।। ब्रह्मोवाच ।।
अथ शैलेश्वरः प्रीतो हिमवान्मुनि सत्तम ।। स्वपुरं रचयामास विचित्रं परमोत्सवम् ।। १।।
atha śaileśvaraḥ prīto himavānmuni sattama || svapuraṃ racayāmāsa vicitraṃ paramotsavam || 1||
सिक्तमार्गं संस्कृतं च शोभितं परमर्द्धिभिः ।। द्वारि द्वारि च रम्भादि मङ्गलं द्रव्यसंयुतम् ।। २।।
siktamārgaṃ saṃskṛtaṃ ca śobhitaṃ paramarddhibhiḥ || dvāri dvāri ca rambhādi maṅgalaṃ dravyasaṃyutam || 2||
प्रांगणं रचयामास रम्भास्तंभसमन्वितम् ।। पट्टसूत्रैस्संनिबद्धरसालपल्लवान्वितम् ।। ३ ।।
prāṃgaṇaṃ racayāmāsa rambhāstaṃbhasamanvitam || paṭṭasūtraissaṃnibaddharasālapallavānvitam || 3 ||
मालतीमाल्यसंयुक्तं लसत्तोरणसुप्रभम् ।। शोभितम्मंगलद्रव्यैश्चतुर्दिक्षु स्थितैश्शुभैः ।। ४ ।।
mālatīmālyasaṃyuktaṃ lasattoraṇasuprabham || śobhitammaṃgaladravyaiścaturdikṣu sthitaiśśubhaiḥ || 4 ||
तथैव सर्वं परया मुदान्वितश्चक्रे गिरीन्द्रस्स्वसुतार्थमेव।। गर्गम्पुरस्कृत्य महाप्रभावं प्रस्तावयोग्यं च सुमंगलं हि ।। ५।।
tathaiva sarvaṃ parayā mudānvitaścakre girīndrassvasutārthameva|| gargampuraskṛtya mahāprabhāvaṃ prastāvayogyaṃ ca sumaṃgalaṃ hi || 5||
आहूय विश्वकर्माणं कारयामास सादरम् ।। मण्डपं च सुविस्तीर्णं वेदिकादिमनोहरम् ।। ६ ।।
āhūya viśvakarmāṇaṃ kārayāmāsa sādaram || maṇḍapaṃ ca suvistīrṇaṃ vedikādimanoharam || 6 ||
अयुतेन सुरर्षे तद्योजनानां च विस्तृतम् ।। अनेकलक्षणोपेतं नानाश्चर्य्यसमन्वितम् ।। ७ ।
ayutena surarṣe tadyojanānāṃ ca vistṛtam || anekalakṣaṇopetaṃ nānāścaryyasamanvitam || 7 |
स्थावरं जंगमं सर्वं सदृशन्तैर्मनोहरम् ।। सर्वतोऽद्भुतसर्वत्वं नानावस्तुचमत्कृतम् ।। ८।।
sthāvaraṃ jaṃgamaṃ sarvaṃ sadṛśantairmanoharam || sarvato'dbhutasarvatvaṃ nānāvastucamatkṛtam || 8||
जंगमं विजितन्तत्र स्थावरेण विशेषतः ।। जंगमेन च तत्रासीज्जितं स्थावरमेव हि ।। ९।।
jaṃgamaṃ vijitantatra sthāvareṇa viśeṣataḥ || jaṃgamena ca tatrāsījjitaṃ sthāvarameva hi || 9||
पयसा च जिता तत्र स्थलभूमिर्न चान्यथा ।। जलं किं हि स्थलं किं हि न विदुः केऽपि कोविदाः ।। 2.3.38.१० ।।
payasā ca jitā tatra sthalabhūmirna cānyathā || jalaṃ kiṃ hi sthalaṃ kiṃ hi na viduḥ ke'pi kovidāḥ || 2.3.38.10 ||
