Rudra Samhita - Parvati Khanda

Adhyaya - 32

Seven celestial sages arrives

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। ब्रह्मोवाच ।।
ब्राह्मणस्य वचः श्रुत्वा मेनोवाच हिमालयम् ।। शोकेनासाधुनयना हृदयेन विदूयता ।। १ ।।
brāhmaṇasya vacaḥ śrutvā menovāca himālayam || śokenāsādhunayanā hṛdayena vidūyatā || 1 ||

Samhita : 4

Adhyaya :   32

Shloka :   1

मेनोवाच ।।
शृणु शैलेन्द्र मद्वाक्यं परिणामे सुखावहम् ।। पृच्छ शैववरान्सर्वान्किमुक्तं ब्राह्मणेन ह ।। २ ।।
śṛṇu śailendra madvākyaṃ pariṇāme sukhāvaham || pṛccha śaivavarānsarvānkimuktaṃ brāhmaṇena ha || 2 ||

Samhita : 4

Adhyaya :   32

Shloka :   2

निन्दानेन कृता शम्भोर्वैष्णवेन द्विजन्मना ।। श्रुत्वा तां मे मनोऽतीव निर्विण्णं हि नगेश्वर ।। ३।।
nindānena kṛtā śambhorvaiṣṇavena dvijanmanā || śrutvā tāṃ me mano'tīva nirviṇṇaṃ hi nageśvara || 3||

Samhita : 4

Adhyaya :   32

Shloka :   3

तस्मै रुद्राय शैलेश न दास्यामि सुतामहम् ।। कुरूपशीलनम्मे हि सुलक्षणयुतां निजाम् ।। ४ ।।
tasmai rudrāya śaileśa na dāsyāmi sutāmaham || kurūpaśīlanamme hi sulakṣaṇayutāṃ nijām || 4 ||

Samhita : 4

Adhyaya :   32

Shloka :   4

न मन्यसे वचो चेन्मे मरिष्यामि न संशयः ।। त्यक्ष्यामि च गृहं सद्यो भक्षयिष्यामि वा विषम् ।। ५।।
na manyase vaco cenme mariṣyāmi na saṃśayaḥ || tyakṣyāmi ca gṛhaṃ sadyo bhakṣayiṣyāmi vā viṣam || 5||

Samhita : 4

Adhyaya :   32

Shloka :   5

गले बद्ध्वांबिकां रज्ज्वा यास्यामि गहनं वनम् ।। महाम्बुधौ मज्जयिष्ये तस्मै दास्यामि नो सुताम् ।। ६।।
gale baddhvāṃbikāṃ rajjvā yāsyāmi gahanaṃ vanam || mahāmbudhau majjayiṣye tasmai dāsyāmi no sutām || 6||

Samhita : 4

Adhyaya :   32

Shloka :   6

इत्युक्त्वाशु तथा गत्वा मेना कोपालयं शुचा ।। त्यक्त्वा हारं रुदन्ती सा चकार शयनं भुवि ।। ७ ।।
ityuktvāśu tathā gatvā menā kopālayaṃ śucā || tyaktvā hāraṃ rudantī sā cakāra śayanaṃ bhuvi || 7 ||

Samhita : 4

Adhyaya :   32

Shloka :   7

एतस्मिन्नन्तरे तात शम्भुना सप्त एव ते ।। संस्मृता ऋषयस्सद्यो विरहव्याकुलात्मना ।। ८।।
etasminnantare tāta śambhunā sapta eva te || saṃsmṛtā ṛṣayassadyo virahavyākulātmanā || 8||

Samhita : 4

Adhyaya :   32

Shloka :   8

ऋषयश्चैव ते सर्वे शम्भुना संस्मृता यदा ।। तदाऽऽजग्मुः स्वयं सद्यः कल्पवृक्षा इवापरे ।। ९ ।।
ṛṣayaścaiva te sarve śambhunā saṃsmṛtā yadā || tadā''jagmuḥ svayaṃ sadyaḥ kalpavṛkṣā ivāpare || 9 ||

Samhita : 4

Adhyaya :   32

Shloka :   9

अरुन्धती तथाऽऽयाता साक्षात्सिद्धिरिवापरा ।। तान्द्रष्ट्वा सूर्यसंकाशान्विजहौ स्वजपं हरः ।। 2.3.32.१० ।।
arundhatī tathā''yātā sākṣātsiddhirivāparā || tāndraṣṭvā sūryasaṃkāśānvijahau svajapaṃ haraḥ || 2.3.32.10 ||

