Rudra Samhita - Parvati Khanda

Adhyaya - 35

Padma and Pippalada

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच ।।
अनरण्यस्य चरितं सुतादानसमन्वितम् ।। श्रुत्वा गिरिवरस्तात किं चकार च तद्वद ।। १ ।।
anaraṇyasya caritaṃ sutādānasamanvitam || śrutvā girivarastāta kiṃ cakāra ca tadvada || 1 ||

Samhita : 4

Adhyaya :   35

Shloka :   1

ब्रह्मोवाच ।।
अनरण्यस्य चरितं कन्यादानसमन्वितम्।। श्रुत्वा पप्रच्छ शैलेशो वसिष्ठं साञ्जलिः पुनः।। २।।
anaraṇyasya caritaṃ kanyādānasamanvitam|| śrutvā papraccha śaileśo vasiṣṭhaṃ sāñjaliḥ punaḥ|| 2||

Samhita : 4

Adhyaya :   35

Shloka :   2

शैलेश उवाच ।।
वसिष्ठ मुनिशार्दूल ब्रह्मपुत्र कृपानिधे ।। अनरण्यचरित्रन्ते कथितं परमाद्भुतम् ।। ३।।
vasiṣṭha muniśārdūla brahmaputra kṛpānidhe || anaraṇyacaritrante kathitaṃ paramādbhutam || 3||

Samhita : 4

Adhyaya :   35

Shloka :   3

अनरण्यसुता यस्मात् पिप्पलादं मुनिं पतिम् ।। सम्प्राप्य किमकार्षीत्सा तच्चरित्रं मुदावहम्।। ४।।
anaraṇyasutā yasmāt pippalādaṃ muniṃ patim || samprāpya kimakārṣītsā taccaritraṃ mudāvaham|| 4||

Samhita : 4

Adhyaya :   35

Shloka :   4

वसिष्ठ उवाच ।।
पिप्पलादो मुनिवरो वयसा जर्जरोधिकः ।। गत्वा निजाश्रमं नार्याऽनरण्यसुतया तया ।। ५।।
pippalādo munivaro vayasā jarjarodhikaḥ || gatvā nijāśramaṃ nāryā'naraṇyasutayā tayā || 5||

Samhita : 4

Adhyaya :   35

Shloka :   5

उवास तत्र सुप्रीत्या तपस्वी नातिलम्पटः।। तत्रारण्ये गिरिवर स नित्यं निजधर्मकृत् ।। ६ ।।
uvāsa tatra suprītyā tapasvī nātilampaṭaḥ|| tatrāraṇye girivara sa nityaṃ nijadharmakṛt || 6 ||

Samhita : 4

Adhyaya :   35

Shloka :   6

अथानरण्यकन्या सा सिषेवे भक्तितो मुनिम् ।। कर्मणा मनसा वाचा लक्ष्मीनारायणं यथा ।। ७।।
athānaraṇyakanyā sā siṣeve bhaktito munim || karmaṇā manasā vācā lakṣmīnārāyaṇaṃ yathā || 7||

Samhita : 4

Adhyaya :   35

Shloka :   7

एकदा स्वर्णदीं स्नातुं गच्छन्तीं सुस्मितां च ताम् ।। ददर्श पथि धर्मश्च मायया वृषरूपधृक् ।। ८ ।।
ekadā svarṇadīṃ snātuṃ gacchantīṃ susmitāṃ ca tām || dadarśa pathi dharmaśca māyayā vṛṣarūpadhṛk || 8 ||

Samhita : 4

Adhyaya :   35

Shloka :   8

चारुरत्नरथस्थश्च नानालं कारभूषितः ।। नवीनयौवनश्श्रीमान्कामदेवसभप्रभः ।। ९ ।।
cāruratnarathasthaśca nānālaṃ kārabhūṣitaḥ || navīnayauvanaśśrīmānkāmadevasabhaprabhaḥ || 9 ||