क्वचित्सिंहाः कृत्रिमाश्च क्वचित्सारसपंक्तयः ।। क्वचिच्छिखण्डिनस्तत्र कृत्रिमाश्च मनोहराः ।। ।। ११ ।।
kvacitsiṃhāḥ kṛtrimāśca kvacitsārasapaṃktayaḥ || kvacicchikhaṇḍinastatra kṛtrimāśca manoharāḥ || || 11 ||
क्वचित्स्त्रियः कृत्रिमाश्च नृत्यन्त्यः पुरुषैस्सह ।। मोहयन्त्यो जनान्सर्वान्पश्यन्त्यः कृत्रिमास्तथा।। १२।।
kvacitstriyaḥ kṛtrimāśca nṛtyantyaḥ puruṣaissaha || mohayantyo janānsarvānpaśyantyaḥ kṛtrimāstathā|| 12||
तथा तेनैव विधिना द्वारपाला मनोहराः ।। हस्तैर्धनूंषि चोद्धृत्य स्थावरा जंगमोपमाः ।। १३।।
tathā tenaiva vidhinā dvārapālā manoharāḥ || hastairdhanūṃṣi coddhṛtya sthāvarā jaṃgamopamāḥ || 13||
द्वारि स्थिता महालक्ष्मीः कृत्रिमा रचिताद्भुता।। सर्वलक्षणसंयुक्ता गताः साक्षत्पयोर्णवात ।। १४।।
dvāri sthitā mahālakṣmīḥ kṛtrimā racitādbhutā|| sarvalakṣaṇasaṃyuktā gatāḥ sākṣatpayorṇavāta || 14||
गजाश्चालङ्कृता ह्यासन्कृत्रिमा अकृतोपमाः ।। तथाश्वाः न सादिभिश्चैव गजाश्च गजसादिभिः ।। १५ ।।
gajāścālaṅkṛtā hyāsankṛtrimā akṛtopamāḥ || tathāśvāḥ na sādibhiścaiva gajāśca gajasādibhiḥ || 15 ||
रथा रथिभिराकृष्टा महाश्चर्यसमन्विताः ।। वाहनानि तथान्यानि पत्तयः कृत्रिमास्तथा ।। १६ ।।
rathā rathibhirākṛṣṭā mahāścaryasamanvitāḥ || vāhanāni tathānyāni pattayaḥ kṛtrimāstathā || 16 ||
एवं विमोहनार्थन्तु कृतं वै विश्वकर्मणा ।। देवानां च मुनीनां च तेन प्रीतात्मना मुने ।। १७।।
evaṃ vimohanārthantu kṛtaṃ vai viśvakarmaṇā || devānāṃ ca munīnāṃ ca tena prītātmanā mune || 17||
महाद्वारि स्थितौ नन्दी कृत्रिमश्च कृतो मुने ।। शुद्धस्फटिकसंकाशो यथा नन्दी तथैव सः ।। १-।।
mahādvāri sthitau nandī kṛtrimaśca kṛto mune || śuddhasphaṭikasaṃkāśo yathā nandī tathaiva saḥ || 1-||
तस्योपरि महादिव्यम्पुष्पकं रत्नभूषितम् ।। राजितं पल्लवैश्शुभ्रश्चामरैश्च सुशोभितम् ।। १९।।
tasyopari mahādivyampuṣpakaṃ ratnabhūṣitam || rājitaṃ pallavaiśśubhraścāmaraiśca suśobhitam || 19||
वामपार्श्वे गजौ द्वौ च शुद्धकाश्मीरसन्निभौ ।। चतुर्दन्तो षष्टिवर्षौ भेदमानौ महाप्रभौ ।। 2.3.38.२०।।
vāmapārśve gajau dvau ca śuddhakāśmīrasannibhau || caturdanto ṣaṣṭivarṣau bhedamānau mahāprabhau || 2.3.38.20||
तथैवार्कनिभौ तेन कृतौ चाश्वौ महाप्रभौ ।। चामरालंकृतौ दिव्यौ दिव्यालङ्कारभूषितौ ।। २१ ।।
