| |
|

This overlay will guide you through the buttons:

।। ऋषय ऊचुः ।।
जगत्पिता शिवः प्रोक्तो जगन्माता शिवा मता ॥ तस्माद्देया त्वया कन्या शंकराय महात्मने ॥ १ ॥
jagatpitā śivaḥ prokto jaganmātā śivā matā .. tasmāddeyā tvayā kanyā śaṃkarāya mahātmane .. 1 ..
एवं कृत्वा हिमगिरे सार्थकं ते भवेज्जनुः ॥ जगद्गुरोर्गुरुस्त्वं हि भविष्यसि न संशयः ॥ २ ॥
evaṃ kṛtvā himagire sārthakaṃ te bhavejjanuḥ .. jagadgurorgurustvaṃ hi bhaviṣyasi na saṃśayaḥ .. 2 ..
।। ब्रह्मोवाच ।।
एवं वचनमाकर्ण्य सप्तर्षीणां मुनीश्वर ॥ प्रणम्य तान्करौ बद्ध्वा गिरिराजोऽब्रवीदिदम्॥ ३॥
evaṃ vacanamākarṇya saptarṣīṇāṃ munīśvara .. praṇamya tānkarau baddhvā girirājo'bravīdidam.. 3..
हिमालय उवाच ।।
सप्तर्षयो महाभागा भवद्भिर्यदुदीरितम्॥ तत्प्रमाणीकृतं मे हि पुरैव गिरिशेच्छया॥ ४॥
saptarṣayo mahābhāgā bhavadbhiryadudīritam.. tatpramāṇīkṛtaṃ me hi puraiva giriśecchayā.. 4..
इदानीमेक आगत्य विप्रो वैष्णवधर्मवान्॥ शिवमुद्दिश्य सुप्रीत्या विपरीतं वचोऽब्रवीत् ॥ ।५॥
idānīmeka āgatya vipro vaiṣṇavadharmavān.. śivamuddiśya suprītyā viparītaṃ vaco'bravīt .. .5..
तदारभ्य शिवामाता ज्ञानभ्रष्टा बभूव ह ॥ सुताविवाहं रुद्रेण योगिना तेन नेच्छति ॥ ६॥
tadārabhya śivāmātā jñānabhraṣṭā babhūva ha .. sutāvivāhaṃ rudreṇa yoginā tena necchati .. 6..
कोपागारमगात्सा हि सुतप्ता मलिनाम्बरा ॥ कृत्वा महाहठं विप्रा बोध्यमानापिऽनाबुधत् ॥ ७॥
kopāgāramagātsā hi sutaptā malināmbarā .. kṛtvā mahāhaṭhaṃ viprā bodhyamānāpi'nābudhat .. 7..
अहं च ज्ञानविभ्रष्टो जातोहं सत्यमीर्य्यते ॥ दातुं सुतां महेशाय नेच्छामि भिक्षुरूपिणे ॥ ८ ॥
ahaṃ ca jñānavibhraṣṭo jātohaṃ satyamīryyate .. dātuṃ sutāṃ maheśāya necchāmi bhikṣurūpiṇe .. 8 ..
ब्रह्मोवाच॥ इत्युक्त्वा शैलराजस्तु शिवमायाविमोहितः ॥ तूष्णीं बभूव तत्रस्थो मुनीनां मध्यतो मुने॥ ९॥
brahmovāca.. ityuktvā śailarājastu śivamāyāvimohitaḥ .. tūṣṇīṃ babhūva tatrastho munīnāṃ madhyato mune.. 9..
सर्वे सप्तर्षयस्ते हि शिवमायां प्रशस्य वै ॥ प्रेषयामासुरथ तां मेनकां प्रत्यरुन्धतीम् ॥ 2.3.33.१ ०॥
sarve saptarṣayaste hi śivamāyāṃ praśasya vai .. preṣayāmāsuratha tāṃ menakāṃ pratyarundhatīm .. 2.3.33.1 0..
अथ पत्युस्समादाय निदेशं ज्ञानदा हि सा॥ जगामारुन्धती तूर्णं यत्र मेना च पार्वती ॥ ११॥
atha patyussamādāya nideśaṃ jñānadā hi sā.. jagāmārundhatī tūrṇaṃ yatra menā ca pārvatī .. 11..