Samhita : 4

Adhyaya :   32

Shloka :   10

स्थित्वाग्रे ऋषयः श्रेष्ठं नत्वा स्तुत्वा शिवं मुने ।। मेनिरे च तदात्मानं कृतार्थं ते तपस्विनः ।। ११ ।।
sthitvāgre ṛṣayaḥ śreṣṭhaṃ natvā stutvā śivaṃ mune || menire ca tadātmānaṃ kṛtārthaṃ te tapasvinaḥ || 11 ||

Samhita : 4

Adhyaya :   32

Shloka :   11

ततो विस्मयमापन्ना नम स्कृत्य स्थिताः पुनः ।। प्रोचुः प्राञ्जलयस्ते वै शिवं लोकनमस्कृतम् ।। १२ ।।
tato vismayamāpannā nama skṛtya sthitāḥ punaḥ || procuḥ prāñjalayaste vai śivaṃ lokanamaskṛtam || 12 ||

Samhita : 4

Adhyaya :   32

Shloka :   12

ऋषय ऊचुः ।।
सर्वोत्कृष्टं महाराज सार्वभौम दिवौकसाम् ।। स्वभाग्यं वर्ण्यतेऽस्माभिः किं पुनस्सकलोत्तमम् ।। १३।।
sarvotkṛṣṭaṃ mahārāja sārvabhauma divaukasām || svabhāgyaṃ varṇyate'smābhiḥ kiṃ punassakalottamam || 13||

Samhita : 4

Adhyaya :   32

Shloka :   13

तपस्तप्तं त्रिधा पूर्वं वेदाध्ययनमुत्तमम् ।। अग्नयश्च हुताः पूर्वं तीर्थानि विविधानि च ।। १४।।
tapastaptaṃ tridhā pūrvaṃ vedādhyayanamuttamam || agnayaśca hutāḥ pūrvaṃ tīrthāni vividhāni ca || 14||

Samhita : 4

Adhyaya :   32

Shloka :   14

वाङ्मनःकायजं किंचित्पुण्यं स्मरणसम्भवम् ।। तत्सर्वं संगतं चाद्य स्मरणानुग्रहात्तव।। १५।।
vāṅmanaḥkāyajaṃ kiṃcitpuṇyaṃ smaraṇasambhavam || tatsarvaṃ saṃgataṃ cādya smaraṇānugrahāttava|| 15||

Samhita : 4

Adhyaya :   32

Shloka :   15

यो वै भजति नित्यं त्वां कृतकृत्यो भवेन्नरः ।। किं पुण्यं वर्ण्यते तेषां येषां च स्मरणं तव ।। १६।।
yo vai bhajati nityaṃ tvāṃ kṛtakṛtyo bhavennaraḥ || kiṃ puṇyaṃ varṇyate teṣāṃ yeṣāṃ ca smaraṇaṃ tava || 16||

Samhita : 4

Adhyaya :   32

Shloka :   16

सर्वोत्कृष्टा वयं जाताः स्मरणात्ते सदाशिव ।। मनोरथपथं नैव गच्छसि त्वं कथंचन ।। १७ ।।
sarvotkṛṣṭā vayaṃ jātāḥ smaraṇātte sadāśiva || manorathapathaṃ naiva gacchasi tvaṃ kathaṃcana || 17 ||

Samhita : 4

Adhyaya :   32

Shloka :   17

वामनस्य फलं यद्वज्जन्मान्धस्य दृशौ यथा ।। वाचालत्वञ्च मूकस्य रंकस्य निधिदर्शनम् ।। १८ ।।
vāmanasya phalaṃ yadvajjanmāndhasya dṛśau yathā || vācālatvañca mūkasya raṃkasya nidhidarśanam || 18 ||

Samhita : 4

Adhyaya :   32

Shloka :   18

पङ्गोर्गिरिवराक्रान्तिर्वन्ध्यायः प्रसवस्तथा ।। दर्शनं भवतस्तद्वज्जातं नो दुर्लभं प्रभो ।। १९ ।।
paṅgorgirivarākrāntirvandhyāyaḥ prasavastathā || darśanaṃ bhavatastadvajjātaṃ no durlabhaṃ prabho || 19 ||

