Rudra Samhita - Parvati Khanda

Adhyaya - 33

Appeasement of Himavat

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। ऋषय ऊचुः ।।
जगत्पिता शिवः प्रोक्तो जगन्माता शिवा मता ।। तस्माद्देया त्वया कन्या शंकराय महात्मने ।। १ ।।
jagatpitā śivaḥ prokto jaganmātā śivā matā || tasmāddeyā tvayā kanyā śaṃkarāya mahātmane || 1 ||

Samhita : 4

Adhyaya :   33

Shloka :   1

एवं कृत्वा हिमगिरे सार्थकं ते भवेज्जनुः ।। जगद्गुरोर्गुरुस्त्वं हि भविष्यसि न संशयः ।। २ ।।
evaṃ kṛtvā himagire sārthakaṃ te bhavejjanuḥ || jagadgurorgurustvaṃ hi bhaviṣyasi na saṃśayaḥ || 2 ||

Samhita : 4

Adhyaya :   33

Shloka :   2

।। ब्रह्मोवाच ।।
एवं वचनमाकर्ण्य सप्तर्षीणां मुनीश्वर ।। प्रणम्य तान्करौ बद्ध्वा गिरिराजोऽब्रवीदिदम्।। ३।।
evaṃ vacanamākarṇya saptarṣīṇāṃ munīśvara || praṇamya tānkarau baddhvā girirājo'bravīdidam|| 3||

Samhita : 4

Adhyaya :   33

Shloka :   3

हिमालय उवाच ।।
सप्तर्षयो महाभागा भवद्भिर्यदुदीरितम्।। तत्प्रमाणीकृतं मे हि पुरैव गिरिशेच्छया।। ४।।
saptarṣayo mahābhāgā bhavadbhiryadudīritam|| tatpramāṇīkṛtaṃ me hi puraiva giriśecchayā|| 4||

Samhita : 4

Adhyaya :   33

Shloka :   4

इदानीमेक आगत्य विप्रो वैष्णवधर्मवान्।। शिवमुद्दिश्य सुप्रीत्या विपरीतं वचोऽब्रवीत् ।। ।५।।
idānīmeka āgatya vipro vaiṣṇavadharmavān|| śivamuddiśya suprītyā viparītaṃ vaco'bravīt || |5||

Samhita : 4

Adhyaya :   33

Shloka :   5

तदारभ्य शिवामाता ज्ञानभ्रष्टा बभूव ह ।। सुताविवाहं रुद्रेण योगिना तेन नेच्छति ।। ६।।
tadārabhya śivāmātā jñānabhraṣṭā babhūva ha || sutāvivāhaṃ rudreṇa yoginā tena necchati || 6||

Samhita : 4

Adhyaya :   33

Shloka :   6

कोपागारमगात्सा हि सुतप्ता मलिनाम्बरा ।। कृत्वा महाहठं विप्रा बोध्यमानापिऽनाबुधत् ।। ७।।
kopāgāramagātsā hi sutaptā malināmbarā || kṛtvā mahāhaṭhaṃ viprā bodhyamānāpi'nābudhat || 7||

Samhita : 4

Adhyaya :   33

Shloka :   7

अहं च ज्ञानविभ्रष्टो जातोहं सत्यमीर्य्यते ।। दातुं सुतां महेशाय नेच्छामि भिक्षुरूपिणे ।। ८ ।।
ahaṃ ca jñānavibhraṣṭo jātohaṃ satyamīryyate || dātuṃ sutāṃ maheśāya necchāmi bhikṣurūpiṇe || 8 ||

Samhita : 4

Adhyaya :   33

Shloka :   8

ब्रह्मोवाच।। इत्युक्त्वा शैलराजस्तु शिवमायाविमोहितः ।। तूष्णीं बभूव तत्रस्थो मुनीनां मध्यतो मुने।। ९।।
brahmovāca|| ityuktvā śailarājastu śivamāyāvimohitaḥ || tūṣṇīṃ babhūva tatrastho munīnāṃ madhyato mune|| 9||

