Rudra Samhita - Parvati Khanda

Adhyaya - 25

Parvati's test by seven celestial sages

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। नारद उवाच ।।
गतेषु तेषु देवेषु विधि विष्ण्वादिकेषु च ।। सर्वेषु मुनिषु प्रीत्या किं बभूव ततः परम्।। १।।
gateṣu teṣu deveṣu vidhi viṣṇvādikeṣu ca || sarveṣu muniṣu prītyā kiṃ babhūva tataḥ param|| 1||

Samhita : 4

Adhyaya :   25

Shloka :   1

किं कृतं शंभुना तात वरं दातुंसमागतः ।। कियत्कालेन च कथं तद्वद प्रीतिमावहन् ।। २।।
kiṃ kṛtaṃ śaṃbhunā tāta varaṃ dātuṃsamāgataḥ || kiyatkālena ca kathaṃ tadvada prītimāvahan || 2||

Samhita : 4

Adhyaya :   25

Shloka :   2

।। ब्रह्मोवाच ।।
गतेषु तेषु देवेषु ब्रह्मादिषु निजाश्रमम् ।। तत्तपस्सु परीक्षार्थं समाधिस्थोऽभवद्भवः ।। ३।।
gateṣu teṣu deveṣu brahmādiṣu nijāśramam || tattapassu parīkṣārthaṃ samādhistho'bhavadbhavaḥ || 3||

Samhita : 4

Adhyaya :   25

Shloka :   3

स्वात्मानमात्मना कृत्वा स्वात्मन्येव व्यचिंतयत् ।। परात्परतरं स्वस्थं निर्माय निरवग्रहम् ।। ४।।
svātmānamātmanā kṛtvā svātmanyeva vyaciṃtayat || parātparataraṃ svasthaṃ nirmāya niravagraham || 4||

Samhita : 4

Adhyaya :   25

Shloka :   4

तद्वस्तुभूतो भगवानीश्वरो वृषभध्वजः ।। अविज्ञातगतिस्सूतिस्स हरः परमेश्वरः ।। ५ ।।
tadvastubhūto bhagavānīśvaro vṛṣabhadhvajaḥ || avijñātagatissūtissa haraḥ parameśvaraḥ || 5 ||

Samhita : 4

Adhyaya :   25

Shloka :   5

ब्रह्मोवाच ।।
गिरिजा हि तदा तात तताप परमं तपः।। तपसा तेन रुद्रोऽपि परं विस्मयमागतः ।। ६।।
girijā hi tadā tāta tatāpa paramaṃ tapaḥ|| tapasā tena rudro'pi paraṃ vismayamāgataḥ || 6||

Samhita : 4

Adhyaya :   25

Shloka :   6

समाधेश्चलितस्सोऽभूद्भक्ताधीनोऽपि नान्यथा ।। वसिष्ठादीन्मुनीन्सप्त सस्मार सूतिकृद्धरः ।। ७।।
samādheścalitasso'bhūdbhaktādhīno'pi nānyathā || vasiṣṭhādīnmunīnsapta sasmāra sūtikṛddharaḥ || 7||

Samhita : 4

Adhyaya :   25

Shloka :   7

सप्तापि मुनयश्शीघ्रमाययुस्स्मृति मात्रतः ।। प्रसन्नवदनाः सर्वे वर्णयंतो विधिं बहु ।। ८।।
saptāpi munayaśśīghramāyayussmṛti mātrataḥ || prasannavadanāḥ sarve varṇayaṃto vidhiṃ bahu || 8||

Samhita : 4

Adhyaya :   25

Shloka :   8

प्रणम्य तं महेशानं तुष्टुवुर्हर्षनिर्भराः ।। वाण्या गद्गदया बद्धकरा विनतकंधराः ।। ९।। ।।
praṇamya taṃ maheśānaṃ tuṣṭuvurharṣanirbharāḥ || vāṇyā gadgadayā baddhakarā vinatakaṃdharāḥ || 9|| ||

