Rudra Samhita - Parvati Khanda

Adhyaya - 31

Shiva's Magic

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। ब्रह्मोवाच ।।
तयोर्भक्तिं शिवे ज्ञात्वा परामव्यभिचारिणीम् ।। सर्वे शक्रादयो देवाश्चिचिन्तुरिति नारद ।। १ ।।
tayorbhaktiṃ śive jñātvā parāmavyabhicāriṇīm || sarve śakrādayo devāścicinturiti nārada || 1 ||

Samhita : 4

Adhyaya :   31

Shloka :   1

देवा ऊचुः ।।
एकान्तभक्त्या शैलश्चेत्कन्यां तस्मै प्रदास्यति ।। ध्रुवं निर्वाणता सद्यस्स प्राप्स्यति च भारते ।। २।।
ekāntabhaktyā śailaścetkanyāṃ tasmai pradāsyati || dhruvaṃ nirvāṇatā sadyassa prāpsyati ca bhārate || 2||

Samhita : 4

Adhyaya :   31

Shloka :   2

अनन्तरत्नाधारश्चेत्पृथ्वी त्यक्त्वा प्रयास्यति ।। रत्नगर्भाभिधा भूमिर्मिथ्यैव भविता ध्रुवम् ।। ३।।
anantaratnādhāraścetpṛthvī tyaktvā prayāsyati || ratnagarbhābhidhā bhūmirmithyaiva bhavitā dhruvam || 3||

Samhita : 4

Adhyaya :   31

Shloka :   3

स्थावरत्वं परित्यज्य दिव्यरूपं विधाय सः ।। कन्यां शूलभृते दत्त्वा शिवलोकं गमिष्यति।। ४।।
sthāvaratvaṃ parityajya divyarūpaṃ vidhāya saḥ || kanyāṃ śūlabhṛte dattvā śivalokaṃ gamiṣyati|| 4||

Samhita : 4

Adhyaya :   31

Shloka :   4

महादेवस्य सारूप्यं लप्स्यते नात्र संशयः ।। तत्र भुक्त्वा वरान्भोगांस्ततो मोक्षमवाप्स्यति ।। ५।।
mahādevasya sārūpyaṃ lapsyate nātra saṃśayaḥ || tatra bhuktvā varānbhogāṃstato mokṣamavāpsyati || 5||

Samhita : 4

Adhyaya :   31

Shloka :   5

ब्रह्मोवाच ।।
इत्यालोच्य सुरास्सर्वे कृत्वा चामन्त्रणं मिथः ।। प्रस्थापयितुमैच्छंस्ते गुरुं तत्र सुविस्मिताः ।। ६।।
ityālocya surāssarve kṛtvā cāmantraṇaṃ mithaḥ || prasthāpayitumaicchaṃste guruṃ tatra suvismitāḥ || 6||

Samhita : 4

Adhyaya :   31

Shloka :   6

ततः शक्रादयो देवास्सर्वे गुरुनिकेतनम्।। जग्मुः प्रीत्या सविनया नारद स्वार्थसाधकाः।। ७।।
tataḥ śakrādayo devāssarve guruniketanam|| jagmuḥ prītyā savinayā nārada svārthasādhakāḥ|| 7||

Samhita : 4

Adhyaya :   31

Shloka :   7

गत्वा तत्र गुरुं नत्वा सर्वे देवास्सवासवाः।। चक्रुर्निवेदनं तस्मै गुरवे वृत्तमादरात्।। ८।। ।
gatvā tatra guruṃ natvā sarve devāssavāsavāḥ|| cakrurnivedanaṃ tasmai gurave vṛttamādarāt|| 8|| |

Samhita : 4

Adhyaya :   31

Shloka :   8

।। देवा ऊचुः ।।
गुरो हिमालयगृहं गच्छास्मत्कार्य्यसिद्धये ।। तत्र गत्वा प्रयत्नेन कुरु निन्दाञ्च शूलिनः ।। ९।।
guro himālayagṛhaṃ gacchāsmatkāryyasiddhaye || tatra gatvā prayatnena kuru nindāñca śūlinaḥ || 9||