गत्वा ददर्श मेनां तां शयानां शोकमूर्च्छिताम्॥ उवाच मधुरं साध्वी सावधाना हितं वचः ॥ १२॥
gatvā dadarśa menāṃ tāṃ śayānāṃ śokamūrcchitām.. uvāca madhuraṃ sādhvī sāvadhānā hitaṃ vacaḥ .. 12..
अरुन्धत्युवाच ।।
उत्तिष्ठ मेनके साध्वि त्वद्गृहेऽहमरुन्धती ॥ आगता मुनयश्चापि सप्तायाताः कृपालवः ॥ १३॥
uttiṣṭha menake sādhvi tvadgṛhe'hamarundhatī .. āgatā munayaścāpi saptāyātāḥ kṛpālavaḥ .. 13..
ब्रह्मोवाच ।।
अरुन्धतीस्वरं श्रुत्वा शीघ्रमुत्थाय मेनका ॥ उवाच शिरसा नत्वा तां पद्मामिव तेजसा ॥ १४॥
arundhatīsvaraṃ śrutvā śīghramutthāya menakā .. uvāca śirasā natvā tāṃ padmāmiva tejasā .. 14..
मेनोवाच ।।
अहोद्य किमिदं पुण्यमस्माकं पुण्यजन्मनाम् ॥ वधूर्जगद्विधेः पत्नी वसिष्ठस्यागतेह वै ॥ १५॥
ahodya kimidaṃ puṇyamasmākaṃ puṇyajanmanām .. vadhūrjagadvidheḥ patnī vasiṣṭhasyāgateha vai .. 15..
किमर्थमागता देवि तन्मे ब्रूहि विशेषतः ॥ अहं दासीसमा ते हि ससुता करुणां कुरु ॥ १६ ॥
kimarthamāgatā devi tanme brūhi viśeṣataḥ .. ahaṃ dāsīsamā te hi sasutā karuṇāṃ kuru .. 16 ..
ब्रह्मोवाच ।।
इत्युक्त्वा मेनकां साध्वी बोधयित्वा च तां बहु ॥ तथागता च सुप्रीत्या सास्ते यत्रर्षयोऽपि ते ॥ १७॥
ityuktvā menakāṃ sādhvī bodhayitvā ca tāṃ bahu .. tathāgatā ca suprītyā sāste yatrarṣayo'pi te .. 17..
अथ शैलेश्वरं ते च बोधयामासुरादरात्॥ स्मृत्वा शिवपदद्वन्द्वं सर्वे वाक्यविशारदाः ॥ १८ ॥
atha śaileśvaraṃ te ca bodhayāmāsurādarāt.. smṛtvā śivapadadvandvaṃ sarve vākyaviśāradāḥ .. 18 ..
ऋषय ऊचुः ।।
शैलेन्द्र श्रूयतां वाक्यमस्माकं शुभकारणम् ॥ शिवाय पार्वतीं देहि संहर्त्तुः श्वशुरो भव ॥ १९ ॥
śailendra śrūyatāṃ vākyamasmākaṃ śubhakāraṇam .. śivāya pārvatīṃ dehi saṃharttuḥ śvaśuro bhava .. 19 ..
अयाचितारं सर्वेशं प्रार्थयामास यत्नतः ॥ तारकस्य विनाशाय ब्रह्मासम्बंधकर्म्मणि ॥ 2.3.33.२०॥
ayācitāraṃ sarveśaṃ prārthayāmāsa yatnataḥ .. tārakasya vināśāya brahmāsambaṃdhakarmmaṇi .. 2.3.33.20..
नोत्सुको दारसंयोगे शंकरो योगिनां वरः ॥ विधेः प्रार्थनया देवस्तव कन्यां ग्रहीष्यति ॥ २१॥
notsuko dārasaṃyoge śaṃkaro yogināṃ varaḥ .. vidheḥ prārthanayā devastava kanyāṃ grahīṣyati .. 21..
दुहितुस्ते तपस्तप्तं प्रतिज्ञानं चकार सा॥ हेतुद्वयेन योगीन्द्रो विवाहं च करिष्यति ॥ २२॥
duhituste tapastaptaṃ pratijñānaṃ cakāra sā.. hetudvayena yogīndro vivāhaṃ ca kariṣyati .. 22..
