| |
|

This overlay will guide you through the buttons:

।। नारद उवाच।।
विधे तात महाभाग धन्यस्त्वं परमार्थदृक् ॥ अद्भुतेयं कथाश्रावि त्वदनुग्रहतो मया ॥ १ ॥
vidhe tāta mahābhāga dhanyastvaṃ paramārthadṛk .. adbhuteyaṃ kathāśrāvi tvadanugrahato mayā .. 1 ..
गते हरे स्वशैले हि पार्वती सर्वमंगला ॥ किं चकार गता कुत्र तन्मे वद महामते ॥ २ ॥
gate hare svaśaile hi pārvatī sarvamaṃgalā .. kiṃ cakāra gatā kutra tanme vada mahāmate .. 2 ..
।। ब्रह्मोवाच ।।
शृणु सुप्रीतितस्तात यज्जातं तदनन्तरम् ॥ हरे गते निजस्थाने तद्वदामि शिवं स्मरन् ॥ ३॥
śṛṇu suprītitastāta yajjātaṃ tadanantaram .. hare gate nijasthāne tadvadāmi śivaṃ smaran .. 3..
पार्वत्यपि सखीयुक्ता रूपं कृत्वा तु सार्थकम् ॥ जगाम स्वपितुर्गेहं महादेवेति वादिनी ॥ ४ ॥
pārvatyapi sakhīyuktā rūpaṃ kṛtvā tu sārthakam .. jagāma svapiturgehaṃ mahādeveti vādinī .. 4 ..
पार्वत्यागमनं श्रुत्वा मेना च स हिमाचलः ॥ दिव्यं यानं समारुह्य प्रययौ हर्षविह्वलः ॥ ५ ॥
pārvatyāgamanaṃ śrutvā menā ca sa himācalaḥ .. divyaṃ yānaṃ samāruhya prayayau harṣavihvalaḥ .. 5 ..
पुरोहितश्च पौराश्च सख्यश्चैवाप्यनेकशः ॥ सम्वन्धिनस्तथान्ये च सर्वे ते च समाययुः ॥ ६॥
purohitaśca paurāśca sakhyaścaivāpyanekaśaḥ .. samvandhinastathānye ca sarve te ca samāyayuḥ .. 6..
भ्रातरः सकला जग्मुर्मैनाकप्रमुखास्तदा ॥ जयशब्दं प्रब्रुवन्तो महाहर्षसमन्विताः ॥ ७॥
bhrātaraḥ sakalā jagmurmainākapramukhāstadā .. jayaśabdaṃ prabruvanto mahāharṣasamanvitāḥ .. 7..
संस्थाप्य मंगलघटं राजवर्त्मनि राजिते ॥ चन्दनागरुकस्तूरीफलशाखासमन्विते ॥ ८॥
saṃsthāpya maṃgalaghaṭaṃ rājavartmani rājite .. candanāgarukastūrīphalaśākhāsamanvite .. 8..
सपुरोधोब्राह्मणैश्च मुनिभिर्ब्रह्मवादिभिः ॥ नारीभिर्नर्तकीभिश्च गजेन्द्राद्रिसुशोभितैः ॥ ९॥
sapurodhobrāhmaṇaiśca munibhirbrahmavādibhiḥ .. nārībhirnartakībhiśca gajendrādrisuśobhitaiḥ .. 9..
परितः परितो रंभास्तम्भवृन्दसमन्विते॥ पतिपुत्रवतीयोषित्समूहैर्दीपहस्तकैः ॥ 2.3.30.१ ०॥
paritaḥ parito raṃbhāstambhavṛndasamanvite.. patiputravatīyoṣitsamūhairdīpahastakaiḥ .. 2.3.30.1 0..
द्विजवृन्दैश्च संयुक्ते कुर्वद्भिर्मङ्गलध्वनिम् ॥ नानाप्रकारवाद्यैश्च शंखध्वनिभिरन्विते ॥ ११ ॥
dvijavṛndaiśca saṃyukte kurvadbhirmaṅgaladhvanim .. nānāprakāravādyaiśca śaṃkhadhvanibhiranvite .. 11 ..
