| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
तात प्राज्ञ वदेदानीं सप्तर्षिषु गतेषु च ॥ किमकार्षीद्धिमगिरिस्तन्मे कृत्वा कृपां प्रभो ॥ १ ॥
tāta prājña vadedānīṃ saptarṣiṣu gateṣu ca .. kimakārṣīddhimagiristanme kṛtvā kṛpāṃ prabho .. 1 ..
गतेषु तेषु मुनिषु सप्तस्वपि मुनीश्वर ॥ सारुन्धतीषु हिमवान् यदकार्षीद्ब्रवीमि ते ॥ २॥
gateṣu teṣu muniṣu saptasvapi munīśvara .. sārundhatīṣu himavān yadakārṣīdbravīmi te .. 2..
तत आमन्त्र्य स्वभ्रातॄन् मेर्वादीन् ससुतप्रियः ॥ महामनास्स मुमुदे हिमवान् पर्वतेश्वरः ॥ ३ ॥
tata āmantrya svabhrātṝn mervādīn sasutapriyaḥ .. mahāmanāssa mumude himavān parvateśvaraḥ .. 3 ..
तदाज्ञप्तस्ततः प्रीत्या हिमवान् लग्न पत्रिकाम् ॥ लेखयामास सुप्रीत्या गर्गेण स्वपुरोधसा ॥ ४॥
tadājñaptastataḥ prītyā himavān lagna patrikām .. lekhayāmāsa suprītyā gargeṇa svapurodhasā .. 4..
अथ प्रस्थापयामास तां शिवाय स पत्रिकाम्॥ नानाविधास्तु सामग्र्यः स्वजनैर्मुदितात्मभिः ॥ ५ ॥
atha prasthāpayāmāsa tāṃ śivāya sa patrikām.. nānāvidhāstu sāmagryaḥ svajanairmuditātmabhiḥ .. 5 ..
ते जनास्तत्र गत्वा च कैलासे शिवसन्निधिम् ॥ ददुश्शिवाय तत्पत्रं तिलकं सम्विधाय च ॥ ६ ॥
te janāstatra gatvā ca kailāse śivasannidhim .. daduśśivāya tatpatraṃ tilakaṃ samvidhāya ca .. 6 ..
सन्मानिता विशेषेण प्रभुणा च यथोचितम् ॥ सर्वे ते प्रीतिमनस आजग्मुश्शैलसन्निधिम् ॥ ७ ॥
sanmānitā viśeṣeṇa prabhuṇā ca yathocitam .. sarve te prītimanasa ājagmuśśailasannidhim .. 7 ..
सन्मानितान्विशेषेण महेशेनागताञ्जनान् ॥ दृष्ट्वा सुहर्षिताञ्च्छैलो मुमोदातीव चेतसि ॥ ८ ॥
sanmānitānviśeṣeṇa maheśenāgatāñjanān .. dṛṣṭvā suharṣitāñcchailo mumodātīva cetasi .. 8 ..
ततो निमन्त्रणं चक्रे स्वबन्धूनां प्रमोदितः ॥ नानादेशस्थितानाञ्च निखिलानां सुखास्पदम् ॥ ९॥
tato nimantraṇaṃ cakre svabandhūnāṃ pramoditaḥ .. nānādeśasthitānāñca nikhilānāṃ sukhāspadam .. 9..
ततस्स कारयामास स्वर्णसंग्रहमादरात् ॥ नानाविधाश्च सामग्रीर्विवाहकरणोचिताः ॥ 2.3.37.१० ॥
tatassa kārayāmāsa svarṇasaṃgrahamādarāt .. nānāvidhāśca sāmagrīrvivāhakaraṇocitāḥ .. 2.3.37.10 ..
तण्डुलानां बहूञ्छैलान् पृथुकानां तथैव च ॥ गुडानां शर्कराणाञ्च लवणानां तथैव च ॥ ११॥
taṇḍulānāṃ bahūñchailān pṛthukānāṃ tathaiva ca .. guḍānāṃ śarkarāṇāñca lavaṇānāṃ tathaiva ca .. 11..
क्षीराणां च घृतानाञ्च दध्नां वापीश्चकार सः॥ यवादिधान्यपिष्टानां लड्डुकानां तथैव च ॥ १२ ॥
kṣīrāṇāṃ ca ghṛtānāñca dadhnāṃ vāpīścakāra saḥ.. yavādidhānyapiṣṭānāṃ laḍḍukānāṃ tathaiva ca .. 12 ..