Samhita : 4

Adhyaya :   25

Shloka :   9

सप्तर्षय ऊचुः ।।
देवदेव महादेव करुणासागर प्रभो ।। जाता वयं सुधन्या हि त्वया यदधुना स्मृताः ।। 2.3.25.१० ।।
devadeva mahādeva karuṇāsāgara prabho || jātā vayaṃ sudhanyā hi tvayā yadadhunā smṛtāḥ || 2.3.25.10 ||

Samhita : 4

Adhyaya :   25

Shloka :   10

किमर्थं संस्मृता वाथ शासनं देहि तद्धि नः ।। स्वदाससदृशीं स्वामिन्कृपां कुरु नमोऽस्तु ते ।। ११।।
kimarthaṃ saṃsmṛtā vātha śāsanaṃ dehi taddhi naḥ || svadāsasadṛśīṃ svāminkṛpāṃ kuru namo'stu te || 11||

Samhita : 4

Adhyaya :   25

Shloka :   11

।। ब्रह्मोवाच ।।
इत्याकर्ण्य नीनां तु विज्ञप्तिं करुणानिधिः ।। प्रोवाच विहसन्प्रीत्या प्रोत्फुल्लनयनाम्बुजः ।। १२ ।।
ityākarṇya nīnāṃ tu vijñaptiṃ karuṇānidhiḥ || provāca vihasanprītyā protphullanayanāmbujaḥ || 12 ||

Samhita : 4

Adhyaya :   25

Shloka :   12

।। महेश्वर उवाच ।।
हे सप्तमुनयस्ताताश्शृणुतारं वचो मम ।। अस्मद्धितकरा यूयं सर्वज्ञानविचक्षणाः ।। १३ ।।
he saptamunayastātāśśṛṇutāraṃ vaco mama || asmaddhitakarā yūyaṃ sarvajñānavicakṣaṇāḥ || 13 ||

Samhita : 4

Adhyaya :   25

Shloka :   13

तपश्चरति देवेशी पार्वती गिरिजाऽधुना ।। गौरीशिखरसंज्ञे हि पार्वते दृढमानसा ।। १४।।
tapaścarati deveśī pārvatī girijā'dhunā || gaurīśikharasaṃjñe hi pārvate dṛḍhamānasā || 14||

Samhita : 4

Adhyaya :   25

Shloka :   14

मां पतिं प्राप्तुकामा हि सा सखीसेविता द्विजाः ।। सर्वान्कामान्विहायान्यान्परं निश्चयमागता ।। १५ ।।
māṃ patiṃ prāptukāmā hi sā sakhīsevitā dvijāḥ || sarvānkāmānvihāyānyānparaṃ niścayamāgatā || 15 ||

Samhita : 4

Adhyaya :   25

Shloka :   15

तत्र गच्छत यूयं मच्छासनान्मुनिसत्तमाः।। परीक्षां दृढतायास्तत्कुरुत प्रेमचेतसः।। १६।।
tatra gacchata yūyaṃ macchāsanānmunisattamāḥ|| parīkṣāṃ dṛḍhatāyāstatkuruta premacetasaḥ|| 16||

Samhita : 4

Adhyaya :   25

Shloka :   16

सर्वथा छलसंयुक्तं वचनीयं वचश्च वः ।। न संशयः प्रकर्तव्यश्शासनान्मम सुव्रताः ।। १७ ।।
sarvathā chalasaṃyuktaṃ vacanīyaṃ vacaśca vaḥ || na saṃśayaḥ prakartavyaśśāsanānmama suvratāḥ || 17 ||

Samhita : 4

Adhyaya :   25

Shloka :   17

।।ब्रह्मोवाच ।।
इत्याज्ञप्ताश्च मुनयो जग्मुस्तत्र द्रुतं हि ते ।। यत्र राजति सा दीप्ता जगन्माता नगात्मजा।। १८।।
ityājñaptāśca munayo jagmustatra drutaṃ hi te || yatra rājati sā dīptā jaganmātā nagātmajā|| 18||

Samhita : 4

Adhyaya :   25

Shloka :   18

तत्र दृष्ट्वा शिवा साक्षात्तपःसिद्धिरिवापरा।। मूर्ता परमतेजस्का विलसंती सुतेजसा ।। १९।।
tatra dṛṣṭvā śivā sākṣāttapaḥsiddhirivāparā|| mūrtā paramatejaskā vilasaṃtī sutejasā || 19||

