Rudra Samhita - Parvati Khanda

Adhyaya - 29

Shiva-Parvati dialogue

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच ।।
ब्रह्मन् विधे महाभाग किं जातं तदनन्तरम्।। ।। तत्सर्वं श्रोतुमिच्छामि कथय त्वं शिवायशः ।। १।।
brahman vidhe mahābhāga kiṃ jātaṃ tadanantaram|| || tatsarvaṃ śrotumicchāmi kathaya tvaṃ śivāyaśaḥ || 1||

Samhita : 4

Adhyaya :   29

Shloka :   1

ब्रह्मोवाच।।
देवर्षे श्रूयतां सम्यक्कथयामि कथां मुदा।। तां महापापसंहर्त्रीं शिवभक्तिविवर्द्धिनीम् ।। २।।
devarṣe śrūyatāṃ samyakkathayāmi kathāṃ mudā|| tāṃ mahāpāpasaṃhartrīṃ śivabhaktivivarddhinīm || 2||

Samhita : 4

Adhyaya :   29

Shloka :   2

पार्वती वचनं श्रुत्वा हरस्स परमात्मनः ।। दृष्ट्वानन्दकरं रूपं जहर्षातीव च द्विज ।। ३।।
pārvatī vacanaṃ śrutvā harassa paramātmanaḥ || dṛṣṭvānandakaraṃ rūpaṃ jaharṣātīva ca dvija || 3||

Samhita : 4

Adhyaya :   29

Shloka :   3

प्रत्युवाच महा साध्वी स्वोपकण्ठस्थितं विभुम् ।। अतीव सुखिता देवी प्रीत्युत्फुल्लानना शिवा ।। ४ ।।
pratyuvāca mahā sādhvī svopakaṇṭhasthitaṃ vibhum || atīva sukhitā devī prītyutphullānanā śivā || 4 ||

Samhita : 4

Adhyaya :   29

Shloka :   4

पार्वत्युवाच ।।
त्वं नाथो मम देवेश त्वया किं विस्मृतम्पुरा ।। दक्षयज्ञविनाशं हि यदर्थं कृतवान्हठात् ।। ५ ।।
tvaṃ nātho mama deveśa tvayā kiṃ vismṛtampurā || dakṣayajñavināśaṃ hi yadarthaṃ kṛtavānhaṭhāt || 5 ||

Samhita : 4

Adhyaya :   29

Shloka :   5

स त्वं साहं समुत्पन्ना मेनयां कार्य्यसिद्धये ।। देवानां देव देदेश तारकाप्ताऽसुखात्मनाम् ।। ६।।
sa tvaṃ sāhaṃ samutpannā menayāṃ kāryyasiddhaye || devānāṃ deva dedeśa tārakāptā'sukhātmanām || 6||

Samhita : 4

Adhyaya :   29

Shloka :   6

यदि प्रसन्नो देवेश करोषि च कृपां यदि ।। पतिर्भव ममेशान मम वाक्यं कुरु प्रभो ।। ७।।
yadi prasanno deveśa karoṣi ca kṛpāṃ yadi || patirbhava mameśāna mama vākyaṃ kuru prabho || 7||

Samhita : 4

Adhyaya :   29

Shloka :   7

पितुर्गेहे मया सम्यग्गम्यते त्वदनुजया ।। प्रसिद्धं क्रियतां तद्वै विशुद्धं परमं यशः ।। ८ ।।
piturgehe mayā samyaggamyate tvadanujayā || prasiddhaṃ kriyatāṃ tadvai viśuddhaṃ paramaṃ yaśaḥ || 8 ||

Samhita : 4

Adhyaya :   29

Shloka :   8

गन्तव्यं भवता नाथ हिमवत्पार्श्वतं प्रभो ।। याचस्व मां ततो भिक्षु भूत्वा लीलाविशारदः ।। ९ ।।
gantavyaṃ bhavatā nātha himavatpārśvataṃ prabho || yācasva māṃ tato bhikṣu bhūtvā līlāviśāradaḥ || 9 ||

Samhita : 4

Adhyaya :   29

Shloka :   9

तथा त्वया प्रकर्तव्यं लोके ख्यापयता यशः ।। पितुर्मे सफलं सर्वं कुरुष्वैवं गृहा*मम् ।। 2.3.29.१० ।।
tathā tvayā prakartavyaṃ loke khyāpayatā yaśaḥ || piturme saphalaṃ sarvaṃ kuruṣvaivaṃ gṛhā*mam || 2.3.29.10 ||

Samhita : 4

Adhyaya :   29

Shloka :   10

ऋषिभिर्बोधितः प्रीत्या स्वबन्धुपरिवारितः ।। करिष्यति न संदेहस्तव वाक्यं पिता मम ।। ११।।
ṛṣibhirbodhitaḥ prītyā svabandhuparivāritaḥ || kariṣyati na saṃdehastava vākyaṃ pitā mama || 11||