Samhita : 4

Adhyaya :   31

Shloka :   9

पिनाकिना विना दुर्गा वरं नान्यं वरिष्यति ।। अनिच्छया सुतां दत्त्वा फलं तूर्णं लभिष्यति ।। 2.3.31.१०।।
pinākinā vinā durgā varaṃ nānyaṃ variṣyati || anicchayā sutāṃ dattvā phalaṃ tūrṇaṃ labhiṣyati || 2.3.31.10||

Samhita : 4

Adhyaya :   31

Shloka :   10

कालेनैवाधुना शैल इदानीं भुवि तिष्ठतु।। अनेकरत्नाधारं तं स्थापय त्वं क्षितौ गुरौ ।। ११।।
kālenaivādhunā śaila idānīṃ bhuvi tiṣṭhatu|| anekaratnādhāraṃ taṃ sthāpaya tvaṃ kṣitau gurau || 11||

Samhita : 4

Adhyaya :   31

Shloka :   11

।। ब्रह्मोवाच ।।
इति देववचः श्रुत्वा प्रददौ कर्णयोः करम् ।। न स्वीचकार स गुरुस्स्मरन्नाम शिवेति च ।। १२।।
iti devavacaḥ śrutvā pradadau karṇayoḥ karam || na svīcakāra sa gurussmarannāma śiveti ca || 12||

Samhita : 4

Adhyaya :   31

Shloka :   12

अथ स्मृत्वा महादेवं बृहस्पतिरुदारधीः।। उवाच देववर्यांश्च धिक्कृत्वा च पुनः पुनः ।। १३।।
atha smṛtvā mahādevaṃ bṛhaspatirudāradhīḥ|| uvāca devavaryāṃśca dhikkṛtvā ca punaḥ punaḥ || 13||

Samhita : 4

Adhyaya :   31

Shloka :   13

बृहस्पतिरुवाच ।।
सर्वे देवास्स्वार्थपराः परार्थध्वंसकारकाः ।। कृत्वा शंकरनिंदा हि यास्यामि नरकं ध्रुवम् ।। १४ ।।
sarve devāssvārthaparāḥ parārthadhvaṃsakārakāḥ || kṛtvā śaṃkaraniṃdā hi yāsyāmi narakaṃ dhruvam || 14 ||

Samhita : 4

Adhyaya :   31

Shloka :   14

कश्चिन्मध्ये च युष्माकं गच्छेच्छैलान्तिकं सुराः ।। संपादयेत्स्वाभिमतं शैलेन्द्रं प्रतिबोध्य च ।। १५।।
kaścinmadhye ca yuṣmākaṃ gacchecchailāntikaṃ surāḥ || saṃpādayetsvābhimataṃ śailendraṃ pratibodhya ca || 15||

Samhita : 4

Adhyaya :   31

Shloka :   15

अनिच्छया सुतां दत्त्वा सुखं तिष्ठतु भारते ।। तस्मै भक्त्या सुतां दत्त्वा मोक्षं प्राप्स्यति निश्चितम्।। १६।।
anicchayā sutāṃ dattvā sukhaṃ tiṣṭhatu bhārate || tasmai bhaktyā sutāṃ dattvā mokṣaṃ prāpsyati niścitam|| 16||

Samhita : 4

Adhyaya :   31

Shloka :   16

पश्चात्सप्तर्षयस्सर्वे बोधयिष्यन्ति पर्वतम् ।। पिनाकिना विना दुर्गा वरं नान्यं वरिष्यति।। १७।।
paścātsaptarṣayassarve bodhayiṣyanti parvatam || pinākinā vinā durgā varaṃ nānyaṃ variṣyati|| 17||

Samhita : 4

Adhyaya :   31

Shloka :   17

अथवा गच्छत सुरा ब्रह्मलोकं सवासवाः ।। वृत्तं कथयत स्वं तत्स वः कार्यं करिष्यति ।। १८।।
athavā gacchata surā brahmalokaṃ savāsavāḥ || vṛttaṃ kathayata svaṃ tatsa vaḥ kāryaṃ kariṣyati || 18||

