| |
|

This overlay will guide you through the buttons:

।। वसिष्ठ उवाच ।।
मनोर्वंशोद्भवो राजा सोऽनरण्यो नृपेश्वर ॥ इन्द्रसावर्णिसंज्ञस्य चतुर्दशमितस्य हि॥ १॥
manorvaṃśodbhavo rājā so'naraṇyo nṛpeśvara .. indrasāvarṇisaṃjñasya caturdaśamitasya hi.. 1..
अनरण्यो नृपश्रेष्ठस्स प्तद्वीपमहीपतिः ॥ शम्भुभक्तो विशेषेण मङ्गलारण्यजो बली ॥ २॥
anaraṇyo nṛpaśreṣṭhassa ptadvīpamahīpatiḥ .. śambhubhakto viśeṣeṇa maṅgalāraṇyajo balī .. 2..
भृगुं पुरोधसं कृत्वा शतं यज्ञांश्चकार सः ॥ न स्वीचकार शक्रत्वं दीयमानं सुरैरपि ॥ ३॥
bhṛguṃ purodhasaṃ kṛtvā śataṃ yajñāṃścakāra saḥ .. na svīcakāra śakratvaṃ dīyamānaṃ surairapi .. 3..
बभूवश्शतपुत्राश्च राज्ञस्तस्य हिमालय ॥ कन्यैका सुन्दरी नाम्ना पद्मा पद्मालया समा ॥ ४ ॥
babhūvaśśataputrāśca rājñastasya himālaya .. kanyaikā sundarī nāmnā padmā padmālayā samā .. 4 ..
यस्स्नेहः पुत्रशतके कन्यायाञ्च ततोऽधिकः ॥ नृपस्य तस्य तस्यां हि बभूव नगसत्तम ॥ ५॥
yassnehaḥ putraśatake kanyāyāñca tato'dhikaḥ .. nṛpasya tasya tasyāṃ hi babhūva nagasattama .. 5..
प्राणाधिकाः प्रियतमा महिष्यस्सर्वयोषितः ॥ नृपस्य पत्न्यः पञ्चासन्सर्वास्सौभाग्यसंयुता ॥ ६ ॥
prāṇādhikāḥ priyatamā mahiṣyassarvayoṣitaḥ .. nṛpasya patnyaḥ pañcāsansarvāssaubhāgyasaṃyutā .. 6 ..
सा कन्या यौवनस्था च बभूव स्वपितुर्गृहे ॥ पत्रं प्रस्थापयामास सुवरान यनायसः ॥ ७ ॥
sā kanyā yauvanasthā ca babhūva svapiturgṛhe .. patraṃ prasthāpayāmāsa suvarāna yanāyasaḥ .. 7 ..
एकदा पिप्पलादर्षिर्गर्न्तुं स्वाश्रममुत्सुकः ॥ तपःस्थाने निर्जने च गन्धर्वं स ददर्श ह ॥ ८॥
ekadā pippalādarṣirgarntuṃ svāśramamutsukaḥ .. tapaḥsthāne nirjane ca gandharvaṃ sa dadarśa ha .. 8..
स्त्रीयुतं मग्नचित्तं च शृङ्गारे रससागरे ॥ विहरन्तं महाप्रेम्णा कामशास्त्रविशारदम् ॥ ९॥
strīyutaṃ magnacittaṃ ca śṛṅgāre rasasāgare .. viharantaṃ mahāpremṇā kāmaśāstraviśāradam .. 9..
दृष्ट्वा तं मुनिशार्दूलः सकामः संबभूव सः ॥ तपत्स्वदत्तचित्तश्चाचिंतयद्दारसंग्रहम् ॥ 2.3.34.१० ॥
dṛṣṭvā taṃ muniśārdūlaḥ sakāmaḥ saṃbabhūva saḥ .. tapatsvadattacittaścāciṃtayaddārasaṃgraham .. 2.3.34.10 ..
एवंवृत्तस्य तस्यैव पिप्पलादस्य सन्मुनेः॥ कियत्कालो गतस्तत्र कामोन्मथितचेतसः ॥ ११॥
evaṃvṛttasya tasyaiva pippalādasya sanmuneḥ.. kiyatkālo gatastatra kāmonmathitacetasaḥ .. 11..
एकदा पुष्पभद्रायां स्नातुं गच्छन्मुनीश्वरः ॥ ददर्श पद्मां युवतीं पद्मामिव मनोरमाम् ॥ १२॥
ekadā puṣpabhadrāyāṃ snātuṃ gacchanmunīśvaraḥ .. dadarśa padmāṃ yuvatīṃ padmāmiva manoramām .. 12..
केयं कन्येति पप्रच्छ समीपस्थाञ्जनान्मुनिः ॥ जना निवेदयांचक्रुर्नत्वा शापनियन्त्रिताः ॥ १३॥
keyaṃ kanyeti papraccha samīpasthāñjanānmuniḥ .. janā nivedayāṃcakrurnatvā śāpaniyantritāḥ .. 13..