शष्कुलीनां स्वस्तिकानां शर्कराणां तथैव च ॥ अमृतेक्षुरसानां च तत्र वापीश्चकार सः ॥ १३॥
śaṣkulīnāṃ svastikānāṃ śarkarāṇāṃ tathaiva ca .. amṛtekṣurasānāṃ ca tatra vāpīścakāra saḥ .. 13..
बह्वीर्हैयंगवानाञ्च ह्यासवानां तथैव च ॥ नाना पक्वान्नसंघांश्च महास्वादुरसाँस्तथा ॥ १४ ॥
bahvīrhaiyaṃgavānāñca hyāsavānāṃ tathaiva ca .. nānā pakvānnasaṃghāṃśca mahāsvādurasām̐stathā .. 14 ..
नाना व्यञ्जनवस्तूनि गणदेवहितानि च ॥ अमूल्यनानावस्त्राणि वह्निशौचानि यानि च ॥ १९॥
nānā vyañjanavastūni gaṇadevahitāni ca .. amūlyanānāvastrāṇi vahniśaucāni yāni ca .. 19..
मणिरत्नप्रकाराणि सुवर्णरजतानि च ॥ द्रव्याण्येतानि चान्यानि संगृह्य विधिपूर्वकम् ॥ १६ ॥
maṇiratnaprakārāṇi suvarṇarajatāni ca .. dravyāṇyetāni cānyāni saṃgṛhya vidhipūrvakam .. 16 ..
मंगलं कर्तुमारेभे गिरिर्मंगलकृद्दिने ॥ संस्कारं कारयामासुः पार्वत्याः पर्वतस्त्रियः ॥ १७ ॥
maṃgalaṃ kartumārebhe girirmaṃgalakṛddine .. saṃskāraṃ kārayāmāsuḥ pārvatyāḥ parvatastriyaḥ .. 17 ..
ता मंगलं मुदा चक्रुर्भूषिता भूषणैः स्वयम् ॥ पुरद्विजस्त्रियो दृष्ट्वा लोकाचारं प्रचक्रिरे ॥ १८ ॥
tā maṃgalaṃ mudā cakrurbhūṣitā bhūṣaṇaiḥ svayam .. puradvijastriyo dṛṣṭvā lokācāraṃ pracakrire .. 18 ..
सोत्सवं विविधं तत्र सुमंगलपुरस्सरम् ॥ हिमालयोऽपि हृष्टात्मा कृत्वाचारं सुमंगलम् ॥ १९ ॥
sotsavaṃ vividhaṃ tatra sumaṃgalapurassaram .. himālayo'pi hṛṣṭātmā kṛtvācāraṃ sumaṃgalam .. 19 ..
सर्वभावेन सुप्रीतो बन्धुवर्गागमोत्सुकः ॥ एतस्मिन्नन्तरे तस्य बान्धवाश्च निमन्त्रिताः ॥ 2.3.37.२० ॥
sarvabhāvena suprīto bandhuvargāgamotsukaḥ .. etasminnantare tasya bāndhavāśca nimantritāḥ .. 2.3.37.20 ..
आजग्मुस्सस्त्रियो हृष्टास्ससुतास्सपरिच्छदाः ॥ तदैव शृणु देवर्षे गिर्य्यागमनमादृतः ॥ २१॥
ājagmussastriyo hṛṣṭāssasutāssaparicchadāḥ .. tadaiva śṛṇu devarṣe giryyāgamanamādṛtaḥ .. 21..
वर्णयामि समासेन शिवप्रीतिविवृद्धये ॥ देवालय गिरिर्यो हि दिव्यरूपधरो महान् ॥ २२ ॥
varṇayāmi samāsena śivaprītivivṛddhaye .. devālaya giriryo hi divyarūpadharo mahān .. 22 ..
नानारत्नपरिभ्राजत्समाजस्सपरिच्छदः ॥ नानामणिमहारत्नसारमादाय यत्नतः ॥ २३ ॥
nānāratnaparibhrājatsamājassaparicchadaḥ .. nānāmaṇimahāratnasāramādāya yatnataḥ .. 23 ..
सुवेषालंकृतः श्रीमान् जगाम स हिमालयम् ॥ मन्दरस्सर्वशोभाढ्यस्सनारीतनयो गिरिः ॥ २४ ॥
suveṣālaṃkṛtaḥ śrīmān jagāma sa himālayam .. mandarassarvaśobhāḍhyassanārītanayo giriḥ .. 24 ..
सूपायनानि संगृह्य जगाम विविधानि च ॥ अस्ताचलोपि दिव्यात्मा सोपायन उदारधीः ॥ २५॥
sūpāyanāni saṃgṛhya jagāma vividhāni ca .. astācalopi divyātmā sopāyana udāradhīḥ .. 25..