Samhita : 4

Adhyaya :   31

Shloka :   18

ब्रह्मोवाच ।।
तच्छ्रुत्वा ते समालोच्याजग्मुर्मम सभां सुराः ।। सर्वे निवेदयांचक्रुर्नत्वा तद्गतमादरात् ।। १९।।
tacchrutvā te samālocyājagmurmama sabhāṃ surāḥ || sarve nivedayāṃcakrurnatvā tadgatamādarāt || 19||

Samhita : 4

Adhyaya :   31

Shloka :   19

देवानां तद्वचः श्रुत्वा शिवनिन्दाकरं तदा ।। वेदवक्ता विलप्याहं तानवोचं सुरान्मुने ।। 2.3.31.२० ।।
devānāṃ tadvacaḥ śrutvā śivanindākaraṃ tadā || vedavaktā vilapyāhaṃ tānavocaṃ surānmune || 2.3.31.20 ||

Samhita : 4

Adhyaya :   31

Shloka :   20

ब्रह्मोवाच ।।
नाहं कर्तुं क्षमो वत्साः शिवनिन्दां सुदुस्सहाम् ।। संपद्विनाश रूपाञ्च विपदां बीजरूपिणीम् ।। २१ ।।
nāhaṃ kartuṃ kṣamo vatsāḥ śivanindāṃ sudussahām || saṃpadvināśa rūpāñca vipadāṃ bījarūpiṇīm || 21 ||

Samhita : 4

Adhyaya :   31

Shloka :   21

सुरा गच्छत कैलासं सन्तोषयत शंकरम् ।। प्रस्थापयत तं शीघ्रं हिमालयगृहं प्रति।। २२।।
surā gacchata kailāsaṃ santoṣayata śaṃkaram || prasthāpayata taṃ śīghraṃ himālayagṛhaṃ prati|| 22||

Samhita : 4

Adhyaya :   31

Shloka :   22

स गच्छेदुपशैलेशमात्मनिन्दां करोतु वै ।। परनिन्दाविनाशाय स्वनिन्दा यशसे मता ।। २३ ।।
sa gacchedupaśaileśamātmanindāṃ karotu vai || paranindāvināśāya svanindā yaśase matā || 23 ||

Samhita : 4

Adhyaya :   31

Shloka :   23

ब्रह्मोवाच ।।
श्रुत्वेति मद्वचो देवा मां प्रणम्य मुदा च ते ।। कैलासं प्रययुः शीघ्रं शैलानामधिपं गिरिम्।२४।।
śrutveti madvaco devā māṃ praṇamya mudā ca te || kailāsaṃ prayayuḥ śīghraṃ śailānāmadhipaṃ girim|24||

Samhita : 4

Adhyaya :   31

Shloka :   24

तत्र गत्वा शिवं दृष्ट्वा प्रणम्य नतमस्तकाः।। सुकृतांजलयस्सर्वे तुष्टुवुस्तं सुरा हरम् ।। २५।।
tatra gatvā śivaṃ dṛṣṭvā praṇamya natamastakāḥ|| sukṛtāṃjalayassarve tuṣṭuvustaṃ surā haram || 25||

Samhita : 4

Adhyaya :   31

Shloka :   25

।। देवा ऊचुः ।।
देवदेव महादेव करुणाकर शंकर ।। वयं त्वां शरणापन्नाः कृपां कुरु नमोऽस्तु ते ।। २६।।
devadeva mahādeva karuṇākara śaṃkara || vayaṃ tvāṃ śaraṇāpannāḥ kṛpāṃ kuru namo'stu te || 26||

