Rudra Samhita - Parvati Khanda

Adhyaya - 3

Gods praise Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
विधे प्राज्ञ महाधीमन्वद मे वदतां वर ।। ततः परं किमभवच्चरितं विष्णुसद्गुरो ।। १ ।।
vidhe prājña mahādhīmanvada me vadatāṃ vara || tataḥ paraṃ kimabhavaccaritaṃ viṣṇusadguro || 1 ||

Samhita : 4

Adhyaya :   3

Shloka :   1

अद्भुतेयं कथा प्रोक्ता मेना पूर्वगतिः शुभा ।। विवाहश्च श्रुतस्सम्यक्परमं चरितं वद ।। २।।
adbhuteyaṃ kathā proktā menā pūrvagatiḥ śubhā || vivāhaśca śrutassamyakparamaṃ caritaṃ vada || 2||

Samhita : 4

Adhyaya :   3

Shloka :   2

मेनां विवाह्य स गिरिः कृतवान्किं ततः परम् ।। पार्वती कथमुत्पन्ना तस्यां वै जगदम्बिका ।। ३।।
menāṃ vivāhya sa giriḥ kṛtavānkiṃ tataḥ param || pārvatī kathamutpannā tasyāṃ vai jagadambikā || 3||

Samhita : 4

Adhyaya :   3

Shloka :   3

तपस्सुदुस्सहं कृत्वा कथं प्राप पतिं हरम् ।। एतत्सर्वं समाचक्ष्व विस्तराच्छांकरं यशः ।। ४ ।।
tapassudussahaṃ kṛtvā kathaṃ prāpa patiṃ haram || etatsarvaṃ samācakṣva vistarācchāṃkaraṃ yaśaḥ || 4 ||

Samhita : 4

Adhyaya :   3

Shloka :   4

।। ब्रह्मोवाच ।।
मुने त्वं शृणु सुप्रीत्या शांकरं सुयशः शुभम्।। यच्छ्रुत्वा ब्रह्महा शुद्ध्येत्सर्वान्कामानवाप्नुयात्।। ५।।
mune tvaṃ śṛṇu suprītyā śāṃkaraṃ suyaśaḥ śubham|| yacchrutvā brahmahā śuddhyetsarvānkāmānavāpnuyāt|| 5||

Samhita : 4

Adhyaya :   3

Shloka :   5

यदा मेनाविवाहन्तु कृत्वागच्छद्गिरिर्गृहम्।। तदा समुत्सवो जातस्त्रिषु लोकेषु नारद।। ६।।
yadā menāvivāhantu kṛtvāgacchadgirirgṛham|| tadā samutsavo jātastriṣu lokeṣu nārada|| 6||

Samhita : 4

Adhyaya :   3

Shloka :   6

हिमाचलोऽपि सुप्रीतश्चकार परमोत्सवम्।। भूसुरान्बंधुवर्गांश्च परानानर्च सद्धिया ।। ७।।
himācalo'pi suprītaścakāra paramotsavam|| bhūsurānbaṃdhuvargāṃśca parānānarca saddhiyā || 7||

Samhita : 4

Adhyaya :   3

Shloka :   7

सर्वे द्विजाश्च सन्तुष्टा दत्त्वाशीर्वचनं वरम् ।। ययुस्तस्मै स्वस्वधाम बंधुवर्गास्तथापरे ।। ८।।
sarve dvijāśca santuṣṭā dattvāśīrvacanaṃ varam || yayustasmai svasvadhāma baṃdhuvargāstathāpare || 8||

Samhita : 4

Adhyaya :   3

Shloka :   8

हिमाचलोऽपि सुप्रीतो मेनया सुखदे गृहे ।। रेमेऽन्यत्र च सुस्थाने नन्दनादिवनेष्वपि ।। ९।।
himācalo'pi suprīto menayā sukhade gṛhe || reme'nyatra ca susthāne nandanādivaneṣvapi || 9||

Samhita : 4

Adhyaya :   3

Shloka :   9

तस्मिन्नवसरे देवा मुने विष्ण्वादयोऽखिलाः ।। मुनयश्च महात्मानः प्रजग्मुर्भूधरान्तिके ।। 2.3.3.१० ।।
tasminnavasare devā mune viṣṇvādayo'khilāḥ || munayaśca mahātmānaḥ prajagmurbhūdharāntike || 2.3.3.10 ||