Samhita : 4

Adhyaya :   33

Shloka :   9

सर्वे सप्तर्षयस्ते हि शिवमायां प्रशस्य वै ।। प्रेषयामासुरथ तां मेनकां प्रत्यरुन्धतीम् ।। 2.3.33.१ ०।।
sarve saptarṣayaste hi śivamāyāṃ praśasya vai || preṣayāmāsuratha tāṃ menakāṃ pratyarundhatīm || 2.3.33.1 0||

Samhita : 4

Adhyaya :   33

Shloka :   10

अथ पत्युस्समादाय निदेशं ज्ञानदा हि सा।। जगामारुन्धती तूर्णं यत्र मेना च पार्वती ।। ११।।
atha patyussamādāya nideśaṃ jñānadā hi sā|| jagāmārundhatī tūrṇaṃ yatra menā ca pārvatī || 11||

Samhita : 4

Adhyaya :   33

Shloka :   11

गत्वा ददर्श मेनां तां शयानां शोकमूर्च्छिताम्।। उवाच मधुरं साध्वी सावधाना हितं वचः ।। १२।।
gatvā dadarśa menāṃ tāṃ śayānāṃ śokamūrcchitām|| uvāca madhuraṃ sādhvī sāvadhānā hitaṃ vacaḥ || 12||

Samhita : 4

Adhyaya :   33

Shloka :   12

अरुन्धत्युवाच ।।
उत्तिष्ठ मेनके साध्वि त्वद्गृहेऽहमरुन्धती ।। आगता मुनयश्चापि सप्तायाताः कृपालवः ।। १३।।
uttiṣṭha menake sādhvi tvadgṛhe'hamarundhatī || āgatā munayaścāpi saptāyātāḥ kṛpālavaḥ || 13||

Samhita : 4

Adhyaya :   33

Shloka :   13

ब्रह्मोवाच ।।
अरुन्धतीस्वरं श्रुत्वा शीघ्रमुत्थाय मेनका ।। उवाच शिरसा नत्वा तां पद्मामिव तेजसा ।। १४।।
arundhatīsvaraṃ śrutvā śīghramutthāya menakā || uvāca śirasā natvā tāṃ padmāmiva tejasā || 14||

Samhita : 4

Adhyaya :   33

Shloka :   14

मेनोवाच ।।
अहोद्य किमिदं पुण्यमस्माकं पुण्यजन्मनाम् ।। वधूर्जगद्विधेः पत्नी वसिष्ठस्यागतेह वै ।। १५।।
ahodya kimidaṃ puṇyamasmākaṃ puṇyajanmanām || vadhūrjagadvidheḥ patnī vasiṣṭhasyāgateha vai || 15||

Samhita : 4

Adhyaya :   33

Shloka :   15

किमर्थमागता देवि तन्मे ब्रूहि विशेषतः ।। अहं दासीसमा ते हि ससुता करुणां कुरु ।। १६ ।।
kimarthamāgatā devi tanme brūhi viśeṣataḥ || ahaṃ dāsīsamā te hi sasutā karuṇāṃ kuru || 16 ||

Samhita : 4

Adhyaya :   33

Shloka :   16

ब्रह्मोवाच ।।
इत्युक्त्वा मेनकां साध्वी बोधयित्वा च तां बहु ।। तथागता च सुप्रीत्या सास्ते यत्रर्षयोऽपि ते ।। १७।।
ityuktvā menakāṃ sādhvī bodhayitvā ca tāṃ bahu || tathāgatā ca suprītyā sāste yatrarṣayo'pi te || 17||

Samhita : 4

Adhyaya :   33

Shloka :   17

अथ शैलेश्वरं ते च बोधयामासुरादरात्।। स्मृत्वा शिवपदद्वन्द्वं सर्वे वाक्यविशारदाः ।। १८ ।।
atha śaileśvaraṃ te ca bodhayāmāsurādarāt|| smṛtvā śivapadadvandvaṃ sarve vākyaviśāradāḥ || 18 ||

