Rudra Samhita - Parvati Khanda

Adhyaya - 27

Fradulent words of Brahmacharin

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
पार्वत्युवाच ।।
शृणु द्विजेन्द्र जटिल मद्वृत्तं निखिलं खलु ।। सख्युक्तं मेऽद्य यत्सत्यं तत्तथैव न चान्यथा ।। १ ।।
śṛṇu dvijendra jaṭila madvṛttaṃ nikhilaṃ khalu || sakhyuktaṃ me'dya yatsatyaṃ tattathaiva na cānyathā || 1 ||

Samhita : 4

Adhyaya :   27

Shloka :   1

मनसा वचसा साक्षात्कर्म्मणा पतिभावतः ।। सत्यं ब्रवीमि नोऽसत्यं वृतो वै शंकरो या ।। २ ।।
manasā vacasā sākṣātkarmmaṇā patibhāvataḥ || satyaṃ bravīmi no'satyaṃ vṛto vai śaṃkaro yā || 2 ||

Samhita : 4

Adhyaya :   27

Shloka :   2

जानामि दुर्ल्लभं वस्तु कथम्प्राप्यं मया भवेत् ।। तथापि मन औत्सुक्यात्तप्यतेऽद्य तपो मया ।। ३ ।।
jānāmi durllabhaṃ vastu kathamprāpyaṃ mayā bhavet || tathāpi mana autsukyāttapyate'dya tapo mayā || 3 ||

Samhita : 4

Adhyaya :   27

Shloka :   3

।। ब्रह्मोवाच ।।
इत्युक्त्वा वचनन्तस्मै स्थिता सा गिरिजा तदा ।। उवाच ब्राह्मणस्तत्र तच्छ्रुत्वा पार्वतीवचः ।। ४ ।।
ityuktvā vacanantasmai sthitā sā girijā tadā || uvāca brāhmaṇastatra tacchrutvā pārvatīvacaḥ || 4 ||

Samhita : 4

Adhyaya :   27

Shloka :   4

ब्राह्मण उवाच ।।
एतावत्कालपर्य्यन्तम्ममेच्छा महती ह्यभूत् ।। किं वस्तु कांक्षती देवी कुरुते सुमहत्तपः ।। ५ ।।
etāvatkālaparyyantammamecchā mahatī hyabhūt || kiṃ vastu kāṃkṣatī devī kurute sumahattapaḥ || 5 ||

Samhita : 4

Adhyaya :   27

Shloka :   5

तज्ज्ञात्वा निखिलं देवि श्रुत्वा त्वन्मुखपंकजात् ।। इतो गच्छाम्यहं स्थानाद्यथेच्छसि तथा कुरु ।। ६ ।।
tajjñātvā nikhilaṃ devi śrutvā tvanmukhapaṃkajāt || ito gacchāmyahaṃ sthānādyathecchasi tathā kuru || 6 ||

Samhita : 4

Adhyaya :   27

Shloka :   6

न कथ्यते त्वया मह्यं मित्रत्वं निष्फलम्भवेत् ।। यथा कार्य्यं तथा भावि कथनीयं सुखेन च ।। ७ ।।
na kathyate tvayā mahyaṃ mitratvaṃ niṣphalambhavet || yathā kāryyaṃ tathā bhāvi kathanīyaṃ sukhena ca || 7 ||

Samhita : 4

Adhyaya :   27

Shloka :   7

।। ब्रह्मोवाच ।।
इत्युक्त्वा वचनं तस्य यावद्गन्तुमियेष सः ।। तावच्च पार्वती देवी प्रणम्योवाच तं द्विजम् ।। ८ ।।
ityuktvā vacanaṃ tasya yāvadgantumiyeṣa saḥ || tāvacca pārvatī devī praṇamyovāca taṃ dvijam || 8 ||

Samhita : 4

Adhyaya :   27

Shloka :   8

।। पार्वत्युवाच ।।
किं गमिष्यसि विप्रेन्द्र स्थितो भव हितं वद ।। इत्युक्ते च तया तत्र स्थित्वोवाच स दण्डधृक् ।। ९ ।।
kiṃ gamiṣyasi viprendra sthito bhava hitaṃ vada || ityukte ca tayā tatra sthitvovāca sa daṇḍadhṛk || 9 ||

