| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
ब्रह्मन् विधे महाभाग किं जातं तदनन्तरम्॥ ॥ तत्सर्वं श्रोतुमिच्छामि कथय त्वं शिवायशः ॥ १॥
brahman vidhe mahābhāga kiṃ jātaṃ tadanantaram.. .. tatsarvaṃ śrotumicchāmi kathaya tvaṃ śivāyaśaḥ .. 1..
ब्रह्मोवाच।।
देवर्षे श्रूयतां सम्यक्कथयामि कथां मुदा॥ तां महापापसंहर्त्रीं शिवभक्तिविवर्द्धिनीम् ॥ २॥
devarṣe śrūyatāṃ samyakkathayāmi kathāṃ mudā.. tāṃ mahāpāpasaṃhartrīṃ śivabhaktivivarddhinīm .. 2..
पार्वती वचनं श्रुत्वा हरस्स परमात्मनः ॥ दृष्ट्वानन्दकरं रूपं जहर्षातीव च द्विज ॥ ३॥
pārvatī vacanaṃ śrutvā harassa paramātmanaḥ .. dṛṣṭvānandakaraṃ rūpaṃ jaharṣātīva ca dvija .. 3..
प्रत्युवाच महा साध्वी स्वोपकण्ठस्थितं विभुम् ॥ अतीव सुखिता देवी प्रीत्युत्फुल्लानना शिवा ॥ ४ ॥
pratyuvāca mahā sādhvī svopakaṇṭhasthitaṃ vibhum .. atīva sukhitā devī prītyutphullānanā śivā .. 4 ..
पार्वत्युवाच ।।
त्वं नाथो मम देवेश त्वया किं विस्मृतम्पुरा ॥ दक्षयज्ञविनाशं हि यदर्थं कृतवान्हठात् ॥ ५ ॥
tvaṃ nātho mama deveśa tvayā kiṃ vismṛtampurā .. dakṣayajñavināśaṃ hi yadarthaṃ kṛtavānhaṭhāt .. 5 ..
स त्वं साहं समुत्पन्ना मेनयां कार्य्यसिद्धये ॥ देवानां देव देदेश तारकाप्ताऽसुखात्मनाम् ॥ ६॥
sa tvaṃ sāhaṃ samutpannā menayāṃ kāryyasiddhaye .. devānāṃ deva dedeśa tārakāptā'sukhātmanām .. 6..
यदि प्रसन्नो देवेश करोषि च कृपां यदि ॥ पतिर्भव ममेशान मम वाक्यं कुरु प्रभो ॥ ७॥
yadi prasanno deveśa karoṣi ca kṛpāṃ yadi .. patirbhava mameśāna mama vākyaṃ kuru prabho .. 7..
पितुर्गेहे मया सम्यग्गम्यते त्वदनुजया ॥ प्रसिद्धं क्रियतां तद्वै विशुद्धं परमं यशः ॥ ८ ॥
piturgehe mayā samyaggamyate tvadanujayā .. prasiddhaṃ kriyatāṃ tadvai viśuddhaṃ paramaṃ yaśaḥ .. 8 ..
गन्तव्यं भवता नाथ हिमवत्पार्श्वतं प्रभो ॥ याचस्व मां ततो भिक्षु भूत्वा लीलाविशारदः ॥ ९ ॥
gantavyaṃ bhavatā nātha himavatpārśvataṃ prabho .. yācasva māṃ tato bhikṣu bhūtvā līlāviśāradaḥ .. 9 ..
तथा त्वया प्रकर्तव्यं लोके ख्यापयता यशः ॥ पितुर्मे सफलं सर्वं कुरुष्वैवं गृहा*मम् ॥ 2.3.29.१० ॥
tathā tvayā prakartavyaṃ loke khyāpayatā yaśaḥ .. piturme saphalaṃ sarvaṃ kuruṣvaivaṃ gṛhā*mam .. 2.3.29.10 ..
ऋषिभिर्बोधितः प्रीत्या स्वबन्धुपरिवारितः ॥ करिष्यति न संदेहस्तव वाक्यं पिता मम ॥ ११॥
ṛṣibhirbodhitaḥ prītyā svabandhuparivāritaḥ .. kariṣyati na saṃdehastava vākyaṃ pitā mama .. 11..