Samhita : 4

Adhyaya :   33

Shloka :   18

ऋषय ऊचुः ।।
शैलेन्द्र श्रूयतां वाक्यमस्माकं शुभकारणम् ।। शिवाय पार्वतीं देहि संहर्त्तुः श्वशुरो भव ।। १९ ।।
śailendra śrūyatāṃ vākyamasmākaṃ śubhakāraṇam || śivāya pārvatīṃ dehi saṃharttuḥ śvaśuro bhava || 19 ||

Samhita : 4

Adhyaya :   33

Shloka :   19

अयाचितारं सर्वेशं प्रार्थयामास यत्नतः ।। तारकस्य विनाशाय ब्रह्मासम्बंधकर्म्मणि ।। 2.3.33.२०।।
ayācitāraṃ sarveśaṃ prārthayāmāsa yatnataḥ || tārakasya vināśāya brahmāsambaṃdhakarmmaṇi || 2.3.33.20||

Samhita : 4

Adhyaya :   33

Shloka :   20

नोत्सुको दारसंयोगे शंकरो योगिनां वरः ।। विधेः प्रार्थनया देवस्तव कन्यां ग्रहीष्यति ।। २१।।
notsuko dārasaṃyoge śaṃkaro yogināṃ varaḥ || vidheḥ prārthanayā devastava kanyāṃ grahīṣyati || 21||

Samhita : 4

Adhyaya :   33

Shloka :   21

दुहितुस्ते तपस्तप्तं प्रतिज्ञानं चकार सा।। हेतुद्वयेन योगीन्द्रो विवाहं च करिष्यति ।। २२।।
duhituste tapastaptaṃ pratijñānaṃ cakāra sā|| hetudvayena yogīndro vivāhaṃ ca kariṣyati || 22||

Samhita : 4

Adhyaya :   33

Shloka :   22

ब्रह्मोवाच ।।
ऋषीणां वचनं श्रुत्वा प्रहस्य स हिमालयः ।। उवाच किञ्चिद्भीतस्तु परं विनयपूर्वकम् ।। २३ ।।
ṛṣīṇāṃ vacanaṃ śrutvā prahasya sa himālayaḥ || uvāca kiñcidbhītastu paraṃ vinayapūrvakam || 23 ||

Samhita : 4

Adhyaya :   33

Shloka :   23

हिमालय उवाच ।।
शिवस्य राजसामग्रीं न हि पश्यामि काञ्चन।। कञ्चिदाश्रयमैश्वर्यं कं वा स्वजनबान्धवम् ।। २४।।
śivasya rājasāmagrīṃ na hi paśyāmi kāñcana|| kañcidāśrayamaiśvaryaṃ kaṃ vā svajanabāndhavam || 24||

Samhita : 4

Adhyaya :   33

Shloka :   24

नेच्छाम्यति विनिर्लिप्तयोगिने स्वां सुतामहम् ।। यूयं वेदविधातुश्च पुत्रा वदत निश्चितम् ।। २५।।
necchāmyati vinirliptayogine svāṃ sutāmaham || yūyaṃ vedavidhātuśca putrā vadata niścitam || 25||

Samhita : 4

Adhyaya :   33

Shloka :   25

वरायाननुरूपाय पिता कन्यां ददाति चेत् ।। कामान्मोहाद्भयाल्लोभात्स नष्टो नरकं यजेत् ।। २६।।
varāyānanurūpāya pitā kanyāṃ dadāti cet || kāmānmohādbhayāllobhātsa naṣṭo narakaṃ yajet || 26||

Samhita : 4

Adhyaya :   33

Shloka :   26

न हि दास्याम्यहं कन्यामिच्छया शूलपाणये ।। यद्विधानं भवेद्योग्यमृषयस्त द्विधीयताम् ।। २७।।
na hi dāsyāmyahaṃ kanyāmicchayā śūlapāṇaye || yadvidhānaṃ bhavedyogyamṛṣayasta dvidhīyatām || 27||

Samhita : 4

Adhyaya :   33

Shloka :   27

ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य हिमागस्य मुनीश्वर ।। प्रत्युवाच वसिष्ठस्तं तेषां वाक्यविशारद ।। २८।।
ityākarṇya vacastasya himāgasya munīśvara || pratyuvāca vasiṣṭhastaṃ teṣāṃ vākyaviśārada || 28||

