| |
|

This overlay will guide you through the buttons:

पार्वत्युवाच ।।
शृणु द्विजेन्द्र जटिल मद्वृत्तं निखिलं खलु ॥ सख्युक्तं मेऽद्य यत्सत्यं तत्तथैव न चान्यथा ॥ १ ॥
śṛṇu dvijendra jaṭila madvṛttaṃ nikhilaṃ khalu .. sakhyuktaṃ me'dya yatsatyaṃ tattathaiva na cānyathā .. 1 ..
मनसा वचसा साक्षात्कर्म्मणा पतिभावतः ॥ सत्यं ब्रवीमि नोऽसत्यं वृतो वै शंकरो या ॥ २ ॥
manasā vacasā sākṣātkarmmaṇā patibhāvataḥ .. satyaṃ bravīmi no'satyaṃ vṛto vai śaṃkaro yā .. 2 ..
जानामि दुर्ल्लभं वस्तु कथम्प्राप्यं मया भवेत् ॥ तथापि मन औत्सुक्यात्तप्यतेऽद्य तपो मया ॥ ३ ॥
jānāmi durllabhaṃ vastu kathamprāpyaṃ mayā bhavet .. tathāpi mana autsukyāttapyate'dya tapo mayā .. 3 ..
।। ब्रह्मोवाच ।।
इत्युक्त्वा वचनन्तस्मै स्थिता सा गिरिजा तदा ॥ उवाच ब्राह्मणस्तत्र तच्छ्रुत्वा पार्वतीवचः ॥ ४ ॥
ityuktvā vacanantasmai sthitā sā girijā tadā .. uvāca brāhmaṇastatra tacchrutvā pārvatīvacaḥ .. 4 ..
ब्राह्मण उवाच ।।
एतावत्कालपर्य्यन्तम्ममेच्छा महती ह्यभूत् ॥ किं वस्तु कांक्षती देवी कुरुते सुमहत्तपः ॥ ५ ॥
etāvatkālaparyyantammamecchā mahatī hyabhūt .. kiṃ vastu kāṃkṣatī devī kurute sumahattapaḥ .. 5 ..
तज्ज्ञात्वा निखिलं देवि श्रुत्वा त्वन्मुखपंकजात् ॥ इतो गच्छाम्यहं स्थानाद्यथेच्छसि तथा कुरु ॥ ६ ॥
tajjñātvā nikhilaṃ devi śrutvā tvanmukhapaṃkajāt .. ito gacchāmyahaṃ sthānādyathecchasi tathā kuru .. 6 ..
न कथ्यते त्वया मह्यं मित्रत्वं निष्फलम्भवेत् ॥ यथा कार्य्यं तथा भावि कथनीयं सुखेन च ॥ ७ ॥
na kathyate tvayā mahyaṃ mitratvaṃ niṣphalambhavet .. yathā kāryyaṃ tathā bhāvi kathanīyaṃ sukhena ca .. 7 ..
।। ब्रह्मोवाच ।।
इत्युक्त्वा वचनं तस्य यावद्गन्तुमियेष सः ॥ तावच्च पार्वती देवी प्रणम्योवाच तं द्विजम् ॥ ८ ॥
ityuktvā vacanaṃ tasya yāvadgantumiyeṣa saḥ .. tāvacca pārvatī devī praṇamyovāca taṃ dvijam .. 8 ..
।। पार्वत्युवाच ।।
किं गमिष्यसि विप्रेन्द्र स्थितो भव हितं वद ॥ इत्युक्ते च तया तत्र स्थित्वोवाच स दण्डधृक् ॥ ९ ॥
kiṃ gamiṣyasi viprendra sthito bhava hitaṃ vada .. ityukte ca tayā tatra sthitvovāca sa daṇḍadhṛk .. 9 ..
