| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
गतेषु तेषु मुनिषु स्वं लोकं शंकरः स्वयम् ॥ परीक्षितुं तपो देव्या ऐच्छत्सूतिकरः प्रभुः ॥ १॥
gateṣu teṣu muniṣu svaṃ lokaṃ śaṃkaraḥ svayam .. parīkṣituṃ tapo devyā aicchatsūtikaraḥ prabhuḥ .. 1..
परीक्षा छद्मना शंभुर्द्रष्टुं तां तुष्टमानसः॥ जाटिलं रूपमास्थाय स ययौ पार्वतीवनम् ॥ २ ॥
parīkṣā chadmanā śaṃbhurdraṣṭuṃ tāṃ tuṣṭamānasaḥ.. jāṭilaṃ rūpamāsthāya sa yayau pārvatīvanam .. 2 ..
अतीव स्थविरो विप्रदेहधारी स्वतेजसा ॥ प्रज्वलन्मनसा हृष्टो दंडी छत्री बभूव सः ॥ ३ ॥
atīva sthaviro vipradehadhārī svatejasā .. prajvalanmanasā hṛṣṭo daṃḍī chatrī babhūva saḥ .. 3 ..
तत्रापश्यत्स्थितां देवीं सखीभिः परिवारिताम् ॥ वेदिकोपरि शुद्धां तां शिवामिव विधोः कलाम् ॥ ४ ॥
tatrāpaśyatsthitāṃ devīṃ sakhībhiḥ parivāritām .. vedikopari śuddhāṃ tāṃ śivāmiva vidhoḥ kalām .. 4 ..
शंभु निरीक्ष्य तां देवीं ब्रह्मचारिस्वरूपवान् ॥ उपकंठं ययौ प्रीत्या तदाऽसौ भक्तवत्सलः ॥ ५ ॥
śaṃbhu nirīkṣya tāṃ devīṃ brahmacārisvarūpavān .. upakaṃṭhaṃ yayau prītyā tadā'sau bhaktavatsalaḥ .. 5 ..
आगतं तं तदा दृष्ट्वा ब्राह्मणं तेजसाद्भुतम् ॥ अपूजयच्छिवा देवी सर्वपूजोपहारकैः ॥ ६॥
āgataṃ taṃ tadā dṛṣṭvā brāhmaṇaṃ tejasādbhutam .. apūjayacchivā devī sarvapūjopahārakaiḥ .. 6..
सुसत्कृतं संविधाभिः पूजितं परया मुदा ॥ पार्वती कुशलं प्रीत्या पप्रच्छ द्विजमादरात ॥ ७॥
susatkṛtaṃ saṃvidhābhiḥ pūjitaṃ parayā mudā .. pārvatī kuśalaṃ prītyā papraccha dvijamādarāta .. 7..
।। पार्वत्युवाच ।।
ब्रह्मचारिस्वरूपेण कस्त्वं हि कुत आगतः ॥ इदं वनं भासयसे वद वेदविदां वर ॥ ८॥
brahmacārisvarūpeṇa kastvaṃ hi kuta āgataḥ .. idaṃ vanaṃ bhāsayase vada vedavidāṃ vara .. 8..
।। विप्र उवाच ।।
अहमिच्छाभिगामी च वृद्धो विप्रतनुस्सुधीः ॥ तपस्वी सुखदोऽन्येषामुपकारी न संशयः ॥ ९ ॥
ahamicchābhigāmī ca vṛddho vipratanussudhīḥ .. tapasvī sukhado'nyeṣāmupakārī na saṃśayaḥ .. 9 ..
का त्वं कस्यासि तनया किमर्थ विजने वने ॥ तपश्चरसि दुर्धर्षं मुनिभिः प्रपदैरपि ॥ 2.3.26.१०॥
kā tvaṃ kasyāsi tanayā kimartha vijane vane .. tapaścarasi durdharṣaṃ munibhiḥ prapadairapi .. 2.3.26.10..
न बाला न च वृद्धासि तरुणी भासि शोभना ॥ कथं पतिं विना तीक्ष्णं तपश्चरसि वै वने ॥ ११॥
na bālā na ca vṛddhāsi taruṇī bhāsi śobhanā .. kathaṃ patiṃ vinā tīkṣṇaṃ tapaścarasi vai vane .. 11..
