Rudra Samhita - Parvati Khanda

Adhyaya - 34

Anaranya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। वसिष्ठ उवाच ।।
मनोर्वंशोद्भवो राजा सोऽनरण्यो नृपेश्वर ।। इन्द्रसावर्णिसंज्ञस्य चतुर्दशमितस्य हि।। १।।
manorvaṃśodbhavo rājā so'naraṇyo nṛpeśvara || indrasāvarṇisaṃjñasya caturdaśamitasya hi|| 1||

Samhita : 4

Adhyaya :   34

Shloka :   1

अनरण्यो नृपश्रेष्ठस्स प्तद्वीपमहीपतिः ।। शम्भुभक्तो विशेषेण मङ्गलारण्यजो बली ।। २।।
anaraṇyo nṛpaśreṣṭhassa ptadvīpamahīpatiḥ || śambhubhakto viśeṣeṇa maṅgalāraṇyajo balī || 2||

Samhita : 4

Adhyaya :   34

Shloka :   2

भृगुं पुरोधसं कृत्वा शतं यज्ञांश्चकार सः ।। न स्वीचकार शक्रत्वं दीयमानं सुरैरपि ।। ३।।
bhṛguṃ purodhasaṃ kṛtvā śataṃ yajñāṃścakāra saḥ || na svīcakāra śakratvaṃ dīyamānaṃ surairapi || 3||

Samhita : 4

Adhyaya :   34

Shloka :   3

बभूवश्शतपुत्राश्च राज्ञस्तस्य हिमालय ।। कन्यैका सुन्दरी नाम्ना पद्मा पद्मालया समा ।। ४ ।।
babhūvaśśataputrāśca rājñastasya himālaya || kanyaikā sundarī nāmnā padmā padmālayā samā || 4 ||

Samhita : 4

Adhyaya :   34

Shloka :   4

यस्स्नेहः पुत्रशतके कन्यायाञ्च ततोऽधिकः ।। नृपस्य तस्य तस्यां हि बभूव नगसत्तम ।। ५।।
yassnehaḥ putraśatake kanyāyāñca tato'dhikaḥ || nṛpasya tasya tasyāṃ hi babhūva nagasattama || 5||

Samhita : 4

Adhyaya :   34

Shloka :   5

प्राणाधिकाः प्रियतमा महिष्यस्सर्वयोषितः ।। नृपस्य पत्न्यः पञ्चासन्सर्वास्सौभाग्यसंयुता ।। ६ ।।
prāṇādhikāḥ priyatamā mahiṣyassarvayoṣitaḥ || nṛpasya patnyaḥ pañcāsansarvāssaubhāgyasaṃyutā || 6 ||

Samhita : 4

Adhyaya :   34

Shloka :   6

सा कन्या यौवनस्था च बभूव स्वपितुर्गृहे ।। पत्रं प्रस्थापयामास सुवरान यनायसः ।। ७ ।।
sā kanyā yauvanasthā ca babhūva svapiturgṛhe || patraṃ prasthāpayāmāsa suvarāna yanāyasaḥ || 7 ||

Samhita : 4

Adhyaya :   34

Shloka :   7

एकदा पिप्पलादर्षिर्गर्न्तुं स्वाश्रममुत्सुकः ।। तपःस्थाने निर्जने च गन्धर्वं स ददर्श ह ।। ८।।
ekadā pippalādarṣirgarntuṃ svāśramamutsukaḥ || tapaḥsthāne nirjane ca gandharvaṃ sa dadarśa ha || 8||

Samhita : 4

Adhyaya :   34

Shloka :   8

स्त्रीयुतं मग्नचित्तं च शृङ्गारे रससागरे ।। विहरन्तं महाप्रेम्णा कामशास्त्रविशारदम् ।। ९।।
strīyutaṃ magnacittaṃ ca śṛṅgāre rasasāgare || viharantaṃ mahāpremṇā kāmaśāstraviśāradam || 9||

Samhita : 4

Adhyaya :   34

Shloka :   9

दृष्ट्वा तं मुनिशार्दूलः सकामः संबभूव सः ।। तपत्स्वदत्तचित्तश्चाचिंतयद्दारसंग्रहम् ।। 2.3.34.१० ।।
dṛṣṭvā taṃ muniśārdūlaḥ sakāmaḥ saṃbabhūva saḥ || tapatsvadattacittaścāciṃtayaddārasaṃgraham || 2.3.34.10 ||