बहुशोभासमायुक्त आजगाम मुदान्वितः ॥ उदयाचल आदाय सद्रत्नानि मणीनपि॥ २६॥ ।
bahuśobhāsamāyukta ājagāma mudānvitaḥ .. udayācala ādāya sadratnāni maṇīnapi.. 26.. .
अत्युत्कृष्टपरीवार आजगाम महासुखी ॥ मलयो गिरिराजो हि सपरीवार आदृतः ॥ २७॥
atyutkṛṣṭaparīvāra ājagāma mahāsukhī .. malayo girirājo hi saparīvāra ādṛtaḥ .. 27..
सुदिव्यरचनायुक्त आययौ बहुसद्बलः ॥ सद्यो दर्दुरनामा च मुदितस्सकलत्रकः ॥ २८॥
sudivyaracanāyukta āyayau bahusadbalaḥ .. sadyo darduranāmā ca muditassakalatrakaḥ .. 28..
बहुशोभान्वितस्तातः ययौ हिमगिरेर्गृहम्॥ निषदोपि प्रहृष्टात्मा सपरिच्छद आययौ ॥ २९॥
bahuśobhānvitastātaḥ yayau himagirergṛham.. niṣadopi prahṛṣṭātmā saparicchada āyayau .. 29..
ससुतस्त्रीगणः प्रीत्या ययौ हिमगिरेर्गृहम् ॥ आजगाम महाभाग्यो भूधरो गन्धमादनः ॥ 2.3.37.३० ॥
sasutastrīgaṇaḥ prītyā yayau himagirergṛham .. ājagāma mahābhāgyo bhūdharo gandhamādanaḥ .. 2.3.37.30 ..
करवीरस्तथैवापि महाविभव संयुतः ॥ महेन्द्रः पर्वतश्रेष्ठ आजगाम हिमालयम् ॥ ३ १ ॥
karavīrastathaivāpi mahāvibhava saṃyutaḥ .. mahendraḥ parvataśreṣṭha ājagāma himālayam .. 3 1 ..
सगणस्ससुतस्त्रीको बहुशोभासमन्वितः ॥ पारियात्रो हि हृष्टात्मा मणि रत्नाकरस्सयुत् ॥ ३२॥
sagaṇassasutastrīko bahuśobhāsamanvitaḥ .. pāriyātro hi hṛṣṭātmā maṇi ratnākarassayut .. 32..
सगणस्सपरीवार आययौ हिमभूधरम् ॥ क्रौञ्चः पर्वतराजो हि महाबलपरिच्छदः ॥ आजगाम गिरिश्रेष्ठस्स मुपायन आदृतः ॥ ३३॥
sagaṇassaparīvāra āyayau himabhūdharam .. krauñcaḥ parvatarājo hi mahābalaparicchadaḥ .. ājagāma giriśreṣṭhassa mupāyana ādṛtaḥ .. 33..
पुरुषोत्तमशैलोपि सपरिच्छद आदृतः ॥ महोपायनमादायाजगाम हिमभूधरम् ॥ ३४॥
puruṣottamaśailopi saparicchada ādṛtaḥ .. mahopāyanamādāyājagāma himabhūdharam .. 34..
नीलः सलीलस्स सुतस्सस्त्रीको द्रव्यसंयुतः ॥ आजगाम हिमागस्य गृहमानन्दसंयुतः ॥ ३५॥
nīlaḥ salīlassa sutassastrīko dravyasaṃyutaḥ .. ājagāma himāgasya gṛhamānandasaṃyutaḥ .. 35..
त्रिकूटश्चित्रकूटोपि वेंकटः श्रीगिरिस्तथा ॥ गोकामुखी नारदश्च हिमगेहमुपागमत् ॥ ३६ ॥
trikūṭaścitrakūṭopi veṃkaṭaḥ śrīgiristathā .. gokāmukhī nāradaśca himagehamupāgamat .. 36 ..
विन्ध्यश्च पर्वतश्रेष्ठो नानासम्पत्समन्वितः ॥ आजगाम प्रहृष्टात्मा सदारतनयश्शुभः ॥ ३७॥
vindhyaśca parvataśreṣṭho nānāsampatsamanvitaḥ .. ājagāma prahṛṣṭātmā sadāratanayaśśubhaḥ .. 37..
कालंजरो महाशैलो बहुहर्षसमन्वितः ॥ बहुभस्सगणः प्रीत्याजगामहिमभूधरम् ॥ ३८॥
kālaṃjaro mahāśailo bahuharṣasamanvitaḥ .. bahubhassagaṇaḥ prītyājagāmahimabhūdharam .. 38..