Samhita : 4

Adhyaya :   35

Shloka :   9

दृष्ट्वा तां सुन्दरीं पद्मामुवाच स वृषो विभुः ।। विज्ञातुं भावमन्तःस्थं तस्याश्च मुनियोषितः ।। 2.3.35.१० ।।
dṛṣṭvā tāṃ sundarīṃ padmāmuvāca sa vṛṣo vibhuḥ || vijñātuṃ bhāvamantaḥsthaṃ tasyāśca muniyoṣitaḥ || 2.3.35.10 ||

Samhita : 4

Adhyaya :   35

Shloka :   10

।। धर्म उवाच ।।
अयि सुन्दरि लक्ष्मीर्वै राजयोग्ये मनोहरे ।। अतीव यौवनस्थे च कामिनि स्थिरयौवने ।। ११ ।।
ayi sundari lakṣmīrvai rājayogye manohare || atīva yauvanasthe ca kāmini sthirayauvane || 11 ||

Samhita : 4

Adhyaya :   35

Shloka :   11

जरातुरस्य वृद्धस्य पिप्पलादस्य वै मुनेः ।। सत्यं वदामि तन्वंगि समीपे नैव राजसे ।। १२ ।।
jarāturasya vṛddhasya pippalādasya vai muneḥ || satyaṃ vadāmi tanvaṃgi samīpe naiva rājase || 12 ||

Samhita : 4

Adhyaya :   35

Shloka :   12

विप्रं तपस्सु निरतं निर्घृणं मरणोन्मुखम् ।। त्वक्त्वा मां पश्य राजेन्द्रं रतिशूरं स्मरातुरम् ।। १३ ।।
vipraṃ tapassu nirataṃ nirghṛṇaṃ maraṇonmukham || tvaktvā māṃ paśya rājendraṃ ratiśūraṃ smarāturam || 13 ||

Samhita : 4

Adhyaya :   35

Shloka :   13

प्राप्नोति सुन्दरी पुण्यात्सौन्दर्य्यं पूर्वजन्मनः ।। सफलं तद्भवेत्सर्वं रसिकालिंगनेन च ।। १४।।
prāpnoti sundarī puṇyātsaundaryyaṃ pūrvajanmanaḥ || saphalaṃ tadbhavetsarvaṃ rasikāliṃganena ca || 14||

Samhita : 4

Adhyaya :   35

Shloka :   14

सहस्रसुन्दरीकान्तं कामशास्त्रविशारदम् ।। किंकरं कुरु मां कान्ते सम्परित्यज्य तं पतिम् ।। १५ ।।
sahasrasundarīkāntaṃ kāmaśāstraviśāradam || kiṃkaraṃ kuru māṃ kānte samparityajya taṃ patim || 15 ||

Samhita : 4

Adhyaya :   35

Shloka :   15

निर्जने कानने रम्ये शैले शैले नदीतटे ।। विहरस्व मया सार्द्धं जन्मेदं सफलं कुरु ।। १६ ।।
nirjane kānane ramye śaile śaile nadītaṭe || viharasva mayā sārddhaṃ janmedaṃ saphalaṃ kuru || 16 ||

Samhita : 4

Adhyaya :   35

Shloka :   16

।। वसिष्ठ उवाच ।।
इत्येवमुक्तवन्तं सा स्वरथादवरुह्य च ।। ग्रहीतुमुत्सुकं हस्ते तमुवाच पतिव्रता ।। १७ ।।
ityevamuktavantaṃ sā svarathādavaruhya ca || grahītumutsukaṃ haste tamuvāca pativratā || 17 ||

Samhita : 4

Adhyaya :   35

Shloka :   17

पद्मो वाच ।।
गच्छ दूरं गच्छ दूरं पापिष्ठस्त्वं नराधिप ।। मां चेत्पश्यसि कामेन सद्यो नष्टो भविष्यसि ।। १८ ।।
gaccha dūraṃ gaccha dūraṃ pāpiṣṭhastvaṃ narādhipa || māṃ cetpaśyasi kāmena sadyo naṣṭo bhaviṣyasi || 18 ||