एतस्मिन्नन्तरे दुर्गा जगाम स्वपुरान्तिकम् ॥ विशंती नगरं देवी ददर्श पितरौ पुनः ॥ १२॥
etasminnantare durgā jagāma svapurāntikam .. viśaṃtī nagaraṃ devī dadarśa pitarau punaḥ .. 12..
सुप्रसन्नौ प्रधावन्तौ हर्षविह्वलमानसौ ॥ दृष्ट्वा काली सुप्रहृष्टा स्वालिभिः प्रणनाम तौ ॥ १३॥
suprasannau pradhāvantau harṣavihvalamānasau .. dṛṣṭvā kālī suprahṛṣṭā svālibhiḥ praṇanāma tau .. 13..
तौ सम्पूर्णाशिषं दत्त्वा चक्रतुस्तौ स्ववक्षसि ॥ हे वत्से त्वेवमुच्चार्य रुदन्तौ प्रेमविह्वलौ ॥ १४॥
tau sampūrṇāśiṣaṃ dattvā cakratustau svavakṣasi .. he vatse tvevamuccārya rudantau premavihvalau .. 14..
ततस्स्वकीया अप्यस्या अन्या नार्यापि संमुदा ॥ भ्रातृस्त्रियोपि सुप्रीत्या दृढालिंगनमादधुः ॥ १५ ॥
tatassvakīyā apyasyā anyā nāryāpi saṃmudā .. bhrātṛstriyopi suprītyā dṛḍhāliṃganamādadhuḥ .. 15 ..
साधितं हि त्वया सम्यक्सुकार्यं कुलतारणम् ॥ त्वत्सदाचरणेनापि पाविताः स्माखिला वयम् ॥ १६ ॥
sādhitaṃ hi tvayā samyaksukāryaṃ kulatāraṇam .. tvatsadācaraṇenāpi pāvitāḥ smākhilā vayam .. 16 ..
इति सर्वे सुप्रशंस्य प्रणेमुस्तां प्रहर्षिताः ॥ चन्दनैः सुप्रसूनैश्च समानर्चुश्शिवां मुदा ॥ १७ ॥
iti sarve supraśaṃsya praṇemustāṃ praharṣitāḥ .. candanaiḥ suprasūnaiśca samānarcuśśivāṃ mudā .. 17 ..
तस्मिन्नवसरे देवा विमानस्था मुदाम्बरे ॥ पुष्पवृष्टिं शुभां चक्रुर्नत्वा तां तुष्टुवुः स्तवैः ॥ १८ ॥
tasminnavasare devā vimānasthā mudāmbare .. puṣpavṛṣṭiṃ śubhāṃ cakrurnatvā tāṃ tuṣṭuvuḥ stavaiḥ .. 18 ..
तदा तां च रथे स्थाप्य सर्वे शोभान्विते वरे ॥ पुरं प्रवेशयामासुस्सर्वे विप्रादयो मुदा ॥ १९॥
tadā tāṃ ca rathe sthāpya sarve śobhānvite vare .. puraṃ praveśayāmāsussarve viprādayo mudā .. 19..
अथ विप्राः पुरोधाश्च सख्योन्याश्च स्त्रियः शिवाम् ॥ गृहं प्रवेशयामासुर्बहुमानपुरस्सरम् ॥ 2.3.30.२० ॥
atha viprāḥ purodhāśca sakhyonyāśca striyaḥ śivām .. gṛhaṃ praveśayāmāsurbahumānapurassaram .. 2.3.30.20 ..
स्त्रियो निर्मच्छनं चक्रुर्विप्रा युयुजुराशिषः ॥ हिमवान्मेनका माता मुमोदाति मुनीश्वर ॥ २१ ॥
striyo nirmacchanaṃ cakrurviprā yuyujurāśiṣaḥ .. himavānmenakā mātā mumodāti munīśvara .. 21 ..
स्वाश्रमं सफलं मेने कुपुत्रात्पुत्रिका वरा ॥ हिमवान्नारदं त्वाञ्च संस्तुवन् साधुसाध्विति ॥ २२ ॥
svāśramaṃ saphalaṃ mene kuputrātputrikā varā .. himavānnāradaṃ tvāñca saṃstuvan sādhusādhviti .. 22 ..
