| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
अनरण्यस्य चरितं सुतादानसमन्वितम् ॥ श्रुत्वा गिरिवरस्तात किं चकार च तद्वद ॥ १ ॥
anaraṇyasya caritaṃ sutādānasamanvitam .. śrutvā girivarastāta kiṃ cakāra ca tadvada .. 1 ..
ब्रह्मोवाच ।।
अनरण्यस्य चरितं कन्यादानसमन्वितम्॥ श्रुत्वा पप्रच्छ शैलेशो वसिष्ठं साञ्जलिः पुनः॥ २॥
anaraṇyasya caritaṃ kanyādānasamanvitam.. śrutvā papraccha śaileśo vasiṣṭhaṃ sāñjaliḥ punaḥ.. 2..
शैलेश उवाच ।।
वसिष्ठ मुनिशार्दूल ब्रह्मपुत्र कृपानिधे ॥ अनरण्यचरित्रन्ते कथितं परमाद्भुतम् ॥ ३॥
vasiṣṭha muniśārdūla brahmaputra kṛpānidhe .. anaraṇyacaritrante kathitaṃ paramādbhutam .. 3..
अनरण्यसुता यस्मात् पिप्पलादं मुनिं पतिम् ॥ सम्प्राप्य किमकार्षीत्सा तच्चरित्रं मुदावहम्॥ ४॥
anaraṇyasutā yasmāt pippalādaṃ muniṃ patim .. samprāpya kimakārṣītsā taccaritraṃ mudāvaham.. 4..
वसिष्ठ उवाच ।।
पिप्पलादो मुनिवरो वयसा जर्जरोधिकः ॥ गत्वा निजाश्रमं नार्याऽनरण्यसुतया तया ॥ ५॥
pippalādo munivaro vayasā jarjarodhikaḥ .. gatvā nijāśramaṃ nāryā'naraṇyasutayā tayā .. 5..
उवास तत्र सुप्रीत्या तपस्वी नातिलम्पटः॥ तत्रारण्ये गिरिवर स नित्यं निजधर्मकृत् ॥ ६ ॥
uvāsa tatra suprītyā tapasvī nātilampaṭaḥ.. tatrāraṇye girivara sa nityaṃ nijadharmakṛt .. 6 ..
अथानरण्यकन्या सा सिषेवे भक्तितो मुनिम् ॥ कर्मणा मनसा वाचा लक्ष्मीनारायणं यथा ॥ ७॥
athānaraṇyakanyā sā siṣeve bhaktito munim .. karmaṇā manasā vācā lakṣmīnārāyaṇaṃ yathā .. 7..
एकदा स्वर्णदीं स्नातुं गच्छन्तीं सुस्मितां च ताम् ॥ ददर्श पथि धर्मश्च मायया वृषरूपधृक् ॥ ८ ॥
ekadā svarṇadīṃ snātuṃ gacchantīṃ susmitāṃ ca tām .. dadarśa pathi dharmaśca māyayā vṛṣarūpadhṛk .. 8 ..
चारुरत्नरथस्थश्च नानालं कारभूषितः ॥ नवीनयौवनश्श्रीमान्कामदेवसभप्रभः ॥ ९ ॥
cāruratnarathasthaśca nānālaṃ kārabhūṣitaḥ .. navīnayauvanaśśrīmānkāmadevasabhaprabhaḥ .. 9 ..
दृष्ट्वा तां सुन्दरीं पद्मामुवाच स वृषो विभुः ॥ विज्ञातुं भावमन्तःस्थं तस्याश्च मुनियोषितः ॥ 2.3.35.१० ॥
dṛṣṭvā tāṃ sundarīṃ padmāmuvāca sa vṛṣo vibhuḥ .. vijñātuṃ bhāvamantaḥsthaṃ tasyāśca muniyoṣitaḥ .. 2.3.35.10 ..
।। धर्म उवाच ।।
अयि सुन्दरि लक्ष्मीर्वै राजयोग्ये मनोहरे ॥ अतीव यौवनस्थे च कामिनि स्थिरयौवने ॥ ११ ॥
ayi sundari lakṣmīrvai rājayogye manohare .. atīva yauvanasthe ca kāmini sthirayauvane .. 11 ..