Samhita : 4

Adhyaya :   25

Shloka :   19

हृदा प्रणम्य तां ते तु ऋषयस्सप्त सुव्रताः।। सन्नता वचनं प्रोचुः पूजिताश्च विशेषतः।। ।2.3.25.२०।।
hṛdā praṇamya tāṃ te tu ṛṣayassapta suvratāḥ|| sannatā vacanaṃ procuḥ pūjitāśca viśeṣataḥ|| |2.3.25.20||

Samhita : 4

Adhyaya :   25

Shloka :   20

।। ऋषय ऊचुः ।।
शृणु शैलसुते देवी किमर्थं तप्यते तपः ।। इच्छसि त्वं सुरं कं च किं फलं तद्वदाधुना ।। २१।।
śṛṇu śailasute devī kimarthaṃ tapyate tapaḥ || icchasi tvaṃ suraṃ kaṃ ca kiṃ phalaṃ tadvadādhunā || 21||

Samhita : 4

Adhyaya :   25

Shloka :   21

ब्रह्मोवाच ।।
इत्युक्ता सा शिवा देवी गिरींद्रतनया द्विजैः ।। प्रत्युवाच वचस्सत्यं सुगूढमपि तत्पुरः ।। २२ ।।
ityuktā sā śivā devī girīṃdratanayā dvijaiḥ || pratyuvāca vacassatyaṃ sugūḍhamapi tatpuraḥ || 22 ||

Samhita : 4

Adhyaya :   25

Shloka :   22

।। पार्वत्युवाच ।।
मुनीश्वरास्संशृणुत मद्वाक्यं प्रीतितो हृदा ।। ब्रवीमि स्वविचारं वै चिंतितो यो धिया स्वया ।। २३ ।।
munīśvarāssaṃśṛṇuta madvākyaṃ prītito hṛdā || bravīmi svavicāraṃ vai ciṃtito yo dhiyā svayā || 23 ||

Samhita : 4

Adhyaya :   25

Shloka :   23

करिष्यथ प्रहासं मे श्रुत्वा वाचो ह्यसंभवाः ।। संकोचो वर्णनाद्विप्रा भवत्येव करोमि किम् ।। २४ ।।
kariṣyatha prahāsaṃ me śrutvā vāco hyasaṃbhavāḥ || saṃkoco varṇanādviprā bhavatyeva karomi kim || 24 ||

Samhita : 4

Adhyaya :   25

Shloka :   24

इदं मनो हि सुदृढमवशं परकर्मकृत् ।। जलोपरि महाभित्तिं चिकीर्षति महोन्नताम् ।। २५ ।।
idaṃ mano hi sudṛḍhamavaśaṃ parakarmakṛt || jalopari mahābhittiṃ cikīrṣati mahonnatām || 25 ||

Samhita : 4

Adhyaya :   25

Shloka :   25

सुरर्षेश्शासनं प्राप्य करोमि सुदृढं तपः ।। रुद्रः पतिर्भवेन्मे हि विधायेति मनोरथम् ।। २६ ।।
surarṣeśśāsanaṃ prāpya karomi sudṛḍhaṃ tapaḥ || rudraḥ patirbhavenme hi vidhāyeti manoratham || 26 ||

Samhita : 4

Adhyaya :   25

Shloka :   26

अपक्षो मन्मनः पक्षी व्योम्नि उड्डीयते हठात् ।। तदाशां शंकरस्वामी पिपर्त्तु करुणानिधिः ।। २७ ।।
apakṣo manmanaḥ pakṣī vyomni uḍḍīyate haṭhāt || tadāśāṃ śaṃkarasvāmī piparttu karuṇānidhiḥ || 27 ||

Samhita : 4

Adhyaya :   25

Shloka :   27

।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्या विहस्य मुनयश्च ते ।। संमान्य गिरिजां प्रीत्या प्रोचुश्छलवचो मृषा ।। २८।।
ityākarṇya vacastasyā vihasya munayaśca te || saṃmānya girijāṃ prītyā procuśchalavaco mṛṣā || 28||

