Rudra Samhita - Parvati Khanda

Adhyaya - 36

Speeches of seven sages

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
वसिष्ठस्य वचः श्रुत्वा सगणोपि हिमालयः ।। विस्मितो भार्य्यया शैलानुवाच स गिरीश्वरः ।। १।।
vasiṣṭhasya vacaḥ śrutvā sagaṇopi himālayaḥ || vismito bhāryyayā śailānuvāca sa girīśvaraḥ || 1||

Samhita : 4

Adhyaya :   36

Shloka :   1

हिमालय उवाच ।।
हे मेरो गिरिराट् सह्य गन्धमादन मन्दर ।। मैनाक विन्ध्य शैलेन्द्रास्सर्वे शृणुत मद्वचः ।। २ ।।
he mero girirāṭ sahya gandhamādana mandara || maināka vindhya śailendrāssarve śṛṇuta madvacaḥ || 2 ||

Samhita : 4

Adhyaya :   36

Shloka :   2

वसिष्ठो हि वदत्येवं किं मे कार्य्यं विचार्य्यते ।। यथा तथा च शंसध्वं निर्णीय मनसाखिलम् ।। ३ ।।
vasiṣṭho hi vadatyevaṃ kiṃ me kāryyaṃ vicāryyate || yathā tathā ca śaṃsadhvaṃ nirṇīya manasākhilam || 3 ||

Samhita : 4

Adhyaya :   36

Shloka :   3

ब्रह्मोवाच ।।
तच्छुत्वा वचनं तस्य सुमेरुप्रमुखाश्च ते ।। प्रोचुर्हिमालयं प्रीत्या सुनिर्णीय महीधराः ।। ४।।
tacchutvā vacanaṃ tasya sumerupramukhāśca te || procurhimālayaṃ prītyā sunirṇīya mahīdharāḥ || 4||

Samhita : 4

Adhyaya :   36

Shloka :   4

शैला ऊचुः ।।
अधुना किं विमर्शेन कृतं कार्य्यं तथैव हि ।। उत्पन्नेयं महाभाग देवकार्यार्थमेव हि ।। ५।।
adhunā kiṃ vimarśena kṛtaṃ kāryyaṃ tathaiva hi || utpanneyaṃ mahābhāga devakāryārthameva hi || 5||

Samhita : 4

Adhyaya :   36

Shloka :   5

प्रदातव्या शिवायेति शिवस्यार्थेवतारिणी ।। अनयाराधितो रुद्रो रुद्रेण यदि भाषिता ।। ६।।
pradātavyā śivāyeti śivasyārthevatāriṇī || anayārādhito rudro rudreṇa yadi bhāṣitā || 6||

Samhita : 4

Adhyaya :   36

Shloka :   6

ब्रह्मोवाच।।
एतच्छ्रुत्वा वचस्तेषाम्मेर्वादीनां हिमाचलः ।। सुप्रसन्नतरोभूद्वै जहास गिरिजा हृदि ।। ७ ।।
etacchrutvā vacasteṣāmmervādīnāṃ himācalaḥ || suprasannatarobhūdvai jahāsa girijā hṛdi || 7 ||

Samhita : 4

Adhyaya :   36

Shloka :   7

अरुन्धती च तां मेनां बोधयामास कारणात् ।। नानावाक्यसमूहेनेतिहासैर्विविधैरपि ।। ८ ।।
arundhatī ca tāṃ menāṃ bodhayāmāsa kāraṇāt || nānāvākyasamūhenetihāsairvividhairapi || 8 ||

Samhita : 4

Adhyaya :   36

Shloka :   8

अथ सा मेनका शैलपत्नी बुद्ध्वा प्रसन्नधीः ।। मुनीनरुन्धतीं शैलं भोजयित्वा बुभोज च ।। ९ ।।
atha sā menakā śailapatnī buddhvā prasannadhīḥ || munīnarundhatīṃ śailaṃ bhojayitvā bubhoja ca || 9 ||