ब्रह्मोवाच ।।
ऋषीणां वचनं श्रुत्वा प्रहस्य स हिमालयः ॥ उवाच किञ्चिद्भीतस्तु परं विनयपूर्वकम् ॥ २३ ॥
ṛṣīṇāṃ vacanaṃ śrutvā prahasya sa himālayaḥ .. uvāca kiñcidbhītastu paraṃ vinayapūrvakam .. 23 ..
हिमालय उवाच ।।
शिवस्य राजसामग्रीं न हि पश्यामि काञ्चन॥ कञ्चिदाश्रयमैश्वर्यं कं वा स्वजनबान्धवम् ॥ २४॥
śivasya rājasāmagrīṃ na hi paśyāmi kāñcana.. kañcidāśrayamaiśvaryaṃ kaṃ vā svajanabāndhavam .. 24..
नेच्छाम्यति विनिर्लिप्तयोगिने स्वां सुतामहम् ॥ यूयं वेदविधातुश्च पुत्रा वदत निश्चितम् ॥ २५॥
necchāmyati vinirliptayogine svāṃ sutāmaham .. yūyaṃ vedavidhātuśca putrā vadata niścitam .. 25..
वरायाननुरूपाय पिता कन्यां ददाति चेत् ॥ कामान्मोहाद्भयाल्लोभात्स नष्टो नरकं यजेत् ॥ २६॥
varāyānanurūpāya pitā kanyāṃ dadāti cet .. kāmānmohādbhayāllobhātsa naṣṭo narakaṃ yajet .. 26..
न हि दास्याम्यहं कन्यामिच्छया शूलपाणये ॥ यद्विधानं भवेद्योग्यमृषयस्त द्विधीयताम् ॥ २७॥
na hi dāsyāmyahaṃ kanyāmicchayā śūlapāṇaye .. yadvidhānaṃ bhavedyogyamṛṣayasta dvidhīyatām .. 27..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य हिमागस्य मुनीश्वर ॥ प्रत्युवाच वसिष्ठस्तं तेषां वाक्यविशारद ॥ २८॥
ityākarṇya vacastasya himāgasya munīśvara .. pratyuvāca vasiṣṭhastaṃ teṣāṃ vākyaviśārada .. 28..
वसिष्ठ उवाच ।।
शृणु शैलेश मद्वाक्यं सर्वथा ते हितावहम् ॥ धर्माविरुद्धं सत्यश्च परत्रेह मुदावहम् ॥ २९ ॥
śṛṇu śaileśa madvākyaṃ sarvathā te hitāvaham .. dharmāviruddhaṃ satyaśca paratreha mudāvaham .. 29 ..
वचनं त्रिविधं शैल लौकिके वैदिकेऽपि च ॥ सर्वं जानाति शास्त्रज्ञो निर्मलज्ञानचक्षुषा ॥ 2.3.33.३० ॥
vacanaṃ trividhaṃ śaila laukike vaidike'pi ca .. sarvaṃ jānāti śāstrajño nirmalajñānacakṣuṣā .. 2.3.33.30 ..
असत्यमहितं पश्चात्सांप्रतं श्रुतिसुन्दरम् ॥ सुबुद्धिर्वक्ति शत्रुर्हि हितं नैव कदाचन ॥ ३१ ॥
asatyamahitaṃ paścātsāṃprataṃ śrutisundaram .. subuddhirvakti śatrurhi hitaṃ naiva kadācana .. 31 ..
आदावप्रीतिजनकं परिणामे सुखावहम् ॥ दयालुर्धमशीलो हि बोधयत्येव बांधवः ॥ ३२ ॥
ādāvaprītijanakaṃ pariṇāme sukhāvaham .. dayālurdhamaśīlo hi bodhayatyeva bāṃdhavaḥ .. 32 ..
श्रुतिमात्रात्सुधातुल्यं सर्वकालसुखावहम् ॥ सत्यसारं हितकरं वचनं श्रेष्ठमीप्सितम् ॥ ३३ ॥
śrutimātrātsudhātulyaṃ sarvakālasukhāvaham .. satyasāraṃ hitakaraṃ vacanaṃ śreṣṭhamīpsitam .. 33 ..
