Rudra Samhita - Parvati Khanda

Adhyaya - 28

Parvati sees Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
एतावद्धि मया ज्ञातं कश्चिदन्योयमागतः ।। इदानीं सकलं ज्ञातमवध्यस्त्वम्विशेषतः ।। १।।
etāvaddhi mayā jñātaṃ kaścidanyoyamāgataḥ || idānīṃ sakalaṃ jñātamavadhyastvamviśeṣataḥ || 1||

Samhita : 4

Adhyaya :   28

Shloka :   1

त्वयोक्तं विदितं देव तदलीकं न चान्यथा ।। यदि त्वयोदितं स्याद्वै विरुद्धं नोच्यते त्वया।। २।।
tvayoktaṃ viditaṃ deva tadalīkaṃ na cānyathā || yadi tvayoditaṃ syādvai viruddhaṃ nocyate tvayā|| 2||

Samhita : 4

Adhyaya :   28

Shloka :   2

कदाचिद्दृश्यते तादृक् वेषधारी महेश्वरः ।। स्वलीलया परब्रह्म स्वरागोपात्तविग्रहः।। ३।।
kadāciddṛśyate tādṛk veṣadhārī maheśvaraḥ || svalīlayā parabrahma svarāgopāttavigrahaḥ|| 3||

Samhita : 4

Adhyaya :   28

Shloka :   3

ब्रह्मचारिस्वरूपेण प्रतारयितुमुद्यतः।। आगतश्छलसंयुक्तं वचोवादीः कुयुक्तितः। ।। ४।।
brahmacārisvarūpeṇa pratārayitumudyataḥ|| āgataśchalasaṃyuktaṃ vacovādīḥ kuyuktitaḥ| || 4||

Samhita : 4

Adhyaya :   28

Shloka :   4

शंकरस्य स्वरूपं तु जानामि सुविशेषतः ।। शिवतत्त्वमतो वच्मि सुविचार्य्य यथार्हतः ।। ५।।
śaṃkarasya svarūpaṃ tu jānāmi suviśeṣataḥ || śivatattvamato vacmi suvicāryya yathārhataḥ || 5||

Samhita : 4

Adhyaya :   28

Shloka :   5

वस्तुतो निर्गुणो ब्रह्म सगुणः कारणेन सः ।। कुतो जातिर्भवेत्तस्य निर्गुणस्य गुणात्मनः ।। ६।।
vastuto nirguṇo brahma saguṇaḥ kāraṇena saḥ || kuto jātirbhavettasya nirguṇasya guṇātmanaḥ || 6||

Samhita : 4

Adhyaya :   28

Shloka :   6

स सर्वासां हि विद्यानामधिष्ठानं सदाशिवः ।। किं तस्य विद्यया कार्य्यं पूर्णस्य परमात्मनः ।। ७।।
sa sarvāsāṃ hi vidyānāmadhiṣṭhānaṃ sadāśivaḥ || kiṃ tasya vidyayā kāryyaṃ pūrṇasya paramātmanaḥ || 7||

Samhita : 4

Adhyaya :   28

Shloka :   7

वेदा उच्छ्वासरूपेण पुरा दत्ताश्च विष्णवे ।। शंभुना तेन कल्पादौ तत्समः कोऽस्ति सुप्रभुः ।। ८ ।।
vedā ucchvāsarūpeṇa purā dattāśca viṣṇave || śaṃbhunā tena kalpādau tatsamaḥ ko'sti suprabhuḥ || 8 ||

Samhita : 4

Adhyaya :   28

Shloka :   8

सर्वेषामादिभूतस्य वयोमानं कुतस्ततः ।। प्रकृतिस्तु ततो जाता किं शक्तेस्तस्य कारणम् ।। ९ ।।
sarveṣāmādibhūtasya vayomānaṃ kutastataḥ || prakṛtistu tato jātā kiṃ śaktestasya kāraṇam || 9 ||

Samhita : 4

Adhyaya :   28

Shloka :   9

ये भजंति च तं प्रीत्या शक्तीशं शंकरं सदा ।। तस्मै शक्तित्रयं शंभुः स ददाति सदाव्ययम् ।। 2.3.28.१० ।।
ye bhajaṃti ca taṃ prītyā śaktīśaṃ śaṃkaraṃ sadā || tasmai śaktitrayaṃ śaṃbhuḥ sa dadāti sadāvyayam || 2.3.28.10 ||