Samhita : 4

Adhyaya :   34

Shloka :   10

एवंवृत्तस्य तस्यैव पिप्पलादस्य सन्मुनेः।। कियत्कालो गतस्तत्र कामोन्मथितचेतसः ।। ११।।
evaṃvṛttasya tasyaiva pippalādasya sanmuneḥ|| kiyatkālo gatastatra kāmonmathitacetasaḥ || 11||

Samhita : 4

Adhyaya :   34

Shloka :   11

एकदा पुष्पभद्रायां स्नातुं गच्छन्मुनीश्वरः ।। ददर्श पद्मां युवतीं पद्मामिव मनोरमाम् ।। १२।।
ekadā puṣpabhadrāyāṃ snātuṃ gacchanmunīśvaraḥ || dadarśa padmāṃ yuvatīṃ padmāmiva manoramām || 12||

Samhita : 4

Adhyaya :   34

Shloka :   12

केयं कन्येति पप्रच्छ समीपस्थाञ्जनान्मुनिः ।। जना निवेदयांचक्रुर्नत्वा शापनियन्त्रिताः ।। १३।।
keyaṃ kanyeti papraccha samīpasthāñjanānmuniḥ || janā nivedayāṃcakrurnatvā śāpaniyantritāḥ || 13||

Samhita : 4

Adhyaya :   34

Shloka :   13

जना ऊचुः ।।
अनरण्यसुतेयं वै पद्मा नाम रमापरा।। वरारोहा प्रार्थ्यमाना नृपश्रेष्ठैर्गुणालया ।। १४ ।।
anaraṇyasuteyaṃ vai padmā nāma ramāparā|| varārohā prārthyamānā nṛpaśreṣṭhairguṇālayā || 14 ||

Samhita : 4

Adhyaya :   34

Shloka :   14

।। ब्रह्मोवाच ।।
तच्छ्रुत्वा स मुनिर्वाक्यं जनानां तथ्यवादिनाम् ।। चुक्षोभातीव मनसि तल्लिप्सुर भवच्च सः ।। १५ ।।
tacchrutvā sa munirvākyaṃ janānāṃ tathyavādinām || cukṣobhātīva manasi tallipsura bhavacca saḥ || 15 ||

Samhita : 4

Adhyaya :   34

Shloka :   15

मुनिः स्नात्वाभीष्टदेवं सम्पूज्य विधिवच्छिवम् ।। जगाम कामी भिक्षार्थमनरण्यसभां गिरे ।। १६ ।।
muniḥ snātvābhīṣṭadevaṃ sampūjya vidhivacchivam || jagāma kāmī bhikṣārthamanaraṇyasabhāṃ gire || 16 ||

Samhita : 4

Adhyaya :   34

Shloka :   16

राजा शीघ्रं मुनिं दृष्ट्वा प्रणनाम भयाकुलः ।। मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः ।। १७।।
rājā śīghraṃ muniṃ dṛṣṭvā praṇanāma bhayākulaḥ || madhuparkādikaṃ dattvā pūjayāmāsa bhaktitaḥ || 17||

Samhita : 4

Adhyaya :   34

Shloka :   17

कामात्सर्वं गृहीत्वा च ययाचे कन्यकां मुनिः ।। मौनी बभूव नृपतिः किञ्चिनिर्वक्तुमक्षमः ।। १८ ।।
kāmātsarvaṃ gṛhītvā ca yayāce kanyakāṃ muniḥ || maunī babhūva nṛpatiḥ kiñcinirvaktumakṣamaḥ || 18 ||

Samhita : 4

Adhyaya :   34

Shloka :   18

मुनिर्ययाचे कन्यां स तां देहीति नृपेश्वर ।। अन्यथा भस्मसात्सर्वं करिष्यामि क्षणेन च ।। १९ ।।
muniryayāce kanyāṃ sa tāṃ dehīti nṛpeśvara || anyathā bhasmasātsarvaṃ kariṣyāmi kṣaṇena ca || 19 ||

Samhita : 4

Adhyaya :   34

Shloka :   19

सर्वे बभूववुराच्छन्ना गणास्तत्तेजसा मुने ।। रुरोद राजा सगणो दृष्ट्वा विप्रं जरातुरम् ।। 2.3.34.२० ।।
sarve babhūvavurācchannā gaṇāstattejasā mune || ruroda rājā sagaṇo dṛṣṭvā vipraṃ jarāturam || 2.3.34.20 ||

