| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
ब्राह्मणस्य वचः श्रुत्वा मेनोवाच हिमालयम् ॥ शोकेनासाधुनयना हृदयेन विदूयता ॥ १ ॥
brāhmaṇasya vacaḥ śrutvā menovāca himālayam .. śokenāsādhunayanā hṛdayena vidūyatā .. 1 ..
मेनोवाच ।।
शृणु शैलेन्द्र मद्वाक्यं परिणामे सुखावहम् ॥ पृच्छ शैववरान्सर्वान्किमुक्तं ब्राह्मणेन ह ॥ २ ॥
śṛṇu śailendra madvākyaṃ pariṇāme sukhāvaham .. pṛccha śaivavarānsarvānkimuktaṃ brāhmaṇena ha .. 2 ..
निन्दानेन कृता शम्भोर्वैष्णवेन द्विजन्मना ॥ श्रुत्वा तां मे मनोऽतीव निर्विण्णं हि नगेश्वर ॥ ३॥
nindānena kṛtā śambhorvaiṣṇavena dvijanmanā .. śrutvā tāṃ me mano'tīva nirviṇṇaṃ hi nageśvara .. 3..
तस्मै रुद्राय शैलेश न दास्यामि सुतामहम् ॥ कुरूपशीलनम्मे हि सुलक्षणयुतां निजाम् ॥ ४ ॥
tasmai rudrāya śaileśa na dāsyāmi sutāmaham .. kurūpaśīlanamme hi sulakṣaṇayutāṃ nijām .. 4 ..
न मन्यसे वचो चेन्मे मरिष्यामि न संशयः ॥ त्यक्ष्यामि च गृहं सद्यो भक्षयिष्यामि वा विषम् ॥ ५॥
na manyase vaco cenme mariṣyāmi na saṃśayaḥ .. tyakṣyāmi ca gṛhaṃ sadyo bhakṣayiṣyāmi vā viṣam .. 5..
गले बद्ध्वांबिकां रज्ज्वा यास्यामि गहनं वनम् ॥ महाम्बुधौ मज्जयिष्ये तस्मै दास्यामि नो सुताम् ॥ ६॥
gale baddhvāṃbikāṃ rajjvā yāsyāmi gahanaṃ vanam .. mahāmbudhau majjayiṣye tasmai dāsyāmi no sutām .. 6..
इत्युक्त्वाशु तथा गत्वा मेना कोपालयं शुचा ॥ त्यक्त्वा हारं रुदन्ती सा चकार शयनं भुवि ॥ ७ ॥
ityuktvāśu tathā gatvā menā kopālayaṃ śucā .. tyaktvā hāraṃ rudantī sā cakāra śayanaṃ bhuvi .. 7 ..
एतस्मिन्नन्तरे तात शम्भुना सप्त एव ते ॥ संस्मृता ऋषयस्सद्यो विरहव्याकुलात्मना ॥ ८॥
etasminnantare tāta śambhunā sapta eva te .. saṃsmṛtā ṛṣayassadyo virahavyākulātmanā .. 8..
ऋषयश्चैव ते सर्वे शम्भुना संस्मृता यदा ॥ तदाऽऽजग्मुः स्वयं सद्यः कल्पवृक्षा इवापरे ॥ ९ ॥
ṛṣayaścaiva te sarve śambhunā saṃsmṛtā yadā .. tadā''jagmuḥ svayaṃ sadyaḥ kalpavṛkṣā ivāpare .. 9 ..
अरुन्धती तथाऽऽयाता साक्षात्सिद्धिरिवापरा ॥ तान्द्रष्ट्वा सूर्यसंकाशान्विजहौ स्वजपं हरः ॥ 2.3.32.१० ॥
arundhatī tathā''yātā sākṣātsiddhirivāparā .. tāndraṣṭvā sūryasaṃkāśānvijahau svajapaṃ haraḥ .. 2.3.32.10 ..
स्थित्वाग्रे ऋषयः श्रेष्ठं नत्वा स्तुत्वा शिवं मुने ॥ मेनिरे च तदात्मानं कृतार्थं ते तपस्विनः ॥ ११ ॥
sthitvāgre ṛṣayaḥ śreṣṭhaṃ natvā stutvā śivaṃ mune .. menire ca tadātmānaṃ kṛtārthaṃ te tapasvinaḥ .. 11 ..