Samhita : 4

Adhyaya :   27

Shloka :   9

द्विज उवाच ।।
यदि श्रोतुमना देवि मां स्थापयसि भक्तितः ।। वदामि तत्त्वं तत्सर्वं येन ते वयुनम्भवेत् ।। 2.3.27.१० ।।
yadi śrotumanā devi māṃ sthāpayasi bhaktitaḥ || vadāmi tattvaṃ tatsarvaṃ yena te vayunambhavet || 2.3.27.10 ||

Samhita : 4

Adhyaya :   27

Shloka :   10

जानाम्यहं महादेवं सर्वथा गुरुधर्म्मतः ।। प्रवदामि यथार्थं हि सावधानतया शृणु ।। ११।।
jānāmyahaṃ mahādevaṃ sarvathā gurudharmmataḥ || pravadāmi yathārthaṃ hi sāvadhānatayā śṛṇu || 11||

Samhita : 4

Adhyaya :   27

Shloka :   11

वृषध्वजो महादेवो भस्मदिग्धो जटाधरः ।। व्याघ्रचर्म्मांबरधरः संवीतो गजकृत्तिना ।। १२ ।।
vṛṣadhvajo mahādevo bhasmadigdho jaṭādharaḥ || vyāghracarmmāṃbaradharaḥ saṃvīto gajakṛttinā || 12 ||

Samhita : 4

Adhyaya :   27

Shloka :   12

कपालधारी सर्पौघैस्सर्वगात्रेषु वेष्टितः ।। विषदिग्धोऽभक्ष्यभक्षो विरूपाक्षो विभीषणः ।। १३।।
kapāladhārī sarpaughaissarvagātreṣu veṣṭitaḥ || viṣadigdho'bhakṣyabhakṣo virūpākṣo vibhīṣaṇaḥ || 13||

Samhita : 4

Adhyaya :   27

Shloka :   13

अव्यक्तजन्मा सततं गृहभोगविवर्जितः ।। दिगंबरो दशभुजो भूत प्रेतान्वितस्सदा ।। १४।।
avyaktajanmā satataṃ gṛhabhogavivarjitaḥ || digaṃbaro daśabhujo bhūta pretānvitassadā || 14||

Samhita : 4

Adhyaya :   27

Shloka :   14

केन कारणेन त्वं तं भर्तारं समीहसे ।। क्व ज्ञानं ते गतं देवि तद्वदाद्य विचारतः ।। १५।।
kena kāraṇena tvaṃ taṃ bhartāraṃ samīhase || kva jñānaṃ te gataṃ devi tadvadādya vicārataḥ || 15||

Samhita : 4

Adhyaya :   27

Shloka :   15

पूर्वं श्रुतं मया चैव व्रतन्तस्य भयंकरम् ।। शृणु ते निगदाम्यद्य यदि ते श्रवणे रुचिः ।। १६।।
pūrvaṃ śrutaṃ mayā caiva vratantasya bhayaṃkaram || śṛṇu te nigadāmyadya yadi te śravaṇe ruciḥ || 16||

Samhita : 4

Adhyaya :   27

Shloka :   16

दक्षस्य दुहिता साध्वी सती वृषभवाहनम्।। वव्रे पतिं पुरा दैवात्तत्संभोगः परिश्रुतः ।। १७।।
dakṣasya duhitā sādhvī satī vṛṣabhavāhanam|| vavre patiṃ purā daivāttatsaṃbhogaḥ pariśrutaḥ || 17||

Samhita : 4

Adhyaya :   27

Shloka :   17

कपालिजायेति सती दक्षेण परिवर्जिता ।। यज्ञे भागप्रदानाय शंभुश्चापि विवर्जितः ।। १८।।
kapālijāyeti satī dakṣeṇa parivarjitā || yajñe bhāgapradānāya śaṃbhuścāpi vivarjitaḥ || 18||

Samhita : 4

Adhyaya :   27

Shloka :   18

सा तथैवापमानेन भृशं कोपाकुला सती ।। तत्याजासून्प्रियांस्तत्र तया त्यक्तश्च शंकरः ।। १९।।
sā tathaivāpamānena bhṛśaṃ kopākulā satī || tatyājāsūnpriyāṃstatra tayā tyaktaśca śaṃkaraḥ || 19||

Samhita : 4

Adhyaya :   27

Shloka :   19

त्वं स्त्रीरत्नं तव पिता राजा निखिल भूभृताम् ।। तथाविधं पतिं कस्मादुग्रेण तपसेहसे ।। 2.3.27.२०।।
tvaṃ strīratnaṃ tava pitā rājā nikhila bhūbhṛtām || tathāvidhaṃ patiṃ kasmādugreṇa tapasehase || 2.3.27.20||