Samhita : 4

Adhyaya :   31

Shloka :   26

त्वं भक्तवत्सलः स्वामिन्भक्तकार्यकरस्सदा ।। दीनोद्धरः कृपासिन्धुर्भक्तापद्विनिमोचकः।। २७।।
tvaṃ bhaktavatsalaḥ svāminbhaktakāryakarassadā || dīnoddharaḥ kṛpāsindhurbhaktāpadvinimocakaḥ|| 27||

Samhita : 4

Adhyaya :   31

Shloka :   27

।। ब्रह्मोवाच।।
इति स्तुत्वा महेशानं सर्वे देवास्सवासवाः ।। सर्वं निवेदयांचक्रुस्तद्वृत्तं तत आदरात् ।। २८।।
iti stutvā maheśānaṃ sarve devāssavāsavāḥ || sarvaṃ nivedayāṃcakrustadvṛttaṃ tata ādarāt || 28||

Samhita : 4

Adhyaya :   31

Shloka :   28

तच्छ्रुत्वा देववचनं स्वीचकार महेश्वरः ।। देवान् सुयापयामास तानाश्वास्य विहस्य सः ।। २९।।
tacchrutvā devavacanaṃ svīcakāra maheśvaraḥ || devān suyāpayāmāsa tānāśvāsya vihasya saḥ || 29||

Samhita : 4

Adhyaya :   31

Shloka :   29

देवा मुमुदिरे सर्वे शीघ्रं गत्वा स्वमंदिरम्।। सिद्धं मत्वा स्वकार्य्यं हि प्रशंसन्तस्सदाशिवम् ।। 2.3.31.३० ।।
devā mumudire sarve śīghraṃ gatvā svamaṃdiram|| siddhaṃ matvā svakāryyaṃ hi praśaṃsantassadāśivam || 2.3.31.30 ||

Samhita : 4

Adhyaya :   31

Shloka :   30

ततः स भगवाञ्छम्भुर्महेशो भक्तवत्सलः ।। प्रययौ शैलभूपञ्च मायेशो निर्विकारवान् ।। ३१।।
tataḥ sa bhagavāñchambhurmaheśo bhaktavatsalaḥ || prayayau śailabhūpañca māyeśo nirvikāravān || 31||

Samhita : 4

Adhyaya :   31

Shloka :   31

यदा शैलस्सभामध्ये समुवास मुदान्वितः ।। बन्धुवर्गैः परिवृतः पार्वतीसहितस्स्वयम् ।। ३२ ।।
yadā śailassabhāmadhye samuvāsa mudānvitaḥ || bandhuvargaiḥ parivṛtaḥ pārvatīsahitassvayam || 32 ||

Samhita : 4

Adhyaya :   31

Shloka :   32

एतस्मिन्नन्तरे तत्र ह्याजगाम सदाशिवः ।। दण्डी छत्री दिव्यवासा बिभ्रत्तिलकमुज्ज्वलम् ।। ३३।।
etasminnantare tatra hyājagāma sadāśivaḥ || daṇḍī chatrī divyavāsā bibhrattilakamujjvalam || 33||

Samhita : 4

Adhyaya :   31

Shloka :   33

करे स्फटिकमालाञ्च शालग्रामं गले दधत् ।। जपन्नाम हरेर्भक्त्या साधुवेषधरौ द्विजः ।। ३४।।
kare sphaṭikamālāñca śālagrāmaṃ gale dadhat || japannāma harerbhaktyā sādhuveṣadharau dvijaḥ || 34||

Samhita : 4

Adhyaya :   31

Shloka :   34

तं च दृष्ट्वा समुत्तस्थौ सगणोऽपि हिमालयः ।। ननाम दण्डवद्भूमौ भक्त्यातिथिमपूर्वकम् ।। ३५।।
taṃ ca dṛṣṭvā samuttasthau sagaṇo'pi himālayaḥ || nanāma daṇḍavadbhūmau bhaktyātithimapūrvakam || 35||

Samhita : 4

Adhyaya :   31

Shloka :   35

ननाम पार्वती भक्त्या प्राणेशं विप्ररूपिणम्।। ज्ञात्वा तं मनसा देवी तुष्टाव परया मुदा।। ३६।।
nanāma pārvatī bhaktyā prāṇeśaṃ viprarūpiṇam|| jñātvā taṃ manasā devī tuṣṭāva parayā mudā|| 36||