tathaivārkanibhau tena kṛtau cāśvau mahāprabhau || cāmarālaṃkṛtau divyau divyālaṅkārabhūṣitau || 21 ||
दंशिता वररत्नाढ्या लोकपालास्तथैव च ।। सर्वे देवा यथार्थं वै कृता वै विश्वकर्मणा ।। २२।।
daṃśitā vararatnāḍhyā lokapālāstathaiva ca || sarve devā yathārthaṃ vai kṛtā vai viśvakarmaṇā || 22||
तथा हि ऋषयस्सर्वे भृग्वाद्याश्च तपोधनाः ।। अन्ये ह्युपसुरास्तद्वत्सिद्धाश्चान्येऽपि वै कृताः ।। २३।।
tathā hi ṛṣayassarve bhṛgvādyāśca tapodhanāḥ || anye hyupasurāstadvatsiddhāścānye'pi vai kṛtāḥ || 23||
विष्णुश्च पार्षदैस्सर्वैर्गरुडाख्यैस्समन्वितः ।। कृत्रिमो निर्मितस्तद्वत्परमाश्चर्यरूपवान् ।। २४ ।।
viṣṇuśca pārṣadaissarvairgaruḍākhyaissamanvitaḥ || kṛtrimo nirmitastadvatparamāścaryarūpavān || 24 ||
तथैवाहं सुतैवेदैस्सिद्धैश्च परिवारितः ।। कृत्रिमो निर्मितस्तद्वत्पठन्सूक्तानि नारद ।। २५।।
tathaivāhaṃ sutaivedaissiddhaiśca parivāritaḥ || kṛtrimo nirmitastadvatpaṭhansūktāni nārada || 25||
ऐरावतगजारूढश्शक्रस्स्वदलसंयुतः ।। कृत्रिमो निर्मितस्तद्वत्परिपूर्णेन्दुसंनिभः ।। २६ ।।
airāvatagajārūḍhaśśakrassvadalasaṃyutaḥ || kṛtrimo nirmitastadvatparipūrṇendusaṃnibhaḥ || 26 ||
किं बहूक्तेन देवर्षे सर्वो वै विश्वकर्मणा ।। हिमागप्रेरितेनाशु क्लृप्तस्सुरसमाजकः ।। २७ ।।
kiṃ bahūktena devarṣe sarvo vai viśvakarmaṇā || himāgapreritenāśu klṛptassurasamājakaḥ || 27 ||
एवंभूतः कृतस्तेन मण्डपो दिव्यरूपवान् ।। अनेकाश्चर्यसम्भूतो महान्देवविमोहनः ।। २८ ।।
evaṃbhūtaḥ kṛtastena maṇḍapo divyarūpavān || anekāścaryasambhūto mahāndevavimohanaḥ || 28 ||
अथाज्ञप्तो गिरीशेन विश्वकर्मा महामतिः ।। निवासार्थं सुरादीनां तत्तल्लोकाम् हि यत्नतः ।। २९।।
athājñapto girīśena viśvakarmā mahāmatiḥ || nivāsārthaṃ surādīnāṃ tattallokām hi yatnataḥ || 29||
तत्रैव च महामञ्चाः सुप्रभाः परमाद्भुताः ।। रचितास्सुखदा दिव्या स्तेषां वै विश्वकर्मणा ।। 2.3.38.३०।।
tatraiva ca mahāmañcāḥ suprabhāḥ paramādbhutāḥ || racitāssukhadā divyā steṣāṃ vai viśvakarmaṇā || 2.3.38.30||
तथाप्तसप्तलोकं वै विरेचे क्षणतोऽद्भुतम् ।। दीप्त्या परमया युक्तं निवासार्थं स्वयम्भुवः ।। ३१।।
tathāptasaptalokaṃ vai virece kṣaṇato'dbhutam || dīptyā paramayā yuktaṃ nivāsārthaṃ svayambhuvaḥ || 31||