Samhita : 4

Adhyaya :   27

Shloka :   20

दत्त्वा सुवर्णमुद्रां च ग्रहीतुं काचमिच्छसि ।। हित्वा च चंदनं शुभ्रं कर्दमं लेप्तुमिच्छसि ।। २१ ।।
dattvā suvarṇamudrāṃ ca grahītuṃ kācamicchasi || hitvā ca caṃdanaṃ śubhraṃ kardamaṃ leptumicchasi || 21 ||

Samhita : 4

Adhyaya :   27

Shloka :   21

सूर्य्यतेजः परित्यज्य खद्योतद्युतिमिच्छसि ।। चीनांशुकं विहायैव चर्म्मांबरमिहेच्छसि ।। २२ ।।
sūryyatejaḥ parityajya khadyotadyutimicchasi || cīnāṃśukaṃ vihāyaiva carmmāṃbaramihecchasi || 22 ||

Samhita : 4

Adhyaya :   27

Shloka :   22

गृहवासम्परित्यज्य वनवासं समीहसे ।। लोहमिच्छसि देवेश त्यक्त्वा शेवधिमुत्तमम् ।। २३।।
gṛhavāsamparityajya vanavāsaṃ samīhase || lohamicchasi deveśa tyaktvā śevadhimuttamam || 23||

Samhita : 4

Adhyaya :   27

Shloka :   23

इन्द्रादिलोकपालांश्च हित्वा शिवमनु व्रता ।। नैतत्सूक्तं हि लोकेषु विरुद्धं दृश्यतेऽधुना ।। २४।।
indrādilokapālāṃśca hitvā śivamanu vratā || naitatsūktaṃ hi lokeṣu viruddhaṃ dṛśyate'dhunā || 24||

Samhita : 4

Adhyaya :   27

Shloka :   24

क्व त्वं कमलपत्राक्षी क्वासौ वै त्रिविलोचनः ।। शशांकवदना त्वं च पंचवक्त्रः शिवस्स्मृतः ।। २५ ।।
kva tvaṃ kamalapatrākṣī kvāsau vai trivilocanaḥ || śaśāṃkavadanā tvaṃ ca paṃcavaktraḥ śivassmṛtaḥ || 25 ||

Samhita : 4

Adhyaya :   27

Shloka :   25

वेणी शिरसि ते दिव्या सर्पिणीव विभासिता ।। जटाजूटं शिवस्येव प्रसिद्धम्परिचक्षते ।। २६ ।।
veṇī śirasi te divyā sarpiṇīva vibhāsitā || jaṭājūṭaṃ śivasyeva prasiddhamparicakṣate || 26 ||

Samhita : 4

Adhyaya :   27

Shloka :   26

चंदनं च त्वदीयांगे चिताभस्म शिवस्य च ।। क्व दुकूलं त्वदीयं वै शांकरं क्व गजाजिनम् ।। २७ ।।
caṃdanaṃ ca tvadīyāṃge citābhasma śivasya ca || kva dukūlaṃ tvadīyaṃ vai śāṃkaraṃ kva gajājinam || 27 ||

Samhita : 4

Adhyaya :   27

Shloka :   27

भूषणानि दिव्यानि क्व सर्पाश्शंकरस्य च ।। क्व चरा देवतास्सर्वाः क्व च भूतबलिप्रियः ।। २८ ।।
bhūṣaṇāni divyāni kva sarpāśśaṃkarasya ca || kva carā devatāssarvāḥ kva ca bhūtabalipriyaḥ || 28 ||

Samhita : 4

Adhyaya :   27

Shloka :   28

क्व वा मृदंगवादश्च क्व च तड्डमरुस्तथा ।। क्व च भेरीकलापश्च क्व च शृंगरवोऽशुभः ।। २९।।
kva vā mṛdaṃgavādaśca kva ca taḍḍamarustathā || kva ca bherīkalāpaśca kva ca śṛṃgaravo'śubhaḥ || 29||

Samhita : 4

Adhyaya :   27

Shloka :   29

क्व च ढक्कामयः शब्दो गलनादः क्व चाशुभः ।। भवत्याश्च शिवस्यैव न युक्तं रूपमुत्तमम् ।। 2.3.27.३० ।।
kva ca ḍhakkāmayaḥ śabdo galanādaḥ kva cāśubhaḥ || bhavatyāśca śivasyaiva na yuktaṃ rūpamuttamam || 2.3.27.30 ||