दक्षकन्या पुराहं वै पित्रा दत्ता यदा तव ॥ यथोक्तविधिना तत्र विवाहो न कृतस्त्वया ॥ १२ ॥
dakṣakanyā purāhaṃ vai pitrā dattā yadā tava .. yathoktavidhinā tatra vivāho na kṛtastvayā .. 12 ..
न ग्रहाः पूजितास्तेन दक्षेण जनकेन मे ॥ ग्रहाणां विषयस्तेन सच्छिद्रोयं महानभूत् ॥ १३ ॥
na grahāḥ pūjitāstena dakṣeṇa janakena me .. grahāṇāṃ viṣayastena sacchidroyaṃ mahānabhūt .. 13 ..
तस्माद्यथोक्तविधिना कर्तुमर्हसि मे प्रभो ॥ विवाहं त्वं महादेव देवानां कार्य्यसिद्धये ॥ १४ ॥
tasmādyathoktavidhinā kartumarhasi me prabho .. vivāhaṃ tvaṃ mahādeva devānāṃ kāryyasiddhaye .. 14 ..
विवाहस्य यथा रीतिः कर्तव्या सा तथा धुवम् ॥ जानातु हिमवान् सम्यक् कृतं पुत्र्या शुभं तपः ॥ १५ ॥
vivāhasya yathā rītiḥ kartavyā sā tathā dhuvam .. jānātu himavān samyak kṛtaṃ putryā śubhaṃ tapaḥ .. 15 ..
ब्रह्मोवाच ।।
इत्येवं वचनं श्रुत्वा सुप्रसन्नस्सदाशिवः ॥ प्रोवाच वचनं प्रीत्या गिरिजां प्रहसन्निव ॥ । १६ ॥
ityevaṃ vacanaṃ śrutvā suprasannassadāśivaḥ .. provāca vacanaṃ prītyā girijāṃ prahasanniva .. . 16 ..
शिव उवाच ।।
शृणु देवि महेशानि परमं वचनं मम ॥ यथोचितं सुमाङ्गल्यमविकारि तथा कुरु ॥ १७ ॥
śṛṇu devi maheśāni paramaṃ vacanaṃ mama .. yathocitaṃ sumāṅgalyamavikāri tathā kuru .. 17 ..
ब्रह्मादिकानि भूतानि त्वनित्यानि वरानने ॥ दृष्टं यत्सर्वमेतच्च नश्वरं विद्धि भामिनि ॥ १८ ॥
brahmādikāni bhūtāni tvanityāni varānane .. dṛṣṭaṃ yatsarvametacca naśvaraṃ viddhi bhāmini .. 18 ..
एकोनेकत्वमापन्नो निर्गुणो हि गुणान्वितः॥ ।ज्योत्स्नया यो विभाति परज्योत्स्नान्वितोऽभवत् ॥ १९॥
ekonekatvamāpanno nirguṇo hi guṇānvitaḥ.. .jyotsnayā yo vibhāti parajyotsnānvito'bhavat .. 19..
स्वतन्त्रः परतन्त्रश्च त्वया देवि कृतो ह्यहम्॥ सर्वकर्त्री च प्रकृतिर्महामाया त्वमेव हि॥ 2.3.29.२०॥
svatantraḥ paratantraśca tvayā devi kṛto hyaham.. sarvakartrī ca prakṛtirmahāmāyā tvameva hi.. 2.3.29.20..
मायामयं कृतमिदं च जगत्समग्रं सर्वात्मना हि विधृतं परया स्वबुद्ध्या ॥ सवार्त्मभिस्सुकृतिभिः परमात्मभावैस्संसिक्तमात्मनि गणः परिवेष्टितश्च ॥ २१॥
māyāmayaṃ kṛtamidaṃ ca jagatsamagraṃ sarvātmanā hi vidhṛtaṃ parayā svabuddhyā .. savārtmabhissukṛtibhiḥ paramātmabhāvaissaṃsiktamātmani gaṇaḥ pariveṣṭitaśca .. 21..