तथैव विष्णोस्त्वपरं वैकुण्ठाख्यं महोज्ज्वलम् ।। विरेचे क्षणतो दिव्यं नानाश्चर्यसमन्वितम् ।। ३२।।
tathaiva viṣṇostvaparaṃ vaikuṇṭhākhyaṃ mahojjvalam || virece kṣaṇato divyaṃ nānāścaryasamanvitam || 32||
अमरेशगृहन्दिव्यं तथैवाद्भुतमुत्तमम्।। विरेचे विश्वकर्मासौ सर्वैश्वर्यसमन्वितम् ।। ३३।।
amareśagṛhandivyaṃ tathaivādbhutamuttamam|| virece viśvakarmāsau sarvaiśvaryasamanvitam || 33||
गृहाणि लोकपालानां विरेचे सुन्दराणि च ।। तद्वत्स प्रीतितो दिव्यान्यद्भुतानि महान्ति च ।। ३४ ।।
gṛhāṇi lokapālānāṃ virece sundarāṇi ca || tadvatsa prītito divyānyadbhutāni mahānti ca || 34 ||
अन्येषाममराणां च सर्वेषां क्रमशस्तथा ।। सदनानि विचित्राणि रचितानि च तेन वै ।। ३५।।
anyeṣāmamarāṇāṃ ca sarveṣāṃ kramaśastathā || sadanāni vicitrāṇi racitāni ca tena vai || 35||
विश्वकर्मा महाबुद्धिः प्राप्तशम्भुमहावरः ।। विरेचे क्षणतः सर्वं शिवतुष्ट्यर्थमेव च ।। ३६ ।।
viśvakarmā mahābuddhiḥ prāptaśambhumahāvaraḥ || virece kṣaṇataḥ sarvaṃ śivatuṣṭyarthameva ca || 36 ||
तथैव चित्रं परमं महोज्ज्वलं महाप्रभन्देववरैस्सुपूजितम् ।। गिरीशचिह्नं शिवलोकसंस्थितं सुशोभितं शम्भुगृहं चकार ।। ३७ ।।
tathaiva citraṃ paramaṃ mahojjvalaṃ mahāprabhandevavaraissupūjitam || girīśacihnaṃ śivalokasaṃsthitaṃ suśobhitaṃ śambhugṛhaṃ cakāra || 37 ||
एवम्भूता कृता तेन रचना विश्वकर्मणा ।। विचित्रा शिवतुष्ट्यर्थं पराश्चर्या महोज्ज्वला ।। ३८ ।।
evambhūtā kṛtā tena racanā viśvakarmaṇā || vicitrā śivatuṣṭyarthaṃ parāścaryā mahojjvalā || 38 ||
एवं कृत्वाखिलं चेदं व्यवहारं च लौकिकम् ।। पर्य्यैक्षिष्ट मुदा शम्भ्वागमनं स हिमाचलः ।। ३९ ।।
evaṃ kṛtvākhilaṃ cedaṃ vyavahāraṃ ca laukikam || paryyaikṣiṣṭa mudā śambhvāgamanaṃ sa himācalaḥ || 39 ||
इति प्रोक्तमशेषेण वृत्तान्तम्प्रमुदावहम् ।। हिमालयस्य देवर्षे किम्भूयः श्रोतुमिच्छसि ।। 2.3.38.४० ।।
iti proktamaśeṣeṇa vṛttāntampramudāvaham || himālayasya devarṣe kimbhūyaḥ śrotumicchasi || 2.3.38.40 ||
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे मण्डपादिरचनावर्णनं नामाष्टत्रिंशोऽध्यायः ।। ३८।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe maṇḍapādiracanāvarṇanaṃ nāmāṣṭatriṃśo'dhyāyaḥ || 38||
ॐ श्री परमात्मने नमः