Samhita : 4

Adhyaya :   33

Shloka :   28

वसिष्ठ उवाच ।।
शृणु शैलेश मद्वाक्यं सर्वथा ते हितावहम् ।। धर्माविरुद्धं सत्यश्च परत्रेह मुदावहम् ।। २९ ।।
śṛṇu śaileśa madvākyaṃ sarvathā te hitāvaham || dharmāviruddhaṃ satyaśca paratreha mudāvaham || 29 ||

Samhita : 4

Adhyaya :   33

Shloka :   29

वचनं त्रिविधं शैल लौकिके वैदिकेऽपि च ।। सर्वं जानाति शास्त्रज्ञो निर्मलज्ञानचक्षुषा ।। 2.3.33.३० ।।
vacanaṃ trividhaṃ śaila laukike vaidike'pi ca || sarvaṃ jānāti śāstrajño nirmalajñānacakṣuṣā || 2.3.33.30 ||

Samhita : 4

Adhyaya :   33

Shloka :   30

असत्यमहितं पश्चात्सांप्रतं श्रुतिसुन्दरम् ।। सुबुद्धिर्वक्ति शत्रुर्हि हितं नैव कदाचन ।। ३१ ।।
asatyamahitaṃ paścātsāṃprataṃ śrutisundaram || subuddhirvakti śatrurhi hitaṃ naiva kadācana || 31 ||

Samhita : 4

Adhyaya :   33

Shloka :   31

आदावप्रीतिजनकं परिणामे सुखावहम् ।। दयालुर्धमशीलो हि बोधयत्येव बांधवः ।। ३२ ।।
ādāvaprītijanakaṃ pariṇāme sukhāvaham || dayālurdhamaśīlo hi bodhayatyeva bāṃdhavaḥ || 32 ||

Samhita : 4

Adhyaya :   33

Shloka :   32

श्रुतिमात्रात्सुधातुल्यं सर्वकालसुखावहम् ।। सत्यसारं हितकरं वचनं श्रेष्ठमीप्सितम् ।। ३३ ।।
śrutimātrātsudhātulyaṃ sarvakālasukhāvaham || satyasāraṃ hitakaraṃ vacanaṃ śreṣṭhamīpsitam || 33 ||

Samhita : 4

Adhyaya :   33

Shloka :   33

एवञ्च त्रिविधं शैल नीतिशास्त्रोदितं वचः ।। कथ्यतां त्रिषु मध्ये किं ब्रुवे वाक्यं त्वदीप्सितम् ।। ३४ ।।
evañca trividhaṃ śaila nītiśāstroditaṃ vacaḥ || kathyatāṃ triṣu madhye kiṃ bruve vākyaṃ tvadīpsitam || 34 ||

Samhita : 4

Adhyaya :   33

Shloka :   34

ब्राह्मसम्पद्विहीनश्च शंकरस्त्रिदशेश्वरःतत्त्वज्ञानसमुद्रेषु सन्निमग्नैकमानसः ।। ३५ ।।
brāhmasampadvihīnaśca śaṃkarastridaśeśvaraḥtattvajñānasamudreṣu sannimagnaikamānasaḥ || 35 ||

Samhita : 4

Adhyaya :   33

Shloka :   35

ज्ञानानन्दस्येश्वरस्य ब्राह्मवस्तुषु का स्पृहा ।। गृही ददाति स्वसुतां राज्यसम्पत्तिशालिने ।। ३६ ।।
jñānānandasyeśvarasya brāhmavastuṣu kā spṛhā || gṛhī dadāti svasutāṃ rājyasampattiśāline || 36 ||

Samhita : 4

Adhyaya :   33

Shloka :   36

कन्यकां दुःखिने दत्त्वा कन्याघाती भवेत्पिता ।। को वेद शंकरो दुःखी कुबेरो यस्य किंकरः ।। ३७ ।।
kanyakāṃ duḥkhine dattvā kanyāghātī bhavetpitā || ko veda śaṃkaro duḥkhī kubero yasya kiṃkaraḥ || 37 ||