द्विज उवाच ।।
यदि श्रोतुमना देवि मां स्थापयसि भक्तितः ॥ वदामि तत्त्वं तत्सर्वं येन ते वयुनम्भवेत् ॥ 2.3.27.१० ॥
yadi śrotumanā devi māṃ sthāpayasi bhaktitaḥ .. vadāmi tattvaṃ tatsarvaṃ yena te vayunambhavet .. 2.3.27.10 ..
जानाम्यहं महादेवं सर्वथा गुरुधर्म्मतः ॥ प्रवदामि यथार्थं हि सावधानतया शृणु ॥ ११॥
jānāmyahaṃ mahādevaṃ sarvathā gurudharmmataḥ .. pravadāmi yathārthaṃ hi sāvadhānatayā śṛṇu .. 11..
वृषध्वजो महादेवो भस्मदिग्धो जटाधरः ॥ व्याघ्रचर्म्मांबरधरः संवीतो गजकृत्तिना ॥ १२ ॥
vṛṣadhvajo mahādevo bhasmadigdho jaṭādharaḥ .. vyāghracarmmāṃbaradharaḥ saṃvīto gajakṛttinā .. 12 ..
कपालधारी सर्पौघैस्सर्वगात्रेषु वेष्टितः ॥ विषदिग्धोऽभक्ष्यभक्षो विरूपाक्षो विभीषणः ॥ १३॥
kapāladhārī sarpaughaissarvagātreṣu veṣṭitaḥ .. viṣadigdho'bhakṣyabhakṣo virūpākṣo vibhīṣaṇaḥ .. 13..
अव्यक्तजन्मा सततं गृहभोगविवर्जितः ॥ दिगंबरो दशभुजो भूत प्रेतान्वितस्सदा ॥ १४॥
avyaktajanmā satataṃ gṛhabhogavivarjitaḥ .. digaṃbaro daśabhujo bhūta pretānvitassadā .. 14..
केन कारणेन त्वं तं भर्तारं समीहसे ॥ क्व ज्ञानं ते गतं देवि तद्वदाद्य विचारतः ॥ १५॥
kena kāraṇena tvaṃ taṃ bhartāraṃ samīhase .. kva jñānaṃ te gataṃ devi tadvadādya vicārataḥ .. 15..
पूर्वं श्रुतं मया चैव व्रतन्तस्य भयंकरम् ॥ शृणु ते निगदाम्यद्य यदि ते श्रवणे रुचिः ॥ १६॥
pūrvaṃ śrutaṃ mayā caiva vratantasya bhayaṃkaram .. śṛṇu te nigadāmyadya yadi te śravaṇe ruciḥ .. 16..
दक्षस्य दुहिता साध्वी सती वृषभवाहनम्॥ वव्रे पतिं पुरा दैवात्तत्संभोगः परिश्रुतः ॥ १७॥
dakṣasya duhitā sādhvī satī vṛṣabhavāhanam.. vavre patiṃ purā daivāttatsaṃbhogaḥ pariśrutaḥ .. 17..
कपालिजायेति सती दक्षेण परिवर्जिता ॥ यज्ञे भागप्रदानाय शंभुश्चापि विवर्जितः ॥ १८॥
kapālijāyeti satī dakṣeṇa parivarjitā .. yajñe bhāgapradānāya śaṃbhuścāpi vivarjitaḥ .. 18..
सा तथैवापमानेन भृशं कोपाकुला सती ॥ तत्याजासून्प्रियांस्तत्र तया त्यक्तश्च शंकरः ॥ १९॥
sā tathaivāpamānena bhṛśaṃ kopākulā satī .. tatyājāsūnpriyāṃstatra tayā tyaktaśca śaṃkaraḥ .. 19..
त्वं स्त्रीरत्नं तव पिता राजा निखिल भूभृताम् ॥ तथाविधं पतिं कस्मादुग्रेण तपसेहसे ॥ 2.3.27.२०॥
tvaṃ strīratnaṃ tava pitā rājā nikhila bhūbhṛtām .. tathāvidhaṃ patiṃ kasmādugreṇa tapasehase .. 2.3.27.20..