Samhita : 4

Adhyaya :   28

Shloka :   10

तस्यैव भजनाज्जीवो मृत्युं जयति निर्भयः ।। तस्मान्मृत्युंजयन्नाम प्रसिद्धम्भुवनत्रये ।। ११।।
tasyaiva bhajanājjīvo mṛtyuṃ jayati nirbhayaḥ || tasmānmṛtyuṃjayannāma prasiddhambhuvanatraye || 11||

Samhita : 4

Adhyaya :   28

Shloka :   11

तस्यैव पक्षपातेन विष्णुर्विष्णुत्वमाप्नुयात् ।। ब्रह्मत्वं च यथा ब्रह्मा देवा देवत्वमेव च ।१२।।
tasyaiva pakṣapātena viṣṇurviṣṇutvamāpnuyāt || brahmatvaṃ ca yathā brahmā devā devatvameva ca |12||

Samhita : 4

Adhyaya :   28

Shloka :   12

दर्शनार्थं शिवस्यादौ यथा गच्छति देवराट्।। भूतादयस्तत्परस्य द्वारपालाश्शिवस्य तु।। १३।।
darśanārthaṃ śivasyādau yathā gacchati devarāṭ|| bhūtādayastatparasya dvārapālāśśivasya tu|| 13||

Samhita : 4

Adhyaya :   28

Shloka :   13

दण्डैश्च मुकुटं विद्धं मृष्टं भवति सर्वतः ।। किं तस्य बहुपक्षेण स्वयमेव महाप्रभुः ।। १४।।
daṇḍaiśca mukuṭaṃ viddhaṃ mṛṣṭaṃ bhavati sarvataḥ || kiṃ tasya bahupakṣeṇa svayameva mahāprabhuḥ || 14||

Samhita : 4

Adhyaya :   28

Shloka :   14

कल्याणरूपिणस्तस्य सेवयेह न किं भवेत्।। किं न्यूनं तस्य देवस्य मामिच्छति सदाशिवः।। १५।।
kalyāṇarūpiṇastasya sevayeha na kiṃ bhavet|| kiṃ nyūnaṃ tasya devasya māmicchati sadāśivaḥ|| 15||

Samhita : 4

Adhyaya :   28

Shloka :   15

सप्तजन्मदरिद्रः स्यात्सेवेन्नो यदि शंकरम् ।। तस्यैतत्सेवनाल्लोको लक्ष्मीः स्यादनपायिनी।। १६।।
saptajanmadaridraḥ syātsevenno yadi śaṃkaram || tasyaitatsevanālloko lakṣmīḥ syādanapāyinī|| 16||

Samhita : 4

Adhyaya :   28

Shloka :   16

यदग्रे सिद्धयोष्टौ च नित्यं नृत्यंति तोषितुम्।। अवाङ्मुखास्सदा तत्र तद्धितं दुर्ल्लभं कुतः।। १७।।
yadagre siddhayoṣṭau ca nityaṃ nṛtyaṃti toṣitum|| avāṅmukhāssadā tatra taddhitaṃ durllabhaṃ kutaḥ|| 17||

Samhita : 4

Adhyaya :   28

Shloka :   17

यद्यस्य मंगालानीह सेवते शंकरस्य न।। यथापि मंगलन्तस्य स्मरणादेव जायते ।। १८।।
yadyasya maṃgālānīha sevate śaṃkarasya na|| yathāpi maṃgalantasya smaraṇādeva jāyate || 18||

Samhita : 4

Adhyaya :   28

Shloka :   18

यस्य पूजाप्रभावेण कामास्सिद्ध्यन्ति सर्वशः ।। कुतो विकारस्तस्यास्ति निर्विकारस्य सर्वदा ।। १९।।
yasya pūjāprabhāveṇa kāmāssiddhyanti sarvaśaḥ || kuto vikārastasyāsti nirvikārasya sarvadā || 19||

Samhita : 4

Adhyaya :   28

Shloka :   19

शिवेति मंगलन्नाम मुखे यस्य निरन्तरम् ।। तस्यैव दर्शनादन्ये पवित्रास्संति सर्वदा ।। 2.3.28.२०।।
śiveti maṃgalannāma mukhe yasya nirantaram || tasyaiva darśanādanye pavitrāssaṃti sarvadā || 2.3.28.20||

Samhita : 4

Adhyaya :   28

Shloka :   20

यद्यपूतम्भवेद्भस्म चितायाश्च त्वयोदितम् ।। नित्यमस्यांगगं देवैश्शिरोभिर्द्धार्यते कथम्।। २१।।
yadyapūtambhavedbhasma citāyāśca tvayoditam || nityamasyāṃgagaṃ devaiśśirobhirddhāryate katham|| 21||