के ग्रहाः के ऋतुगणाः के वान्येपि त्वया ग्रहाः॥ किमुक्तं चाधुना देवि शिवार्थं वरवर्णिनि ॥ २२॥
ke grahāḥ ke ṛtugaṇāḥ ke vānyepi tvayā grahāḥ.. kimuktaṃ cādhunā devi śivārthaṃ varavarṇini .. 22..
गुणकार्य्यप्रभेदेनावाभ्यां प्रादुर्भवः कृतः ॥ भक्तहेतोर्जगत्यस्मिन्भक्तवत्सलभावतः ॥ २३॥
guṇakāryyaprabhedenāvābhyāṃ prādurbhavaḥ kṛtaḥ .. bhaktahetorjagatyasminbhaktavatsalabhāvataḥ .. 23..
त्वं हि वै प्रकृतिस्सूक्ष्मा रजस्सत्त्वतमोमयी॥ व्यापारदक्षा सततं सगुणा निर्गुणापि च॥ २४॥
tvaṃ hi vai prakṛtissūkṣmā rajassattvatamomayī.. vyāpāradakṣā satataṃ saguṇā nirguṇāpi ca.. 24..
सर्वेषामिह भूतानामहमात्मा सुमध्यमे॥ निर्विकारी निरीहश्च भक्तेच्छोपात्तविग्रहः ॥ २५॥
sarveṣāmiha bhūtānāmahamātmā sumadhyame.. nirvikārī nirīhaśca bhaktecchopāttavigrahaḥ .. 25..
हिमालयं न गच्छेयं जनकं तव शैलजे ॥ ततस्त्वां भिक्षुको भूत्वा न याचेयं कथंचन ॥ २६ ॥
himālayaṃ na gaccheyaṃ janakaṃ tava śailaje .. tatastvāṃ bhikṣuko bhūtvā na yāceyaṃ kathaṃcana .. 26 ..
महागुणैर्गरिष्ठोपि महात्मापि गिरीन्द्रजे ॥ देहीतिवचनात्सद्यः पुरुषो याति लाघवम् ॥ २७॥
mahāguṇairgariṣṭhopi mahātmāpi girīndraje .. dehītivacanātsadyaḥ puruṣo yāti lāghavam .. 27..
इत्थं ज्ञात्वा तु कल्याणि किमस्माकं वदस्यथ ॥ कार्य्यं त्वदाज्ञया भद्रे यथेच्छसि तथा कुरु ॥ २८ ॥
itthaṃ jñātvā tu kalyāṇi kimasmākaṃ vadasyatha .. kāryyaṃ tvadājñayā bhadre yathecchasi tathā kuru .. 28 ..
।। ब्रह्मोवाच ।।
तेनोक्तापि महादेवी सा साध्वी कमलेक्षणा ॥ जगाद शंकरं भक्त्या सुप्रणम्य पुनः पुनः॥ २९॥
tenoktāpi mahādevī sā sādhvī kamalekṣaṇā .. jagāda śaṃkaraṃ bhaktyā supraṇamya punaḥ punaḥ.. 29..
पार्वत्युवाच ।।
त्वमात्मा प्रकृतिश्चाहं नात्र कार्य्या विचारणा ॥ स्वतन्त्रौ भक्तवशगौ निर्गुणौ सगुणावपि ॥ 2.3.29.३० ॥
tvamātmā prakṛtiścāhaṃ nātra kāryyā vicāraṇā .. svatantrau bhaktavaśagau nirguṇau saguṇāvapi .. 2.3.29.30 ..
प्रयत्नेन त्वया शम्भो कार्यं वाक्यं मम प्रभो ॥ याचस्व मां हिमगिरेस्सौभाग्यं देहि शङ्कर ॥ ३१ ॥
prayatnena tvayā śambho kāryaṃ vākyaṃ mama prabho .. yācasva māṃ himagiressaubhāgyaṃ dehi śaṅkara .. 31 ..
कृपां कुरु महेशान तव भक्तास्मि नित्यशः ॥ तव पत्नी सदा नाथ ह्यहं जन्मनि जन्मनि ॥ ३२॥
kṛpāṃ kuru maheśāna tava bhaktāsmi nityaśaḥ .. tava patnī sadā nātha hyahaṃ janmani janmani .. 32..