Samhita : 4

Adhyaya :   32

Shloka :   19

अद्य प्रभृति लोकेषु मान्याः पूज्या मुनीश्वराः ।। जातास्ते दर्शनादेव स्वमुच्चैः पदमाश्रिताः ।। 2.3.32.२० ।।
adya prabhṛti lokeṣu mānyāḥ pūjyā munīśvarāḥ || jātāste darśanādeva svamuccaiḥ padamāśritāḥ || 2.3.32.20 ||

Samhita : 4

Adhyaya :   32

Shloka :   20

अत्र किं बहुनोक्तेन सर्व था मान्यतां गताः ।। दर्शनात्तव देवेश सर्वदेवेश्वरस्य हि ।। २१।।
atra kiṃ bahunoktena sarva thā mānyatāṃ gatāḥ || darśanāttava deveśa sarvadeveśvarasya hi || 21||

Samhita : 4

Adhyaya :   32

Shloka :   21

पूर्णानां किञ्च कर्तव्यमस्ति चेत्परमा कृपा ।। सदृशं सेवकानां तु देयं कार्यं त्वया शुभम् ।। २२ ।।
pūrṇānāṃ kiñca kartavyamasti cetparamā kṛpā || sadṛśaṃ sevakānāṃ tu deyaṃ kāryaṃ tvayā śubham || 22 ||

Samhita : 4

Adhyaya :   32

Shloka :   22

।। ब्रह्मोवाच ।।
इत्येवं वचनं श्रुत्वा तेषां शम्भुर्महेश्वरः ।। लौकिकाचारमाश्रित्य रम्यं वाक्यमुपाददे ।। २३ ।।
ityevaṃ vacanaṃ śrutvā teṣāṃ śambhurmaheśvaraḥ || laukikācāramāśritya ramyaṃ vākyamupādade || 23 ||

Samhita : 4

Adhyaya :   32

Shloka :   23

शिव उवाच ।।
ऋषयश्च सदा पूज्या भवन्तश्च विशेषतः ।। युष्माकं कारणाद्विप्राः स्मरणं च मया कृतम् ।। २४ ।।
ṛṣayaśca sadā pūjyā bhavantaśca viśeṣataḥ || yuṣmākaṃ kāraṇādviprāḥ smaraṇaṃ ca mayā kṛtam || 24 ||

Samhita : 4

Adhyaya :   32

Shloka :   24

ममावस्था भवद्भिश्च ज्ञायते ह्युपकारिका ।। साधनीया विशेषेण लोकानां सिद्धिहेतवे ।। २५ ।।
mamāvasthā bhavadbhiśca jñāyate hyupakārikā || sādhanīyā viśeṣeṇa lokānāṃ siddhihetave || 25 ||

Samhita : 4

Adhyaya :   32

Shloka :   25

देवानां दुःखमुत्पन्नं ता रकात्सुदुरात्मनः ।। ब्रह्मणा च वरौ दत्तः किं करोमि दुरासदः ।। २६ ।।
devānāṃ duḥkhamutpannaṃ tā rakātsudurātmanaḥ || brahmaṇā ca varau dattaḥ kiṃ karomi durāsadaḥ || 26 ||

Samhita : 4

Adhyaya :   32

Shloka :   26

मूर्तयोऽष्टौ च याः प्रोक्ता मदीयाः परमर्षयः ।। तास्सर्वा उपकाराय न तु स्वार्थाय तत्स्फुटम् ।। २७ ।।
mūrtayo'ṣṭau ca yāḥ proktā madīyāḥ paramarṣayaḥ || tāssarvā upakārāya na tu svārthāya tatsphuṭam || 27 ||

Samhita : 4

Adhyaya :   32

Shloka :   27

तथा च कर्तुकामोहं विवाहं शिवया सह ।। तया वै सुतपस्तप्तं दुष्करं परमर्षिभिः ।। २८ ।।
tathā ca kartukāmohaṃ vivāhaṃ śivayā saha || tayā vai sutapastaptaṃ duṣkaraṃ paramarṣibhiḥ || 28 ||