कैलासस्तु महाशैलो महाहर्षसमन्वितः॥ आजगाम कृपां कृत्वा सर्वोपरि लसत्प्रभुः ॥ ३९॥
kailāsastu mahāśailo mahāharṣasamanvitaḥ.. ājagāma kṛpāṃ kṛtvā sarvopari lasatprabhuḥ .. 39..
अन्येपि भूभृतो ये हि द्वीपेष्वन्येष्वपि द्विज ॥ इहापि येऽचलास्सर्वे आययुस्ते हिमालयम् ॥ 2.3.37.४० ॥
anyepi bhūbhṛto ye hi dvīpeṣvanyeṣvapi dvija .. ihāpi ye'calāssarve āyayuste himālayam .. 2.3.37.40 ..
निमन्त्रिता नगास्तत्र तेन पूर्वं मुदा मुने ॥ आययुर्निखिलाः प्रीत्या विवाहश्शिवयोरिति ॥ ४१॥
nimantritā nagāstatra tena pūrvaṃ mudā mune .. āyayurnikhilāḥ prītyā vivāhaśśivayoriti .. 41..
तदा सर्वे समायाताश्शोणभद्रादयः खलु॥ बहुशोभा महाप्रीत्या विवाहश्शिवयोरिति॥ ४२॥
tadā sarve samāyātāśśoṇabhadrādayaḥ khalu.. bahuśobhā mahāprītyā vivāhaśśivayoriti.. 42..
नद्यस्सर्वास्समायाता नानालंकारसंयुताः ॥ दिव्य रूपधराः प्रीत्या विवाहश्शिवयोरिति ॥ ४३॥
nadyassarvāssamāyātā nānālaṃkārasaṃyutāḥ .. divya rūpadharāḥ prītyā vivāhaśśivayoriti .. 43..
गोदावरी च यमुना ब्रह्मस्त्रीर्वेणिका तथा ॥ आययौ हिमशैलम्वै विवाहश्शिवयोरिति ॥ ४४॥
godāvarī ca yamunā brahmastrīrveṇikā tathā .. āyayau himaśailamvai vivāhaśśivayoriti .. 44..
गंगा तु सुमहाप्रीत्या नानालंकारसंयुता ॥ दिव्यरूपा ययौ प्रीत्या विवाहश्शिवयोरिति ॥ ४५॥
gaṃgā tu sumahāprītyā nānālaṃkārasaṃyutā .. divyarūpā yayau prītyā vivāhaśśivayoriti .. 45..
नर्मदा तु महामोदा रुद्रकन्या सरिद्वरा ॥ महाप्रीत्या जगामाशु विवाहश्शिवयोरिति ॥ ४६॥
narmadā tu mahāmodā rudrakanyā saridvarā .. mahāprītyā jagāmāśu vivāhaśśivayoriti .. 46..
आगतैस्तैस्ततः सर्वैस्सर्वतो हिमभूधरम्॥ संकुलासीत्पुरी दिव्या सर्वशोभासमन्विता ॥ ४७॥
āgataistaistataḥ sarvaissarvato himabhūdharam.. saṃkulāsītpurī divyā sarvaśobhāsamanvitā .. 47..
महोत्सवा लसत्केतुध्वजातोरणकाधिका ॥ वितानविनिवृत्तार्का तथा नानालसत्प्रभा ॥ ४८ ॥
mahotsavā lasatketudhvajātoraṇakādhikā .. vitānavinivṛttārkā tathā nānālasatprabhā .. 48 ..
हिमालयोपि सुप्रीत्यादरेण विविधेन च ॥ तेषां चकार सन्मानं तासां चैव यथायथम् ॥ ४९॥
himālayopi suprītyādareṇa vividhena ca .. teṣāṃ cakāra sanmānaṃ tāsāṃ caiva yathāyatham .. 49..
सर्वान्निवासयामास सुस्थानेषु पृथक् पृथक् ॥ सामग्रीभिरनेकाभिस्तोषयामास कृत्स्नशः ॥ 2.3.37.५०॥
sarvānnivāsayāmāsa susthāneṣu pṛthak pṛthak .. sāmagrībhiranekābhistoṣayāmāsa kṛtsnaśaḥ .. 2.3.37.50..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पावतीखण्डे लग्नपत्रसंप्रेषणसामग्रीसंग्रहशैलागमनवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pāvatīkhaṇḍe lagnapatrasaṃpreṣaṇasāmagrīsaṃgrahaśailāgamanavarṇanaṃ nāma saptatriṃśo'dhyāyaḥ .. 37 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In