Samhita : 4

Adhyaya :   36

Shloka :   9

अथ शैलवरो ज्ञानी सुसंसेव्य मुनींश्च ताम् ।। उवाच साञ्जलिः प्रीत्या प्रसन्नात्मागतभ्रमः।। 2.3.36.१० ।।
atha śailavaro jñānī susaṃsevya munīṃśca tām || uvāca sāñjaliḥ prītyā prasannātmāgatabhramaḥ|| 2.3.36.10 ||

Samhita : 4

Adhyaya :   36

Shloka :   10

हिमाचल उवाच ।।
सप्तर्षयो महाभागा वचः शृणुत मामकम् ।। विस्मयो मे गतस्सर्वश्शिवयोश्चरितं श्रुतम् ।। ११ ।। ।
saptarṣayo mahābhāgā vacaḥ śṛṇuta māmakam || vismayo me gatassarvaśśivayoścaritaṃ śrutam || 11 || |

Samhita : 4

Adhyaya :   36

Shloka :   11

मदीयं च शरीरम्वै पत्नी मेना सुतास्सुता ।। ऋद्धिस्सिद्धिश्च चान्यद्वै शिवस्यैव न चान्यथा ।। १२।।
madīyaṃ ca śarīramvai patnī menā sutāssutā || ṛddhissiddhiśca cānyadvai śivasyaiva na cānyathā || 12||

Samhita : 4

Adhyaya :   36

Shloka :   12

।। ब्रह्मोवाच ।।
इत्युक्त्वा स तदा पुत्रीं दृष्ट्वा तत्सादरं च ताम् ।। भूषयित्वा तदङ्गानि ऋष्युत्संगे न्यवेशयेत्।। १३।।
ityuktvā sa tadā putrīṃ dṛṣṭvā tatsādaraṃ ca tām || bhūṣayitvā tadaṅgāni ṛṣyutsaṃge nyaveśayet|| 13||

Samhita : 4

Adhyaya :   36

Shloka :   13

उवाच च पुनः प्रीत्या शैलराज ऋषींस्तदा।। ।अयं भागो मया तस्मै दातव्य इति निश्चितम् ।। १४।।
uvāca ca punaḥ prītyā śailarāja ṛṣīṃstadā|| |ayaṃ bhāgo mayā tasmai dātavya iti niścitam || 14||

Samhita : 4

Adhyaya :   36

Shloka :   14

।। ऋषय ऊचुः ।।
शंकरो भिक्षुकस्तेथ स्वयं दाता भवान् गिरे ।। भैक्ष्यञ्च पार्वती देवी किमतः परमुत्तमम् ।। १५।।
śaṃkaro bhikṣukastetha svayaṃ dātā bhavān gire || bhaikṣyañca pārvatī devī kimataḥ paramuttamam || 15||

Samhita : 4

Adhyaya :   36

Shloka :   15

हिमवन् शिखराणान्ते यद्धेतोस्सदृशी गतिः ।। धन्यस्त्वं सर्वशैलानामधिपस्सर्वतो वरः ।। १६ ।।
himavan śikharāṇānte yaddhetossadṛśī gatiḥ || dhanyastvaṃ sarvaśailānāmadhipassarvato varaḥ || 16 ||

Samhita : 4

Adhyaya :   36

Shloka :   16

।। ब्रह्मोवाच ।।
एवमुक्त्वा तु कन्यायै मुनयो विमलाशयाः ।। आशिषं दत्तवन्तस्ते शिवाय सुखदा भव ।। १७।।
evamuktvā tu kanyāyai munayo vimalāśayāḥ || āśiṣaṃ dattavantaste śivāya sukhadā bhava || 17||