Samhita : 4

Adhyaya :   25

Shloka :   28

ऋषय ऊचुः ।।
न ज्ञातं तस्य चरितं वृथापण्डितमानिनः ।। देवर्षेः कूरमनसः सुज्ञा भूत्वाप्यगात्मजे ।। २९।।
na jñātaṃ tasya caritaṃ vṛthāpaṇḍitamāninaḥ || devarṣeḥ kūramanasaḥ sujñā bhūtvāpyagātmaje || 29||

Samhita : 4

Adhyaya :   25

Shloka :   29

नारदः कूटवादी च परचित्तप्रमंथकः ।। तस्य वार्त्ताश्रवणतो हानिर्भवति सर्वथा ।। 2.3.25.३० ।।
nāradaḥ kūṭavādī ca paracittapramaṃthakaḥ || tasya vārttāśravaṇato hānirbhavati sarvathā || 2.3.25.30 ||

Samhita : 4

Adhyaya :   25

Shloka :   30

तत्र त्वं शृणु सद्बुध्या चेतिहासं सुशोभितम् ।। क्रमात्त्वां बोधयंतो हि प्रीत्या तमुपधारय ।। ३१ ।।
tatra tvaṃ śṛṇu sadbudhyā cetihāsaṃ suśobhitam || kramāttvāṃ bodhayaṃto hi prītyā tamupadhāraya || 31 ||

Samhita : 4

Adhyaya :   25

Shloka :   31

ब्रह्मपुत्रो हि यो दक्षस्सुषुवे पितुराज्ञया ।। स्वपत्न्यामयुतं पुत्रानयुंक्त तपसि प्रियान् ।। ३२ ।।
brahmaputro hi yo dakṣassuṣuve piturājñayā || svapatnyāmayutaṃ putrānayuṃkta tapasi priyān || 32 ||

Samhita : 4

Adhyaya :   25

Shloka :   32

ते सुताः पश्चिमां दिशि नारायणसरो गताः ।। तपोर्थे ते प्रतिज्ञाय नारदस्तत्र वै ययौ ।। ३३ ।।
te sutāḥ paścimāṃ diśi nārāyaṇasaro gatāḥ || taporthe te pratijñāya nāradastatra vai yayau || 33 ||

Samhita : 4

Adhyaya :   25

Shloka :   33

कूटोपदेशमाश्राव्य तत्र तान्नारदो मुनिः ।। तदाज्ञया च ते सर्वे पितुर्न गृहमाययुः ।। ३४ ।।
kūṭopadeśamāśrāvya tatra tānnārado muniḥ || tadājñayā ca te sarve piturna gṛhamāyayuḥ || 34 ||

Samhita : 4

Adhyaya :   25

Shloka :   34

तच्छ्रुत्वा कुपितो दक्षः पित्राश्वासितमानसः ।। उत्पाद्य पुत्रान्प्रायुंक्त सहस्रप्रमितांस्ततः ।। ३५ ।।
tacchrutvā kupito dakṣaḥ pitrāśvāsitamānasaḥ || utpādya putrānprāyuṃkta sahasrapramitāṃstataḥ || 35 ||

Samhita : 4

Adhyaya :   25

Shloka :   35

तेऽपि तत्र गताः पुत्रास्तपोर्थं पितुराज्ञया ।। नारदोऽपि ययौ तत्र पुनस्तत्स्वोपदेशकृत् ।। ३६ ।।
te'pi tatra gatāḥ putrāstaporthaṃ piturājñayā || nārado'pi yayau tatra punastatsvopadeśakṛt || 36 ||

Samhita : 4

Adhyaya :   25

Shloka :   36

ददौ तदुपदेशं ते तेभ्यो भ्रातृपथं ययुः ।। आययुर्न पितुर्गेहं भिक्षुवृत्तिरताश्च ते ।। ३७।।
dadau tadupadeśaṃ te tebhyo bhrātṛpathaṃ yayuḥ || āyayurna piturgehaṃ bhikṣuvṛttiratāśca te || 37||