Samhita : 4

Adhyaya :   33

Shloka :   37

भ्रूभङ्गलीलया सृष्टिं स्रष्टुं हर्त्तुं क्षमो हि सः ।। निर्गुणः परमात्मा च परेशः प्रकृतेः परः ।। ३८ ।।
bhrūbhaṅgalīlayā sṛṣṭiṃ sraṣṭuṃ harttuṃ kṣamo hi saḥ || nirguṇaḥ paramātmā ca pareśaḥ prakṛteḥ paraḥ || 38 ||

Samhita : 4

Adhyaya :   33

Shloka :   38

यस्य च त्रिविधा मूर्त्तिर्विधा तुस्सृष्टिकर्मणि ।। सृष्टिस्थित्यन्तजननी ब्रह्मविष्णुहराभिधा ।। ३९ ।।
yasya ca trividhā mūrttirvidhā tussṛṣṭikarmaṇi || sṛṣṭisthityantajananī brahmaviṣṇuharābhidhā || 39 ||

Samhita : 4

Adhyaya :   33

Shloka :   39

ब्रह्मा च ब्रह्मलोकस्थो विष्णुः क्षीरोदवासकृत् ।। हरः कैलासनिलयः सर्वाः शिवविभूतयः ।। 2.3.33.४० ।।
brahmā ca brahmalokastho viṣṇuḥ kṣīrodavāsakṛt || haraḥ kailāsanilayaḥ sarvāḥ śivavibhūtayaḥ || 2.3.33.40 ||

Samhita : 4

Adhyaya :   33

Shloka :   40

धत्ते च त्रिविधा मूर्ती प्रकृतिः शिवसम्भवा ।। अंशेन लीलया सृष्टौ कलया बहुधा अपि ।। ४१ ।।
dhatte ca trividhā mūrtī prakṛtiḥ śivasambhavā || aṃśena līlayā sṛṣṭau kalayā bahudhā api || 41 ||

Samhita : 4

Adhyaya :   33

Shloka :   41

मुखोद्भवा स्वयं वाणी वागधिष्ठातृदेवता ।। वक्षःस्थलोद्भवा लक्ष्मीस्सर्वसम्पत्स्वरूपिणी ।। ४२ ।।
mukhodbhavā svayaṃ vāṇī vāgadhiṣṭhātṛdevatā || vakṣaḥsthalodbhavā lakṣmīssarvasampatsvarūpiṇī || 42 ||

Samhita : 4

Adhyaya :   33

Shloka :   42

शिवा तेजस्सु देवानामाविर्भावं चकार सा ।। निहत्य दानवान्सर्वान्देवेभ्यश्च श्रियं ददौ ।। ४३ ।।
śivā tejassu devānāmāvirbhāvaṃ cakāra sā || nihatya dānavānsarvāndevebhyaśca śriyaṃ dadau || 43 ||

Samhita : 4

Adhyaya :   33

Shloka :   43

प्राप कल्पान्तरे जन्म जठरे दक्ष योषितः ।। नाम्ना सती हरं प्राप दक्षस्तस्मै ददौ च ताम् ।। ४४ ।।
prāpa kalpāntare janma jaṭhare dakṣa yoṣitaḥ || nāmnā satī haraṃ prāpa dakṣastasmai dadau ca tām || 44 ||

Samhita : 4

Adhyaya :   33

Shloka :   44

देहं तत्याज योगेन श्रुत्वा सा भर्तृनिन्दनम् ।। साद्य त्वत्तस्तु मेनायां जज्ञे जठरतश्शिवा ।। ४५ ।।
dehaṃ tatyāja yogena śrutvā sā bhartṛnindanam || sādya tvattastu menāyāṃ jajñe jaṭharataśśivā || 45 ||

Samhita : 4

Adhyaya :   33

Shloka :   45

शिवा शिवस्य पत्नीयं शैल जन्मनिजन्मनि ।। कल्पेकल्पे बुद्धिरूपा ज्ञानिनां जननी परा ।। ४६।।
śivā śivasya patnīyaṃ śaila janmanijanmani || kalpekalpe buddhirūpā jñānināṃ jananī parā || 46||