ब्राह्मणेभ्यश्च बंदिभ्यः पर्वतेन्द्रो धनं ददौ ॥ मङ्गलं पाठयामास स द्विजेभ्यो महोत्सवम् ॥ २३॥
brāhmaṇebhyaśca baṃdibhyaḥ parvatendro dhanaṃ dadau .. maṅgalaṃ pāṭhayāmāsa sa dvijebhyo mahotsavam .. 23..
एवं स्वकन्यया हृष्टौ पितरौ भ्रातरस्तथा ॥ जामयश्च महाप्रीत्या समूषुः प्रांगणे मुने ॥ २४॥
evaṃ svakanyayā hṛṣṭau pitarau bhrātarastathā .. jāmayaśca mahāprītyā samūṣuḥ prāṃgaṇe mune .. 24..
ततस्स हिमवान् तात सुप्रहृष्टाः प्रसन्नधीः ॥ सम्मान्य सकलान्प्रीत्या स्नातुं गंगां जगाम ह ॥ २२ ॥
tatassa himavān tāta suprahṛṣṭāḥ prasannadhīḥ .. sammānya sakalānprītyā snātuṃ gaṃgāṃ jagāma ha .. 22 ..
एतस्मिन्नंतरे शंभुस्सुलीलो भक्तवत्सलः ॥ सुनर्तकनटो भूत्वा मेनकासंनिधिं ययौ ॥ २६ ॥
etasminnaṃtare śaṃbhussulīlo bhaktavatsalaḥ .. sunartakanaṭo bhūtvā menakāsaṃnidhiṃ yayau .. 26 ..
शृंगं वामे करे धृत्वा दक्षिणे डमरु तथा ॥ पृष्ठे कंथां रक्तवासा नृत्यगानविशारदः ॥ २७॥
śṛṃgaṃ vāme kare dhṛtvā dakṣiṇe ḍamaru tathā .. pṛṣṭhe kaṃthāṃ raktavāsā nṛtyagānaviśāradaḥ .. 27..
ततस्सुनटरूपोसौ मेनकाया गणे मुदा ॥ चक्रे सुनृत्यं विविधं गानं चातिमनोहरम्॥ २८॥
tatassunaṭarūposau menakāyā gaṇe mudā .. cakre sunṛtyaṃ vividhaṃ gānaṃ cātimanoharam.. 28..
शृंगं च डमरुं तत्र वादयामास सुध्वनिम् ॥ महतीं विविधां तत्र स चकार मनोहराम् ॥ २९॥
śṛṃgaṃ ca ḍamaruṃ tatra vādayāmāsa sudhvanim .. mahatīṃ vividhāṃ tatra sa cakāra manoharām .. 29..
तां द्रष्टुं नागरास्सर्वे पुरुषाश्च स्त्रियस्तथा ॥ आजग्मुस्सहसा तत्र बाला वृद्धा अपि ध्रुवम् ॥ 2.3.30.३०॥
tāṃ draṣṭuṃ nāgarāssarve puruṣāśca striyastathā .. ājagmussahasā tatra bālā vṛddhā api dhruvam .. 2.3.30.30..
श्रुत्वा सुगीतं तद्दृष्ट्वा सुनृत्यं च मनोहरम् ॥ सहसा मुमुहुस्सर्वे मेनापि च तदा मुने ॥ ३॥ ।
śrutvā sugītaṃ taddṛṣṭvā sunṛtyaṃ ca manoharam .. sahasā mumuhussarve menāpi ca tadā mune .. 3.. .
मूर्च्छां संप्राप्य सा दुर्गा सुदृष्ट्वा हृदि शंकरम् ॥ त्रिशूलादिकचिह्नानि बिभ्रतं चातिसुन्दरम् ॥ ३२॥
mūrcchāṃ saṃprāpya sā durgā sudṛṣṭvā hṛdi śaṃkaram .. triśūlādikacihnāni bibhrataṃ cātisundaram .. 32..
विभूतिविभूषितं रम्यमस्थिमालासमन्वितम् ॥ त्रिलोचनोज्ज्वलद्वक्त्रं नागायज्ञोपवीतकम् ॥ ३३ ॥
vibhūtivibhūṣitaṃ ramyamasthimālāsamanvitam .. trilocanojjvaladvaktraṃ nāgāyajñopavītakam .. 33 ..