Samhita : 4

Adhyaya :   25

Shloka :   37

इत्थं नारदसद्वृत्तिर्विश्रुत्ता शैलकन्यके ।। अन्यां शृणु हि तद्वृत्तिं वैराग्यकरणीं नृणाम् ।। ३८ ।।
itthaṃ nāradasadvṛttirviśruttā śailakanyake || anyāṃ śṛṇu hi tadvṛttiṃ vairāgyakaraṇīṃ nṛṇām || 38 ||

Samhita : 4

Adhyaya :   25

Shloka :   38

विद्याधरश्चित्रकेतुर्यो बभूव पुराकरोत् ।। स्वोपदेशमयं दत्त्वा तस्मै शून्यं च तद्गृहम् ।। ३९ ।।
vidyādharaścitraketuryo babhūva purākarot || svopadeśamayaṃ dattvā tasmai śūnyaṃ ca tadgṛham || 39 ||

Samhita : 4

Adhyaya :   25

Shloka :   39

प्रह्लादाय स्वोपदेशान्हिरण्यकशिपोः परम् ।। दत्त्वा दुखं ददौ चायं परबुद्धिप्रभेदकः ।। 2.3.25.४० ।।
prahlādāya svopadeśānhiraṇyakaśipoḥ param || dattvā dukhaṃ dadau cāyaṃ parabuddhiprabhedakaḥ || 2.3.25.40 ||

Samhita : 4

Adhyaya :   25

Shloka :   40

मुनिना निजविद्या यच्छ्राविता कर्णरोचना ।। स स्वगेहं विहायाशु भिक्षां चरति प्रायशः ।। ४१।।
muninā nijavidyā yacchrāvitā karṇarocanā || sa svagehaṃ vihāyāśu bhikṣāṃ carati prāyaśaḥ || 41||

Samhita : 4

Adhyaya :   25

Shloka :   41

नारदो मलिनात्मा हि सर्वदो ज्ज्वलदेहवान् ।। जानीमस्तं विशेषेण वयं तत्सहवासिनः ।। ४२ ।।
nārado malinātmā hi sarvado jjvaladehavān || jānīmastaṃ viśeṣeṇa vayaṃ tatsahavāsinaḥ || 42 ||

Samhita : 4

Adhyaya :   25

Shloka :   42

बकं साधुं वर्णयंति न मत्स्यानत्ति सर्वथा ।। सहवासी विजानीयाच्चरित्रं सहवासिनाम् ।। ४३।।
bakaṃ sādhuṃ varṇayaṃti na matsyānatti sarvathā || sahavāsī vijānīyāccaritraṃ sahavāsinām || 43||

Samhita : 4

Adhyaya :   25

Shloka :   43

लब्ध्वा तदुपदेशं हि त्वमपि प्राज्ञसंमता ।। वृथैव मूर्खीभूता तु तपश्चरसि दुष्करम् ।। ४४।।
labdhvā tadupadeśaṃ hi tvamapi prājñasaṃmatā || vṛthaiva mūrkhībhūtā tu tapaścarasi duṣkaram || 44||

Samhita : 4

Adhyaya :   25

Shloka :   44

यदर्थमीदृशं बाले करोषि विपुलं तपः ।। सदोदासी निर्विकारो मदनारिर्नसंशयः ।। ४५।।
yadarthamīdṛśaṃ bāle karoṣi vipulaṃ tapaḥ || sadodāsī nirvikāro madanārirnasaṃśayaḥ || 45||

Samhita : 4

Adhyaya :   25

Shloka :   45

अमंगलवपुर्धारी निर्लज्जोऽसदनोऽकुली ।। कुवेषी प्रेतभूतादिसंगी नग्नौ हि शूलभृत् ।। ४६।।
amaṃgalavapurdhārī nirlajjo'sadano'kulī || kuveṣī pretabhūtādisaṃgī nagnau hi śūlabhṛt || 46||

Samhita : 4

Adhyaya :   25

Shloka :   46

स धूर्तस्तव विज्ञानं विनाश्य निजमायया ।। मोहयामास सद्युक्त्या कारयामास वै तपः ।। ४७।।
sa dhūrtastava vijñānaṃ vināśya nijamāyayā || mohayāmāsa sadyuktyā kārayāmāsa vai tapaḥ || 47||