जना ऊचुः ।।
अनरण्यसुतेयं वै पद्मा नाम रमापरा॥ वरारोहा प्रार्थ्यमाना नृपश्रेष्ठैर्गुणालया ॥ १४ ॥
anaraṇyasuteyaṃ vai padmā nāma ramāparā.. varārohā prārthyamānā nṛpaśreṣṭhairguṇālayā .. 14 ..
।। ब्रह्मोवाच ।।
तच्छ्रुत्वा स मुनिर्वाक्यं जनानां तथ्यवादिनाम् ॥ चुक्षोभातीव मनसि तल्लिप्सुर भवच्च सः ॥ १५ ॥
tacchrutvā sa munirvākyaṃ janānāṃ tathyavādinām .. cukṣobhātīva manasi tallipsura bhavacca saḥ .. 15 ..
मुनिः स्नात्वाभीष्टदेवं सम्पूज्य विधिवच्छिवम् ॥ जगाम कामी भिक्षार्थमनरण्यसभां गिरे ॥ १६ ॥
muniḥ snātvābhīṣṭadevaṃ sampūjya vidhivacchivam .. jagāma kāmī bhikṣārthamanaraṇyasabhāṃ gire .. 16 ..
राजा शीघ्रं मुनिं दृष्ट्वा प्रणनाम भयाकुलः ॥ मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः ॥ १७॥
rājā śīghraṃ muniṃ dṛṣṭvā praṇanāma bhayākulaḥ .. madhuparkādikaṃ dattvā pūjayāmāsa bhaktitaḥ .. 17..
कामात्सर्वं गृहीत्वा च ययाचे कन्यकां मुनिः ॥ मौनी बभूव नृपतिः किञ्चिनिर्वक्तुमक्षमः ॥ १८ ॥
kāmātsarvaṃ gṛhītvā ca yayāce kanyakāṃ muniḥ .. maunī babhūva nṛpatiḥ kiñcinirvaktumakṣamaḥ .. 18 ..
मुनिर्ययाचे कन्यां स तां देहीति नृपेश्वर ॥ अन्यथा भस्मसात्सर्वं करिष्यामि क्षणेन च ॥ १९ ॥
muniryayāce kanyāṃ sa tāṃ dehīti nṛpeśvara .. anyathā bhasmasātsarvaṃ kariṣyāmi kṣaṇena ca .. 19 ..
सर्वे बभूववुराच्छन्ना गणास्तत्तेजसा मुने ॥ रुरोद राजा सगणो दृष्ट्वा विप्रं जरातुरम् ॥ 2.3.34.२० ॥
sarve babhūvavurācchannā gaṇāstattejasā mune .. ruroda rājā sagaṇo dṛṣṭvā vipraṃ jarāturam .. 2.3.34.20 ..
महिष्यो रुरुदुस्सर्वा इतिकर्त्तव्यताक्षमाः ॥ मूर्च्छामाप महाराज्ञी कन्यामाता शुचाकुला ॥ २१ ॥
mahiṣyo rurudussarvā itikarttavyatākṣamāḥ .. mūrcchāmāpa mahārājñī kanyāmātā śucākulā .. 21 ..
बभूवुस्तनयास्सर्वे शोकाकुलि तमानसाः ॥ सर्वं शोकाकुलं जातं नृपसम्बन्धि शैलप ॥ २२ ॥
babhūvustanayāssarve śokākuli tamānasāḥ .. sarvaṃ śokākulaṃ jātaṃ nṛpasambandhi śailapa .. 22 ..
एतस्मिन्नन्तरे प्राज्ञो द्विजो गुरुरनुत्तमः ॥ पुरोहितश्च मतिमानागतो नृपसन्निधिम् ॥ २३॥
etasminnantare prājño dvijo gururanuttamaḥ .. purohitaśca matimānāgato nṛpasannidhim .. 23..
राजा प्रणम्य सम्पूज्य रुरोद च तयोः पुरः ॥ सर्वं निवेदयांचक्रे पप्रच्छोचितमाशु तत् ॥ २४॥
rājā praṇamya sampūjya ruroda ca tayoḥ puraḥ .. sarvaṃ nivedayāṃcakre papracchocitamāśu tat .. 24..
अथ राज्ञो गुरुर्विप्रः पण्डितश्च पुरोहितः ॥ अपि द्वौ शास्त्रनीतिज्ञौ बोधयामासतुर्नृपम् ॥ २५ ॥
atha rājño gururvipraḥ paṇḍitaśca purohitaḥ .. api dvau śāstranītijñau bodhayāmāsaturnṛpam .. 25 ..
शोकाकुलाश्च महिषीर्नृपबालाँश्च कन्यकाम् ॥ उत्तमा नीतिमादृत्य सर्वेषां हितकारिणीम् ॥ २६॥
śokākulāśca mahiṣīrnṛpabālām̐śca kanyakām .. uttamā nītimādṛtya sarveṣāṃ hitakāriṇīm .. 26..