ततो विस्मयमापन्ना नम स्कृत्य स्थिताः पुनः ॥ प्रोचुः प्राञ्जलयस्ते वै शिवं लोकनमस्कृतम् ॥ १२ ॥
tato vismayamāpannā nama skṛtya sthitāḥ punaḥ .. procuḥ prāñjalayaste vai śivaṃ lokanamaskṛtam .. 12 ..
ऋषय ऊचुः ।।
सर्वोत्कृष्टं महाराज सार्वभौम दिवौकसाम् ॥ स्वभाग्यं वर्ण्यतेऽस्माभिः किं पुनस्सकलोत्तमम् ॥ १३॥
sarvotkṛṣṭaṃ mahārāja sārvabhauma divaukasām .. svabhāgyaṃ varṇyate'smābhiḥ kiṃ punassakalottamam .. 13..
तपस्तप्तं त्रिधा पूर्वं वेदाध्ययनमुत्तमम् ॥ अग्नयश्च हुताः पूर्वं तीर्थानि विविधानि च ॥ १४॥
tapastaptaṃ tridhā pūrvaṃ vedādhyayanamuttamam .. agnayaśca hutāḥ pūrvaṃ tīrthāni vividhāni ca .. 14..
वाङ्मनःकायजं किंचित्पुण्यं स्मरणसम्भवम् ॥ तत्सर्वं संगतं चाद्य स्मरणानुग्रहात्तव॥ १५॥
vāṅmanaḥkāyajaṃ kiṃcitpuṇyaṃ smaraṇasambhavam .. tatsarvaṃ saṃgataṃ cādya smaraṇānugrahāttava.. 15..
यो वै भजति नित्यं त्वां कृतकृत्यो भवेन्नरः ॥ किं पुण्यं वर्ण्यते तेषां येषां च स्मरणं तव ॥ १६॥
yo vai bhajati nityaṃ tvāṃ kṛtakṛtyo bhavennaraḥ .. kiṃ puṇyaṃ varṇyate teṣāṃ yeṣāṃ ca smaraṇaṃ tava .. 16..
सर्वोत्कृष्टा वयं जाताः स्मरणात्ते सदाशिव ॥ मनोरथपथं नैव गच्छसि त्वं कथंचन ॥ १७ ॥
sarvotkṛṣṭā vayaṃ jātāḥ smaraṇātte sadāśiva .. manorathapathaṃ naiva gacchasi tvaṃ kathaṃcana .. 17 ..
वामनस्य फलं यद्वज्जन्मान्धस्य दृशौ यथा ॥ वाचालत्वञ्च मूकस्य रंकस्य निधिदर्शनम् ॥ १८ ॥
vāmanasya phalaṃ yadvajjanmāndhasya dṛśau yathā .. vācālatvañca mūkasya raṃkasya nidhidarśanam .. 18 ..
पङ्गोर्गिरिवराक्रान्तिर्वन्ध्यायः प्रसवस्तथा ॥ दर्शनं भवतस्तद्वज्जातं नो दुर्लभं प्रभो ॥ १९ ॥
paṅgorgirivarākrāntirvandhyāyaḥ prasavastathā .. darśanaṃ bhavatastadvajjātaṃ no durlabhaṃ prabho .. 19 ..
अद्य प्रभृति लोकेषु मान्याः पूज्या मुनीश्वराः ॥ जातास्ते दर्शनादेव स्वमुच्चैः पदमाश्रिताः ॥ 2.3.32.२० ॥
adya prabhṛti lokeṣu mānyāḥ pūjyā munīśvarāḥ .. jātāste darśanādeva svamuccaiḥ padamāśritāḥ .. 2.3.32.20 ..
अत्र किं बहुनोक्तेन सर्व था मान्यतां गताः ॥ दर्शनात्तव देवेश सर्वदेवेश्वरस्य हि ॥ २१॥
atra kiṃ bahunoktena sarva thā mānyatāṃ gatāḥ .. darśanāttava deveśa sarvadeveśvarasya hi .. 21..
पूर्णानां किञ्च कर्तव्यमस्ति चेत्परमा कृपा ॥ सदृशं सेवकानां तु देयं कार्यं त्वया शुभम् ॥ २२ ॥
pūrṇānāṃ kiñca kartavyamasti cetparamā kṛpā .. sadṛśaṃ sevakānāṃ tu deyaṃ kāryaṃ tvayā śubham .. 22 ..