कि त्वं तपस्विनी भद्रे कस्यचित्सहचारिणी ॥ तपस्वी स न पुष्णाति देवि त्वां च गतोऽन्यतः ॥ १२ ॥
ki tvaṃ tapasvinī bhadre kasyacitsahacāriṇī .. tapasvī sa na puṣṇāti devi tvāṃ ca gato'nyataḥ .. 12 ..
वद कस्य कुले जाता कः पिता तव का विधा ॥ महासौभाग्यरूपा त्वं वृथा तव तपोरतिः ॥ १३ ॥
vada kasya kule jātā kaḥ pitā tava kā vidhā .. mahāsaubhāgyarūpā tvaṃ vṛthā tava taporatiḥ .. 13 ..
किं त्वं वेदप्रसूर्लक्ष्मीः किं सुरूपा सरस्वती ॥ एतासु मध्ये का वा त्वं नाहं तर्कितुमुत्सहे ॥ १४ ॥
kiṃ tvaṃ vedaprasūrlakṣmīḥ kiṃ surūpā sarasvatī .. etāsu madhye kā vā tvaṃ nāhaṃ tarkitumutsahe .. 14 ..
।। पार्वत्युवाच ।।
नाहं वेदप्रसूर्विप्र न लक्ष्मीश्च सरस्वती ॥ अहं हिमाचलसुता सांप्रतं नाम पार्वती ॥ १५॥
nāhaṃ vedaprasūrvipra na lakṣmīśca sarasvatī .. ahaṃ himācalasutā sāṃprataṃ nāma pārvatī .. 15..
पुरा दक्षसुता जाता सती नामान्यजन्मनि ॥ योगेन त्यक्तदेहाऽहं यत्पित्रा निन्दितः पतिः ॥ १६ ॥
purā dakṣasutā jātā satī nāmānyajanmani .. yogena tyaktadehā'haṃ yatpitrā ninditaḥ patiḥ .. 16 ..
अत्र जन्मनि संप्राप्तश्शिवोऽपि विधिवैभवात् ॥ मां त्यक्त्वा भस्मसात्कृत्य मन्मथं स जगाम ह ॥ १७ ॥
atra janmani saṃprāptaśśivo'pi vidhivaibhavāt .. māṃ tyaktvā bhasmasātkṛtya manmathaṃ sa jagāma ha .. 17 ..
प्रयाते शंकरे तापोद्विजिताहं पितुर्गृहात् ॥ आगता तपसे विप्र सुदृढा स्वर्णदीतटे ॥ १८॥
prayāte śaṃkare tāpodvijitāhaṃ piturgṛhāt .. āgatā tapase vipra sudṛḍhā svarṇadītaṭe .. 18..
कृत्वा तपः कठोरं च सुचिरं प्राणवल्लभम् ॥ न प्राप्याग्नौ विविक्षन्ती त्वं दृष्ट्वा संस्थिता क्षणम्॥ १९॥
kṛtvā tapaḥ kaṭhoraṃ ca suciraṃ prāṇavallabham .. na prāpyāgnau vivikṣantī tvaṃ dṛṣṭvā saṃsthitā kṣaṇam.. 19..
गच्छ त्वं प्रविशाम्यग्नौ शिवेनांगीकृता न हि ॥ यत्र यत्र जनुर्लप्स्ये वरिष्यामि शिवं वरम् ॥ 2.3.26.२०॥
gaccha tvaṃ praviśāmyagnau śivenāṃgīkṛtā na hi .. yatra yatra janurlapsye variṣyāmi śivaṃ varam .. 2.3.26.20..
ब्रह्मोवाच ।।
इत्युक्त्वा पार्वती वह्नौ तत्पुरः प्रविवेश सा ॥ निषिध्यमाना पुरतो ब्राह्मणेन पुनः पुनः ॥ २१॥
ityuktvā pārvatī vahnau tatpuraḥ praviveśa sā .. niṣidhyamānā purato brāhmaṇena punaḥ punaḥ .. 21..
वह्निप्रवेशं कुर्वत्याः पार्वत्यास्तत्प्रभावतः॥ बभूव तत्क्षणं सद्यो वह्नि श्चंदनपंकवत् ॥ २२॥
vahnipraveśaṃ kurvatyāḥ pārvatyāstatprabhāvataḥ.. babhūva tatkṣaṇaṃ sadyo vahni ścaṃdanapaṃkavat .. 22..