Samhita : 4

Adhyaya :   33

Shloka :   46

जायते स्म सदा सिद्धा सिद्धिदा सिद्धिरूपिणी ।। सत्या अस्थि चिताभस्म भक्त्या धत्ते हरस्स्वयम् ।। ४७ ।।
jāyate sma sadā siddhā siddhidā siddhirūpiṇī || satyā asthi citābhasma bhaktyā dhatte harassvayam || 47 ||

Samhita : 4

Adhyaya :   33

Shloka :   47

अतस्त्वं स्वेच्छया कन्यां देहि भद्रां हराय च ।। अथवा सा स्वयं कान्तस्थाने यास्यत्यदास्यसि ।। ४८ ।।
atastvaṃ svecchayā kanyāṃ dehi bhadrāṃ harāya ca || athavā sā svayaṃ kāntasthāne yāsyatyadāsyasi || 48 ||

Samhita : 4

Adhyaya :   33

Shloka :   48

कृत्वा प्रतिज्ञां देवेशो दृष्ट्वा क्लेशमसंख्यकम् ।। दुहितुस्ते तपःस्थानमाजगाम द्विजात्मकः ।। ४९।।
kṛtvā pratijñāṃ deveśo dṛṣṭvā kleśamasaṃkhyakam || duhituste tapaḥsthānamājagāma dvijātmakaḥ || 49||

Samhita : 4

Adhyaya :   33

Shloka :   49

तामाश्वास्य वरं दत्त्वा जगाम निजमन्दिरम् ।। तत्प्रार्थनावशाच्छम्भुर्ययाचे त्वां शिवां गिरे ।। 2.3.33.५०।।
tāmāśvāsya varaṃ dattvā jagāma nijamandiram || tatprārthanāvaśācchambhuryayāce tvāṃ śivāṃ gire || 2.3.33.50||

Samhita : 4

Adhyaya :   33

Shloka :   50

अंगीकृतं युवाभ्यां तच्छिवभक्तिरतात्मना ।। विपरीतमतिर्जाता वद कस्माद्गिरीश्वर ।। ५१।।
aṃgīkṛtaṃ yuvābhyāṃ tacchivabhaktiratātmanā || viparītamatirjātā vada kasmādgirīśvara || 51||

Samhita : 4

Adhyaya :   33

Shloka :   51

तद्गत्वा प्रभुणा देव प्रार्थितेन त्वदन्तिकम् ।। प्रस्थापिता वयं शीघ्रं ह्यृषयस्साप्यरुन्धती ।। ५२ ।।
tadgatvā prabhuṇā deva prārthitena tvadantikam || prasthāpitā vayaṃ śīghraṃ hyṛṣayassāpyarundhatī || 52 ||

Samhita : 4

Adhyaya :   33

Shloka :   52

शिक्षयामो वयं त्वा हि दत्त्वा रुद्राय पार्वतीम् ।। एवंकृते महानन्दो भविष्यति गिरे तव ।। ५३ ।।
śikṣayāmo vayaṃ tvā hi dattvā rudrāya pārvatīm || evaṃkṛte mahānando bhaviṣyati gire tava || 53 ||

Samhita : 4

Adhyaya :   33

Shloka :   53

शिवां शिवाय शैलेन्द्र स्वेच्छया चेन्न दास्यसि।। भविता तद्विवाहोऽत्र भवितव्यबलेन हि ।। ५४ ।।
śivāṃ śivāya śailendra svecchayā cenna dāsyasi|| bhavitā tadvivāho'tra bhavitavyabalena hi || 54 ||

Samhita : 4

Adhyaya :   33

Shloka :   54

वरं ददौ शिवायै स तपन्त्यै तात शंकरः ।। नहीश्वरप्रतिज्ञातं विपरीताय कल्पते ।। ५५ ।।
varaṃ dadau śivāyai sa tapantyai tāta śaṃkaraḥ || nahīśvarapratijñātaṃ viparītāya kalpate || 55 ||

Samhita : 4

Adhyaya :   33

Shloka :   55

अहो प्रतिज्ञा दुर्लंघ्या साधूनामीशवर्तिनाम् ।। सर्वेषां जगतां मध्ये किमीशस्य पुनर्गिरे ।। ५६ ।।
aho pratijñā durlaṃghyā sādhūnāmīśavartinām || sarveṣāṃ jagatāṃ madhye kimīśasya punargire || 56 ||