।। ब्रह्मोवाच ।।
इत्येवं वचनं श्रुत्वा तेषां शम्भुर्महेश्वरः ॥ लौकिकाचारमाश्रित्य रम्यं वाक्यमुपाददे ॥ २३ ॥
ityevaṃ vacanaṃ śrutvā teṣāṃ śambhurmaheśvaraḥ .. laukikācāramāśritya ramyaṃ vākyamupādade .. 23 ..
शिव उवाच ।।
ऋषयश्च सदा पूज्या भवन्तश्च विशेषतः ॥ युष्माकं कारणाद्विप्राः स्मरणं च मया कृतम् ॥ २४ ॥
ṛṣayaśca sadā pūjyā bhavantaśca viśeṣataḥ .. yuṣmākaṃ kāraṇādviprāḥ smaraṇaṃ ca mayā kṛtam .. 24 ..
ममावस्था भवद्भिश्च ज्ञायते ह्युपकारिका ॥ साधनीया विशेषेण लोकानां सिद्धिहेतवे ॥ २५ ॥
mamāvasthā bhavadbhiśca jñāyate hyupakārikā .. sādhanīyā viśeṣeṇa lokānāṃ siddhihetave .. 25 ..
देवानां दुःखमुत्पन्नं ता रकात्सुदुरात्मनः ॥ ब्रह्मणा च वरौ दत्तः किं करोमि दुरासदः ॥ २६ ॥
devānāṃ duḥkhamutpannaṃ tā rakātsudurātmanaḥ .. brahmaṇā ca varau dattaḥ kiṃ karomi durāsadaḥ .. 26 ..
मूर्तयोऽष्टौ च याः प्रोक्ता मदीयाः परमर्षयः ॥ तास्सर्वा उपकाराय न तु स्वार्थाय तत्स्फुटम् ॥ २७ ॥
mūrtayo'ṣṭau ca yāḥ proktā madīyāḥ paramarṣayaḥ .. tāssarvā upakārāya na tu svārthāya tatsphuṭam .. 27 ..
तथा च कर्तुकामोहं विवाहं शिवया सह ॥ तया वै सुतपस्तप्तं दुष्करं परमर्षिभिः ॥ २८ ॥
tathā ca kartukāmohaṃ vivāhaṃ śivayā saha .. tayā vai sutapastaptaṃ duṣkaraṃ paramarṣibhiḥ .. 28 ..
तस्यै परं फलं देयमभीष्टं तद्धितावहम् ॥ एतादृशः पणो मे हि भक्तानन्दप्रदः स्फुटम् ॥ २९ ॥
tasyai paraṃ phalaṃ deyamabhīṣṭaṃ taddhitāvaham .. etādṛśaḥ paṇo me hi bhaktānandapradaḥ sphuṭam .. 29 ..
पार्वतीवचनाद्भिक्षुरूपो यातो गिरेर्गृहम् ॥ अहं पावितवान्कालीं यतो लीलाविशारदः ॥ 2.3.32.३० ॥
pārvatīvacanādbhikṣurūpo yāto girergṛham .. ahaṃ pāvitavānkālīṃ yato līlāviśāradaḥ .. 2.3.32.30 ..
मां ज्ञात्वा तौ परं ब्रह्म दम्पती परभक्तितः ॥ दातुकामावभूतां च स्वसुतां वेदरीतितः ॥ ३१॥
māṃ jñātvā tau paraṃ brahma dampatī parabhaktitaḥ .. dātukāmāvabhūtāṃ ca svasutāṃ vedarītitaḥ .. 31..
देवप्रेरणयाहं वै कृतवानस्मि निन्दनम् ॥ तदा स्वस्य च तद्भक्तिं विहन्तुं वैष्ण्णवात्मना ॥ ३२ ॥
devapreraṇayāhaṃ vai kṛtavānasmi nindanam .. tadā svasya ca tadbhaktiṃ vihantuṃ vaiṣṇṇavātmanā .. 32 ..
तच्छ्रुत्वा तौ सुनिर्विण्णो तद्धीनौ संबभूवतुः ॥ स्वकन्यां नेच्छतो दातुं मह्यं हि मुनयोऽधुना ॥ ३३ ॥
tacchrutvā tau sunirviṇṇo taddhīnau saṃbabhūvatuḥ .. svakanyāṃ necchato dātuṃ mahyaṃ hi munayo'dhunā .. 33 ..