क्षणं तदंतरे स्थित्वा ह्युत्पतंती दिवं द्विजः ॥ पुनः पप्रच्छ सहसा विहसन्सुतनुं शिवः ॥ २३॥
kṣaṇaṃ tadaṃtare sthitvā hyutpataṃtī divaṃ dvijaḥ .. punaḥ papraccha sahasā vihasansutanuṃ śivaḥ .. 23..
द्विज उवाच ।।
अहो तपस्ते किं भद्रे न बुद्धं किंचिदेव हि ॥ न दग्धो वह्निना देहो न च प्राप्तं मनीषितम्॥ २४॥
aho tapaste kiṃ bhadre na buddhaṃ kiṃcideva hi .. na dagdho vahninā deho na ca prāptaṃ manīṣitam.. 24..
अतस्सत्यं निकामं वै वद देवि मनोरथम् ॥ ममाग्रे विप्रवर्यस्य सर्वानंदप्रदस्य हि ॥ २५॥
atassatyaṃ nikāmaṃ vai vada devi manoratham .. mamāgre vipravaryasya sarvānaṃdapradasya hi .. 25..
यथाविधि त्वया देवि कीर्त्यतां सर्वथात्मना ॥ तस्मान्मैत्री च संजाता कार्य्यं गोप्यं त्वया न हि ॥ २६ ॥
yathāvidhi tvayā devi kīrtyatāṃ sarvathātmanā .. tasmānmaitrī ca saṃjātā kāryyaṃ gopyaṃ tvayā na hi .. 26 ..
किमिच्छसि वरं देवि प्रष्टुमिच्छाम्यतः परम् ॥ त्वय्येव तदसौ देवि फलं सर्वं प्रदृश्यते ॥ २७ ॥
kimicchasi varaṃ devi praṣṭumicchāmyataḥ param .. tvayyeva tadasau devi phalaṃ sarvaṃ pradṛśyate .. 27 ..
परार्थे च तपश्चेद्वै तिष्ठेत्तु तप एव तत् ॥ रत्नं हस्ते समादाय हित्वा काचस्तु संचितः ॥ २८॥
parārthe ca tapaścedvai tiṣṭhettu tapa eva tat .. ratnaṃ haste samādāya hitvā kācastu saṃcitaḥ .. 28..
ईदृशं तव सौंदर्यं कथं व्यर्थीकृतं त्वया ॥ हित्वा वस्त्राण्यनेकानि चर्मादि च धृतं त्वया ॥ २९॥
īdṛśaṃ tava sauṃdaryaṃ kathaṃ vyarthīkṛtaṃ tvayā .. hitvā vastrāṇyanekāni carmādi ca dhṛtaṃ tvayā .. 29..
तत्सर्वं कारणं ब्रूहि तपसस्त्वस्य सत्यतः ॥ तच्छ्रुत्वा विप्रवर्योऽहं यथा हर्षमावाप्नुयाम् ॥ 2.3.26.३०॥
tatsarvaṃ kāraṇaṃ brūhi tapasastvasya satyataḥ .. tacchrutvā vipravaryo'haṃ yathā harṣamāvāpnuyām .. 2.3.26.30..
ब्रह्मोवाच ।।
इति पृष्टा तदा तेन सखीं प्रैरयताम्बिका ॥ तन्मुखेनैव तत्सर्वं कथयामास सुव्रता ॥ ३१॥
iti pṛṣṭā tadā tena sakhīṃ prairayatāmbikā .. tanmukhenaiva tatsarvaṃ kathayāmāsa suvratā .. 31..
तया च प्रेरिता तत्र पार्वत्या विजयाभिधा ॥ प्राणप्रिया सुव्रतज्ञा सखी जटिलमब्रवीत् ॥ ३२ ॥
tayā ca preritā tatra pārvatyā vijayābhidhā .. prāṇapriyā suvratajñā sakhī jaṭilamabravīt .. 32 ..
सख्युवाच ।।
शृणु साधो प्रवक्ष्यामि पार्वतीचरितं परम् ॥ हेतुं च तपसस्सर्वं यदि त्वं श्रोतुमिच्छसि ॥ ३३ ॥
śṛṇu sādho pravakṣyāmi pārvatīcaritaṃ param .. hetuṃ ca tapasassarvaṃ yadi tvaṃ śrotumicchasi .. 33 ..