Samhita : 4

Adhyaya :   28

Shloka :   21

यो देवो जगतां कर्ता भर्ता हर्ता गुणान्वितः ।। निर्गुणश्शिवसंज्ञश्च स विज्ञेयः कथम्भवेत् ।। २२ ।।
yo devo jagatāṃ kartā bhartā hartā guṇānvitaḥ || nirguṇaśśivasaṃjñaśca sa vijñeyaḥ kathambhavet || 22 ||

Samhita : 4

Adhyaya :   28

Shloka :   22

अगुणं ब्रह्मणो रूपं शिवस्य परमात्मनः ।। तत्कथं हि विजानन्ति त्वादृशास्तद्बहिर्मुखाः ।। २३ ।।
aguṇaṃ brahmaṇo rūpaṃ śivasya paramātmanaḥ || tatkathaṃ hi vijānanti tvādṛśāstadbahirmukhāḥ || 23 ||

Samhita : 4

Adhyaya :   28

Shloka :   23

दुराचाराश्च पापाश्च देवेभ्यस्ते विनिर्गताः ।। तत्त्वं ते नैव जानन्ति शिवस्यागुणरूपिणः ।। २४ ।।
durācārāśca pāpāśca devebhyaste vinirgatāḥ || tattvaṃ te naiva jānanti śivasyāguṇarūpiṇaḥ || 24 ||

Samhita : 4

Adhyaya :   28

Shloka :   24

शिवनिन्दां करोतीह तत्त्वमज्ञाय यः पुमान् ।। आजन्मसंचितं पुण्यं भस्मीभवति तस्य तत् ।। २५ ।।
śivanindāṃ karotīha tattvamajñāya yaḥ pumān || ājanmasaṃcitaṃ puṇyaṃ bhasmībhavati tasya tat || 25 ||

Samhita : 4

Adhyaya :   28

Shloka :   25

त्वया निंदा कृता यात्र हरस्यामित तेजसः ।। त्वत्पूजा च कृता यन्मे तस्मात्पापम्भजाम्यहम् ।। २६ ।।
tvayā niṃdā kṛtā yātra harasyāmita tejasaḥ || tvatpūjā ca kṛtā yanme tasmātpāpambhajāmyaham || 26 ||

Samhita : 4

Adhyaya :   28

Shloka :   26

शिवविद्वेषिणं दृष्ट्वा सचेलं स्नानमाचरेत् ।। शिवविद्वेषिणं दृष्ट्वा प्रायश्चितं समाचरेत् ।। २७।।
śivavidveṣiṇaṃ dṛṣṭvā sacelaṃ snānamācaret || śivavidveṣiṇaṃ dṛṣṭvā prāyaścitaṃ samācaret || 27||

Samhita : 4

Adhyaya :   28

Shloka :   27

रे रे दुष्ट त्वया चोक्तमहं जानामि शंकरम् ।। निश्चयेन न विज्ञातश्शिव एव सनातनः ।। २८।।
re re duṣṭa tvayā coktamahaṃ jānāmi śaṃkaram || niścayena na vijñātaśśiva eva sanātanaḥ || 28||

Samhita : 4

Adhyaya :   28

Shloka :   28

यथा तथा भवेद्रुद्रो यथा वा बहुरूपवान् ।। ममाभीष्टतमो नित्यं निर्विकारी सतां प्रियः ।। २९ ।।
yathā tathā bhavedrudro yathā vā bahurūpavān || mamābhīṣṭatamo nityaṃ nirvikārī satāṃ priyaḥ || 29 ||

Samhita : 4

Adhyaya :   28

Shloka :   29

विष्णुर्ब्रह्मापि न समस्तस्य क्वापि महात्मनः ।। कुतोऽन्ये निर्जराद्याश्च कालाधीनास्सदैवतम्।। 2.3.28.३०।।
viṣṇurbrahmāpi na samastasya kvāpi mahātmanaḥ || kuto'nye nirjarādyāśca kālādhīnāssadaivatam|| 2.3.28.30||

Samhita : 4

Adhyaya :   28

Shloka :   30

इति बुध्या समालोक्य स्वया सत्या सुतत्त्वतः ।। शिवार्थं वनमागत्य करोमि विपुलं तपः ।। ३१ ।।
iti budhyā samālokya svayā satyā sutattvataḥ || śivārthaṃ vanamāgatya karomi vipulaṃ tapaḥ || 31 ||