Samhita : 4

Adhyaya :   3

Shloka :   10

दृष्ट्वा तानागतान्देवान्प्रणनाम मुदा गिरिः ।। संमानं कृतवान्भक्त्या प्रशंसन्स्व विधिं महान् ।। ११ ।।
dṛṣṭvā tānāgatāndevānpraṇanāma mudā giriḥ || saṃmānaṃ kṛtavānbhaktyā praśaṃsansva vidhiṃ mahān || 11 ||

Samhita : 4

Adhyaya :   3

Shloka :   11

साञ्जलिर्नतशीर्षो हि स तुष्टाव सुभक्तितः ।। रोमोद्गमो महानासीद्गिरेः प्रेमाश्रवोऽपतन् ।। १२ ।।
sāñjalirnataśīrṣo hi sa tuṣṭāva subhaktitaḥ || romodgamo mahānāsīdgireḥ premāśravo'patan || 12 ||

Samhita : 4

Adhyaya :   3

Shloka :   12

ततः प्रणम्य सुप्रीतो हिमशैलः प्रसन्नधीः ।। उवाच प्रणतो भूत्वा मुने विष्ण्वादिकान्सुरान् ।। १३।।
tataḥ praṇamya suprīto himaśailaḥ prasannadhīḥ || uvāca praṇato bhūtvā mune viṣṇvādikānsurān || 13||

Samhita : 4

Adhyaya :   3

Shloka :   13

हिमाचल उवाच ।।
अद्य मे सफलं जन्म सफलं सुमहत्तपः ।। अद्य मे सफलं ज्ञानमद्य मे सफलाः क्रियाः ।। १४।।
adya me saphalaṃ janma saphalaṃ sumahattapaḥ || adya me saphalaṃ jñānamadya me saphalāḥ kriyāḥ || 14||

Samhita : 4

Adhyaya :   3

Shloka :   14

धन्योऽहमद्य संजातो धन्या मे सकला क्षितिः ।। धन्यं कुलं तथा दारास्सर्वं धन्यं न संशयः ।। १५ ।।
dhanyo'hamadya saṃjāto dhanyā me sakalā kṣitiḥ || dhanyaṃ kulaṃ tathā dārāssarvaṃ dhanyaṃ na saṃśayaḥ || 15 ||

Samhita : 4

Adhyaya :   3

Shloka :   15

यतः समागता यूयं मिलित्वा सर्व एकदा ।। मां निदेशयत प्रीत्योचितं मत्त्वा स्वसेवकम् ।। १६ ।।
yataḥ samāgatā yūyaṃ militvā sarva ekadā || māṃ nideśayata prītyocitaṃ mattvā svasevakam || 16 ||

Samhita : 4

Adhyaya :   3

Shloka :   16

इति श्रुत्वा महीध्रस्य वचनं ते सुरास्तदा ।। ऊचुर्हर्यादयः प्रीताः सिद्धिं मत्वा स्वकार्यतः ।। १७।।
iti śrutvā mahīdhrasya vacanaṃ te surāstadā || ūcurharyādayaḥ prītāḥ siddhiṃ matvā svakāryataḥ || 17||

Samhita : 4

Adhyaya :   3

Shloka :   17

।। ब्रह्मोवाच ।।
यदर्थमागतास्सर्वे तद्ब्रूमः प्रीतितो वयम् ।। १८।। या पुरा जगदम्बोमा दक्षकन्याऽभवद्गिरे ।।
yadarthamāgatāssarve tadbrūmaḥ prītito vayam || 18|| yā purā jagadambomā dakṣakanyā'bhavadgire ||

Samhita : 4

Adhyaya :   3

Shloka :   18

देवा ऊचुः ।।
रुद्रपत्नी हि सा भूत्वा चिक्रीडे सुचिरं भुवि ।। १९ ।। पितृतोऽनादरं प्राप्य संस्मृत्य स्वपणं सती ।।
rudrapatnī hi sā bhūtvā cikrīḍe suciraṃ bhuvi || 19 || pitṛto'nādaraṃ prāpya saṃsmṛtya svapaṇaṃ satī ||

Samhita : 4

Adhyaya :   3

Shloka :   19

जगाम स्वपदं त्यक्त्वा तच्छरीरं तदाम्बिका।। 2.3.3.२०।। सा कथा विदिता लोके तवापि हिमभूधर।।
jagāma svapadaṃ tyaktvā taccharīraṃ tadāmbikā|| 2.3.3.20|| sā kathā viditā loke tavāpi himabhūdhara||