Samhita : 4

Adhyaya :   29

Shloka :   11

दक्षकन्या पुराहं वै पित्रा दत्ता यदा तव ।। यथोक्तविधिना तत्र विवाहो न कृतस्त्वया ।। १२ ।।
dakṣakanyā purāhaṃ vai pitrā dattā yadā tava || yathoktavidhinā tatra vivāho na kṛtastvayā || 12 ||

Samhita : 4

Adhyaya :   29

Shloka :   12

न ग्रहाः पूजितास्तेन दक्षेण जनकेन मे ।। ग्रहाणां विषयस्तेन सच्छिद्रोयं महानभूत् ।। १३ ।।
na grahāḥ pūjitāstena dakṣeṇa janakena me || grahāṇāṃ viṣayastena sacchidroyaṃ mahānabhūt || 13 ||

Samhita : 4

Adhyaya :   29

Shloka :   13

तस्माद्यथोक्तविधिना कर्तुमर्हसि मे प्रभो ।। विवाहं त्वं महादेव देवानां कार्य्यसिद्धये ।। १४ ।।
tasmādyathoktavidhinā kartumarhasi me prabho || vivāhaṃ tvaṃ mahādeva devānāṃ kāryyasiddhaye || 14 ||

Samhita : 4

Adhyaya :   29

Shloka :   14

विवाहस्य यथा रीतिः कर्तव्या सा तथा धुवम् ।। जानातु हिमवान् सम्यक् कृतं पुत्र्या शुभं तपः ।। १५ ।।
vivāhasya yathā rītiḥ kartavyā sā tathā dhuvam || jānātu himavān samyak kṛtaṃ putryā śubhaṃ tapaḥ || 15 ||

Samhita : 4

Adhyaya :   29

Shloka :   15

ब्रह्मोवाच ।।
इत्येवं वचनं श्रुत्वा सुप्रसन्नस्सदाशिवः ।। प्रोवाच वचनं प्रीत्या गिरिजां प्रहसन्निव ।। । १६ ।।
ityevaṃ vacanaṃ śrutvā suprasannassadāśivaḥ || provāca vacanaṃ prītyā girijāṃ prahasanniva || | 16 ||

Samhita : 4

Adhyaya :   29

Shloka :   16

शिव उवाच ।।
शृणु देवि महेशानि परमं वचनं मम ।। यथोचितं सुमाङ्गल्यमविकारि तथा कुरु ।। १७ ।।
śṛṇu devi maheśāni paramaṃ vacanaṃ mama || yathocitaṃ sumāṅgalyamavikāri tathā kuru || 17 ||

Samhita : 4

Adhyaya :   29

Shloka :   17

ब्रह्मादिकानि भूतानि त्वनित्यानि वरानने ।। दृष्टं यत्सर्वमेतच्च नश्वरं विद्धि भामिनि ।। १८ ।।
brahmādikāni bhūtāni tvanityāni varānane || dṛṣṭaṃ yatsarvametacca naśvaraṃ viddhi bhāmini || 18 ||

Samhita : 4

Adhyaya :   29

Shloka :   18

एकोनेकत्वमापन्नो निर्गुणो हि गुणान्वितः।। ।ज्योत्स्नया यो विभाति परज्योत्स्नान्वितोऽभवत् ।। १९।।
ekonekatvamāpanno nirguṇo hi guṇānvitaḥ|| |jyotsnayā yo vibhāti parajyotsnānvito'bhavat || 19||

Samhita : 4

Adhyaya :   29

Shloka :   19

स्वतन्त्रः परतन्त्रश्च त्वया देवि कृतो ह्यहम्।। सर्वकर्त्री च प्रकृतिर्महामाया त्वमेव हि।। 2.3.29.२०।।
svatantraḥ paratantraśca tvayā devi kṛto hyaham|| sarvakartrī ca prakṛtirmahāmāyā tvameva hi|| 2.3.29.20||

Samhita : 4

Adhyaya :   29

Shloka :   20

मायामयं कृतमिदं च जगत्समग्रं सर्वात्मना हि विधृतं परया स्वबुद्ध्या ।। सवार्त्मभिस्सुकृतिभिः परमात्मभावैस्संसिक्तमात्मनि गणः परिवेष्टितश्च ।। २१।।
māyāmayaṃ kṛtamidaṃ ca jagatsamagraṃ sarvātmanā hi vidhṛtaṃ parayā svabuddhyā || savārtmabhissukṛtibhiḥ paramātmabhāvaissaṃsiktamātmani gaṇaḥ pariveṣṭitaśca || 21||