Samhita : 4

Adhyaya :   33

Shloka :   56

एको महेन्द्रश्शैलानां पक्षांश्चिच्छेद लीलया ।। पार्वती लीलया मेरोश्शृङ्गभङ्गं चकार च ।। ५७।
eko mahendraśśailānāṃ pakṣāṃściccheda līlayā || pārvatī līlayā merośśṛṅgabhaṅgaṃ cakāra ca || 57|

Samhita : 4

Adhyaya :   33

Shloka :   57

एकार्थे नहि शैलेश नाश्यास्सर्वा हि सम्पदः ।। एकं त्यजेत्कुलस्यार्थे श्रुतिरेषा सनातनी ।। ५८।।
ekārthe nahi śaileśa nāśyāssarvā hi sampadaḥ || ekaṃ tyajetkulasyārthe śrutireṣā sanātanī || 58||

Samhita : 4

Adhyaya :   33

Shloka :   58

दत्त्वा विप्राय स्वसुतामनरण्यो नृपेश्वर ।। ब्राह्मणाद्भयमापन्नो ररक्ष निजसम्पदम् ।। ५९ ।।
dattvā viprāya svasutāmanaraṇyo nṛpeśvara || brāhmaṇādbhayamāpanno rarakṣa nijasampadam || 59 ||

Samhita : 4

Adhyaya :   33

Shloka :   59

तमाशु बोधयामासुर्नीतिशास्त्रविदो जनाः ।। ब्रह्मशापाद्विभीताश्च गुरवो ज्ञातिसत्तमाः ।। 2.3.33.६०।।
tamāśu bodhayāmāsurnītiśāstravido janāḥ || brahmaśāpādvibhītāśca guravo jñātisattamāḥ || 2.3.33.60||

Samhita : 4

Adhyaya :   33

Shloka :   60

शैलराज त्वमप्येव सुतां दत्त्वा शिवाय च ।। रक्ष सर्वान्बंधुवर्गान्वशं कुरु सुरानपि ।। ६१।।
śailarāja tvamapyeva sutāṃ dattvā śivāya ca || rakṣa sarvānbaṃdhuvargānvaśaṃ kuru surānapi || 61||

Samhita : 4

Adhyaya :   33

Shloka :   61

ब्रह्मोवाच ।।
इत्याकर्ण्य वसिष्ठस्य वचनं स प्रह स्य च ।। पप्रच्छ नृपवार्त्ताश्च हृदयेन विदूयता ।। ६२।।
ityākarṇya vasiṣṭhasya vacanaṃ sa praha sya ca || papraccha nṛpavārttāśca hṛdayena vidūyatā || 62||

Samhita : 4

Adhyaya :   33

Shloka :   62

हिमालय उवाच ।।
कस्य वंशोद्भवो ब्रह्मन्ननरण्यो नृपश्चसः ।। सुतां दत्त्वा स च कथं ररक्षाखिलसम्पदः ।। ६३ ।।
kasya vaṃśodbhavo brahmannanaraṇyo nṛpaścasaḥ || sutāṃ dattvā sa ca kathaṃ rarakṣākhilasampadaḥ || 63 ||

Samhita : 4

Adhyaya :   33

Shloka :   63

ब्रह्मोवाच ।।
इति श्रुत्वा वसिष्ठस्तु शैलवाक्यं प्रसन्नधीः ।। प्रोवाच गिरये तस्मै नृपवार्त्ता सुखावहाम्।। ६४।।
iti śrutvā vasiṣṭhastu śailavākyaṃ prasannadhīḥ || provāca giraye tasmai nṛpavārttā sukhāvahām|| 64||

Samhita : 4

Adhyaya :   33

Shloka :   64

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे गिरिसांत्वनोनाम त्रयस्त्रिंशोऽध्यायः।। ३३।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe girisāṃtvanonāma trayastriṃśo'dhyāyaḥ|| 33||

Samhita : 4

Adhyaya :   33

Shloka :   65

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In