तस्माद्भवन्तो गच्छन्तु हिमाचलगृहं ध्रुवम् ॥ तत्र गत्वा गिरिवरं तत्पत्नीञ्च प्रबोधय ॥ ३४॥
tasmādbhavanto gacchantu himācalagṛhaṃ dhruvam .. tatra gatvā girivaraṃ tatpatnīñca prabodhaya .. 34..
कथनीयं प्रयत्नेन वचनं वेदसम्मितम् ॥ सर्वथा करणीयन्तद्यथा स्यात्कार्य्यमुत्तमम् ॥ ३५॥
kathanīyaṃ prayatnena vacanaṃ vedasammitam .. sarvathā karaṇīyantadyathā syātkāryyamuttamam .. 35..
उद्वाहं कर्तुमिच्छामि तत्पुत्र्या सह सत्तमाः ॥ स्वीकृतस्त द्विवाहो मे वरो दत्तश्च तादृशः ॥ ३६ ॥
udvāhaṃ kartumicchāmi tatputryā saha sattamāḥ .. svīkṛtasta dvivāho me varo dattaśca tādṛśaḥ .. 36 ..
अत्र किं बहुनोक्तेन बोधनीयो हिमालयः ॥ तथा मेना च बोद्धव्या देवानां स्याद्धितं यथा ॥ ३७ ॥
atra kiṃ bahunoktena bodhanīyo himālayaḥ .. tathā menā ca boddhavyā devānāṃ syāddhitaṃ yathā .. 37 ..
भवद्भिः कल्पितो यो वै विधिस्स्यादधिकस्ततः ॥ भवताञ्चैव कार्य्यं तु भवन्तः कार्य्यभागिनः ॥ ३८ ॥
bhavadbhiḥ kalpito yo vai vidhissyādadhikastataḥ .. bhavatāñcaiva kāryyaṃ tu bhavantaḥ kāryyabhāginaḥ .. 38 ..
।। ब्रह्मोवाच ।।
इत्येवं वचनं श्रुत्वा मुनयस्तेऽमलाशयाः ॥ आनन्दं लेभिरे सर्वे प्रभुणानुग्रहीकृताः ॥ ३९॥
ityevaṃ vacanaṃ śrutvā munayaste'malāśayāḥ .. ānandaṃ lebhire sarve prabhuṇānugrahīkṛtāḥ .. 39..
वयं धन्या अभूवँश्च कृतकृत्याश्च सर्वथा ॥ वंद्या याताश्च सर्वेषां पूजनीया विशेषतः॥ 2.3.32.४०॥
vayaṃ dhanyā abhūvam̐śca kṛtakṛtyāśca sarvathā .. vaṃdyā yātāśca sarveṣāṃ pūjanīyā viśeṣataḥ.. 2.3.32.40..
ब्रह्मणा विष्णुना यो वै वन्द्यस्सर्वार्थसाधकः॥ सोस्मान्प्रेषयते प्रेष्यान्कार्ये लोकसुखावहे ॥ ४१॥
brahmaṇā viṣṇunā yo vai vandyassarvārthasādhakaḥ.. sosmānpreṣayate preṣyānkārye lokasukhāvahe .. 41..
अयं वै जगतां स्वामी पिता सा जननी मता॥ अयं युक्तश्च सम्बन्धो वर्द्धतां चन्द्रवत्सदा ॥ ४२॥
ayaṃ vai jagatāṃ svāmī pitā sā jananī matā.. ayaṃ yuktaśca sambandho varddhatāṃ candravatsadā .. 42..
ब्रह्मोवाच।।
इत्युक्त्वा ह्यृषयो दिव्या नमस्कृत्य शिवं तदा ॥ गता आकाशमार्गेण यत्रास्ति हिमवत्पुरम्॥ ४३॥
ityuktvā hyṛṣayo divyā namaskṛtya śivaṃ tadā .. gatā ākāśamārgeṇa yatrāsti himavatpuram.. 43..
दृष्ट्वा तां च पुरं दिव्या मृषयस्तेऽतिविस्मिताः ॥ वर्णयन्तश्च स्वं पुण्यमब्रुवन्वै परस्परम् ॥ ४४ ॥
dṛṣṭvā tāṃ ca puraṃ divyā mṛṣayaste'tivismitāḥ .. varṇayantaśca svaṃ puṇyamabruvanvai parasparam .. 44 ..