जरातुरस्य वृद्धस्य पिप्पलादस्य वै मुनेः ॥ सत्यं वदामि तन्वंगि समीपे नैव राजसे ॥ १२ ॥
jarāturasya vṛddhasya pippalādasya vai muneḥ .. satyaṃ vadāmi tanvaṃgi samīpe naiva rājase .. 12 ..
विप्रं तपस्सु निरतं निर्घृणं मरणोन्मुखम् ॥ त्वक्त्वा मां पश्य राजेन्द्रं रतिशूरं स्मरातुरम् ॥ १३ ॥
vipraṃ tapassu nirataṃ nirghṛṇaṃ maraṇonmukham .. tvaktvā māṃ paśya rājendraṃ ratiśūraṃ smarāturam .. 13 ..
प्राप्नोति सुन्दरी पुण्यात्सौन्दर्य्यं पूर्वजन्मनः ॥ सफलं तद्भवेत्सर्वं रसिकालिंगनेन च ॥ १४॥
prāpnoti sundarī puṇyātsaundaryyaṃ pūrvajanmanaḥ .. saphalaṃ tadbhavetsarvaṃ rasikāliṃganena ca .. 14..
सहस्रसुन्दरीकान्तं कामशास्त्रविशारदम् ॥ किंकरं कुरु मां कान्ते सम्परित्यज्य तं पतिम् ॥ १५ ॥
sahasrasundarīkāntaṃ kāmaśāstraviśāradam .. kiṃkaraṃ kuru māṃ kānte samparityajya taṃ patim .. 15 ..
निर्जने कानने रम्ये शैले शैले नदीतटे ॥ विहरस्व मया सार्द्धं जन्मेदं सफलं कुरु ॥ १६ ॥
nirjane kānane ramye śaile śaile nadītaṭe .. viharasva mayā sārddhaṃ janmedaṃ saphalaṃ kuru .. 16 ..
।। वसिष्ठ उवाच ।।
इत्येवमुक्तवन्तं सा स्वरथादवरुह्य च ॥ ग्रहीतुमुत्सुकं हस्ते तमुवाच पतिव्रता ॥ १७ ॥
ityevamuktavantaṃ sā svarathādavaruhya ca .. grahītumutsukaṃ haste tamuvāca pativratā .. 17 ..
पद्मो वाच ।।
गच्छ दूरं गच्छ दूरं पापिष्ठस्त्वं नराधिप ॥ मां चेत्पश्यसि कामेन सद्यो नष्टो भविष्यसि ॥ १८ ॥
gaccha dūraṃ gaccha dūraṃ pāpiṣṭhastvaṃ narādhipa .. māṃ cetpaśyasi kāmena sadyo naṣṭo bhaviṣyasi .. 18 ..
पिप्पलादं मुनि श्रेष्ठं तपसा पूतविग्रहम् ॥ त्यक्त्वा कथं भजेयं त्वां स्त्रीजितं रतिलम्पटम् ॥ १९ ॥
pippalādaṃ muni śreṣṭhaṃ tapasā pūtavigraham .. tyaktvā kathaṃ bhajeyaṃ tvāṃ strījitaṃ ratilampaṭam .. 19 ..
स्त्रीजितस्पर्शमात्रेण सर्वं पुण्यं प्रणश्यति ॥ स्त्रीजितः परपापी च तद्दर्शनमघावहम् ॥ 2.3.35.२०॥
strījitasparśamātreṇa sarvaṃ puṇyaṃ praṇaśyati .. strījitaḥ parapāpī ca taddarśanamaghāvaham .. 2.3.35.20..
सत्क्रियो ह्यशुचिर्नित्यं स पुमान् यः स्त्रिया जितः ॥ निन्दन्ति पितरो देवा मान वास्सकलाश्च तम्॥ २१॥
satkriyo hyaśucirnityaṃ sa pumān yaḥ striyā jitaḥ .. nindanti pitaro devā māna vāssakalāśca tam.. 21..