Samhita : 4

Adhyaya :   28

Shloka :   31

स एव परमेशानस्सर्वेशो भक्तवत्सलः ।। संप्राप्तुम्मेऽभिलाषो हि दीनानुग्रहकारकम् ।। ३२ ।।
sa eva parameśānassarveśo bhaktavatsalaḥ || saṃprāptumme'bhilāṣo hi dīnānugrahakārakam || 32 ||

Samhita : 4

Adhyaya :   28

Shloka :   32

ब्रह्मोवाच ।।
इत्युक्त्वा गिरिजा सा हि गिरीश्वरसुता मुने ।। विरराम शिवं दध्यो निर्विकारेण चेतसा ।। ३३ ।।
ityuktvā girijā sā hi girīśvarasutā mune || virarāma śivaṃ dadhyo nirvikāreṇa cetasā || 33 ||

Samhita : 4

Adhyaya :   28

Shloka :   33

तदाकर्ण्य वचो देव्या ब्रह्मचारी स वै द्विजः ।। पुनर्वचनमाख्यातुं यावदेव प्रचक्रमे ।। ३४।।
tadākarṇya vaco devyā brahmacārī sa vai dvijaḥ || punarvacanamākhyātuṃ yāvadeva pracakrame || 34||

Samhita : 4

Adhyaya :   28

Shloka :   34

उवाच गिरिजा तावत्स्वसखीं विजयां द्रुतम् ।। शिव सक्तमनोवृत्तिश्शिवनिंदापराङ्मुखी।। ३५।।
uvāca girijā tāvatsvasakhīṃ vijayāṃ drutam || śiva saktamanovṛttiśśivaniṃdāparāṅmukhī|| 35||

Samhita : 4

Adhyaya :   28

Shloka :   35

गिरिजोवाच ।।
वारणीयः प्रयत्नेन सख्ययं हि द्विजाधमः ।। पुनर्वक्तुमनाश्चैव शिवनिंदां करिष्यति ।। ३६ ।।
vāraṇīyaḥ prayatnena sakhyayaṃ hi dvijādhamaḥ || punarvaktumanāścaiva śivaniṃdāṃ kariṣyati || 36 ||

Samhita : 4

Adhyaya :   28

Shloka :   36

न केवलम्भवेत्पापं निन्दां कर्तुश्शिवस्य हि ।। यो वै शृणोति तन्निन्दां पापभाक् स भवेदिह ।। ३७ ।।
na kevalambhavetpāpaṃ nindāṃ kartuśśivasya hi || yo vai śṛṇoti tannindāṃ pāpabhāk sa bhavediha || 37 ||

Samhita : 4

Adhyaya :   28

Shloka :   37

शिवनिन्दाकरो वध्यस्सर्वथा शिवकिंकरैः ।। ब्राह्मणश्चेत्स वै त्याज्यो गन्तव्यं तत्स्थलाद्द्रुतम् ।। ३८ ।।
śivanindākaro vadhyassarvathā śivakiṃkaraiḥ || brāhmaṇaścetsa vai tyājyo gantavyaṃ tatsthalāddrutam || 38 ||

Samhita : 4

Adhyaya :   28

Shloka :   38

अयं दुष्टः पुनर्निन्दां करिष्यति शिवस्य हि ।। ब्राह्मणत्वादवध्यश्चैत्त्याज्योऽदृश्यश्च सर्वथा ।। ३९ ।।
ayaṃ duṣṭaḥ punarnindāṃ kariṣyati śivasya hi || brāhmaṇatvādavadhyaścaittyājyo'dṛśyaśca sarvathā || 39 ||

Samhita : 4

Adhyaya :   28

Shloka :   39

हित्वैतत्स्थलमद्येव यास्यामोऽन्यत्र मा चिरम् ।। यथा संभाषणं न स्यादनेनाऽविदुषा पुनः ।। 2.3.28.४० ।।
hitvaitatsthalamadyeva yāsyāmo'nyatra mā ciram || yathā saṃbhāṣaṇaṃ na syādanenā'viduṣā punaḥ || 2.3.28.40 ||

Samhita : 4

Adhyaya :   28

Shloka :   40

ब्रह्मोवाच ।।
इत्युक्त्वा चोमया यावत्पादमुत्क्षिप्यते मुने ।। असौ तावच्छिवस्साक्षादालंबे प्रियया स्वयम् ।। ४१ ।।
ityuktvā comayā yāvatpādamutkṣipyate mune || asau tāvacchivassākṣādālaṃbe priyayā svayam || 41 ||