Samhita : 4

Adhyaya :   35

Shloka :   18

पिप्पलादं मुनि श्रेष्ठं तपसा पूतविग्रहम् ।। त्यक्त्वा कथं भजेयं त्वां स्त्रीजितं रतिलम्पटम् ।। १९ ।।
pippalādaṃ muni śreṣṭhaṃ tapasā pūtavigraham || tyaktvā kathaṃ bhajeyaṃ tvāṃ strījitaṃ ratilampaṭam || 19 ||

Samhita : 4

Adhyaya :   35

Shloka :   19

स्त्रीजितस्पर्शमात्रेण सर्वं पुण्यं प्रणश्यति ।। स्त्रीजितः परपापी च तद्दर्शनमघावहम् ।। 2.3.35.२०।।
strījitasparśamātreṇa sarvaṃ puṇyaṃ praṇaśyati || strījitaḥ parapāpī ca taddarśanamaghāvaham || 2.3.35.20||

Samhita : 4

Adhyaya :   35

Shloka :   20

सत्क्रियो ह्यशुचिर्नित्यं स पुमान् यः स्त्रिया जितः ।। निन्दन्ति पितरो देवा मान वास्सकलाश्च तम्।। २१।।
satkriyo hyaśucirnityaṃ sa pumān yaḥ striyā jitaḥ || nindanti pitaro devā māna vāssakalāśca tam|| 21||

Samhita : 4

Adhyaya :   35

Shloka :   21

तस्य किं ज्ञान सुतपो जपहोमप्रपूजनैः ।। विद्यया दानतः किम्वा स्त्रीभिर्यस्य मनो हृतम् ।। २२ ।।
tasya kiṃ jñāna sutapo japahomaprapūjanaiḥ || vidyayā dānataḥ kimvā strībhiryasya mano hṛtam || 22 ||

Samhita : 4

Adhyaya :   35

Shloka :   22

मातरं मां स्त्रियो भावं कृत्वा येन ब्रवीषि ह ।। भविष्यति क्षयस्तेन कालेन मम शापतः ।। २३।।
mātaraṃ māṃ striyo bhāvaṃ kṛtvā yena bravīṣi ha || bhaviṣyati kṣayastena kālena mama śāpataḥ || 23||

Samhita : 4

Adhyaya :   35

Shloka :   23

वसिष्ठ उवाच ।।
श्रुत्वा धर्मस्सतीशापं नृप मूर्तिं विहाय च ।। धृत्वा स्वमूर्तिं देवेशः कम्पमान उवाच सः ।। २४ ।।
śrutvā dharmassatīśāpaṃ nṛpa mūrtiṃ vihāya ca || dhṛtvā svamūrtiṃ deveśaḥ kampamāna uvāca saḥ || 24 ||

Samhita : 4

Adhyaya :   35

Shloka :   24

धर्म उवाच ।।
मातर्जानीहि मां धर्मं ज्ञानिनाञ्च गुरो र्गुरुम् ।। परस्त्रीमातृबुद्धिश्च कुव्वर्न्तं सततं सति ।। २५।।
mātarjānīhi māṃ dharmaṃ jñānināñca guro rgurum || parastrīmātṛbuddhiśca kuvvarntaṃ satataṃ sati || 25||

Samhita : 4

Adhyaya :   35

Shloka :   25

अहं तवान्तरं ज्ञातुमागतस्तव सन्निधिम् ।। तवाहञ्च मनो जाने तथापि विधिनोदितः ।। २६ ।।
ahaṃ tavāntaraṃ jñātumāgatastava sannidhim || tavāhañca mano jāne tathāpi vidhinoditaḥ || 26 ||

Samhita : 4

Adhyaya :   35

Shloka :   26

कृतं मे दमनं साध्वि न विरुद्धं यथोचितम् ।। शास्तिः समुत्पथस्थानामीश्वरेण विनिर्मिता ।। २७ ।।
kṛtaṃ me damanaṃ sādhvi na viruddhaṃ yathocitam || śāstiḥ samutpathasthānāmīśvareṇa vinirmitā || 27 ||

