atha prāṇamya tāṃ devīṃ munayo hṛṣṭamānasāḥ .. śivasthānaṃ drutaṃ jagmustatparīkṣākarā mune.. 72..
तत्र गत्वा शिवं नत्वा वृत्तांतं विनिवेद्य तम् ॥ तदाज्ञां समनुप्राप्य स्वर्लोकं जग्मुरादरात् ॥ ७३॥
tatra gatvā śivaṃ natvā vṛttāṃtaṃ vinivedya tam .. tadājñāṃ samanuprāpya svarlokaṃ jagmurādarāt .. 73..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे सप्तर्षिंकृतपरीक्षावर्णनो नाम पंचविशोऽध्याय ॥ २५ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe saptarṣiṃkṛtaparīkṣāvarṇano nāma paṃcaviśo'dhyāya .. 25 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In