Samhita : 4

Adhyaya :   25

Shloka :   47

ईदृशं हि वरं लब्ध्वा किं सुखं संभविष्यति ।। विचारं कुरु देवेशि त्वमेव गिरिजात्मजे।। ४६।।
īdṛśaṃ hi varaṃ labdhvā kiṃ sukhaṃ saṃbhaviṣyati || vicāraṃ kuru deveśi tvameva girijātmaje|| 46||

Samhita : 4

Adhyaya :   25

Shloka :   48

प्रथमं दक्षजां साध्वी विवाह्य सुधिया सतीम् ।। निर्वाहं कृतवान्नैव मूढः किंचिद्दिनानि हि ।। ४९।।
prathamaṃ dakṣajāṃ sādhvī vivāhya sudhiyā satīm || nirvāhaṃ kṛtavānnaiva mūḍhaḥ kiṃciddināni hi || 49||

Samhita : 4

Adhyaya :   25

Shloka :   49

तां तथैव स वै दोषं दत्त्वात्याक्षीत्स्वयं प्रभुः ।। ध्यायन्स्वरूप मकलमशोकमरमत्सुखी ।। 2.3.25.५०।।
tāṃ tathaiva sa vai doṣaṃ dattvātyākṣītsvayaṃ prabhuḥ || dhyāyansvarūpa makalamaśokamaramatsukhī || 2.3.25.50||

Samhita : 4

Adhyaya :   25

Shloka :   50

एकलः परनिर्वाणो ह्यसंगोऽद्वय एव च ।। तेन नार्याः कथं देवि निर्वाहः संभविष्यति ।। ५१ ।।
ekalaḥ paranirvāṇo hyasaṃgo'dvaya eva ca || tena nāryāḥ kathaṃ devi nirvāhaḥ saṃbhaviṣyati || 51 ||

Samhita : 4

Adhyaya :   25

Shloka :   51

अद्यापि शासनं प्राप्य गृहमायाहि दुर्मतिम् ।। त्यजास्माकं महाभागे भविष्यति च शं तव ।। ५२।।
adyāpi śāsanaṃ prāpya gṛhamāyāhi durmatim || tyajāsmākaṃ mahābhāge bhaviṣyati ca śaṃ tava || 52||

Samhita : 4

Adhyaya :   25

Shloka :   52

त्वद्योग्यो हि वरो विष्णुस्सर्वसद्गुणवान्प्रभुः ।। वैकुण्ठवासी लक्ष्मीशो नानाक्रीडाविशारदः ।। ५३ ।।
tvadyogyo hi varo viṣṇussarvasadguṇavānprabhuḥ || vaikuṇṭhavāsī lakṣmīśo nānākrīḍāviśāradaḥ || 53 ||

Samhita : 4

Adhyaya :   25

Shloka :   53

तेन ते कारयिष्यामो विवाहं सर्वसौख्यदम् ।। इतीदृशं त्यज हठं सुखिता भव पार्वति ।। ५४ ।।
tena te kārayiṣyāmo vivāhaṃ sarvasaukhyadam || itīdṛśaṃ tyaja haṭhaṃ sukhitā bhava pārvati || 54 ||

Samhita : 4

Adhyaya :   25

Shloka :   54

ब्रह्मोवाच ।।
इत्येदं वचनं श्रुत्वा पार्वती जगदम्बिका ।। विहस्य च पुनः प्राह मुनीन्ज्ञान विशारदान् ।। ५५।।
ityedaṃ vacanaṃ śrutvā pārvatī jagadambikā || vihasya ca punaḥ prāha munīnjñāna viśāradān || 55||

Samhita : 4

Adhyaya :   25

Shloka :   55

पार्वत्युवाच ।।
सत्यं भवद्भिः कथितं स्वज्ञानेन मुनीश्वराः ।। परंतु मे हठो नैव मुक्तो भवति वै द्विजाः ।। ५६।।
satyaṃ bhavadbhiḥ kathitaṃ svajñānena munīśvarāḥ || paraṃtu me haṭho naiva mukto bhavati vai dvijāḥ || 56||