Samhita : 4

Adhyaya :   35

Shloka :   27

स्वयं प्रदाता सर्वेभ्यः सुखदुःखवरान्क्षमः ।। सम्पदं विपदं यो हि नमस्तस्मै शिवाय हि ।। २८ ।।
svayaṃ pradātā sarvebhyaḥ sukhaduḥkhavarānkṣamaḥ || sampadaṃ vipadaṃ yo hi namastasmai śivāya hi || 28 ||

Samhita : 4

Adhyaya :   35

Shloka :   28

शत्रुं मित्रं सम्विधातुं प्रीतिञ्च कलहं क्षमः ।। स्रष्टुं नष्टुं च यस्सृष्टिं नमस्तस्मै शिवाय हि ।। २९।।
śatruṃ mitraṃ samvidhātuṃ prītiñca kalahaṃ kṣamaḥ || sraṣṭuṃ naṣṭuṃ ca yassṛṣṭiṃ namastasmai śivāya hi || 29||

Samhita : 4

Adhyaya :   35

Shloka :   29

येन शुक्लीकृतं क्षीरं जले शैत्यं कृतम्पुरा ।। दाहीकृतो हुता शश्च नमस्तस्मै शिवाय हि ।। 2.3.35.३०।।
yena śuklīkṛtaṃ kṣīraṃ jale śaityaṃ kṛtampurā || dāhīkṛto hutā śaśca namastasmai śivāya hi || 2.3.35.30||

Samhita : 4

Adhyaya :   35

Shloka :   30

प्रकृतिर्निर्मिता येन तप्त्वाति महदादितः ।। ब्रह्मविष्णुमहेशाद्या नमस्तस्मै शिवाय हि ।। ३१।।
prakṛtirnirmitā yena taptvāti mahadāditaḥ || brahmaviṣṇumaheśādyā namastasmai śivāya hi || 31||

Samhita : 4

Adhyaya :   35

Shloka :   31

ब्रह्मोवाचः ।।
इत्युक्त्वा पुरतस्तस्यास्तस्थौ धर्मो जगद्गुरुः ।। किञ्चिन्नोवाच चकितस्तत्पातिव्रत्य तोषितः।। ३२।।
ityuktvā puratastasyāstasthau dharmo jagadguruḥ || kiñcinnovāca cakitastatpātivratya toṣitaḥ|| 32||

Samhita : 4

Adhyaya :   35

Shloka :   32

पद्मापि नृपकन्या सा पिप्पलादप्रिसा तदा ।। साध्वी तं धर्ममाज्ञाय विस्मितोवाच पर्वत।। ३३।।
padmāpi nṛpakanyā sā pippalādaprisā tadā || sādhvī taṃ dharmamājñāya vismitovāca parvata|| 33||

Samhita : 4

Adhyaya :   35

Shloka :   33

पद्मोवाच ।।
त्वमेव धर्म सर्वेषां साक्षी निखिलकर्मणाम्।। कथं मनो मे विज्ञातुं विडम्बयसि मां विभो ।। ३४ ।।
tvameva dharma sarveṣāṃ sākṣī nikhilakarmaṇām|| kathaṃ mano me vijñātuṃ viḍambayasi māṃ vibho || 34 ||

Samhita : 4

Adhyaya :   35

Shloka :   34

यत्तत्सर्वं कृतं ब्रह्मन् नापराधो बभूव मे ।। त्वञ्च शप्तो मयाऽज्ञानात्स्त्रीस्वभा वाद्वृथा वृष ।। ३५ ।।
yattatsarvaṃ kṛtaṃ brahman nāparādho babhūva me || tvañca śapto mayā'jñānātstrīsvabhā vādvṛthā vṛṣa || 35 ||

Samhita : 4

Adhyaya :   35

Shloka :   35

का व्यवस्था भवेत्तस्य चिन्तयामीति साम्प्रतम् ।। चित्ते स्फुरतु सा बुद्धिर्यया शं सँल्लभामि वै ।। ३६ ।।
kā vyavasthā bhavettasya cintayāmīti sāmpratam || citte sphuratu sā buddhiryayā śaṃ saँllabhāmi vai || 36 ||