Samhita : 4

Adhyaya :   34

Shloka :   20

महिष्यो रुरुदुस्सर्वा इतिकर्त्तव्यताक्षमाः ।। मूर्च्छामाप महाराज्ञी कन्यामाता शुचाकुला ।। २१ ।।
mahiṣyo rurudussarvā itikarttavyatākṣamāḥ || mūrcchāmāpa mahārājñī kanyāmātā śucākulā || 21 ||

Samhita : 4

Adhyaya :   34

Shloka :   21

बभूवुस्तनयास्सर्वे शोकाकुलि तमानसाः ।। सर्वं शोकाकुलं जातं नृपसम्बन्धि शैलप ।। २२ ।।
babhūvustanayāssarve śokākuli tamānasāḥ || sarvaṃ śokākulaṃ jātaṃ nṛpasambandhi śailapa || 22 ||

Samhita : 4

Adhyaya :   34

Shloka :   22

एतस्मिन्नन्तरे प्राज्ञो द्विजो गुरुरनुत्तमः ।। पुरोहितश्च मतिमानागतो नृपसन्निधिम् ।। २३।।
etasminnantare prājño dvijo gururanuttamaḥ || purohitaśca matimānāgato nṛpasannidhim || 23||

Samhita : 4

Adhyaya :   34

Shloka :   23

राजा प्रणम्य सम्पूज्य रुरोद च तयोः पुरः ।। सर्वं निवेदयांचक्रे पप्रच्छोचितमाशु तत् ।। २४।।
rājā praṇamya sampūjya ruroda ca tayoḥ puraḥ || sarvaṃ nivedayāṃcakre papracchocitamāśu tat || 24||

Samhita : 4

Adhyaya :   34

Shloka :   24

अथ राज्ञो गुरुर्विप्रः पण्डितश्च पुरोहितः ।। अपि द्वौ शास्त्रनीतिज्ञौ बोधयामासतुर्नृपम् ।। २५ ।।
atha rājño gururvipraḥ paṇḍitaśca purohitaḥ || api dvau śāstranītijñau bodhayāmāsaturnṛpam || 25 ||

Samhita : 4

Adhyaya :   34

Shloka :   25

शोकाकुलाश्च महिषीर्नृपबालाँश्च कन्यकाम् ।। उत्तमा नीतिमादृत्य सर्वेषां हितकारिणीम् ।। २६।।
śokākulāśca mahiṣīrnṛpabālāँśca kanyakām || uttamā nītimādṛtya sarveṣāṃ hitakāriṇīm || 26||

Samhita : 4

Adhyaya :   34

Shloka :   26

गुरुपुरोधसावूचतुः।।
शृणु राजन्महाप्राज्ञ वचो नौ सद्धितावहम् ।। मा शुचः सपरीवारश्शास्त्रे कुरु मतिं सतीम् ।। २७।।
śṛṇu rājanmahāprājña vaco nau saddhitāvaham || mā śucaḥ saparīvāraśśāstre kuru matiṃ satīm || 27||

Samhita : 4

Adhyaya :   34

Shloka :   27

अद्य वाब्ददिनान्ते वा दातव्या कन्यका नृप ।। पात्राय विप्रायान्यस्मै कस्मै चिद्वा विशेषतः ।। २८ ।।
adya vābdadinānte vā dātavyā kanyakā nṛpa || pātrāya viprāyānyasmai kasmai cidvā viśeṣataḥ || 28 ||

Samhita : 4

Adhyaya :   34

Shloka :   28

सत्पात्रं ब्राह्मणादन्यन्न पश्यावो जगत्त्रये ।। सुतां दत्त्वा च मुनये रक्ष स्वां सर्वसम्पदम् ।। २९ ।।
satpātraṃ brāhmaṇādanyanna paśyāvo jagattraye || sutāṃ dattvā ca munaye rakṣa svāṃ sarvasampadam || 29 ||

Samhita : 4

Adhyaya :   34

Shloka :   29

राजन्नेकनिमित्तेन सर्वसंपद्विनश्यति ।। सर्वं रक्षति तं त्यक्त्वा विना तं शरणागतम् ।। 2.3.34.३० ।।
rājannekanimittena sarvasaṃpadvinaśyati || sarvaṃ rakṣati taṃ tyaktvā vinā taṃ śaraṇāgatam || 2.3.34.30 ||