Samhita : 4

Adhyaya :   36

Shloka :   17

स्पृष्ट्वा करेण तां तत्र कल्याणं ते भविष्यति ।। शुक्लपक्षे यथा चन्द्रो वर्द्धन्तां त्वद्गुणास्तथा।। १८।।
spṛṣṭvā kareṇa tāṃ tatra kalyāṇaṃ te bhaviṣyati || śuklapakṣe yathā candro varddhantāṃ tvadguṇāstathā|| 18||

Samhita : 4

Adhyaya :   36

Shloka :   18

इत्युक्त्वा मुनयस्सर्वे दत्त्वा ते गिरये मुदा ।। पुष्पाणि फलयुक्तानि प्रत्ययं चक्रिरे तदा ।। १९ ।।
ityuktvā munayassarve dattvā te giraye mudā || puṣpāṇi phalayuktāni pratyayaṃ cakrire tadā || 19 ||

Samhita : 4

Adhyaya :   36

Shloka :   19

अरुन्धती तदा तत्र मेनां सा सुसुखी मुदा ।। गुणैश्च लोभयामास शिवस्य परमा सती ।। 2.3.36.२० ।।
arundhatī tadā tatra menāṃ sā susukhī mudā || guṇaiśca lobhayāmāsa śivasya paramā satī || 2.3.36.20 ||

Samhita : 4

Adhyaya :   36

Shloka :   20

हरिद्राकुंकुमैश्शैलश्मश्रूणि प्रत्यमार्जयत् ।। लौकिकाचारमाधाय मंगलायनमुत्तमम् ।। २१ ।।
haridrākuṃkumaiśśailaśmaśrūṇi pratyamārjayat || laukikācāramādhāya maṃgalāyanamuttamam || 21 ||

Samhita : 4

Adhyaya :   36

Shloka :   21

ततश्च ते चतुर्थेह्नि संधार्य्य लग्नमुत्तमम् ।। परस्परं च सन्तुष्य संजग्मुश्शिवसन्निधिम्।। २२।।
tataśca te caturthehni saṃdhāryya lagnamuttamam || parasparaṃ ca santuṣya saṃjagmuśśivasannidhim|| 22||

Samhita : 4

Adhyaya :   36

Shloka :   22

तत्र गत्वा शिवं नत्वा स्तुत्वा विवि धसूक्तिभिः ।। ऊचुः सर्वे वसिष्ठाद्या मुनयः परमेश्वरम् ।। २३।।
tatra gatvā śivaṃ natvā stutvā vivi dhasūktibhiḥ || ūcuḥ sarve vasiṣṭhādyā munayaḥ parameśvaram || 23||

Samhita : 4

Adhyaya :   36

Shloka :   23

ऋषय ऊचुः ।।
देवदेव महादेव परमेश महाप्रभो ।। शृण्वस्मद्वचनं प्रीत्या यत्कृतं सेवकैस्तव ।। २४ ।।
devadeva mahādeva parameśa mahāprabho || śṛṇvasmadvacanaṃ prītyā yatkṛtaṃ sevakaistava || 24 ||

Samhita : 4

Adhyaya :   36

Shloka :   24

बोधितो गिरिराजश्च मेना विविधसूक्तिभिः ।। सेतिहासं महेशान प्रबुद्धोसौ न संशयः।। २५।।
bodhito girirājaśca menā vividhasūktibhiḥ || setihāsaṃ maheśāna prabuddhosau na saṃśayaḥ|| 25||

Samhita : 4

Adhyaya :   36

Shloka :   25

वाक्यदत्ता गिरीन्द्रेण पार्वती ते हि नान्यथा ।। उद्वाहाय प्रगच्छ त्वं गणैर्देवैश्च संयुतः ।। २६।।
vākyadattā girīndreṇa pārvatī te hi nānyathā || udvāhāya pragaccha tvaṃ gaṇairdevaiśca saṃyutaḥ || 26||