सखा मे गिरिराजस्य सुतेयं हिमभूभृतः ॥ ख्याता वै पार्वती नाम्ना सा कालीति च मेनका ॥ ३४ ॥
sakhā me girirājasya suteyaṃ himabhūbhṛtaḥ .. khyātā vai pārvatī nāmnā sā kālīti ca menakā .. 34 ..
ऊढेयं न च केनापि न वाञ्छति शिवात्परम् ॥ त्रीणि वर्षसहस्राणि तपश्चरणसाधिनी ॥ ३५ ॥
ūḍheyaṃ na ca kenāpi na vāñchati śivātparam .. trīṇi varṣasahasrāṇi tapaścaraṇasādhinī .. 35 ..
तदर्थं मेऽनया सख्या प्रारब्धं तप ईदृशम् ॥ तदत्र कारणं वक्ष्ये शृणु साधो द्विजोत्तम ॥ ३६ ॥
tadarthaṃ me'nayā sakhyā prārabdhaṃ tapa īdṛśam .. tadatra kāraṇaṃ vakṣye śṛṇu sādho dvijottama .. 36 ..
हित्वेन्द्रप्रमुखान्देवान् हरिं ब्रह्माणमेव च ॥ पतिं पिनाकपाणिं वै प्राप्नुमिच्छति पार्वती ॥ ३७ ॥
hitvendrapramukhāndevān hariṃ brahmāṇameva ca .. patiṃ pinākapāṇiṃ vai prāpnumicchati pārvatī .. 37 ..
इयं सखी मदीया वै वृक्षानारोप यत्पुरा ॥ तेषु सर्वेषु संजातं फलपुष्पादिकं द्विज ॥ ३८ ॥
iyaṃ sakhī madīyā vai vṛkṣānāropa yatpurā .. teṣu sarveṣu saṃjātaṃ phalapuṣpādikaṃ dvija .. 38 ..
रूपसार्थाय जनककुलालंकरणाय च ॥ समुद्दिश्य महेशानं कामस्यानुग्रहाय च ॥ ३९ ॥
rūpasārthāya janakakulālaṃkaraṇāya ca .. samuddiśya maheśānaṃ kāmasyānugrahāya ca .. 39 ..
मत्सखी नारदोपदेशात्तपस्तपति दारुणम् ॥ मनोरथः कुतस्तस्या न फलिष्यति तापस ॥ 2.3.26.४० ॥
matsakhī nāradopadeśāttapastapati dāruṇam .. manorathaḥ kutastasyā na phaliṣyati tāpasa .. 2.3.26.40 ..
यत्ते पृष्टं द्विजश्रेष्ठ मत्सख्या मनसीप्सितम् ॥ मया ख्यातं च तत्प्रीत्या किमन्यच्छ्रोतुमिच्छसि ॥ ४१ ॥
yatte pṛṣṭaṃ dvijaśreṣṭha matsakhyā manasīpsitam .. mayā khyātaṃ ca tatprītyā kimanyacchrotumicchasi .. 41 ..
ब्रह्मोवाच ।।
इत्येवं वचनं श्रुत्वा विजयाया यथार्थतः ॥ मुने स जटिलो रुद्रो विहसन्वाक्यमब्रवीत् ॥ ४२ ॥
ityevaṃ vacanaṃ śrutvā vijayāyā yathārthataḥ .. mune sa jaṭilo rudro vihasanvākyamabravīt .. 42 ..
जटिल उवाच ।।
सख्येदं कथितं तत्र परिहासोनुमीयते ॥ यथार्थं चेत्तदा देवी स्वमुखेनाभिभाषताम् ॥ ४३॥
sakhyedaṃ kathitaṃ tatra parihāsonumīyate .. yathārthaṃ cettadā devī svamukhenābhibhāṣatām .. 43..
।। ब्रह्मोवाच ।।
इत्युक्ते च तदा तेन जटिलेन द्विजन्मना ॥ उवाच पार्वती देवी स्वमुखेनैव तं द्विजम् ॥ ४४ ॥
ityukte ca tadā tena jaṭilena dvijanmanā .. uvāca pārvatī devī svamukhenaiva taṃ dvijam .. 44 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाजटिलसंवादो नाम षड्विंशोध्यायः ॥ २६ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe śivājaṭilasaṃvādo nāma ṣaḍviṃśodhyāyaḥ .. 26 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In