Samhita : 4

Adhyaya :   31

Shloka :   36

आशिषं युयुजे विप्रस्सर्वेषां प्रीतितश्शिवः।। शिवाया अधिकं तात मनोभिलषितं हृदा ।। ३७।।
āśiṣaṃ yuyuje viprassarveṣāṃ prītitaśśivaḥ|| śivāyā adhikaṃ tāta manobhilaṣitaṃ hṛdā || 37||

Samhita : 4

Adhyaya :   31

Shloka :   37

मधुपर्कादिकं सर्वं जग्राह ब्राह्मणो मुदा ।। दत्तं शैलाधिराजेन हिमांगेन महादरात् ।। ३८।।
madhuparkādikaṃ sarvaṃ jagrāha brāhmaṇo mudā || dattaṃ śailādhirājena himāṃgena mahādarāt || 38||

Samhita : 4

Adhyaya :   31

Shloka :   38

पप्रच्छ कुशलं चास्य हिमाद्रिः पर्वतोत्तमः।। तं द्विजेन्द्रं महाप्रीत्या सम्पूज्य विधिवन्मुने।। ३९।।
papraccha kuśalaṃ cāsya himādriḥ parvatottamaḥ|| taṃ dvijendraṃ mahāprītyā sampūjya vidhivanmune|| 39||

Samhita : 4

Adhyaya :   31

Shloka :   39

पुनः पप्रच्छ शैलेशस्तं ततः को भवानिति ।। उवाच शीघ्रं विप्रेन्द्रो गिरीद्रं सादरं वचः।। 2.3.31.४०।।
punaḥ papraccha śaileśastaṃ tataḥ ko bhavāniti || uvāca śīghraṃ viprendro girīdraṃ sādaraṃ vacaḥ|| 2.3.31.40||

Samhita : 4

Adhyaya :   31

Shloka :   40

विप्रेन्द्र उवाच ।।
ब्राह्मणोऽहं गिरिश्रेष्ठ वैष्णवो बुधसत्तमः ।। घटिकीं वृतिमाश्रित्य भ्रमामि धरणीतले ।। ४१।।
brāhmaṇo'haṃ giriśreṣṭha vaiṣṇavo budhasattamaḥ || ghaṭikīṃ vṛtimāśritya bhramāmi dharaṇītale || 41||

Samhita : 4

Adhyaya :   31

Shloka :   41

मनोयायी सर्व गामी सर्वज्ञोहं गुरोर्बलात् ।। परोपकारी शुद्धात्मा दयासिन्धुर्विकारहा ।। ४२।।
manoyāyī sarva gāmī sarvajñohaṃ gurorbalāt || paropakārī śuddhātmā dayāsindhurvikārahā || 42||

Samhita : 4

Adhyaya :   31

Shloka :   42

मया ज्ञातं हराय त्वं स्वसुतां दातुमिच्छसि।। इमां पद्मसमां दिव्यां वररूपां सुलक्षणाम् ।। ४३।।
mayā jñātaṃ harāya tvaṃ svasutāṃ dātumicchasi|| imāṃ padmasamāṃ divyāṃ vararūpāṃ sulakṣaṇām || 43||

Samhita : 4

Adhyaya :   31

Shloka :   43

निराश्रयायासंगाय कुरूपायागुणाय च ।। श्मशानवासिने व्यालग्राहिरूपाय योगिने ।। ४४।।
nirāśrayāyāsaṃgāya kurūpāyāguṇāya ca || śmaśānavāsine vyālagrāhirūpāya yogine || 44||

Samhita : 4

Adhyaya :   31

Shloka :   44

दिग्वाससे कुगात्राय व्यालभूषणधारिणे ।। अज्ञातकुलनाम्ने च कुशीलायाविहारिणे ।। ४५।।
digvāsase kugātrāya vyālabhūṣaṇadhāriṇe || ajñātakulanāmne ca kuśīlāyāvihāriṇe || 45||