Samhita : 4

Adhyaya :   32

Shloka :   28

तस्यै परं फलं देयमभीष्टं तद्धितावहम् ।। एतादृशः पणो मे हि भक्तानन्दप्रदः स्फुटम् ।। २९ ।।
tasyai paraṃ phalaṃ deyamabhīṣṭaṃ taddhitāvaham || etādṛśaḥ paṇo me hi bhaktānandapradaḥ sphuṭam || 29 ||

Samhita : 4

Adhyaya :   32

Shloka :   29

पार्वतीवचनाद्भिक्षुरूपो यातो गिरेर्गृहम् ।। अहं पावितवान्कालीं यतो लीलाविशारदः ।। 2.3.32.३० ।।
pārvatīvacanādbhikṣurūpo yāto girergṛham || ahaṃ pāvitavānkālīṃ yato līlāviśāradaḥ || 2.3.32.30 ||

Samhita : 4

Adhyaya :   32

Shloka :   30

मां ज्ञात्वा तौ परं ब्रह्म दम्पती परभक्तितः ।। दातुकामावभूतां च स्वसुतां वेदरीतितः ।। ३१।।
māṃ jñātvā tau paraṃ brahma dampatī parabhaktitaḥ || dātukāmāvabhūtāṃ ca svasutāṃ vedarītitaḥ || 31||

Samhita : 4

Adhyaya :   32

Shloka :   31

देवप्रेरणयाहं वै कृतवानस्मि निन्दनम् ।। तदा स्वस्य च तद्भक्तिं विहन्तुं वैष्ण्णवात्मना ।। ३२ ।।
devapreraṇayāhaṃ vai kṛtavānasmi nindanam || tadā svasya ca tadbhaktiṃ vihantuṃ vaiṣṇṇavātmanā || 32 ||

Samhita : 4

Adhyaya :   32

Shloka :   32

तच्छ्रुत्वा तौ सुनिर्विण्णो तद्धीनौ संबभूवतुः ।। स्वकन्यां नेच्छतो दातुं मह्यं हि मुनयोऽधुना ।। ३३ ।।
tacchrutvā tau sunirviṇṇo taddhīnau saṃbabhūvatuḥ || svakanyāṃ necchato dātuṃ mahyaṃ hi munayo'dhunā || 33 ||

Samhita : 4

Adhyaya :   32

Shloka :   33

तस्माद्भवन्तो गच्छन्तु हिमाचलगृहं ध्रुवम् ।। तत्र गत्वा गिरिवरं तत्पत्नीञ्च प्रबोधय ।। ३४।।
tasmādbhavanto gacchantu himācalagṛhaṃ dhruvam || tatra gatvā girivaraṃ tatpatnīñca prabodhaya || 34||

Samhita : 4

Adhyaya :   32

Shloka :   34

कथनीयं प्रयत्नेन वचनं वेदसम्मितम् ।। सर्वथा करणीयन्तद्यथा स्यात्कार्य्यमुत्तमम् ।। ३५।।
kathanīyaṃ prayatnena vacanaṃ vedasammitam || sarvathā karaṇīyantadyathā syātkāryyamuttamam || 35||

Samhita : 4

Adhyaya :   32

Shloka :   35

उद्वाहं कर्तुमिच्छामि तत्पुत्र्या सह सत्तमाः ।। स्वीकृतस्त द्विवाहो मे वरो दत्तश्च तादृशः ।। ३६ ।।
udvāhaṃ kartumicchāmi tatputryā saha sattamāḥ || svīkṛtasta dvivāho me varo dattaśca tādṛśaḥ || 36 ||

Samhita : 4

Adhyaya :   32

Shloka :   36

अत्र किं बहुनोक्तेन बोधनीयो हिमालयः ।। तथा मेना च बोद्धव्या देवानां स्याद्धितं यथा ।। ३७ ।।
atra kiṃ bahunoktena bodhanīyo himālayaḥ || tathā menā ca boddhavyā devānāṃ syāddhitaṃ yathā || 37 ||

Samhita : 4

Adhyaya :   32

Shloka :   37

भवद्भिः कल्पितो यो वै विधिस्स्यादधिकस्ततः ।। भवताञ्चैव कार्य्यं तु भवन्तः कार्य्यभागिनः ।। ३८ ।।
bhavadbhiḥ kalpito yo vai vidhissyādadhikastataḥ || bhavatāñcaiva kāryyaṃ tu bhavantaḥ kāryyabhāginaḥ || 38 ||