Samhita : 4

Adhyaya :   3

Shloka :   20

एवं सति महालाभो भवेद्देवगणस्य हि।। २१।। सर्वस्य भवतश्चापि स्युस्सर्वे ते वशास्सुराः ।। २२।।
evaṃ sati mahālābho bhaveddevagaṇasya hi|| 21|| sarvasya bhavataścāpi syussarve te vaśāssurāḥ || 22||

Samhita : 4

Adhyaya :   3

Shloka :   21

ब्रह्मोवाच।।
इत्याकर्ण्य वचस्तेषां हर्यादीनां गिरीश्वरः।। तथास्त्विति प्रसन्नात्मा प्रोवाच न च सादरम्।। २३।।
ityākarṇya vacasteṣāṃ haryādīnāṃ girīśvaraḥ|| tathāstviti prasannātmā provāca na ca sādaram|| 23||

Samhita : 4

Adhyaya :   3

Shloka :   22

अथ ते च समादिश्य तद्विधिम्परमादरात्।। स्वयं जग्मुश्च शरणमुमायाश्शंकर स्त्रियः ।। २४।।
atha te ca samādiśya tadvidhimparamādarāt|| svayaṃ jagmuśca śaraṇamumāyāśśaṃkara striyaḥ || 24||

Samhita : 4

Adhyaya :   3

Shloka :   23

सुस्थले मनसा स्थित्वा सस्मरुर्जगदम्बिकाम् ।। प्रणम्य बहुशस्तत्र तुष्टुवुः श्रद्धया सुराः ।। २५।।
susthale manasā sthitvā sasmarurjagadambikām || praṇamya bahuśastatra tuṣṭuvuḥ śraddhayā surāḥ || 25||

Samhita : 4

Adhyaya :   3

Shloka :   24

देवा ऊचुः ।।
देव्युमे जगतामम्ब शिवलोकनिवासिनी ।। सदाशिवप्रिये दुर्गे त्वां नमामो महेश्वरि ।। २६।।
devyume jagatāmamba śivalokanivāsinī || sadāśivapriye durge tvāṃ namāmo maheśvari || 26||

Samhita : 4

Adhyaya :   3

Shloka :   25

श्रीशक्तिं पावनां शान्तां पुष्टिम्परमपावनीम्।। वयन्नामामहे भक्त्या महदव्यक्तरूपिणीम् ।। २७।।
śrīśaktiṃ pāvanāṃ śāntāṃ puṣṭimparamapāvanīm|| vayannāmāmahe bhaktyā mahadavyaktarūpiṇīm || 27||

Samhita : 4

Adhyaya :   3

Shloka :   26

शिवां शिवकरां शुद्धां स्थूलां सूक्ष्मां परायणाम् ।। अन्तर्विद्यासुविद्याभ्यां सुप्रीतां त्वां नमामहे ।। २८ ।।
śivāṃ śivakarāṃ śuddhāṃ sthūlāṃ sūkṣmāṃ parāyaṇām || antarvidyāsuvidyābhyāṃ suprītāṃ tvāṃ namāmahe || 28 ||

Samhita : 4

Adhyaya :   3

Shloka :   27

त्वं श्रद्धा त्वं धृतिस्त्वं श्रीस्त्वमेव सर्वगोचरा ।। त्वन्दीधितिस्सूर्य्यगता स्वप्रपञ्चप्रकाशिनी ।। २९ ।।
tvaṃ śraddhā tvaṃ dhṛtistvaṃ śrīstvameva sarvagocarā || tvandīdhitissūryyagatā svaprapañcaprakāśinī || 29 ||

Samhita : 4

Adhyaya :   3

Shloka :   28

या च ब्रह्माण्डसंस्थाने जगज्जीवेषु या जगत् ।। आप्याययति ब्रह्मादितृणान्तं तां नमामहे ।। 2.3.3.३०।।
yā ca brahmāṇḍasaṃsthāne jagajjīveṣu yā jagat || āpyāyayati brahmāditṛṇāntaṃ tāṃ namāmahe || 2.3.3.30||

Samhita : 4

Adhyaya :   3

Shloka :   29

गायत्री त्वं वेदमाता त्वं सावित्री सरस्वती।। ७० ।। त्वं वार्ता सर्वजगतां त्वं त्रयी धर्मरूपिणी ।। ३१।।
gāyatrī tvaṃ vedamātā tvaṃ sāvitrī sarasvatī|| 70 || tvaṃ vārtā sarvajagatāṃ tvaṃ trayī dharmarūpiṇī || 31||