।। ऋषय ऊचुः ।।
पुण्यवन्तो वयं धन्या दृष्ट्वैतद्धिमव त्पुरम् ॥ यस्मादेवंविधे कार्य्ये शिवेनैव नियोजिताः ॥ ४५॥
puṇyavanto vayaṃ dhanyā dṛṣṭvaitaddhimava tpuram .. yasmādevaṃvidhe kāryye śivenaiva niyojitāḥ .. 45..
अलकायाश्च स्वर्गाच्च भोगवत्यास्तथा पुनः ॥ विशेषेणामरावत्या दृश्य ते पुरमुत्तमम् ॥ ४६ ॥
alakāyāśca svargācca bhogavatyāstathā punaḥ .. viśeṣeṇāmarāvatyā dṛśya te puramuttamam .. 46 ..
सुगृहाणि सुरम्याणि स्फटिकैर्विविधैर्वरैः ॥ मणिभिर्वा विचित्राणि रचितान्यङ्गणानि च ॥ ४७ ॥
sugṛhāṇi suramyāṇi sphaṭikairvividhairvaraiḥ .. maṇibhirvā vicitrāṇi racitānyaṅgaṇāni ca .. 47 ..
सूर्यकान्ताश्च मणयश्चन्द्रकान्तास्तथैव च ॥ गृहे गृहे विचित्राश्च वृक्षात्स्वर्गसमुद्भवाः ॥ ४८ ॥
sūryakāntāśca maṇayaścandrakāntāstathaiva ca .. gṛhe gṛhe vicitrāśca vṛkṣātsvargasamudbhavāḥ .. 48 ..
तोरणानां तथा लक्ष्मीर्दृश्यते च गृहेगृहे ॥ विविधानि विचित्राणि शुकहंसैर्विमानकैः ॥ ४९ ॥
toraṇānāṃ tathā lakṣmīrdṛśyate ca gṛhegṛhe .. vividhāni vicitrāṇi śukahaṃsairvimānakaiḥ .. 49 ..
वितानानि विचित्राणि चैलवत्तोरणैस्सह ॥ जलाशयान्यनेकानि दीर्घिका विविधाः स्थिताः ॥ 2.3.32.५० ॥
vitānāni vicitrāṇi cailavattoraṇaissaha .. jalāśayānyanekāni dīrghikā vividhāḥ sthitāḥ .. 2.3.32.50 ..
उद्यानानि विचित्राणि प्रसन्नैः पूजितान्यथ ॥ नराश्च देवतास्सर्वे स्त्रियश्चाप्सरसस्तथा ॥ ५१ ॥
udyānāni vicitrāṇi prasannaiḥ pūjitānyatha .. narāśca devatāssarve striyaścāpsarasastathā .. 51 ..
कर्मभूमौ याज्ञिकाश्च पौराणास्स्वर्गकाम्यया ॥ कुर्वन्ति ते वृथा सर्वे विहाय हिमवत्पुरम् ॥ ५२ ॥
karmabhūmau yājñikāśca paurāṇāssvargakāmyayā .. kurvanti te vṛthā sarve vihāya himavatpuram .. 52 ..
यावन्न दृष्टमेतच्च तावत्स्वर्गपरा नराः ॥ दृष्ट्रमेतद्यदा विप्राः किं स्वर्गेण प्रयोजनम् ॥ ५३॥
yāvanna dṛṣṭametacca tāvatsvargaparā narāḥ .. dṛṣṭrametadyadā viprāḥ kiṃ svargeṇa prayojanam .. 53..
।। ब्रह्मोवाच ।।
इत्येवमृषिवर्य्यास्ते वर्णयन्तः पुरश्च तत्॥ गता हैमालयं सर्वे गृहं सर्वसमृद्धिमत् ॥ ५४ ॥
ityevamṛṣivaryyāste varṇayantaḥ puraśca tat.. gatā haimālayaṃ sarve gṛhaṃ sarvasamṛddhimat .. 54 ..
तान्द्रष्ट्वा सूर्यसंकाशान् हिमवान्विस्मितोऽब्रवीत् ॥ दूरादाकाशमार्गस्थान्मुनीन्सप्त सुतेजसः ॥ ५५ ॥
tāndraṣṭvā sūryasaṃkāśān himavānvismito'bravīt .. dūrādākāśamārgasthānmunīnsapta sutejasaḥ .. 55 ..