Samhita : 4

Adhyaya :   29

Shloka :   21

के ग्रहाः के ऋतुगणाः के वान्येपि त्वया ग्रहाः।। किमुक्तं चाधुना देवि शिवार्थं वरवर्णिनि ।। २२।।
ke grahāḥ ke ṛtugaṇāḥ ke vānyepi tvayā grahāḥ|| kimuktaṃ cādhunā devi śivārthaṃ varavarṇini || 22||

Samhita : 4

Adhyaya :   29

Shloka :   22

गुणकार्य्यप्रभेदेनावाभ्यां प्रादुर्भवः कृतः ।। भक्तहेतोर्जगत्यस्मिन्भक्तवत्सलभावतः ।। २३।।
guṇakāryyaprabhedenāvābhyāṃ prādurbhavaḥ kṛtaḥ || bhaktahetorjagatyasminbhaktavatsalabhāvataḥ || 23||

Samhita : 4

Adhyaya :   29

Shloka :   23

त्वं हि वै प्रकृतिस्सूक्ष्मा रजस्सत्त्वतमोमयी।। व्यापारदक्षा सततं सगुणा निर्गुणापि च।। २४।।
tvaṃ hi vai prakṛtissūkṣmā rajassattvatamomayī|| vyāpāradakṣā satataṃ saguṇā nirguṇāpi ca|| 24||

Samhita : 4

Adhyaya :   29

Shloka :   24

सर्वेषामिह भूतानामहमात्मा सुमध्यमे।। निर्विकारी निरीहश्च भक्तेच्छोपात्तविग्रहः ।। २५।।
sarveṣāmiha bhūtānāmahamātmā sumadhyame|| nirvikārī nirīhaśca bhaktecchopāttavigrahaḥ || 25||

Samhita : 4

Adhyaya :   29

Shloka :   25

हिमालयं न गच्छेयं जनकं तव शैलजे ।। ततस्त्वां भिक्षुको भूत्वा न याचेयं कथंचन ।। २६ ।।
himālayaṃ na gaccheyaṃ janakaṃ tava śailaje || tatastvāṃ bhikṣuko bhūtvā na yāceyaṃ kathaṃcana || 26 ||

Samhita : 4

Adhyaya :   29

Shloka :   26

महागुणैर्गरिष्ठोपि महात्मापि गिरीन्द्रजे ।। देहीतिवचनात्सद्यः पुरुषो याति लाघवम् ।। २७।।
mahāguṇairgariṣṭhopi mahātmāpi girīndraje || dehītivacanātsadyaḥ puruṣo yāti lāghavam || 27||

Samhita : 4

Adhyaya :   29

Shloka :   27

इत्थं ज्ञात्वा तु कल्याणि किमस्माकं वदस्यथ ।। कार्य्यं त्वदाज्ञया भद्रे यथेच्छसि तथा कुरु ।। २८ ।।
itthaṃ jñātvā tu kalyāṇi kimasmākaṃ vadasyatha || kāryyaṃ tvadājñayā bhadre yathecchasi tathā kuru || 28 ||

Samhita : 4

Adhyaya :   29

Shloka :   28

।। ब्रह्मोवाच ।।
तेनोक्तापि महादेवी सा साध्वी कमलेक्षणा ।। जगाद शंकरं भक्त्या सुप्रणम्य पुनः पुनः।। २९।।
tenoktāpi mahādevī sā sādhvī kamalekṣaṇā || jagāda śaṃkaraṃ bhaktyā supraṇamya punaḥ punaḥ|| 29||

Samhita : 4

Adhyaya :   29

Shloka :   29

पार्वत्युवाच ।।
त्वमात्मा प्रकृतिश्चाहं नात्र कार्य्या विचारणा ।। स्वतन्त्रौ भक्तवशगौ निर्गुणौ सगुणावपि ।। 2.3.29.३० ।।
tvamātmā prakṛtiścāhaṃ nātra kāryyā vicāraṇā || svatantrau bhaktavaśagau nirguṇau saguṇāvapi || 2.3.29.30 ||

Samhita : 4

Adhyaya :   29

Shloka :   30

प्रयत्नेन त्वया शम्भो कार्यं वाक्यं मम प्रभो ।। याचस्व मां हिमगिरेस्सौभाग्यं देहि शङ्कर ।। ३१ ।।
prayatnena tvayā śambho kāryaṃ vākyaṃ mama prabho || yācasva māṃ himagiressaubhāgyaṃ dehi śaṅkara || 31 ||

Samhita : 4

Adhyaya :   29

Shloka :   31

कृपां कुरु महेशान तव भक्तास्मि नित्यशः ।। तव पत्नी सदा नाथ ह्यहं जन्मनि जन्मनि ।। ३२।।
kṛpāṃ kuru maheśāna tava bhaktāsmi nityaśaḥ || tava patnī sadā nātha hyahaṃ janmani janmani || 32||