Samhita : 4

Adhyaya :   27

Shloka :   30

यदि द्रव्यं भवेत्तस्य कथं स्यात्स दिगम्बरः ।। वाहनं च बलीवर्दस्सामग्री कापि तस्य न ।। ३१ ।।
yadi dravyaṃ bhavettasya kathaṃ syātsa digambaraḥ || vāhanaṃ ca balīvardassāmagrī kāpi tasya na || 31 ||

Samhita : 4

Adhyaya :   27

Shloka :   31

वरेषु ये गुणाः प्रोक्ता नारीणां सुखदायकाः ।। तन्मध्ये हि विरूपाक्षे एकोपि न गुणः स्मृतः ।। ३२ ।।
vareṣu ye guṇāḥ proktā nārīṇāṃ sukhadāyakāḥ || tanmadhye hi virūpākṣe ekopi na guṇaḥ smṛtaḥ || 32 ||

Samhita : 4

Adhyaya :   27

Shloka :   32

तवापि कामो दयितो दग्धस्तेन हरेण च ।। अनादरस्तदा दृष्टो हित्वा त्वामन्यतो गतः ।। ३३।।
tavāpi kāmo dayito dagdhastena hareṇa ca || anādarastadā dṛṣṭo hitvā tvāmanyato gataḥ || 33||

Samhita : 4

Adhyaya :   27

Shloka :   33

जातिर्न दृश्यते तस्य विद्याज्ञानं तथैव च ।। सहायाश्च पिशाचा हि विषं कण्ठे हि दृश्यते ।। ३४ ।।
jātirna dṛśyate tasya vidyājñānaṃ tathaiva ca || sahāyāśca piśācā hi viṣaṃ kaṇṭhe hi dṛśyate || 34 ||

Samhita : 4

Adhyaya :   27

Shloka :   34

एकाकी च सदा नित्यं विरागी च विशेषतः ।। तस्मात्त्वं हि हरे नैव मनो योक्तुं तु चार्हसि ।। ३५ ।।
ekākī ca sadā nityaṃ virāgī ca viśeṣataḥ || tasmāttvaṃ hi hare naiva mano yoktuṃ tu cārhasi || 35 ||

Samhita : 4

Adhyaya :   27

Shloka :   35

क्व च हारस्त्वदीयो वै क्व च तन्मुण्डमालिका ।। अंगरागः क्व ते दिव्यः चिताभस्म क्व तत्तनौ ।। ३६ ।।
kva ca hārastvadīyo vai kva ca tanmuṇḍamālikā || aṃgarāgaḥ kva te divyaḥ citābhasma kva tattanau || 36 ||

Samhita : 4

Adhyaya :   27

Shloka :   36

सर्वं विरुद्धं रूपादि तव देवि हरस्य च ।। मह्यं न रोचते ह्येतद्यदिच्छसि तथा कुरु ।। ३७।।
sarvaṃ viruddhaṃ rūpādi tava devi harasya ca || mahyaṃ na rocate hyetadyadicchasi tathā kuru || 37||

Samhita : 4

Adhyaya :   27

Shloka :   37

असद्वस्तु च यत्किंचित् तत्सर्वं स्वयमीहसे ।। निर्वर्तय मनस्तस्मान्नोचेदिच्छसि तत्कुरु ।। ३८ ।।
asadvastu ca yatkiṃcit tatsarvaṃ svayamīhase || nirvartaya manastasmānnocedicchasi tatkuru || 38 ||

Samhita : 4

Adhyaya :   27

Shloka :   38

ब्रह्मोवाच ।
इत्येवं वचनं श्रुत्वा तस्य विप्रस्य पार्वती ।। उवाच क्रुद्धमनसा शिवनिन्दापरं द्विजम्।। ३९।।
ityevaṃ vacanaṃ śrutvā tasya viprasya pārvatī || uvāca kruddhamanasā śivanindāparaṃ dvijam|| 39||

Samhita : 4

Adhyaya :   27

Shloka :   39

इतिश्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे ब्रह्मचारिप्रतारणवाक्यवर्णनं नाम सप्तविंशोऽध्यायः।। २७।।
itiśrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe brahmacāripratāraṇavākyavarṇanaṃ nāma saptaviṃśo'dhyāyaḥ|| 27||

Samhita : 4

Adhyaya :   27

Shloka :   40

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In