वरं वृण्वित्युक्तवन्तं गौरवर्णं महेश्वरम् ॥ दीनबन्धु दयासिन्धुं सर्वथा सुमनोहरम् ॥ ३४ ॥
varaṃ vṛṇvityuktavantaṃ gauravarṇaṃ maheśvaram .. dīnabandhu dayāsindhuṃ sarvathā sumanoharam .. 34 ..
हृदयस्थं हरं दृष्ट्वेदृशं सा प्रणनाम तम् ॥ वरं वव्रे मानसं हि पतिर्मे त्वं भवेति च ॥ ३५॥ ।
hṛdayasthaṃ haraṃ dṛṣṭvedṛśaṃ sā praṇanāma tam .. varaṃ vavre mānasaṃ hi patirme tvaṃ bhaveti ca .. 35.. .
वरं दत्त्वा शिवं चाथ तादृशं प्रीतितो हृदा ॥ अन्तर्धाय पुनस्तत्र सुननर्त्त स भिक्षुकः ॥ ३६॥
varaṃ dattvā śivaṃ cātha tādṛśaṃ prītito hṛdā .. antardhāya punastatra sunanartta sa bhikṣukaḥ .. 36..
ततो मेना सुरत्नानि स्वर्णपात्रस्थितानि च ॥ तस्मै दातुं ययौ प्रीत्या तद्भूति प्रीतमानसः ॥ ३७ ॥
tato menā suratnāni svarṇapātrasthitāni ca .. tasmai dātuṃ yayau prītyā tadbhūti prītamānasaḥ .. 37 ..
तानि न स्वीचकारासौ भिक्षां याचे शिवां च ताम् ॥ पुनस्सुनृत्यं गानश्च कौतुकात्कर्तुमुद्यतः ॥ ३८ ॥
tāni na svīcakārāsau bhikṣāṃ yāce śivāṃ ca tām .. punassunṛtyaṃ gānaśca kautukātkartumudyataḥ .. 38 ..
मेना तद्वचनं श्रुत्वा चुकोपाति सुविस्मिता ॥ भिक्षुकं भर्त्सयामास बहिष्कर्तुमियेष सा ॥ ३९ ॥
menā tadvacanaṃ śrutvā cukopāti suvismitā .. bhikṣukaṃ bhartsayāmāsa bahiṣkartumiyeṣa sā .. 39 ..
एतस्मिन्नन्तरे तत्र गंगातो गिरिराययौ ॥ ददर्श पुरतो भिक्षुं प्रांगणस्थं नराकृतिम् ॥ 2.3.30.४० ॥
etasminnantare tatra gaṃgāto girirāyayau .. dadarśa purato bhikṣuṃ prāṃgaṇasthaṃ narākṛtim .. 2.3.30.40 ..
श्रुत्वा मेनामुखाद्वृत्तं तत्सर्वं सुचुकोप सः ॥ आज्ञां चकारानुचरान्बहिष्कर्तुञ्च तं नटम् ॥ ४१ ॥
śrutvā menāmukhādvṛttaṃ tatsarvaṃ sucukopa saḥ .. ājñāṃ cakārānucarānbahiṣkartuñca taṃ naṭam .. 41 ..
महाग्निमिव दुःस्पर्शं प्रज्वलन्तं सुतेजसम् ॥ न शशाक बहिष्कर्तुं कोपि तं मुनिसत्तम॥ ४२॥
mahāgnimiva duḥsparśaṃ prajvalantaṃ sutejasam .. na śaśāka bahiṣkartuṃ kopi taṃ munisattama.. 42..
ततस्स भिक्षुकस्तात नानालीलाविशारदः ॥ दर्शयामास शैलाय स्वप्रभावमनन्तकम् ॥ ४३ ॥
tatassa bhikṣukastāta nānālīlāviśāradaḥ .. darśayāmāsa śailāya svaprabhāvamanantakam .. 43 ..
शैलो ददर्श तं तत्र विष्णुरूपधरं द्रुतम् ॥ किरीटिनं कुण्डलिनं पीतवस्त्रं चतुर्भुजम् ॥ ४४ ॥
śailo dadarśa taṃ tatra viṣṇurūpadharaṃ drutam .. kirīṭinaṃ kuṇḍalinaṃ pītavastraṃ caturbhujam .. 44 ..