Samhita : 4

Adhyaya :   36

Shloka :   26

गच्छ शीघ्रं महादेव हिमाचलगृहं प्रभो ।। विवाहय यथा रीतिः पार्वतीमात्मजन्मने ।। २७।।
gaccha śīghraṃ mahādeva himācalagṛhaṃ prabho || vivāhaya yathā rītiḥ pārvatīmātmajanmane || 27||

Samhita : 4

Adhyaya :   36

Shloka :   27

।। ब्रह्मोवाच ।।
तच्छ्रुत्वा वचनं तेषां लौकिकाचारतत्परः।। प्रहृष्टात्मा महेशानः प्रहस्येदमुवाच सः ।। २८।।
tacchrutvā vacanaṃ teṣāṃ laukikācāratatparaḥ|| prahṛṣṭātmā maheśānaḥ prahasyedamuvāca saḥ || 28||

Samhita : 4

Adhyaya :   36

Shloka :   28

महेश उवाच ।।
विवाहो हि महाभागा न दृष्टो न श्रुतो मया ।। यथा पुरा भवद्भिस्तद्विधिः प्रोच्यो विशेषतः ।। २९ ।।
vivāho hi mahābhāgā na dṛṣṭo na śruto mayā || yathā purā bhavadbhistadvidhiḥ procyo viśeṣataḥ || 29 ||

Samhita : 4

Adhyaya :   36

Shloka :   29

तदाकर्ण्य महेशस्य लौकिकं वचनं शुभम् ।। प्रत्यूचुः प्रहसन्तस्ते देवदेवं सदाशिवम् ।। 2.3.36.३० ।।
tadākarṇya maheśasya laukikaṃ vacanaṃ śubham || pratyūcuḥ prahasantaste devadevaṃ sadāśivam || 2.3.36.30 ||

Samhita : 4

Adhyaya :   36

Shloka :   30

ऋषय ऊचुः ।।
विष्णुमाहूय वै शीघ्रं ससमाजं विशेषतः ।। ब्रह्माणं ससुतं प्रीत्या तथा देवं शतक्रतुम् ।। ३१ ।।
viṣṇumāhūya vai śīghraṃ sasamājaṃ viśeṣataḥ || brahmāṇaṃ sasutaṃ prītyā tathā devaṃ śatakratum || 31 ||

Samhita : 4

Adhyaya :   36

Shloka :   31

तथा ऋषिगणान्सर्वान् यक्षगन्धर्वकिन्नरान् ।। सिद्धान् विद्याधरांश्चैव तथा चैवाप्सरोगणान् ।। ३२।।
tathā ṛṣigaṇānsarvān yakṣagandharvakinnarān || siddhān vidyādharāṃścaiva tathā caivāpsarogaṇān || 32||

Samhita : 4

Adhyaya :   36

Shloka :   32

एतांश्चान्यान्प्रभो सर्वानानय स्वेह सादरम् ।। सर्वं संसाधयिष्यन्ति त्वत्कार्य्यं ते न संशयः ।। ३३।।
etāṃścānyānprabho sarvānānaya sveha sādaram || sarvaṃ saṃsādhayiṣyanti tvatkāryyaṃ te na saṃśayaḥ || 33||

Samhita : 4

Adhyaya :   36

Shloka :   33

ब्रह्मोवाच ।।
इत्युक्त्वा सप्त ऋषयस्तदाज्ञां प्राप्य ते मुदा ।। स्वधाम प्रययुस्सर्वे शंसन्तः शङ्करीं गतिम् ।। ३४ ।।
ityuktvā sapta ṛṣayastadājñāṃ prāpya te mudā || svadhāma prayayussarve śaṃsantaḥ śaṅkarīṃ gatim || 34 ||

Samhita : 4

Adhyaya :   36

Shloka :   34

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे सप्तऋषिवचनं नाम षट्त्रिंशोऽध्यायः।। ३६।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe saptaṛṣivacanaṃ nāma ṣaṭtriṃśo'dhyāyaḥ|| 36||

Samhita : 4

Adhyaya :   36

Shloka :   35

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In