Samhita : 4

Adhyaya :   35

Shloka :   36

आकाशोसौ दिशस्सर्वा यदि नश्यन्तु वायवः ।। तथापि साध्वीशापस्तु न नश्यति कदाचन ।। ३७ ।।
ākāśosau diśassarvā yadi naśyantu vāyavaḥ || tathāpi sādhvīśāpastu na naśyati kadācana || 37 ||

Samhita : 4

Adhyaya :   35

Shloka :   37

सत्ये पूर्णश्चतुष्पादः पौर्ण मास्यां यथा शशी ।। विराजसे देवराज सर्वकालं दिवानिशम्।। ३८।।
satye pūrṇaścatuṣpādaḥ paurṇa māsyāṃ yathā śaśī || virājase devarāja sarvakālaṃ divāniśam|| 38||

Samhita : 4

Adhyaya :   35

Shloka :   38

त्वञ्च नष्टो भवसि चेत्सृष्टिनाशो भवेत्तदा।। इति कर्तव्यतामूढा वृथापि च वदाम्यहम् ।। ३९।।
tvañca naṣṭo bhavasi cetsṛṣṭināśo bhavettadā|| iti kartavyatāmūḍhā vṛthāpi ca vadāmyaham || 39||

Samhita : 4

Adhyaya :   35

Shloka :   39

पादक्षयश्च भविता त्रेतायां च सुरोत्तम।। पादोपरे द्वापरे च तृतीयोऽपि कलौ विभो ।। 2.3.35.४०।।
pādakṣayaśca bhavitā tretāyāṃ ca surottama|| pādopare dvāpare ca tṛtīyo'pi kalau vibho || 2.3.35.40||

Samhita : 4

Adhyaya :   35

Shloka :   40

कलिशेषेऽखिलाश्छिन्ना भविष्यन्ति तवांघ्रयः ।। पुनस्सत्ये समायाते परिपूर्णो भविष्यसि ।। ४१ ।।
kaliśeṣe'khilāśchinnā bhaviṣyanti tavāṃghrayaḥ || punassatye samāyāte paripūrṇo bhaviṣyasi || 41 ||

Samhita : 4

Adhyaya :   35

Shloka :   41

सत्ये सर्वव्यापकस्त्वं तदन्येषु च कु त्रचित् ।। युगव्यवस्थया स त्वं भविष्यसि तथा तथा ।। ४२।।
satye sarvavyāpakastvaṃ tadanyeṣu ca ku tracit || yugavyavasthayā sa tvaṃ bhaviṣyasi tathā tathā || 42||

Samhita : 4

Adhyaya :   35

Shloka :   42

इत्येवं वचनं सत्यं ममास्तु सुखदं तव ।। याम्यहं पतिसेवायै गच्छ त्वं स्वगृहं विभो ।। ४३।।
ityevaṃ vacanaṃ satyaṃ mamāstu sukhadaṃ tava || yāmyahaṃ patisevāyai gaccha tvaṃ svagṛhaṃ vibho || 43||

Samhita : 4

Adhyaya :   35

Shloka :   43

।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्यास्सन्तुष्टोभूद्वृषस्स वै ।। तदेवंवादिनीं साध्वीमुवाच विधिनन्दन ।। ४४ ।।
ityākarṇya vacastasyāssantuṣṭobhūdvṛṣassa vai || tadevaṃvādinīṃ sādhvīmuvāca vidhinandana || 44 ||

Samhita : 4

Adhyaya :   35

Shloka :   44

धर्म उवाच ।।
धन्यासि पतिभक्तासि स्वस्ति तेस्तु पतिव्रते ।। वरं गृहाण त्वत्स्वामी त्वत्परित्राणकारणात् ।। ४५ ।।
dhanyāsi patibhaktāsi svasti testu pativrate || varaṃ gṛhāṇa tvatsvāmī tvatparitrāṇakāraṇāt || 45 ||