एवञ्च त्रिविधं शैल नीतिशास्त्रोदितं वचः ॥ कथ्यतां त्रिषु मध्ये किं ब्रुवे वाक्यं त्वदीप्सितम् ॥ ३४ ॥
evañca trividhaṃ śaila nītiśāstroditaṃ vacaḥ .. kathyatāṃ triṣu madhye kiṃ bruve vākyaṃ tvadīpsitam .. 34 ..
ब्राह्मसम्पद्विहीनश्च शंकरस्त्रिदशेश्वरःतत्त्वज्ञानसमुद्रेषु सन्निमग्नैकमानसः ॥ ३५ ॥
brāhmasampadvihīnaśca śaṃkarastridaśeśvaraḥtattvajñānasamudreṣu sannimagnaikamānasaḥ .. 35 ..
ज्ञानानन्दस्येश्वरस्य ब्राह्मवस्तुषु का स्पृहा ॥ गृही ददाति स्वसुतां राज्यसम्पत्तिशालिने ॥ ३६ ॥
jñānānandasyeśvarasya brāhmavastuṣu kā spṛhā .. gṛhī dadāti svasutāṃ rājyasampattiśāline .. 36 ..
कन्यकां दुःखिने दत्त्वा कन्याघाती भवेत्पिता ॥ को वेद शंकरो दुःखी कुबेरो यस्य किंकरः ॥ ३७ ॥
kanyakāṃ duḥkhine dattvā kanyāghātī bhavetpitā .. ko veda śaṃkaro duḥkhī kubero yasya kiṃkaraḥ .. 37 ..
भ्रूभङ्गलीलया सृष्टिं स्रष्टुं हर्त्तुं क्षमो हि सः ॥ निर्गुणः परमात्मा च परेशः प्रकृतेः परः ॥ ३८ ॥
bhrūbhaṅgalīlayā sṛṣṭiṃ sraṣṭuṃ harttuṃ kṣamo hi saḥ .. nirguṇaḥ paramātmā ca pareśaḥ prakṛteḥ paraḥ .. 38 ..
यस्य च त्रिविधा मूर्त्तिर्विधा तुस्सृष्टिकर्मणि ॥ सृष्टिस्थित्यन्तजननी ब्रह्मविष्णुहराभिधा ॥ ३९ ॥
yasya ca trividhā mūrttirvidhā tussṛṣṭikarmaṇi .. sṛṣṭisthityantajananī brahmaviṣṇuharābhidhā .. 39 ..
ब्रह्मा च ब्रह्मलोकस्थो विष्णुः क्षीरोदवासकृत् ॥ हरः कैलासनिलयः सर्वाः शिवविभूतयः ॥ 2.3.33.४० ॥
brahmā ca brahmalokastho viṣṇuḥ kṣīrodavāsakṛt .. haraḥ kailāsanilayaḥ sarvāḥ śivavibhūtayaḥ .. 2.3.33.40 ..
धत्ते च त्रिविधा मूर्ती प्रकृतिः शिवसम्भवा ॥ अंशेन लीलया सृष्टौ कलया बहुधा अपि ॥ ४१ ॥
dhatte ca trividhā mūrtī prakṛtiḥ śivasambhavā .. aṃśena līlayā sṛṣṭau kalayā bahudhā api .. 41 ..
मुखोद्भवा स्वयं वाणी वागधिष्ठातृदेवता ॥ वक्षःस्थलोद्भवा लक्ष्मीस्सर्वसम्पत्स्वरूपिणी ॥ ४२ ॥
mukhodbhavā svayaṃ vāṇī vāgadhiṣṭhātṛdevatā .. vakṣaḥsthalodbhavā lakṣmīssarvasampatsvarūpiṇī .. 42 ..
शिवा तेजस्सु देवानामाविर्भावं चकार सा ॥ निहत्य दानवान्सर्वान्देवेभ्यश्च श्रियं ददौ ॥ ४३ ॥
śivā tejassu devānāmāvirbhāvaṃ cakāra sā .. nihatya dānavānsarvāndevebhyaśca śriyaṃ dadau .. 43 ..