Samhita : 4

Adhyaya :   32

Shloka :   38

।। ब्रह्मोवाच ।।
इत्येवं वचनं श्रुत्वा मुनयस्तेऽमलाशयाः ।। आनन्दं लेभिरे सर्वे प्रभुणानुग्रहीकृताः ।। ३९।।
ityevaṃ vacanaṃ śrutvā munayaste'malāśayāḥ || ānandaṃ lebhire sarve prabhuṇānugrahīkṛtāḥ || 39||

Samhita : 4

Adhyaya :   32

Shloka :   39

वयं धन्या अभूवँश्च कृतकृत्याश्च सर्वथा ।। वंद्या याताश्च सर्वेषां पूजनीया विशेषतः।। 2.3.32.४०।।
vayaṃ dhanyā abhūvaँśca kṛtakṛtyāśca sarvathā || vaṃdyā yātāśca sarveṣāṃ pūjanīyā viśeṣataḥ|| 2.3.32.40||

Samhita : 4

Adhyaya :   32

Shloka :   40

ब्रह्मणा विष्णुना यो वै वन्द्यस्सर्वार्थसाधकः।। सोस्मान्प्रेषयते प्रेष्यान्कार्ये लोकसुखावहे ।। ४१।।
brahmaṇā viṣṇunā yo vai vandyassarvārthasādhakaḥ|| sosmānpreṣayate preṣyānkārye lokasukhāvahe || 41||

Samhita : 4

Adhyaya :   32

Shloka :   41

अयं वै जगतां स्वामी पिता सा जननी मता।। अयं युक्तश्च सम्बन्धो वर्द्धतां चन्द्रवत्सदा ।। ४२।।
ayaṃ vai jagatāṃ svāmī pitā sā jananī matā|| ayaṃ yuktaśca sambandho varddhatāṃ candravatsadā || 42||

Samhita : 4

Adhyaya :   32

Shloka :   42

ब्रह्मोवाच।।
इत्युक्त्वा ह्यृषयो दिव्या नमस्कृत्य शिवं तदा ।। गता आकाशमार्गेण यत्रास्ति हिमवत्पुरम्।। ४३।।
ityuktvā hyṛṣayo divyā namaskṛtya śivaṃ tadā || gatā ākāśamārgeṇa yatrāsti himavatpuram|| 43||

Samhita : 4

Adhyaya :   32

Shloka :   43

दृष्ट्वा तां च पुरं दिव्या मृषयस्तेऽतिविस्मिताः ।। वर्णयन्तश्च स्वं पुण्यमब्रुवन्वै परस्परम् ।। ४४ ।।
dṛṣṭvā tāṃ ca puraṃ divyā mṛṣayaste'tivismitāḥ || varṇayantaśca svaṃ puṇyamabruvanvai parasparam || 44 ||

Samhita : 4

Adhyaya :   32

Shloka :   44

।। ऋषय ऊचुः ।।
पुण्यवन्तो वयं धन्या दृष्ट्वैतद्धिमव त्पुरम् ।। यस्मादेवंविधे कार्य्ये शिवेनैव नियोजिताः ।। ४५।।
puṇyavanto vayaṃ dhanyā dṛṣṭvaitaddhimava tpuram || yasmādevaṃvidhe kāryye śivenaiva niyojitāḥ || 45||

Samhita : 4

Adhyaya :   32

Shloka :   45

अलकायाश्च स्वर्गाच्च भोगवत्यास्तथा पुनः ।। विशेषेणामरावत्या दृश्य ते पुरमुत्तमम् ।। ४६ ।।
alakāyāśca svargācca bhogavatyāstathā punaḥ || viśeṣeṇāmarāvatyā dṛśya te puramuttamam || 46 ||

Samhita : 4

Adhyaya :   32

Shloka :   46

सुगृहाणि सुरम्याणि स्फटिकैर्विविधैर्वरैः ।। मणिभिर्वा विचित्राणि रचितान्यङ्गणानि च ।। ४७ ।।
sugṛhāṇi suramyāṇi sphaṭikairvividhairvaraiḥ || maṇibhirvā vicitrāṇi racitānyaṅgaṇāni ca || 47 ||