त्वं ब्रह्म परमात्मा हि निर्गुणः प्रकृतेः परः ॥ निर्विकारी निरीहश्च स्वतन्त्रः परमेश्वरः ॥ ३३ ॥
tvaṃ brahma paramātmā hi nirguṇaḥ prakṛteḥ paraḥ .. nirvikārī nirīhaśca svatantraḥ parameśvaraḥ .. 33 ..
तथापि सगुणोपीह भक्तोद्धारपरायणः ॥ विहारी स्वात्मनिरतो नानालीलाविशारदः ॥ ३४ ॥
tathāpi saguṇopīha bhaktoddhāraparāyaṇaḥ .. vihārī svātmanirato nānālīlāviśāradaḥ .. 34 ..
सर्वथा त्वामहं जाने महादेव महेश्वर ॥ किमुक्तेन च सर्वज्ञ बहुना हि दयां कुरु ॥ ३५ ॥
sarvathā tvāmahaṃ jāne mahādeva maheśvara .. kimuktena ca sarvajña bahunā hi dayāṃ kuru .. 35 ..
विस्तारय यशो लोके कृत्वा लीलां महाद्भुताम् ॥ यत्सुगीय जना नाथांजसोत्तीर्णा भवाम्बुधेः ॥ ३६॥
vistāraya yaśo loke kṛtvā līlāṃ mahādbhutām .. yatsugīya janā nāthāṃjasottīrṇā bhavāmbudheḥ .. 36..
ब्रह्मोवाच ।।
इत्येवमुक्त्वा गिरिजा सुप्रणम्य पुनः पुनः ॥ विरराम महेशानं नतस्कन्धा कृतांजलिः ॥ ३७ ॥
ityevamuktvā girijā supraṇamya punaḥ punaḥ .. virarāma maheśānaṃ nataskandhā kṛtāṃjaliḥ .. 37 ..
इत्येवमुक्तस्स तया महात्मा महेश्वरो लोकविडम्बनाय ॥ तथेति मत्त्वा प्रहसन्बभूव मुदान्वितः कर्तुमनास्तदेव ॥ ३८॥
ityevamuktassa tayā mahātmā maheśvaro lokaviḍambanāya .. tatheti mattvā prahasanbabhūva mudānvitaḥ kartumanāstadeva .. 38..
ततो ह्यन्तर्हितश्शम्भुर्बभूव सुप्रहर्षितः ॥ कैलासं प्रययौ काल्या विरहाकृष्टमानसः ॥ ३९ ॥
tato hyantarhitaśśambhurbabhūva supraharṣitaḥ .. kailāsaṃ prayayau kālyā virahākṛṣṭamānasaḥ .. 39 ..
तत्र गत्वा महेशानो नन्द्यादिभ्यस्स ऊचिवान् ॥ वृत्तान्तं सकलं तम्वै परमानन्दनिर्भरः ॥ 2.3.29.४०॥
tatra gatvā maheśāno nandyādibhyassa ūcivān .. vṛttāntaṃ sakalaṃ tamvai paramānandanirbharaḥ .. 2.3.29.40..
तेऽपि श्रुत्वा गणास्सर्वे भैरवाद्याश्च सर्वशः॥ बभूवुस्सुखिनोत्यन्तं विदधुः परमोत्सवम्॥ ४१॥
te'pi śrutvā gaṇāssarve bhairavādyāśca sarvaśaḥ.. babhūvussukhinotyantaṃ vidadhuḥ paramotsavam.. 41..
सुमंगलं तत्र द्विज बभूवातीव नारद ॥ सर्वेषां दुःखनाशोभूद्रुद्रः प्रापापि संमुदम् ॥ ४२ ॥
sumaṃgalaṃ tatra dvija babhūvātīva nārada .. sarveṣāṃ duḥkhanāśobhūdrudraḥ prāpāpi saṃmudam .. 42 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाशिवसम्वादवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe śivāśivasamvādavarṇanaṃ nāmaikonatriṃśo'dhyāyaḥ .. 29 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In