Samhita : 4

Adhyaya :   29

Shloka :   32

त्वं ब्रह्म परमात्मा हि निर्गुणः प्रकृतेः परः ।। निर्विकारी निरीहश्च स्वतन्त्रः परमेश्वरः ।। ३३ ।।
tvaṃ brahma paramātmā hi nirguṇaḥ prakṛteḥ paraḥ || nirvikārī nirīhaśca svatantraḥ parameśvaraḥ || 33 ||

Samhita : 4

Adhyaya :   29

Shloka :   33

तथापि सगुणोपीह भक्तोद्धारपरायणः ।। विहारी स्वात्मनिरतो नानालीलाविशारदः ।। ३४ ।।
tathāpi saguṇopīha bhaktoddhāraparāyaṇaḥ || vihārī svātmanirato nānālīlāviśāradaḥ || 34 ||

Samhita : 4

Adhyaya :   29

Shloka :   34

सर्वथा त्वामहं जाने महादेव महेश्वर ।। किमुक्तेन च सर्वज्ञ बहुना हि दयां कुरु ।। ३५ ।।
sarvathā tvāmahaṃ jāne mahādeva maheśvara || kimuktena ca sarvajña bahunā hi dayāṃ kuru || 35 ||

Samhita : 4

Adhyaya :   29

Shloka :   35

विस्तारय यशो लोके कृत्वा लीलां महाद्भुताम् ।। यत्सुगीय जना नाथांजसोत्तीर्णा भवाम्बुधेः ।। ३६।।
vistāraya yaśo loke kṛtvā līlāṃ mahādbhutām || yatsugīya janā nāthāṃjasottīrṇā bhavāmbudheḥ || 36||

Samhita : 4

Adhyaya :   29

Shloka :   36

ब्रह्मोवाच ।।
इत्येवमुक्त्वा गिरिजा सुप्रणम्य पुनः पुनः ।। विरराम महेशानं नतस्कन्धा कृतांजलिः ।। ३७ ।।
ityevamuktvā girijā supraṇamya punaḥ punaḥ || virarāma maheśānaṃ nataskandhā kṛtāṃjaliḥ || 37 ||

Samhita : 4

Adhyaya :   29

Shloka :   37

इत्येवमुक्तस्स तया महात्मा महेश्वरो लोकविडम्बनाय ।। तथेति मत्त्वा प्रहसन्बभूव मुदान्वितः कर्तुमनास्तदेव ।। ३८।।
ityevamuktassa tayā mahātmā maheśvaro lokaviḍambanāya || tatheti mattvā prahasanbabhūva mudānvitaḥ kartumanāstadeva || 38||

Samhita : 4

Adhyaya :   29

Shloka :   38

ततो ह्यन्तर्हितश्शम्भुर्बभूव सुप्रहर्षितः ।। कैलासं प्रययौ काल्या विरहाकृष्टमानसः ।। ३९ ।।
tato hyantarhitaśśambhurbabhūva supraharṣitaḥ || kailāsaṃ prayayau kālyā virahākṛṣṭamānasaḥ || 39 ||

Samhita : 4

Adhyaya :   29

Shloka :   39

तत्र गत्वा महेशानो नन्द्यादिभ्यस्स ऊचिवान् ।। वृत्तान्तं सकलं तम्वै परमानन्दनिर्भरः ।। 2.3.29.४०।।
tatra gatvā maheśāno nandyādibhyassa ūcivān || vṛttāntaṃ sakalaṃ tamvai paramānandanirbharaḥ || 2.3.29.40||

Samhita : 4

Adhyaya :   29

Shloka :   40

तेऽपि श्रुत्वा गणास्सर्वे भैरवाद्याश्च सर्वशः।। बभूवुस्सुखिनोत्यन्तं विदधुः परमोत्सवम्।। ४१।।
te'pi śrutvā gaṇāssarve bhairavādyāśca sarvaśaḥ|| babhūvussukhinotyantaṃ vidadhuḥ paramotsavam|| 41||

Samhita : 4

Adhyaya :   29

Shloka :   41

सुमंगलं तत्र द्विज बभूवातीव नारद ।। सर्वेषां दुःखनाशोभूद्रुद्रः प्रापापि संमुदम् ।। ४२ ।।
sumaṃgalaṃ tatra dvija babhūvātīva nārada || sarveṣāṃ duḥkhanāśobhūdrudraḥ prāpāpi saṃmudam || 42 ||

Samhita : 4

Adhyaya :   29

Shloka :   42

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाशिवसम्वादवर्णनं नामैकोनत्रिंशोऽध्यायः ।। २९ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe śivāśivasamvādavarṇanaṃ nāmaikonatriṃśo'dhyāyaḥ || 29 ||

Samhita : 4

Adhyaya :   29

Shloka :   43

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In