तस्य किं ज्ञान सुतपो जपहोमप्रपूजनैः ॥ विद्यया दानतः किम्वा स्त्रीभिर्यस्य मनो हृतम् ॥ २२ ॥
tasya kiṃ jñāna sutapo japahomaprapūjanaiḥ .. vidyayā dānataḥ kimvā strībhiryasya mano hṛtam .. 22 ..
मातरं मां स्त्रियो भावं कृत्वा येन ब्रवीषि ह ॥ भविष्यति क्षयस्तेन कालेन मम शापतः ॥ २३॥
mātaraṃ māṃ striyo bhāvaṃ kṛtvā yena bravīṣi ha .. bhaviṣyati kṣayastena kālena mama śāpataḥ .. 23..
वसिष्ठ उवाच ।।
श्रुत्वा धर्मस्सतीशापं नृप मूर्तिं विहाय च ॥ धृत्वा स्वमूर्तिं देवेशः कम्पमान उवाच सः ॥ २४ ॥
śrutvā dharmassatīśāpaṃ nṛpa mūrtiṃ vihāya ca .. dhṛtvā svamūrtiṃ deveśaḥ kampamāna uvāca saḥ .. 24 ..
धर्म उवाच ।।
मातर्जानीहि मां धर्मं ज्ञानिनाञ्च गुरो र्गुरुम् ॥ परस्त्रीमातृबुद्धिश्च कुव्वर्न्तं सततं सति ॥ २५॥
mātarjānīhi māṃ dharmaṃ jñānināñca guro rgurum .. parastrīmātṛbuddhiśca kuvvarntaṃ satataṃ sati .. 25..
अहं तवान्तरं ज्ञातुमागतस्तव सन्निधिम् ॥ तवाहञ्च मनो जाने तथापि विधिनोदितः ॥ २६ ॥
ahaṃ tavāntaraṃ jñātumāgatastava sannidhim .. tavāhañca mano jāne tathāpi vidhinoditaḥ .. 26 ..
कृतं मे दमनं साध्वि न विरुद्धं यथोचितम् ॥ शास्तिः समुत्पथस्थानामीश्वरेण विनिर्मिता ॥ २७ ॥
kṛtaṃ me damanaṃ sādhvi na viruddhaṃ yathocitam .. śāstiḥ samutpathasthānāmīśvareṇa vinirmitā .. 27 ..
स्वयं प्रदाता सर्वेभ्यः सुखदुःखवरान्क्षमः ॥ सम्पदं विपदं यो हि नमस्तस्मै शिवाय हि ॥ २८ ॥
svayaṃ pradātā sarvebhyaḥ sukhaduḥkhavarānkṣamaḥ .. sampadaṃ vipadaṃ yo hi namastasmai śivāya hi .. 28 ..
शत्रुं मित्रं सम्विधातुं प्रीतिञ्च कलहं क्षमः ॥ स्रष्टुं नष्टुं च यस्सृष्टिं नमस्तस्मै शिवाय हि ॥ २९॥
śatruṃ mitraṃ samvidhātuṃ prītiñca kalahaṃ kṣamaḥ .. sraṣṭuṃ naṣṭuṃ ca yassṛṣṭiṃ namastasmai śivāya hi .. 29..
येन शुक्लीकृतं क्षीरं जले शैत्यं कृतम्पुरा ॥ दाहीकृतो हुता शश्च नमस्तस्मै शिवाय हि ॥ 2.3.35.३०॥
yena śuklīkṛtaṃ kṣīraṃ jale śaityaṃ kṛtampurā .. dāhīkṛto hutā śaśca namastasmai śivāya hi .. 2.3.35.30..
प्रकृतिर्निर्मिता येन तप्त्वाति महदादितः ॥ ब्रह्मविष्णुमहेशाद्या नमस्तस्मै शिवाय हि ॥ ३१॥
prakṛtirnirmitā yena taptvāti mahadāditaḥ .. brahmaviṣṇumaheśādyā namastasmai śivāya hi .. 31..