यद्यत्पुष्पादिकं दत्तं पूजाकाले गदाभृते ॥ गात्रे शिरसि तत्सर्वं भिक्षुकस्य ददर्श ह ॥ ४५॥
yadyatpuṣpādikaṃ dattaṃ pūjākāle gadābhṛte .. gātre śirasi tatsarvaṃ bhikṣukasya dadarśa ha .. 45..
ततो ददर्श जगतां स्रष्टारं स चतुर्मुखम् ॥ रक्तवर्णं पठन्तञ्च श्रुतिसूक्तं गिरीश्वरः ॥ ४६ ॥
tato dadarśa jagatāṃ sraṣṭāraṃ sa caturmukham .. raktavarṇaṃ paṭhantañca śrutisūktaṃ girīśvaraḥ .. 46 ..
ततस्सूर्य्यस्वरूपञ्च जगच्चक्षुस्स्वरूपकम् ॥ ददर्श गिरिराजस्स क्षणं कौतुककारिणाम् ॥ ४७ ॥
tatassūryyasvarūpañca jagaccakṣussvarūpakam .. dadarśa girirājassa kṣaṇaṃ kautukakāriṇām .. 47 ..
ततो ददर्श तं तात रुद्ररूपं महाद्भुतम् ॥ पार्वती सहितं रम्यं विहसन्तं सुतेजसम् ॥ ४८॥
tato dadarśa taṃ tāta rudrarūpaṃ mahādbhutam .. pārvatī sahitaṃ ramyaṃ vihasantaṃ sutejasam .. 48..
ततस्तेजस्स्वरूपञ्च निराकारं निरंजनम् ॥ निरुपाधिं निरीहञ्च महाद्भुतमरूपकम् ॥ ४९॥
tatastejassvarūpañca nirākāraṃ niraṃjanam .. nirupādhiṃ nirīhañca mahādbhutamarūpakam .. 49..
एवं बहूनि रूपाणि तस्य तत्र ददर्श सः ॥ सुविस्मितो बभूवाशु परमानन्दसंयुतः ॥ 2.3.30.५०॥
evaṃ bahūni rūpāṇi tasya tatra dadarśa saḥ .. suvismito babhūvāśu paramānandasaṃyutaḥ .. 2.3.30.50..
अथासौ भिक्षुवर्य्यो हि तस्मात्तस्याश्च सूतिकृत् ॥ भिक्षां ययाचे दुर्गान्तां नान्यज्जग्राह किञ्चन ॥ ५१॥
athāsau bhikṣuvaryyo hi tasmāttasyāśca sūtikṛt .. bhikṣāṃ yayāce durgāntāṃ nānyajjagrāha kiñcana .. 51..
न स्वीचकार शैलैन्द्रो मोहितश्शिवमायया ॥ भिक्षुः किंचिन्न जग्राह तत्रैवान्तर्दधे ततः ॥ ५२ ॥
na svīcakāra śailaindro mohitaśśivamāyayā .. bhikṣuḥ kiṃcinna jagrāha tatraivāntardadhe tataḥ .. 52 ..
तदा बभूव सुज्ञानं मेनाशैलेशयोरिति ॥ आवां शिवो वञ्चयित्वा स्वस्थानं गतवान्प्रभुः ॥ ५३ ॥
tadā babhūva sujñānaṃ menāśaileśayoriti .. āvāṃ śivo vañcayitvā svasthānaṃ gatavānprabhuḥ .. 53 ..
तयोर्विचिन्त्य तत्रैव शिवे भक्तिरभूत्परा ॥ महामोक्षकरी दिव्या सर्वानन्दप्रदायिनी ॥ ५४॥
tayorvicintya tatraiva śive bhaktirabhūtparā .. mahāmokṣakarī divyā sarvānandapradāyinī .. 54..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे पार्वतीप्रत्यागमनमहोत्सववर्णनं नाम त्रिंशोऽध्यायः ॥ ३० ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe pārvatīpratyāgamanamahotsavavarṇanaṃ nāma triṃśo'dhyāyaḥ .. 30 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In