प्राप कल्पान्तरे जन्म जठरे दक्ष योषितः ॥ नाम्ना सती हरं प्राप दक्षस्तस्मै ददौ च ताम् ॥ ४४ ॥
prāpa kalpāntare janma jaṭhare dakṣa yoṣitaḥ .. nāmnā satī haraṃ prāpa dakṣastasmai dadau ca tām .. 44 ..
देहं तत्याज योगेन श्रुत्वा सा भर्तृनिन्दनम् ॥ साद्य त्वत्तस्तु मेनायां जज्ञे जठरतश्शिवा ॥ ४५ ॥
dehaṃ tatyāja yogena śrutvā sā bhartṛnindanam .. sādya tvattastu menāyāṃ jajñe jaṭharataśśivā .. 45 ..
शिवा शिवस्य पत्नीयं शैल जन्मनिजन्मनि ॥ कल्पेकल्पे बुद्धिरूपा ज्ञानिनां जननी परा ॥ ४६॥
śivā śivasya patnīyaṃ śaila janmanijanmani .. kalpekalpe buddhirūpā jñānināṃ jananī parā .. 46..
जायते स्म सदा सिद्धा सिद्धिदा सिद्धिरूपिणी ॥ सत्या अस्थि चिताभस्म भक्त्या धत्ते हरस्स्वयम् ॥ ४७ ॥
jāyate sma sadā siddhā siddhidā siddhirūpiṇī .. satyā asthi citābhasma bhaktyā dhatte harassvayam .. 47 ..
अतस्त्वं स्वेच्छया कन्यां देहि भद्रां हराय च ॥ अथवा सा स्वयं कान्तस्थाने यास्यत्यदास्यसि ॥ ४८ ॥
atastvaṃ svecchayā kanyāṃ dehi bhadrāṃ harāya ca .. athavā sā svayaṃ kāntasthāne yāsyatyadāsyasi .. 48 ..
कृत्वा प्रतिज्ञां देवेशो दृष्ट्वा क्लेशमसंख्यकम् ॥ दुहितुस्ते तपःस्थानमाजगाम द्विजात्मकः ॥ ४९॥
kṛtvā pratijñāṃ deveśo dṛṣṭvā kleśamasaṃkhyakam .. duhituste tapaḥsthānamājagāma dvijātmakaḥ .. 49..
तामाश्वास्य वरं दत्त्वा जगाम निजमन्दिरम् ॥ तत्प्रार्थनावशाच्छम्भुर्ययाचे त्वां शिवां गिरे ॥ 2.3.33.५०॥
tāmāśvāsya varaṃ dattvā jagāma nijamandiram .. tatprārthanāvaśācchambhuryayāce tvāṃ śivāṃ gire .. 2.3.33.50..
अंगीकृतं युवाभ्यां तच्छिवभक्तिरतात्मना ॥ विपरीतमतिर्जाता वद कस्माद्गिरीश्वर ॥ ५१॥
aṃgīkṛtaṃ yuvābhyāṃ tacchivabhaktiratātmanā .. viparītamatirjātā vada kasmādgirīśvara .. 51..
तद्गत्वा प्रभुणा देव प्रार्थितेन त्वदन्तिकम् ॥ प्रस्थापिता वयं शीघ्रं ह्यृषयस्साप्यरुन्धती ॥ ५२ ॥
tadgatvā prabhuṇā deva prārthitena tvadantikam .. prasthāpitā vayaṃ śīghraṃ hyṛṣayassāpyarundhatī .. 52 ..
शिक्षयामो वयं त्वा हि दत्त्वा रुद्राय पार्वतीम् ॥ एवंकृते महानन्दो भविष्यति गिरे तव ॥ ५३ ॥
śikṣayāmo vayaṃ tvā hi dattvā rudrāya pārvatīm .. evaṃkṛte mahānando bhaviṣyati gire tava .. 53 ..
शिवां शिवाय शैलेन्द्र स्वेच्छया चेन्न दास्यसि॥ भविता तद्विवाहोऽत्र भवितव्यबलेन हि ॥ ५४ ॥
śivāṃ śivāya śailendra svecchayā cenna dāsyasi.. bhavitā tadvivāho'tra bhavitavyabalena hi .. 54 ..