Samhita : 4

Adhyaya :   35

Shloka :   45

युवा भवतु ते भर्ता रतिशूरश्च धार्मिकः ।। रूपवान् गुणवान्वाग्मी संततस्थिरयौवनः ।। ४६।।
yuvā bhavatu te bhartā ratiśūraśca dhārmikaḥ || rūpavān guṇavānvāgmī saṃtatasthirayauvanaḥ || 46||

Samhita : 4

Adhyaya :   35

Shloka :   46

चिरञ्जीवी स भवतु मार्कण्डेयात्प रश्शुभे ।। कुबेराद्धनवाँश्चैव शक्रादैश्वर्य्यवानपि ।। ४७।।
cirañjīvī sa bhavatu mārkaṇḍeyātpa raśśubhe || kuberāddhanavāँścaiva śakrādaiśvaryyavānapi || 47||

Samhita : 4

Adhyaya :   35

Shloka :   47

शिवभक्तो हरिसमस्सिद्धस्तु कपिलात्परः ।। बुद्ध्या बृहस्पतिसमस्समत्वेन विधेस्समः ।। ४८ ।।
śivabhakto harisamassiddhastu kapilātparaḥ || buddhyā bṛhaspatisamassamatvena vidhessamaḥ || 48 ||

Samhita : 4

Adhyaya :   35

Shloka :   48

स्वामिसौभाग्यसंयुक्ता भव त्वं जीवनावधि ।। तथा च सुभगे देवि त्वं भव स्थिरयौवना ।। ४९।।
svāmisaubhāgyasaṃyuktā bhava tvaṃ jīvanāvadhi || tathā ca subhage devi tvaṃ bhava sthirayauvanā || 49||

Samhita : 4

Adhyaya :   35

Shloka :   49

माता त्वं दशपुत्राणां गुणिनां चिरजीविनाम् ।। स्वभर्तुरधिकानां च भविष्यसि न संशयः ।। 2.3.35.५० ।।
mātā tvaṃ daśaputrāṇāṃ guṇināṃ cirajīvinām || svabharturadhikānāṃ ca bhaviṣyasi na saṃśayaḥ || 2.3.35.50 ||

Samhita : 4

Adhyaya :   35

Shloka :   50

गृहा भवन्तु ते साध्वि सर्वसम्पत्सम न्विताः ।। प्रकाशमन्तस्सततं कुबेरभवनाधिकाः ।। ५१ ।।
gṛhā bhavantu te sādhvi sarvasampatsama nvitāḥ || prakāśamantassatataṃ kuberabhavanādhikāḥ || 51 ||

Samhita : 4

Adhyaya :   35

Shloka :   51

।। वसिष्ठ उवाच ।।
इत्येवमुक्ता सन्तस्थौ धर्मस्स गिरिसत्तम ।। सा तं प्रदक्षिणीकृत्य प्रणम्य स्वगृहं ययौ ।। ५२।।
ityevamuktā santasthau dharmassa girisattama || sā taṃ pradakṣiṇīkṛtya praṇamya svagṛhaṃ yayau || 52||

Samhita : 4

Adhyaya :   35

Shloka :   52

धर्मस्तथाशिषो दत्वा जगाम निजमन्दिरम् ।। प्रशशंस च तां प्रात्या पद्मां संसदि संसदि ।। ५३ ।।
dharmastathāśiṣo datvā jagāma nijamandiram || praśaśaṃsa ca tāṃ prātyā padmāṃ saṃsadi saṃsadi || 53 ||

Samhita : 4

Adhyaya :   35

Shloka :   53

सा रेमे स्वामिना सार्द्धं यूना रहसि सन्ततम् ।। पश्चाद्बभूवुऽस्सत्पुत्रास्तद्भर्तुरधिका गुणैः ।। ५४।।
sā reme svāminā sārddhaṃ yūnā rahasi santatam || paścādbabhūvu'ssatputrāstadbharturadhikā guṇaiḥ || 54||