Samhita : 4

Adhyaya :   28

Shloka :   41

कृत्वा स्वरूपं सुभगं शिवाध्यानं यथा तथा ।। दर्शयित्वा शिवायै तामुवाचावाङ्मुखीं शिवः ।। ४२।।
kṛtvā svarūpaṃ subhagaṃ śivādhyānaṃ yathā tathā || darśayitvā śivāyai tāmuvācāvāṅmukhīṃ śivaḥ || 42||

Samhita : 4

Adhyaya :   28

Shloka :   42

शिव उवाच ।।
कुत्र यास्यसि मां हित्वा न त्वं त्याज्या मया पुनः ।। प्रसन्नोऽस्मि वरं ब्रूहि नादेयम्विद्यते तव ।। ।। ४३ ।।
kutra yāsyasi māṃ hitvā na tvaṃ tyājyā mayā punaḥ || prasanno'smi varaṃ brūhi nādeyamvidyate tava || || 43 ||

Samhita : 4

Adhyaya :   28

Shloka :   43

अद्यप्रभृति ते दासस्तपोभिः क्रीत एव ते ।। क्रीतोऽस्मि तवसौन्दर्यात्क्षणमेकं युगाय ते ।। ४४ ।।
adyaprabhṛti te dāsastapobhiḥ krīta eva te || krīto'smi tavasaundaryātkṣaṇamekaṃ yugāya te || 44 ||

Samhita : 4

Adhyaya :   28

Shloka :   44

त्यज्यतां च त्वया लज्जा मम पत्नी सनातनी ।। गिरिजे त्वं हि सद्बुध्या विचारय महेश्वरि ।। ४५ ।।
tyajyatāṃ ca tvayā lajjā mama patnī sanātanī || girije tvaṃ hi sadbudhyā vicāraya maheśvari || 45 ||

Samhita : 4

Adhyaya :   28

Shloka :   45

मया परीक्षितासि त्वं बहुधा दृढमानसे ।। तत्क्षमस्वापराधम्मे लोकलीलानुसारिणः ।। ४६ ।।
mayā parīkṣitāsi tvaṃ bahudhā dṛḍhamānase || tatkṣamasvāparādhamme lokalīlānusāriṇaḥ || 46 ||

Samhita : 4

Adhyaya :   28

Shloka :   46

न त्वादृशीम्प्रणयिनीं पश्यामि च त्रिलोकके ।। सर्वथाहं तवाधीनस्स्वकामः पूर्य्यतां शिवे ।। ४७ ।।
na tvādṛśīmpraṇayinīṃ paśyāmi ca trilokake || sarvathāhaṃ tavādhīnassvakāmaḥ pūryyatāṃ śive || 47 ||

Samhita : 4

Adhyaya :   28

Shloka :   47

एहि प्रिये मत्सकाशं पत्नी त्वं मे वरस्तव ।। त्वया साकं द्रुतं यास्ये स्वगृहम्पर्वत्तोत्तमम् ।। ४८ ।।
ehi priye matsakāśaṃ patnī tvaṃ me varastava || tvayā sākaṃ drutaṃ yāsye svagṛhamparvattottamam || 48 ||

Samhita : 4

Adhyaya :   28

Shloka :   48

ब्रह्मोवाच ।।
इत्युक्ते देवदेवेन पार्वती मुदमाप सा ।। तपोजातं तु यत्कष्टं तज्जहौ च पुरातनम् ।। ४९ ।।
ityukte devadevena pārvatī mudamāpa sā || tapojātaṃ tu yatkaṣṭaṃ tajjahau ca purātanam || 49 ||

Samhita : 4

Adhyaya :   28

Shloka :   49

सर्वः श्रमो विनष्टोभूत्स त्यास्तु मुनिसत्तम ।। फले जाते श्रमः पूर्वो जन्तोर्नाशमवाप्नुयात् ।। 2.3.28.५० ।।
sarvaḥ śramo vinaṣṭobhūtsa tyāstu munisattama || phale jāte śramaḥ pūrvo jantornāśamavāpnuyāt || 2.3.28.50 ||

Samhita : 4

Adhyaya :   28

Shloka :   50

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे पार्वत्याश्शिवरूपदर्शनं नामाष्टाविंशोऽध्यायः ।। २८ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe pārvatyāśśivarūpadarśanaṃ nāmāṣṭāviṃśo'dhyāyaḥ || 28 ||

Samhita : 4

Adhyaya :   28

Shloka :   51

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In