ब्रह्मोवाचः ।।
इत्युक्त्वा पुरतस्तस्यास्तस्थौ धर्मो जगद्गुरुः ॥ किञ्चिन्नोवाच चकितस्तत्पातिव्रत्य तोषितः॥ ३२॥
ityuktvā puratastasyāstasthau dharmo jagadguruḥ .. kiñcinnovāca cakitastatpātivratya toṣitaḥ.. 32..
पद्मापि नृपकन्या सा पिप्पलादप्रिसा तदा ॥ साध्वी तं धर्ममाज्ञाय विस्मितोवाच पर्वत॥ ३३॥
padmāpi nṛpakanyā sā pippalādaprisā tadā .. sādhvī taṃ dharmamājñāya vismitovāca parvata.. 33..
पद्मोवाच ।।
त्वमेव धर्म सर्वेषां साक्षी निखिलकर्मणाम्॥ कथं मनो मे विज्ञातुं विडम्बयसि मां विभो ॥ ३४ ॥
tvameva dharma sarveṣāṃ sākṣī nikhilakarmaṇām.. kathaṃ mano me vijñātuṃ viḍambayasi māṃ vibho .. 34 ..
यत्तत्सर्वं कृतं ब्रह्मन् नापराधो बभूव मे ॥ त्वञ्च शप्तो मयाऽज्ञानात्स्त्रीस्वभा वाद्वृथा वृष ॥ ३५ ॥
yattatsarvaṃ kṛtaṃ brahman nāparādho babhūva me .. tvañca śapto mayā'jñānātstrīsvabhā vādvṛthā vṛṣa .. 35 ..
का व्यवस्था भवेत्तस्य चिन्तयामीति साम्प्रतम् ॥ चित्ते स्फुरतु सा बुद्धिर्यया शं सँल्लभामि वै ॥ ३६ ॥
kā vyavasthā bhavettasya cintayāmīti sāmpratam .. citte sphuratu sā buddhiryayā śaṃ sam̐llabhāmi vai .. 36 ..
आकाशोसौ दिशस्सर्वा यदि नश्यन्तु वायवः ॥ तथापि साध्वीशापस्तु न नश्यति कदाचन ॥ ३७ ॥
ākāśosau diśassarvā yadi naśyantu vāyavaḥ .. tathāpi sādhvīśāpastu na naśyati kadācana .. 37 ..
सत्ये पूर्णश्चतुष्पादः पौर्ण मास्यां यथा शशी ॥ विराजसे देवराज सर्वकालं दिवानिशम्॥ ३८॥
satye pūrṇaścatuṣpādaḥ paurṇa māsyāṃ yathā śaśī .. virājase devarāja sarvakālaṃ divāniśam.. 38..
त्वञ्च नष्टो भवसि चेत्सृष्टिनाशो भवेत्तदा॥ इति कर्तव्यतामूढा वृथापि च वदाम्यहम् ॥ ३९॥
tvañca naṣṭo bhavasi cetsṛṣṭināśo bhavettadā.. iti kartavyatāmūḍhā vṛthāpi ca vadāmyaham .. 39..
पादक्षयश्च भविता त्रेतायां च सुरोत्तम॥ पादोपरे द्वापरे च तृतीयोऽपि कलौ विभो ॥ 2.3.35.४०॥
pādakṣayaśca bhavitā tretāyāṃ ca surottama.. pādopare dvāpare ca tṛtīyo'pi kalau vibho .. 2.3.35.40..
कलिशेषेऽखिलाश्छिन्ना भविष्यन्ति तवांघ्रयः ॥ पुनस्सत्ये समायाते परिपूर्णो भविष्यसि ॥ ४१ ॥
kaliśeṣe'khilāśchinnā bhaviṣyanti tavāṃghrayaḥ .. punassatye samāyāte paripūrṇo bhaviṣyasi .. 41 ..