Samhita : 4

Adhyaya :   35

Shloka :   54

बभूव सकला सम्पद्दम्पत्योः सुखवर्द्धिनी ।। सर्वानन्दवृद्धिकरी परत्रेह च शर्मणे ।। ५५ ।।
babhūva sakalā sampaddampatyoḥ sukhavarddhinī || sarvānandavṛddhikarī paratreha ca śarmaṇe || 55 ||

Samhita : 4

Adhyaya :   35

Shloka :   55

शैलेन्द्र कथितं सर्वमितिहासं पुरातनम् ।। दम्पत्योश्च तयोः प्रीत्या श्रुतं ते परमादरात् ।। ५६ ।।
śailendra kathitaṃ sarvamitihāsaṃ purātanam || dampatyośca tayoḥ prītyā śrutaṃ te paramādarāt || 56 ||

Samhita : 4

Adhyaya :   35

Shloka :   56

बुद्ध्वा तत्त्वं सुतां देहि पार्वतीमीश्वराय च ।। कुरुषं त्यज शैलेन्द्र मेनया स्वस्त्रिया सह ।। ५७ ।।
buddhvā tattvaṃ sutāṃ dehi pārvatīmīśvarāya ca || kuruṣaṃ tyaja śailendra menayā svastriyā saha || 57 ||

Samhita : 4

Adhyaya :   35

Shloka :   57

सप्ताहे समतीते तु दुर्लभेति शुभे क्षणे ।। लग्नाधिपे च लग्नस्थे चन्द्रेस्वत्नयान्विते ।। ५८ ।।
saptāhe samatīte tu durlabheti śubhe kṣaṇe || lagnādhipe ca lagnasthe candresvatnayānvite || 58 ||

Samhita : 4

Adhyaya :   35

Shloka :   58

मुदिते रोहिणीयुक्ते विशुद्धे चन्द्रतारके ।। मार्गमासे चन्द्रवारे सर्वदोषविवर्जिते ।। ५९ ।।
mudite rohiṇīyukte viśuddhe candratārake || mārgamāse candravāre sarvadoṣavivarjite || 59 ||

Samhita : 4

Adhyaya :   35

Shloka :   59

सर्वसद्ग्रहसंसृष्टऽसद्ग्रहदृष्टिवर्जिते ।। सदपत्यप्रदे जीवे पतिसौभाग्यदायिनि ।। 2.3.35.६० ।।
sarvasadgrahasaṃsṛṣṭa'sadgrahadṛṣṭivarjite || sadapatyaprade jīve patisaubhāgyadāyini || 2.3.35.60 ||

Samhita : 4

Adhyaya :   35

Shloka :   60

जगदम्बां जगत्पित्रे मूलप्रकृतिमीश्वरीम् ।। कन्यां प्रदाय गिरिजां कृती त्वं भव पर्वत ।। ६१।।
jagadambāṃ jagatpitre mūlaprakṛtimīśvarīm || kanyāṃ pradāya girijāṃ kṛtī tvaṃ bhava parvata || 61||

Samhita : 4

Adhyaya :   35

Shloka :   61

ब्रह्मोवाच ।।
इत्युक्त्वा मुनिशार्दूलो वसिष्ठो ज्ञानिसत्तमः ।। विरराम शिवं स्मृत्वा नानालीलाकरं प्रभुम् ।। ६२ ।।
ityuktvā muniśārdūlo vasiṣṭho jñānisattamaḥ || virarāma śivaṃ smṛtvā nānālīlākaraṃ prabhum || 62 ||

Samhita : 4

Adhyaya :   35

Shloka :   62

इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पद्मापिप्पलादचरितवर्णनं नाम पञ्चत्रिंशोऽध्यायः ।। ३५।।
iti śrīśiva mahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe padmāpippalādacaritavarṇanaṃ nāma pañcatriṃśo'dhyāyaḥ || 35||

Samhita : 4

Adhyaya :   35

Shloka :   63

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In