Samhita : 4

Adhyaya :   32

Shloka :   47

सूर्यकान्ताश्च मणयश्चन्द्रकान्तास्तथैव च ।। गृहे गृहे विचित्राश्च वृक्षात्स्वर्गसमुद्भवाः ।। ४८ ।।
sūryakāntāśca maṇayaścandrakāntāstathaiva ca || gṛhe gṛhe vicitrāśca vṛkṣātsvargasamudbhavāḥ || 48 ||

Samhita : 4

Adhyaya :   32

Shloka :   48

तोरणानां तथा लक्ष्मीर्दृश्यते च गृहेगृहे ।। विविधानि विचित्राणि शुकहंसैर्विमानकैः ।। ४९ ।।
toraṇānāṃ tathā lakṣmīrdṛśyate ca gṛhegṛhe || vividhāni vicitrāṇi śukahaṃsairvimānakaiḥ || 49 ||

Samhita : 4

Adhyaya :   32

Shloka :   49

वितानानि विचित्राणि चैलवत्तोरणैस्सह ।। जलाशयान्यनेकानि दीर्घिका विविधाः स्थिताः ।। 2.3.32.५० ।।
vitānāni vicitrāṇi cailavattoraṇaissaha || jalāśayānyanekāni dīrghikā vividhāḥ sthitāḥ || 2.3.32.50 ||

Samhita : 4

Adhyaya :   32

Shloka :   50

उद्यानानि विचित्राणि प्रसन्नैः पूजितान्यथ ।। नराश्च देवतास्सर्वे स्त्रियश्चाप्सरसस्तथा ।। ५१ ।।
udyānāni vicitrāṇi prasannaiḥ pūjitānyatha || narāśca devatāssarve striyaścāpsarasastathā || 51 ||

Samhita : 4

Adhyaya :   32

Shloka :   51

कर्मभूमौ याज्ञिकाश्च पौराणास्स्वर्गकाम्यया ।। कुर्वन्ति ते वृथा सर्वे विहाय हिमवत्पुरम् ।। ५२ ।।
karmabhūmau yājñikāśca paurāṇāssvargakāmyayā || kurvanti te vṛthā sarve vihāya himavatpuram || 52 ||

Samhita : 4

Adhyaya :   32

Shloka :   52

यावन्न दृष्टमेतच्च तावत्स्वर्गपरा नराः ।। दृष्ट्रमेतद्यदा विप्राः किं स्वर्गेण प्रयोजनम् ।। ५३।।
yāvanna dṛṣṭametacca tāvatsvargaparā narāḥ || dṛṣṭrametadyadā viprāḥ kiṃ svargeṇa prayojanam || 53||

Samhita : 4

Adhyaya :   32

Shloka :   53

।। ब्रह्मोवाच ।।
इत्येवमृषिवर्य्यास्ते वर्णयन्तः पुरश्च तत्।। गता हैमालयं सर्वे गृहं सर्वसमृद्धिमत् ।। ५४ ।।
ityevamṛṣivaryyāste varṇayantaḥ puraśca tat|| gatā haimālayaṃ sarve gṛhaṃ sarvasamṛddhimat || 54 ||

Samhita : 4

Adhyaya :   32

Shloka :   54

तान्द्रष्ट्वा सूर्यसंकाशान् हिमवान्विस्मितोऽब्रवीत् ।। दूरादाकाशमार्गस्थान्मुनीन्सप्त सुतेजसः ।। ५५ ।।
tāndraṣṭvā sūryasaṃkāśān himavānvismito'bravīt || dūrādākāśamārgasthānmunīnsapta sutejasaḥ || 55 ||

Samhita : 4

Adhyaya :   32

Shloka :   55

।। हिमवानुवाच ।।
सप्तैते सूर्य्यसंकाशाः समायांति मदन्तिके ।। पूजा कार्य्या प्रयत्नेन मुनीनां च मयाधुना ।। ५६ ।।
saptaite sūryyasaṃkāśāḥ samāyāṃti madantike || pūjā kāryyā prayatnena munīnāṃ ca mayādhunā || 56 ||

Samhita : 4

Adhyaya :   32

Shloka :   56

वयं धन्या गृहस्थाश्च सर्वेषां सुखदायिनः।। येषां गृहे समायान्ति महात्मानो यदीदृशाः ।। ५७ ।।
vayaṃ dhanyā gṛhasthāśca sarveṣāṃ sukhadāyinaḥ|| yeṣāṃ gṛhe samāyānti mahātmāno yadīdṛśāḥ || 57 ||