सत्ये सर्वव्यापकस्त्वं तदन्येषु च कु त्रचित् ॥ युगव्यवस्थया स त्वं भविष्यसि तथा तथा ॥ ४२॥
satye sarvavyāpakastvaṃ tadanyeṣu ca ku tracit .. yugavyavasthayā sa tvaṃ bhaviṣyasi tathā tathā .. 42..
इत्येवं वचनं सत्यं ममास्तु सुखदं तव ॥ याम्यहं पतिसेवायै गच्छ त्वं स्वगृहं विभो ॥ ४३॥
ityevaṃ vacanaṃ satyaṃ mamāstu sukhadaṃ tava .. yāmyahaṃ patisevāyai gaccha tvaṃ svagṛhaṃ vibho .. 43..
।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्यास्सन्तुष्टोभूद्वृषस्स वै ॥ तदेवंवादिनीं साध्वीमुवाच विधिनन्दन ॥ ४४ ॥
ityākarṇya vacastasyāssantuṣṭobhūdvṛṣassa vai .. tadevaṃvādinīṃ sādhvīmuvāca vidhinandana .. 44 ..
धर्म उवाच ।।
धन्यासि पतिभक्तासि स्वस्ति तेस्तु पतिव्रते ॥ वरं गृहाण त्वत्स्वामी त्वत्परित्राणकारणात् ॥ ४५ ॥
dhanyāsi patibhaktāsi svasti testu pativrate .. varaṃ gṛhāṇa tvatsvāmī tvatparitrāṇakāraṇāt .. 45 ..
युवा भवतु ते भर्ता रतिशूरश्च धार्मिकः ॥ रूपवान् गुणवान्वाग्मी संततस्थिरयौवनः ॥ ४६॥
yuvā bhavatu te bhartā ratiśūraśca dhārmikaḥ .. rūpavān guṇavānvāgmī saṃtatasthirayauvanaḥ .. 46..
चिरञ्जीवी स भवतु मार्कण्डेयात्प रश्शुभे ॥ कुबेराद्धनवाँश्चैव शक्रादैश्वर्य्यवानपि ॥ ४७॥
cirañjīvī sa bhavatu mārkaṇḍeyātpa raśśubhe .. kuberāddhanavām̐ścaiva śakrādaiśvaryyavānapi .. 47..
शिवभक्तो हरिसमस्सिद्धस्तु कपिलात्परः ॥ बुद्ध्या बृहस्पतिसमस्समत्वेन विधेस्समः ॥ ४८ ॥
śivabhakto harisamassiddhastu kapilātparaḥ .. buddhyā bṛhaspatisamassamatvena vidhessamaḥ .. 48 ..
स्वामिसौभाग्यसंयुक्ता भव त्वं जीवनावधि ॥ तथा च सुभगे देवि त्वं भव स्थिरयौवना ॥ ४९॥
svāmisaubhāgyasaṃyuktā bhava tvaṃ jīvanāvadhi .. tathā ca subhage devi tvaṃ bhava sthirayauvanā .. 49..
माता त्वं दशपुत्राणां गुणिनां चिरजीविनाम् ॥ स्वभर्तुरधिकानां च भविष्यसि न संशयः ॥ 2.3.35.५० ॥
mātā tvaṃ daśaputrāṇāṃ guṇināṃ cirajīvinām .. svabharturadhikānāṃ ca bhaviṣyasi na saṃśayaḥ .. 2.3.35.50 ..
गृहा भवन्तु ते साध्वि सर्वसम्पत्सम न्विताः ॥ प्रकाशमन्तस्सततं कुबेरभवनाधिकाः ॥ ५१ ॥
gṛhā bhavantu te sādhvi sarvasampatsama nvitāḥ .. prakāśamantassatataṃ kuberabhavanādhikāḥ .. 51 ..
।। वसिष्ठ उवाच ।।
इत्येवमुक्ता सन्तस्थौ धर्मस्स गिरिसत्तम ॥ सा तं प्रदक्षिणीकृत्य प्रणम्य स्वगृहं ययौ ॥ ५२॥
ityevamuktā santasthau dharmassa girisattama .. sā taṃ pradakṣiṇīkṛtya praṇamya svagṛhaṃ yayau .. 52..