Samhita : 4

Adhyaya :   3

Shloka :   30

निद्रा त्वं सर्वभूतेषु क्षुधा तृप्तिस्त्वमेव हि।। तृष्णा कान्तिश्छविस्तुष्टिस्सर्वानन्दकरी सदा ।। ३२।।
nidrā tvaṃ sarvabhūteṣu kṣudhā tṛptistvameva hi|| tṛṣṇā kāntiśchavistuṣṭissarvānandakarī sadā || 32||

Samhita : 4

Adhyaya :   3

Shloka :   31

त्वं लक्ष्मीः पुण्यकर्तॄणां त्वं ज्येष्ठा पापिनां सदा ।। त्वं शान्तिः सर्वजगतां त्वं धात्री प्राणपोषिणी ।३३।।
tvaṃ lakṣmīḥ puṇyakartṝṇāṃ tvaṃ jyeṣṭhā pāpināṃ sadā || tvaṃ śāntiḥ sarvajagatāṃ tvaṃ dhātrī prāṇapoṣiṇī |33||

Samhita : 4

Adhyaya :   3

Shloka :   32

त्वन्तस्वरूपा भूतानां पञ्चानामपि सारकृत् ।। त्वं हि नीतिभृतां नीतिर्व्यवसायस्वरूपिणी ।। ३४।।
tvantasvarūpā bhūtānāṃ pañcānāmapi sārakṛt || tvaṃ hi nītibhṛtāṃ nītirvyavasāyasvarūpiṇī || 34||

Samhita : 4

Adhyaya :   3

Shloka :   33

गीतिस्त्वं सामवेदस्य ग्रन्थिस्त्वं यजुषां हुतिः ।। ऋग्वेदस्य तथा मात्राथर्वणस्य परा गतिः ।। ३५ ।।
gītistvaṃ sāmavedasya granthistvaṃ yajuṣāṃ hutiḥ || ṛgvedasya tathā mātrātharvaṇasya parā gatiḥ || 35 ||

Samhita : 4

Adhyaya :   3

Shloka :   34

समस्तगीर्वाणगणस्य शक्तिस्तमोमयी धातृगुणैकदृश्या ।। रजः प्रपंचात्तु भवैकरूपा या न श्रुता भव्यकरी स्तुतेह ।। ३६ ।।
samastagīrvāṇagaṇasya śaktistamomayī dhātṛguṇaikadṛśyā || rajaḥ prapaṃcāttu bhavaikarūpā yā na śrutā bhavyakarī stuteha || 36 ||

Samhita : 4

Adhyaya :   3

Shloka :   35

संसारसागरकरालभवाङ्गदुःखनिस्तारकारितरणिश्च निवीतहीना ।। अष्टाङ्गयोगपरिपालनकेलिदक्षां विन्ध्यागवासनिरतां प्रणमाम तां वै ।। ३७ ।।
saṃsārasāgarakarālabhavāṅgaduḥkhanistārakāritaraṇiśca nivītahīnā || aṣṭāṅgayogaparipālanakelidakṣāṃ vindhyāgavāsaniratāṃ praṇamāma tāṃ vai || 37 ||

Samhita : 4

Adhyaya :   3

Shloka :   36

नासाक्षि वक्त्रभुजवक्षसि मानसे च धृत्या सुखानि वितनोषि सदैव जन्तोः ।। निद्रेति याति सुभगा जगती भवा नः सा नः प्रसीदंतु भवस्थितिपालनाय ।। ३८ ।।
nāsākṣi vaktrabhujavakṣasi mānase ca dhṛtyā sukhāni vitanoṣi sadaiva jantoḥ || nidreti yāti subhagā jagatī bhavā naḥ sā naḥ prasīdaṃtu bhavasthitipālanāya || 38 ||

Samhita : 4

Adhyaya :   3

Shloka :   37

ब्रह्मोवाच ।।
इति स्तुत्वा महेशानीं जगदम्बामुमां सतीम् ।। सुप्रेयमनसः सर्वे तस्थुस्ते दर्शनेप्सवः ।। ३९ ।।
iti stutvā maheśānīṃ jagadambāmumāṃ satīm || supreyamanasaḥ sarve tasthuste darśanepsavaḥ || 39 ||

Samhita : 4

Adhyaya :   3

Shloka :   38

इति श्रीशिवमहापुराणे दितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे देवस्तुतिर्नाम तृतीयोऽध्यायः ।। ३ ।।
iti śrīśivamahāpurāṇe ditīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe devastutirnāma tṛtīyo'dhyāyaḥ || 3 ||

Samhita : 4

Adhyaya :   3

Shloka :   39

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In