Samhita : 4

Adhyaya :   34

Shloka :   30

राजा प्राज्ञवचः श्रुत्वा विलप्य च मुहुर्मुहुः ।। कन्यां सालंकृतां कृत्वा मुनीन्द्राय ददौ किल ।। ३१।।
rājā prājñavacaḥ śrutvā vilapya ca muhurmuhuḥ || kanyāṃ sālaṃkṛtāṃ kṛtvā munīndrāya dadau kila || 31||

Samhita : 4

Adhyaya :   34

Shloka :   31

वसिष्ठ उवाच ।।
कान्तां गृहीत्वा स मुनिर्विवाह्य विधिवद्गिरे ।। पद्मां पद्मोपमां तां वै मुदितस्स्वालयं ययौ ।। ३२ ।।
kāntāṃ gṛhītvā sa munirvivāhya vidhivadgire || padmāṃ padmopamāṃ tāṃ vai muditassvālayaṃ yayau || 32 ||

Samhita : 4

Adhyaya :   34

Shloka :   32

राजा सर्वान्परित्यज्य दत्त्वा वृद्धाय चात्मजाम् ।। ग्लानिं चित्ते समाधाय जगाम तपसे वनम् ।। ३३।।
rājā sarvānparityajya dattvā vṛddhāya cātmajām || glāniṃ citte samādhāya jagāma tapase vanam || 33||

Samhita : 4

Adhyaya :   34

Shloka :   33

तद्भार्य्यापि वनं याते प्राणनाथे तदा गिरे ।। भर्तुश्च दुहितुश्शोकात्प्राणांस्तत्याज सुन्दरी ।। ३४ ।।
tadbhāryyāpi vanaṃ yāte prāṇanāthe tadā gire || bhartuśca duhituśśokātprāṇāṃstatyāja sundarī || 34 ||

Samhita : 4

Adhyaya :   34

Shloka :   34

पूज्याः पुत्राश्च भृत्याश्च मूर्च्छामापुर्नृपं विना ।। शुशुचुः श्वाससंयुक्तं ज्ञात्वा सर्वेपरे जनाः।। ३५।।
pūjyāḥ putrāśca bhṛtyāśca mūrcchāmāpurnṛpaṃ vinā || śuśucuḥ śvāsasaṃyuktaṃ jñātvā sarvepare janāḥ|| 35||

Samhita : 4

Adhyaya :   34

Shloka :   35

अनरण्यो वनं गत्वा तपस्तप्त्वाति शंकरम् ।। समाराध्य ययौ भक्त्या शिवलोकमनामयम् ।। ३६।।
anaraṇyo vanaṃ gatvā tapastaptvāti śaṃkaram || samārādhya yayau bhaktyā śivalokamanāmayam || 36||

Samhita : 4

Adhyaya :   34

Shloka :   36

नृपस्य कीर्तिमान्नाम्ना ज्येष्ठपुत्रोथ धार्मिकः ।। पुत्रवत्पालयामास प्रजा राज्यं चकार ह ।। ३७ ।।
nṛpasya kīrtimānnāmnā jyeṣṭhaputrotha dhārmikaḥ || putravatpālayāmāsa prajā rājyaṃ cakāra ha || 37 ||

Samhita : 4

Adhyaya :   34

Shloka :   37

इति ते कथितं शैलानरण्यचरितं शुभम् ।। कन्यां दत्त्वा यथारक्षद्वंशं चाप्यखिलं धनम् ।। ३८।।
iti te kathitaṃ śailānaraṇyacaritaṃ śubham || kanyāṃ dattvā yathārakṣadvaṃśaṃ cāpyakhilaṃ dhanam || 38||

Samhita : 4

Adhyaya :   34

Shloka :   38

शैलराज त्वमप्येवं सुतां दत्त्वा शिवाय च ।। रक्ष सर्वकुलं सर्वान्वशान्कुरु सुरानपि ।। ३९।।
śailarāja tvamapyevaṃ sutāṃ dattvā śivāya ca || rakṣa sarvakulaṃ sarvānvaśānkuru surānapi || 39||

Samhita : 4

Adhyaya :   34

Shloka :   39

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं नाम चतुस्त्रिंशोऽध्यायः ।। ३४।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe'naraṇyacaritavarṇanaṃ nāma catustriṃśo'dhyāyaḥ || 34||

Samhita : 4

Adhyaya :   34

Shloka :   40

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In