दत्त्वा सुवर्णमुद्रां च ग्रहीतुं काचमिच्छसि ॥ हित्वा च चंदनं शुभ्रं कर्दमं लेप्तुमिच्छसि ॥ २१ ॥
dattvā suvarṇamudrāṃ ca grahītuṃ kācamicchasi .. hitvā ca caṃdanaṃ śubhraṃ kardamaṃ leptumicchasi .. 21 ..
सूर्य्यतेजः परित्यज्य खद्योतद्युतिमिच्छसि ॥ चीनांशुकं विहायैव चर्म्मांबरमिहेच्छसि ॥ २२ ॥
sūryyatejaḥ parityajya khadyotadyutimicchasi .. cīnāṃśukaṃ vihāyaiva carmmāṃbaramihecchasi .. 22 ..
गृहवासम्परित्यज्य वनवासं समीहसे ॥ लोहमिच्छसि देवेश त्यक्त्वा शेवधिमुत्तमम् ॥ २३॥
gṛhavāsamparityajya vanavāsaṃ samīhase .. lohamicchasi deveśa tyaktvā śevadhimuttamam .. 23..
इन्द्रादिलोकपालांश्च हित्वा शिवमनु व्रता ॥ नैतत्सूक्तं हि लोकेषु विरुद्धं दृश्यतेऽधुना ॥ २४॥
indrādilokapālāṃśca hitvā śivamanu vratā .. naitatsūktaṃ hi lokeṣu viruddhaṃ dṛśyate'dhunā .. 24..
क्व त्वं कमलपत्राक्षी क्वासौ वै त्रिविलोचनः ॥ शशांकवदना त्वं च पंचवक्त्रः शिवस्स्मृतः ॥ २५ ॥
kva tvaṃ kamalapatrākṣī kvāsau vai trivilocanaḥ .. śaśāṃkavadanā tvaṃ ca paṃcavaktraḥ śivassmṛtaḥ .. 25 ..
वेणी शिरसि ते दिव्या सर्पिणीव विभासिता ॥ जटाजूटं शिवस्येव प्रसिद्धम्परिचक्षते ॥ २६ ॥
veṇī śirasi te divyā sarpiṇīva vibhāsitā .. jaṭājūṭaṃ śivasyeva prasiddhamparicakṣate .. 26 ..
चंदनं च त्वदीयांगे चिताभस्म शिवस्य च ॥ क्व दुकूलं त्वदीयं वै शांकरं क्व गजाजिनम् ॥ २७ ॥
caṃdanaṃ ca tvadīyāṃge citābhasma śivasya ca .. kva dukūlaṃ tvadīyaṃ vai śāṃkaraṃ kva gajājinam .. 27 ..
भूषणानि दिव्यानि क्व सर्पाश्शंकरस्य च ॥ क्व चरा देवतास्सर्वाः क्व च भूतबलिप्रियः ॥ २८ ॥
bhūṣaṇāni divyāni kva sarpāśśaṃkarasya ca .. kva carā devatāssarvāḥ kva ca bhūtabalipriyaḥ .. 28 ..
क्व वा मृदंगवादश्च क्व च तड्डमरुस्तथा ॥ क्व च भेरीकलापश्च क्व च शृंगरवोऽशुभः ॥ २९॥
kva vā mṛdaṃgavādaśca kva ca taḍḍamarustathā .. kva ca bherīkalāpaśca kva ca śṛṃgaravo'śubhaḥ .. 29..
क्व च ढक्कामयः शब्दो गलनादः क्व चाशुभः ॥ भवत्याश्च शिवस्यैव न युक्तं रूपमुत्तमम् ॥ 2.3.27.३० ॥
kva ca ḍhakkāmayaḥ śabdo galanādaḥ kva cāśubhaḥ .. bhavatyāśca śivasyaiva na yuktaṃ rūpamuttamam .. 2.3.27.30 ..