धर्मस्तथाशिषो दत्वा जगाम निजमन्दिरम् ॥ प्रशशंस च तां प्रात्या पद्मां संसदि संसदि ॥ ५३ ॥
dharmastathāśiṣo datvā jagāma nijamandiram .. praśaśaṃsa ca tāṃ prātyā padmāṃ saṃsadi saṃsadi .. 53 ..
सा रेमे स्वामिना सार्द्धं यूना रहसि सन्ततम् ॥ पश्चाद्बभूवुऽस्सत्पुत्रास्तद्भर्तुरधिका गुणैः ॥ ५४॥
sā reme svāminā sārddhaṃ yūnā rahasi santatam .. paścādbabhūvu'ssatputrāstadbharturadhikā guṇaiḥ .. 54..
बभूव सकला सम्पद्दम्पत्योः सुखवर्द्धिनी ॥ सर्वानन्दवृद्धिकरी परत्रेह च शर्मणे ॥ ५५ ॥
babhūva sakalā sampaddampatyoḥ sukhavarddhinī .. sarvānandavṛddhikarī paratreha ca śarmaṇe .. 55 ..
शैलेन्द्र कथितं सर्वमितिहासं पुरातनम् ॥ दम्पत्योश्च तयोः प्रीत्या श्रुतं ते परमादरात् ॥ ५६ ॥
śailendra kathitaṃ sarvamitihāsaṃ purātanam .. dampatyośca tayoḥ prītyā śrutaṃ te paramādarāt .. 56 ..
बुद्ध्वा तत्त्वं सुतां देहि पार्वतीमीश्वराय च ॥ कुरुषं त्यज शैलेन्द्र मेनया स्वस्त्रिया सह ॥ ५७ ॥
buddhvā tattvaṃ sutāṃ dehi pārvatīmīśvarāya ca .. kuruṣaṃ tyaja śailendra menayā svastriyā saha .. 57 ..
सप्ताहे समतीते तु दुर्लभेति शुभे क्षणे ॥ लग्नाधिपे च लग्नस्थे चन्द्रेस्वत्नयान्विते ॥ ५८ ॥
saptāhe samatīte tu durlabheti śubhe kṣaṇe .. lagnādhipe ca lagnasthe candresvatnayānvite .. 58 ..
मुदिते रोहिणीयुक्ते विशुद्धे चन्द्रतारके ॥ मार्गमासे चन्द्रवारे सर्वदोषविवर्जिते ॥ ५९ ॥
mudite rohiṇīyukte viśuddhe candratārake .. mārgamāse candravāre sarvadoṣavivarjite .. 59 ..
सर्वसद्ग्रहसंसृष्टऽसद्ग्रहदृष्टिवर्जिते ॥ सदपत्यप्रदे जीवे पतिसौभाग्यदायिनि ॥ 2.3.35.६० ॥
sarvasadgrahasaṃsṛṣṭa'sadgrahadṛṣṭivarjite .. sadapatyaprade jīve patisaubhāgyadāyini .. 2.3.35.60 ..
जगदम्बां जगत्पित्रे मूलप्रकृतिमीश्वरीम् ॥ कन्यां प्रदाय गिरिजां कृती त्वं भव पर्वत ॥ ६१॥
jagadambāṃ jagatpitre mūlaprakṛtimīśvarīm .. kanyāṃ pradāya girijāṃ kṛtī tvaṃ bhava parvata .. 61..
ब्रह्मोवाच ।।
इत्युक्त्वा मुनिशार्दूलो वसिष्ठो ज्ञानिसत्तमः ॥ विरराम शिवं स्मृत्वा नानालीलाकरं प्रभुम् ॥ ६२ ॥
ityuktvā muniśārdūlo vasiṣṭho jñānisattamaḥ .. virarāma śivaṃ smṛtvā nānālīlākaraṃ prabhum .. 62 ..
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पद्मापिप्पलादचरितवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५॥
iti śrīśiva mahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe padmāpippalādacaritavarṇanaṃ nāma pañcatriṃśo'dhyāyaḥ .. 35..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In