Samhita : 4

Adhyaya :   32

Shloka :   57

ब्रह्मोवाच।।
एतस्मिन्नन्तरे चैवाकाशादेत्य भुवि स्थितान् ।। सन्मुखे हिमवान्दृष्ट्वा ययौ मानपुरस्सरम् ।। ५८।।
etasminnantare caivākāśādetya bhuvi sthitān || sanmukhe himavāndṛṣṭvā yayau mānapurassaram || 58||

Samhita : 4

Adhyaya :   32

Shloka :   58

कृतांजलिर्नतस्कन्धः सप्तर्षीन्सुप्रणम्य सः ।। पूजां चकार तेषां वै बहुमानपुरस्सरम्।। ५९।।
kṛtāṃjalirnataskandhaḥ saptarṣīnsupraṇamya saḥ || pūjāṃ cakāra teṣāṃ vai bahumānapurassaram|| 59||

Samhita : 4

Adhyaya :   32

Shloka :   59

हितास्सप्तर्षयस्ते च हिमवन्तन्नगेश्वरम्।। गृहीत्वोचुः प्रसन्नास्या वचनं मङ्गलालयम् ।। 2.3.32.६० ।।
hitāssaptarṣayaste ca himavantannageśvaram|| gṛhītvocuḥ prasannāsyā vacanaṃ maṅgalālayam || 2.3.32.60 ||

Samhita : 4

Adhyaya :   32

Shloka :   60

यथाग्रतश्च तान्कृत्वा धन्या मम गृहाश्रमः ।। इत्युक्त्वासनमानीय ददौ भक्तिपुरस्सरम् ।। ६१ ।।
yathāgrataśca tānkṛtvā dhanyā mama gṛhāśramaḥ || ityuktvāsanamānīya dadau bhaktipurassaram || 61 ||

Samhita : 4

Adhyaya :   32

Shloka :   61

आसनेषूपविष्टेषु तदाज्ञप्तस्स्वयं स्थितः ।। उवाच हिमवाँस्तत्र मुनीञ्ज्योतिर्मयास्तदा ।। ६२।।
āsaneṣūpaviṣṭeṣu tadājñaptassvayaṃ sthitaḥ || uvāca himavāँstatra munīñjyotirmayāstadā || 62||

Samhita : 4

Adhyaya :   32

Shloka :   62

हिमालय उवाच ।।
धन्यो हि कृतकृत्योहं सफलं जीवित मम ।। लोकेषु दर्शनीयोहं बहुतीर्थसमो मतः ।। ६३।।
dhanyo hi kṛtakṛtyohaṃ saphalaṃ jīvita mama || lokeṣu darśanīyohaṃ bahutīrthasamo mataḥ || 63||

Samhita : 4

Adhyaya :   32

Shloka :   63

यस्माद्भवन्तो मद्गेहमागता विष्णुरूपिणः ।। पूर्णानां भवतां कार्य्यं कृपणानां गृहेषु किम् ।। ६४।।
yasmādbhavanto madgehamāgatā viṣṇurūpiṇaḥ || pūrṇānāṃ bhavatāṃ kāryyaṃ kṛpaṇānāṃ gṛheṣu kim || 64||

Samhita : 4

Adhyaya :   32

Shloka :   64

तथापि किञ्चित्कार्यं च सदृशं सेवकस्य मे ।। कथनीयं सुदयया सफलं स्याज्जनुर्मम ।। ६५।।
tathāpi kiñcitkāryaṃ ca sadṛśaṃ sevakasya me || kathanīyaṃ sudayayā saphalaṃ syājjanurmama || 65||

Samhita : 4

Adhyaya :   32

Shloka :   65

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायान्तृतीये पार्वतीखण्डे सप्तर्ष्यागमनवर्णनं नाम द्वात्रिंशोऽध्यायः ।। ३२।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāntṛtīye pārvatīkhaṇḍe saptarṣyāgamanavarṇanaṃ nāma dvātriṃśo'dhyāyaḥ || 32||

Samhita : 4

Adhyaya :   32

Shloka :   66

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In