Samhita : 4

Adhyaya :   25

Shloka :   56

स्वतनोः शैलजातत्वात्काठिन्यं सहजं स्थितम् ।। इत्थं विचार्य सुधिया मां निषेद्धुं न चार्हथ ।। ५७।।
svatanoḥ śailajātatvātkāṭhinyaṃ sahajaṃ sthitam || itthaṃ vicārya sudhiyā māṃ niṣeddhuṃ na cārhatha || 57||

Samhita : 4

Adhyaya :   25

Shloka :   57

सुरर्षेर्वचनं पथ्यं त्यक्ष्ये नैव कदाचन ।। गुरूणां वचनं पथ्यमिति वेदविदो विदुः ।। ५८।।
surarṣervacanaṃ pathyaṃ tyakṣye naiva kadācana || gurūṇāṃ vacanaṃ pathyamiti vedavido viduḥ || 58||

Samhita : 4

Adhyaya :   25

Shloka :   58

गुरूणां वचनं सत्यमिति येषां दृढा मतिः ।। तेषामिहामुत्र सुखं परमं नासुखं क्वचित् ।। ५९।।
gurūṇāṃ vacanaṃ satyamiti yeṣāṃ dṛḍhā matiḥ || teṣāmihāmutra sukhaṃ paramaṃ nāsukhaṃ kvacit || 59||

Samhita : 4

Adhyaya :   25

Shloka :   59

गुरूणां वचनं सत्यमिति यद्धृदये न धीः ।। इहामुत्रापि तेषां हि दुखं न च सुखं क्वचित् ।। 2.3.25.६० ।।
gurūṇāṃ vacanaṃ satyamiti yaddhṛdaye na dhīḥ || ihāmutrāpi teṣāṃ hi dukhaṃ na ca sukhaṃ kvacit || 2.3.25.60 ||

Samhita : 4

Adhyaya :   25

Shloka :   60

सर्वथा न परित्याज्यं गुरूणां वचनं द्विजाः।। गृहं वसेद्वा शून्यं स्यान्मे हठस्सुखदस्सदा।। ६१।।
sarvathā na parityājyaṃ gurūṇāṃ vacanaṃ dvijāḥ|| gṛhaṃ vasedvā śūnyaṃ syānme haṭhassukhadassadā|| 61||

Samhita : 4

Adhyaya :   25

Shloka :   61

यद्भवद्भिस्सुभणितं वचनं मुनिसत्तमाः ।। तदन्यथा तद्विवेकं वर्णयामि समासतः ।। ६२।।
yadbhavadbhissubhaṇitaṃ vacanaṃ munisattamāḥ || tadanyathā tadvivekaṃ varṇayāmi samāsataḥ || 62||

Samhita : 4

Adhyaya :   25

Shloka :   62

गुणालयो विहारी च विष्णुस्सत्यं प्रकीर्तितः ।। सदाशिवोऽगुणः प्रोक्तस्तत्र कारण मुच्यते ।। ६३ ।।
guṇālayo vihārī ca viṣṇussatyaṃ prakīrtitaḥ || sadāśivo'guṇaḥ proktastatra kāraṇa mucyate || 63 ||

Samhita : 4

Adhyaya :   25

Shloka :   63

शिवो ब्रह्माविकारः स भक्तहेतोर्धृताकृतिः ।। प्रभुतां लौकिकीं नैव संदर्शयितुमिच्छति।। ।६४।
śivo brahmāvikāraḥ sa bhaktahetordhṛtākṛtiḥ || prabhutāṃ laukikīṃ naiva saṃdarśayitumicchati|| |64|

Samhita : 4

Adhyaya :   25

Shloka :   64

अतः परमहंसानां धार्यये सुप्रिया गतिः।। अवधूतस्वरूपेण परानंदेन शंभुना।। ६५।।
ataḥ paramahaṃsānāṃ dhāryaye supriyā gatiḥ|| avadhūtasvarūpeṇa parānaṃdena śaṃbhunā|| 65||