यदि द्रव्यं भवेत्तस्य कथं स्यात्स दिगम्बरः ॥ वाहनं च बलीवर्दस्सामग्री कापि तस्य न ॥ ३१ ॥
yadi dravyaṃ bhavettasya kathaṃ syātsa digambaraḥ .. vāhanaṃ ca balīvardassāmagrī kāpi tasya na .. 31 ..
वरेषु ये गुणाः प्रोक्ता नारीणां सुखदायकाः ॥ तन्मध्ये हि विरूपाक्षे एकोपि न गुणः स्मृतः ॥ ३२ ॥
vareṣu ye guṇāḥ proktā nārīṇāṃ sukhadāyakāḥ .. tanmadhye hi virūpākṣe ekopi na guṇaḥ smṛtaḥ .. 32 ..
तवापि कामो दयितो दग्धस्तेन हरेण च ॥ अनादरस्तदा दृष्टो हित्वा त्वामन्यतो गतः ॥ ३३॥
tavāpi kāmo dayito dagdhastena hareṇa ca .. anādarastadā dṛṣṭo hitvā tvāmanyato gataḥ .. 33..
जातिर्न दृश्यते तस्य विद्याज्ञानं तथैव च ॥ सहायाश्च पिशाचा हि विषं कण्ठे हि दृश्यते ॥ ३४ ॥
jātirna dṛśyate tasya vidyājñānaṃ tathaiva ca .. sahāyāśca piśācā hi viṣaṃ kaṇṭhe hi dṛśyate .. 34 ..
एकाकी च सदा नित्यं विरागी च विशेषतः ॥ तस्मात्त्वं हि हरे नैव मनो योक्तुं तु चार्हसि ॥ ३५ ॥
ekākī ca sadā nityaṃ virāgī ca viśeṣataḥ .. tasmāttvaṃ hi hare naiva mano yoktuṃ tu cārhasi .. 35 ..
क्व च हारस्त्वदीयो वै क्व च तन्मुण्डमालिका ॥ अंगरागः क्व ते दिव्यः चिताभस्म क्व तत्तनौ ॥ ३६ ॥
kva ca hārastvadīyo vai kva ca tanmuṇḍamālikā .. aṃgarāgaḥ kva te divyaḥ citābhasma kva tattanau .. 36 ..
सर्वं विरुद्धं रूपादि तव देवि हरस्य च ॥ मह्यं न रोचते ह्येतद्यदिच्छसि तथा कुरु ॥ ३७॥
sarvaṃ viruddhaṃ rūpādi tava devi harasya ca .. mahyaṃ na rocate hyetadyadicchasi tathā kuru .. 37..
असद्वस्तु च यत्किंचित् तत्सर्वं स्वयमीहसे ॥ निर्वर्तय मनस्तस्मान्नोचेदिच्छसि तत्कुरु ॥ ३८ ॥
asadvastu ca yatkiṃcit tatsarvaṃ svayamīhase .. nirvartaya manastasmānnocedicchasi tatkuru .. 38 ..
ब्रह्मोवाच ।
इत्येवं वचनं श्रुत्वा तस्य विप्रस्य पार्वती ॥ उवाच क्रुद्धमनसा शिवनिन्दापरं द्विजम्॥ ३९॥
ityevaṃ vacanaṃ śrutvā tasya viprasya pārvatī .. uvāca kruddhamanasā śivanindāparaṃ dvijam.. 39..
इतिश्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे ब्रह्मचारिप्रतारणवाक्यवर्णनं नाम सप्तविंशोऽध्यायः॥ २७॥
itiśrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe brahmacāripratāraṇavākyavarṇanaṃ nāma saptaviṃśo'dhyāyaḥ.. 27..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In