Samhita : 4

Adhyaya :   31

Shloka :   45

विभूतिदिग्धदेहाय संक्रुद्धायाविवेकिने ।। अज्ञातवयसेऽतीव कुजटाधारिणे सदा ।। ४६ ।।
vibhūtidigdhadehāya saṃkruddhāyāvivekine || ajñātavayase'tīva kujaṭādhāriṇe sadā || 46 ||

Samhita : 4

Adhyaya :   31

Shloka :   46

सर्वाश्रयाय भ्रमिणे नागहाराय भिक्षवेकुमार्गनिरतायाथ वेदाऽध्वत्यागिने हठात् ।। ४७ ।।
sarvāśrayāya bhramiṇe nāgahārāya bhikṣavekumārganiratāyātha vedā'dhvatyāgine haṭhāt || 47 ||

Samhita : 4

Adhyaya :   31

Shloka :   47

इयं ते बुद्धिरचल न हि मंगलदा खलु ।। विबोध ज्ञानिनां श्रेष्ठ नारायणकुलोद्भव ।। ४८ ।।
iyaṃ te buddhiracala na hi maṃgaladā khalu || vibodha jñānināṃ śreṣṭha nārāyaṇakulodbhava || 48 ||

Samhita : 4

Adhyaya :   31

Shloka :   48

न ते पात्रानुरूपश्च पार्वतीदानकर्मणि ।। महाजनः स्मेरमुखः श्रुतमात्राद्भविष्यति ।। ४९ ।।
na te pātrānurūpaśca pārvatīdānakarmaṇi || mahājanaḥ smeramukhaḥ śrutamātrādbhaviṣyati || 49 ||

Samhita : 4

Adhyaya :   31

Shloka :   49

पश्य शैलाधिप त्वं च न तस्यैकोस्ति बान्धवः ।। महारत्नाकरस्त्वञ्च तस्य किञ्चिद्धनं न हि ।। 2.3.31.५० ।।
paśya śailādhipa tvaṃ ca na tasyaikosti bāndhavaḥ || mahāratnākarastvañca tasya kiñciddhanaṃ na hi || 2.3.31.50 ||

Samhita : 4

Adhyaya :   31

Shloka :   50

बान्धवान्मेनकां कुध्रपते शीघ्रं सुतांस्तथा ।। सर्वान्पृच्छ प्रयत्नेन पण्डितान्पार्वती विना ।। ५१ ।।
bāndhavānmenakāṃ kudhrapate śīghraṃ sutāṃstathā || sarvānpṛccha prayatnena paṇḍitānpārvatī vinā || 51 ||

Samhita : 4

Adhyaya :   31

Shloka :   51

रोगिणो नौषधं शश्वद्रोचते गिरिसत्तम ।। कुपथ्यं रोचतेऽभीक्ष्णं महादोषकरं सदा ।। ५२।।
rogiṇo nauṣadhaṃ śaśvadrocate girisattama || kupathyaṃ rocate'bhīkṣṇaṃ mahādoṣakaraṃ sadā || 52||

Samhita : 4

Adhyaya :   31

Shloka :   52

ब्रह्मोवाच ।।
इत्युक्त्वा ब्राह्मणः शीघ्रं स वै भुक्त्वा मुदान्वितः ।। जगाम स्वालयं शान्तो नानालीलाकर श्शिवः ।। ५३।।
ityuktvā brāhmaṇaḥ śīghraṃ sa vai bhuktvā mudānvitaḥ || jagāma svālayaṃ śānto nānālīlākara śśivaḥ || 53||

Samhita : 4

Adhyaya :   31

Shloka :   53

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवमायावर्णनं नामैकत्रिंशोऽध्यायः ।। ३१।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe śivamāyāvarṇanaṃ nāmaikatriṃśo'dhyāyaḥ || 31||

Samhita : 4

Adhyaya :   31

Shloka :   54

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In