Samhita : 4

Adhyaya :   25

Shloka :   65

भूषूणादिरुचिर्मायार्लिप्तानां ब्रह्मणो न च।। स प्रभुर्निर्गुणोऽजो निर्मायोऽलक्ष्यगतिर्विराट् ।। ६६।।
bhūṣūṇādirucirmāyārliptānāṃ brahmaṇo na ca|| sa prabhurnirguṇo'jo nirmāyo'lakṣyagatirvirāṭ || 66||

Samhita : 4

Adhyaya :   25

Shloka :   66

धर्मजात्यादिभिश्शम्भुर्नानुगृह्णाति व द्विजाः ।। गुरोरनुग्रहेणैव शिवं जानामि तत्त्वतः ।। ६७।।
dharmajātyādibhiśśambhurnānugṛhṇāti va dvijāḥ || guroranugraheṇaiva śivaṃ jānāmi tattvataḥ || 67||

Samhita : 4

Adhyaya :   25

Shloka :   67

चेच्छिवस्स हि मे विप्रा विवाहं न करिष्यति ।। अविवाहा सदाहं स्यां सत्यं सत्यं वदाम्यहम् ।। ६८।।
cecchivassa hi me viprā vivāhaṃ na kariṣyati || avivāhā sadāhaṃ syāṃ satyaṃ satyaṃ vadāmyaham || 68||

Samhita : 4

Adhyaya :   25

Shloka :   68

उदयति यदि भानुः पश्चिमे दिग्विभागे प्रचलति यदि मेरुश्शीततां याति वह्निः ।। विकसति यदि पद्मं पर्वताग्रे शिलायां न हि चलति हठो मे सत्यमेतद्ब्रवीमि।। ६९।।
udayati yadi bhānuḥ paścime digvibhāge pracalati yadi meruśśītatāṃ yāti vahniḥ || vikasati yadi padmaṃ parvatāgre śilāyāṃ na hi calati haṭho me satyametadbravīmi|| 69||

Samhita : 4

Adhyaya :   25

Shloka :   69

।। ब्रह्मोवाच।।
इत्युक्त्वा तान्प्रणम्याशु मुनीन्सा पर्वतात्मजा ।। विरराम शिवं स्मृत्वा निर्विकारेण चेतसा ।। 2.3.25.७० ।।
ityuktvā tānpraṇamyāśu munīnsā parvatātmajā || virarāma śivaṃ smṛtvā nirvikāreṇa cetasā || 2.3.25.70 ||

Samhita : 4

Adhyaya :   25

Shloka :   70

ऋषयोऽपीत्थमाज्ञाय गिरिजायास्सुनिश्चयम् ।। प्रोचुर्जयगिरं तत्र ददुश्चाशिषमुत्तमाम् ।। ७१
ṛṣayo'pītthamājñāya girijāyāssuniścayam || procurjayagiraṃ tatra daduścāśiṣamuttamām || 71

Samhita : 4

Adhyaya :   25

Shloka :   71

अथ प्राणम्य तां देवीं मुनयो हृष्टमानसाः ।। शिवस्थानं द्रुतं जग्मुस्तत्परीक्षाकरा मुने।। ७२।।
atha prāṇamya tāṃ devīṃ munayo hṛṣṭamānasāḥ || śivasthānaṃ drutaṃ jagmustatparīkṣākarā mune|| 72||

Samhita : 4

Adhyaya :   25

Shloka :   72

तत्र गत्वा शिवं नत्वा वृत्तांतं विनिवेद्य तम् ।। तदाज्ञां समनुप्राप्य स्वर्लोकं जग्मुरादरात् ।। ७३।।
tatra gatvā śivaṃ natvā vṛttāṃtaṃ vinivedya tam || tadājñāṃ samanuprāpya svarlokaṃ jagmurādarāt || 73||

Samhita : 4

Adhyaya :   25

Shloka :   73

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे सप्तर्षिंकृतपरीक्षावर्णनो नाम पंचविशोऽध्याय ।। २५ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe saptarṣiṃkṛtaparīkṣāvarṇano nāma paṃcaviśo'dhyāya || 25 ||

Samhita : 4

Adhyaya :   25

Shloka :   74

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In