वरं ददौ शिवायै स तपन्त्यै तात शंकरः ॥ नहीश्वरप्रतिज्ञातं विपरीताय कल्पते ॥ ५५ ॥
varaṃ dadau śivāyai sa tapantyai tāta śaṃkaraḥ .. nahīśvarapratijñātaṃ viparītāya kalpate .. 55 ..
अहो प्रतिज्ञा दुर्लंघ्या साधूनामीशवर्तिनाम् ॥ सर्वेषां जगतां मध्ये किमीशस्य पुनर्गिरे ॥ ५६ ॥
aho pratijñā durlaṃghyā sādhūnāmīśavartinām .. sarveṣāṃ jagatāṃ madhye kimīśasya punargire .. 56 ..
एको महेन्द्रश्शैलानां पक्षांश्चिच्छेद लीलया ॥ पार्वती लीलया मेरोश्शृङ्गभङ्गं चकार च ॥ ५७।
eko mahendraśśailānāṃ pakṣāṃściccheda līlayā .. pārvatī līlayā merośśṛṅgabhaṅgaṃ cakāra ca .. 57.
एकार्थे नहि शैलेश नाश्यास्सर्वा हि सम्पदः ॥ एकं त्यजेत्कुलस्यार्थे श्रुतिरेषा सनातनी ॥ ५८॥
ekārthe nahi śaileśa nāśyāssarvā hi sampadaḥ .. ekaṃ tyajetkulasyārthe śrutireṣā sanātanī .. 58..
दत्त्वा विप्राय स्वसुतामनरण्यो नृपेश्वर ॥ ब्राह्मणाद्भयमापन्नो ररक्ष निजसम्पदम् ॥ ५९ ॥
dattvā viprāya svasutāmanaraṇyo nṛpeśvara .. brāhmaṇādbhayamāpanno rarakṣa nijasampadam .. 59 ..
तमाशु बोधयामासुर्नीतिशास्त्रविदो जनाः ॥ ब्रह्मशापाद्विभीताश्च गुरवो ज्ञातिसत्तमाः ॥ 2.3.33.६०॥
tamāśu bodhayāmāsurnītiśāstravido janāḥ .. brahmaśāpādvibhītāśca guravo jñātisattamāḥ .. 2.3.33.60..
शैलराज त्वमप्येव सुतां दत्त्वा शिवाय च ॥ रक्ष सर्वान्बंधुवर्गान्वशं कुरु सुरानपि ॥ ६१॥
śailarāja tvamapyeva sutāṃ dattvā śivāya ca .. rakṣa sarvānbaṃdhuvargānvaśaṃ kuru surānapi .. 61..
ब्रह्मोवाच ।।
इत्याकर्ण्य वसिष्ठस्य वचनं स प्रह स्य च ॥ पप्रच्छ नृपवार्त्ताश्च हृदयेन विदूयता ॥ ६२॥
ityākarṇya vasiṣṭhasya vacanaṃ sa praha sya ca .. papraccha nṛpavārttāśca hṛdayena vidūyatā .. 62..
हिमालय उवाच ।।
कस्य वंशोद्भवो ब्रह्मन्ननरण्यो नृपश्चसः ॥ सुतां दत्त्वा स च कथं ररक्षाखिलसम्पदः ॥ ६३ ॥
kasya vaṃśodbhavo brahmannanaraṇyo nṛpaścasaḥ .. sutāṃ dattvā sa ca kathaṃ rarakṣākhilasampadaḥ .. 63 ..
ब्रह्मोवाच ।।
इति श्रुत्वा वसिष्ठस्तु शैलवाक्यं प्रसन्नधीः ॥ प्रोवाच गिरये तस्मै नृपवार्त्ता सुखावहाम्॥ ६४॥
iti śrutvā vasiṣṭhastu śailavākyaṃ prasannadhīḥ .. provāca giraye tasmai nṛpavārttā sukhāvahām.. 64..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे गिरिसांत्वनोनाम त्रयस्त्रिंशोऽध्यायः॥ ३३॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe girisāṃtvanonāma trayastriṃśo'dhyāyaḥ.. 33..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In