गुरुपुरोधसावूचतुः।।
शृणु राजन्महाप्राज्ञ वचो नौ सद्धितावहम् ॥ मा शुचः सपरीवारश्शास्त्रे कुरु मतिं सतीम् ॥ २७॥
śṛṇu rājanmahāprājña vaco nau saddhitāvaham .. mā śucaḥ saparīvāraśśāstre kuru matiṃ satīm .. 27..
अद्य वाब्ददिनान्ते वा दातव्या कन्यका नृप ॥ पात्राय विप्रायान्यस्मै कस्मै चिद्वा विशेषतः ॥ २८ ॥
adya vābdadinānte vā dātavyā kanyakā nṛpa .. pātrāya viprāyānyasmai kasmai cidvā viśeṣataḥ .. 28 ..
सत्पात्रं ब्राह्मणादन्यन्न पश्यावो जगत्त्रये ॥ सुतां दत्त्वा च मुनये रक्ष स्वां सर्वसम्पदम् ॥ २९ ॥
satpātraṃ brāhmaṇādanyanna paśyāvo jagattraye .. sutāṃ dattvā ca munaye rakṣa svāṃ sarvasampadam .. 29 ..
राजन्नेकनिमित्तेन सर्वसंपद्विनश्यति ॥ सर्वं रक्षति तं त्यक्त्वा विना तं शरणागतम् ॥ 2.3.34.३० ॥
rājannekanimittena sarvasaṃpadvinaśyati .. sarvaṃ rakṣati taṃ tyaktvā vinā taṃ śaraṇāgatam .. 2.3.34.30 ..
राजा प्राज्ञवचः श्रुत्वा विलप्य च मुहुर्मुहुः ॥ कन्यां सालंकृतां कृत्वा मुनीन्द्राय ददौ किल ॥ ३१॥
rājā prājñavacaḥ śrutvā vilapya ca muhurmuhuḥ .. kanyāṃ sālaṃkṛtāṃ kṛtvā munīndrāya dadau kila .. 31..
वसिष्ठ उवाच ।।
कान्तां गृहीत्वा स मुनिर्विवाह्य विधिवद्गिरे ॥ पद्मां पद्मोपमां तां वै मुदितस्स्वालयं ययौ ॥ ३२ ॥
kāntāṃ gṛhītvā sa munirvivāhya vidhivadgire .. padmāṃ padmopamāṃ tāṃ vai muditassvālayaṃ yayau .. 32 ..
राजा सर्वान्परित्यज्य दत्त्वा वृद्धाय चात्मजाम् ॥ ग्लानिं चित्ते समाधाय जगाम तपसे वनम् ॥ ३३॥
rājā sarvānparityajya dattvā vṛddhāya cātmajām .. glāniṃ citte samādhāya jagāma tapase vanam .. 33..
तद्भार्य्यापि वनं याते प्राणनाथे तदा गिरे ॥ भर्तुश्च दुहितुश्शोकात्प्राणांस्तत्याज सुन्दरी ॥ ३४ ॥
tadbhāryyāpi vanaṃ yāte prāṇanāthe tadā gire .. bhartuśca duhituśśokātprāṇāṃstatyāja sundarī .. 34 ..
पूज्याः पुत्राश्च भृत्याश्च मूर्च्छामापुर्नृपं विना ॥ शुशुचुः श्वाससंयुक्तं ज्ञात्वा सर्वेपरे जनाः॥ ३५॥
pūjyāḥ putrāśca bhṛtyāśca mūrcchāmāpurnṛpaṃ vinā .. śuśucuḥ śvāsasaṃyuktaṃ jñātvā sarvepare janāḥ.. 35..
अनरण्यो वनं गत्वा तपस्तप्त्वाति शंकरम् ॥ समाराध्य ययौ भक्त्या शिवलोकमनामयम् ॥ ३६॥
anaraṇyo vanaṃ gatvā tapastaptvāti śaṃkaram .. samārādhya yayau bhaktyā śivalokamanāmayam .. 36..
नृपस्य कीर्तिमान्नाम्ना ज्येष्ठपुत्रोथ धार्मिकः ॥ पुत्रवत्पालयामास प्रजा राज्यं चकार ह ॥ ३७ ॥
nṛpasya kīrtimānnāmnā jyeṣṭhaputrotha dhārmikaḥ .. putravatpālayāmāsa prajā rājyaṃ cakāra ha .. 37 ..
इति ते कथितं शैलानरण्यचरितं शुभम् ॥ कन्यां दत्त्वा यथारक्षद्वंशं चाप्यखिलं धनम् ॥ ३८॥
iti te kathitaṃ śailānaraṇyacaritaṃ śubham .. kanyāṃ dattvā yathārakṣadvaṃśaṃ cāpyakhilaṃ dhanam .. 38..
शैलराज त्वमप्येवं सुतां दत्त्वा शिवाय च ॥ रक्ष सर्वकुलं सर्वान्वशान्कुरु सुरानपि ॥ ३९॥
śailarāja tvamapyevaṃ sutāṃ dattvā śivāya ca .. rakṣa sarvakulaṃ sarvānvaśānkuru surānapi .. 39..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe'naraṇyacaritavarṇanaṃ nāma catustriṃśo'dhyāyaḥ .. 34..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In