।। हिमवानुवाच ।।
सप्तैते सूर्य्यसंकाशाः समायांति मदन्तिके ॥ पूजा कार्य्या प्रयत्नेन मुनीनां च मयाधुना ॥ ५६ ॥
saptaite sūryyasaṃkāśāḥ samāyāṃti madantike .. pūjā kāryyā prayatnena munīnāṃ ca mayādhunā .. 56 ..
वयं धन्या गृहस्थाश्च सर्वेषां सुखदायिनः॥ येषां गृहे समायान्ति महात्मानो यदीदृशाः ॥ ५७ ॥
vayaṃ dhanyā gṛhasthāśca sarveṣāṃ sukhadāyinaḥ.. yeṣāṃ gṛhe samāyānti mahātmāno yadīdṛśāḥ .. 57 ..
ब्रह्मोवाच।।
एतस्मिन्नन्तरे चैवाकाशादेत्य भुवि स्थितान् ॥ सन्मुखे हिमवान्दृष्ट्वा ययौ मानपुरस्सरम् ॥ ५८॥
etasminnantare caivākāśādetya bhuvi sthitān .. sanmukhe himavāndṛṣṭvā yayau mānapurassaram .. 58..
कृतांजलिर्नतस्कन्धः सप्तर्षीन्सुप्रणम्य सः ॥ पूजां चकार तेषां वै बहुमानपुरस्सरम्॥ ५९॥
kṛtāṃjalirnataskandhaḥ saptarṣīnsupraṇamya saḥ .. pūjāṃ cakāra teṣāṃ vai bahumānapurassaram.. 59..
हितास्सप्तर्षयस्ते च हिमवन्तन्नगेश्वरम्॥ गृहीत्वोचुः प्रसन्नास्या वचनं मङ्गलालयम् ॥ 2.3.32.६० ॥
hitāssaptarṣayaste ca himavantannageśvaram.. gṛhītvocuḥ prasannāsyā vacanaṃ maṅgalālayam .. 2.3.32.60 ..
यथाग्रतश्च तान्कृत्वा धन्या मम गृहाश्रमः ॥ इत्युक्त्वासनमानीय ददौ भक्तिपुरस्सरम् ॥ ६१ ॥
yathāgrataśca tānkṛtvā dhanyā mama gṛhāśramaḥ .. ityuktvāsanamānīya dadau bhaktipurassaram .. 61 ..
आसनेषूपविष्टेषु तदाज्ञप्तस्स्वयं स्थितः ॥ उवाच हिमवाँस्तत्र मुनीञ्ज्योतिर्मयास्तदा ॥ ६२॥
āsaneṣūpaviṣṭeṣu tadājñaptassvayaṃ sthitaḥ .. uvāca himavām̐statra munīñjyotirmayāstadā .. 62..
हिमालय उवाच ।।
धन्यो हि कृतकृत्योहं सफलं जीवित मम ॥ लोकेषु दर्शनीयोहं बहुतीर्थसमो मतः ॥ ६३॥
dhanyo hi kṛtakṛtyohaṃ saphalaṃ jīvita mama .. lokeṣu darśanīyohaṃ bahutīrthasamo mataḥ .. 63..
यस्माद्भवन्तो मद्गेहमागता विष्णुरूपिणः ॥ पूर्णानां भवतां कार्य्यं कृपणानां गृहेषु किम् ॥ ६४॥
yasmādbhavanto madgehamāgatā viṣṇurūpiṇaḥ .. pūrṇānāṃ bhavatāṃ kāryyaṃ kṛpaṇānāṃ gṛheṣu kim .. 64..
तथापि किञ्चित्कार्यं च सदृशं सेवकस्य मे ॥ कथनीयं सुदयया सफलं स्याज्जनुर्मम ॥ ६५॥
tathāpi kiñcitkāryaṃ ca sadṛśaṃ sevakasya me .. kathanīyaṃ sudayayā saphalaṃ syājjanurmama .. 65..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायान्तृतीये पार्वतीखण्डे सप्तर्ष्यागमनवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ३२॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāntṛtīye pārvatīkhaṇḍe saptarṣyāgamanavarṇanaṃ nāma dvātriṃśo'dhyāyaḥ .. 32..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In