| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
अथ शैलेश्वरः प्रीतो हिमवान्मुनि सत्तम ॥ स्वपुरं रचयामास विचित्रं परमोत्सवम् ॥ १॥
atha śaileśvaraḥ prīto himavānmuni sattama .. svapuraṃ racayāmāsa vicitraṃ paramotsavam .. 1..
सिक्तमार्गं संस्कृतं च शोभितं परमर्द्धिभिः ॥ द्वारि द्वारि च रम्भादि मङ्गलं द्रव्यसंयुतम् ॥ २॥
siktamārgaṃ saṃskṛtaṃ ca śobhitaṃ paramarddhibhiḥ .. dvāri dvāri ca rambhādi maṅgalaṃ dravyasaṃyutam .. 2..
प्रांगणं रचयामास रम्भास्तंभसमन्वितम् ॥ पट्टसूत्रैस्संनिबद्धरसालपल्लवान्वितम् ॥ ३ ॥
prāṃgaṇaṃ racayāmāsa rambhāstaṃbhasamanvitam .. paṭṭasūtraissaṃnibaddharasālapallavānvitam .. 3 ..
मालतीमाल्यसंयुक्तं लसत्तोरणसुप्रभम् ॥ शोभितम्मंगलद्रव्यैश्चतुर्दिक्षु स्थितैश्शुभैः ॥ ४ ॥
mālatīmālyasaṃyuktaṃ lasattoraṇasuprabham .. śobhitammaṃgaladravyaiścaturdikṣu sthitaiśśubhaiḥ .. 4 ..
तथैव सर्वं परया मुदान्वितश्चक्रे गिरीन्द्रस्स्वसुतार्थमेव॥ गर्गम्पुरस्कृत्य महाप्रभावं प्रस्तावयोग्यं च सुमंगलं हि ॥ ५॥
tathaiva sarvaṃ parayā mudānvitaścakre girīndrassvasutārthameva.. gargampuraskṛtya mahāprabhāvaṃ prastāvayogyaṃ ca sumaṃgalaṃ hi .. 5..
आहूय विश्वकर्माणं कारयामास सादरम् ॥ मण्डपं च सुविस्तीर्णं वेदिकादिमनोहरम् ॥ ६ ॥
āhūya viśvakarmāṇaṃ kārayāmāsa sādaram .. maṇḍapaṃ ca suvistīrṇaṃ vedikādimanoharam .. 6 ..
अयुतेन सुरर्षे तद्योजनानां च विस्तृतम् ॥ अनेकलक्षणोपेतं नानाश्चर्य्यसमन्वितम् ॥ ७ ।
ayutena surarṣe tadyojanānāṃ ca vistṛtam .. anekalakṣaṇopetaṃ nānāścaryyasamanvitam .. 7 .
स्थावरं जंगमं सर्वं सदृशन्तैर्मनोहरम् ॥ सर्वतोऽद्भुतसर्वत्वं नानावस्तुचमत्कृतम् ॥ ८॥
sthāvaraṃ jaṃgamaṃ sarvaṃ sadṛśantairmanoharam .. sarvato'dbhutasarvatvaṃ nānāvastucamatkṛtam .. 8..
जंगमं विजितन्तत्र स्थावरेण विशेषतः ॥ जंगमेन च तत्रासीज्जितं स्थावरमेव हि ॥ ९॥
jaṃgamaṃ vijitantatra sthāvareṇa viśeṣataḥ .. jaṃgamena ca tatrāsījjitaṃ sthāvarameva hi .. 9..
पयसा च जिता तत्र स्थलभूमिर्न चान्यथा ॥ जलं किं हि स्थलं किं हि न विदुः केऽपि कोविदाः ॥ 2.3.38.१० ॥
payasā ca jitā tatra sthalabhūmirna cānyathā .. jalaṃ kiṃ hi sthalaṃ kiṃ hi na viduḥ ke'pi kovidāḥ .. 2.3.38.10 ..
क्वचित्सिंहाः कृत्रिमाश्च क्वचित्सारसपंक्तयः ॥ क्वचिच्छिखण्डिनस्तत्र कृत्रिमाश्च मनोहराः ॥ ॥ ११ ॥
kvacitsiṃhāḥ kṛtrimāśca kvacitsārasapaṃktayaḥ .. kvacicchikhaṇḍinastatra kṛtrimāśca manoharāḥ .. .. 11 ..
क्वचित्स्त्रियः कृत्रिमाश्च नृत्यन्त्यः पुरुषैस्सह ॥ मोहयन्त्यो जनान्सर्वान्पश्यन्त्यः कृत्रिमास्तथा॥ १२॥
kvacitstriyaḥ kṛtrimāśca nṛtyantyaḥ puruṣaissaha .. mohayantyo janānsarvānpaśyantyaḥ kṛtrimāstathā.. 12..
तथा तेनैव विधिना द्वारपाला मनोहराः ॥ हस्तैर्धनूंषि चोद्धृत्य स्थावरा जंगमोपमाः ॥ १३॥
tathā tenaiva vidhinā dvārapālā manoharāḥ .. hastairdhanūṃṣi coddhṛtya sthāvarā jaṃgamopamāḥ .. 13..
द्वारि स्थिता महालक्ष्मीः कृत्रिमा रचिताद्भुता॥ सर्वलक्षणसंयुक्ता गताः साक्षत्पयोर्णवात ॥ १४॥
dvāri sthitā mahālakṣmīḥ kṛtrimā racitādbhutā.. sarvalakṣaṇasaṃyuktā gatāḥ sākṣatpayorṇavāta .. 14..
गजाश्चालङ्कृता ह्यासन्कृत्रिमा अकृतोपमाः ॥ तथाश्वाः न सादिभिश्चैव गजाश्च गजसादिभिः ॥ १५ ॥
gajāścālaṅkṛtā hyāsankṛtrimā akṛtopamāḥ .. tathāśvāḥ na sādibhiścaiva gajāśca gajasādibhiḥ .. 15 ..
रथा रथिभिराकृष्टा महाश्चर्यसमन्विताः ॥ वाहनानि तथान्यानि पत्तयः कृत्रिमास्तथा ॥ १६ ॥
rathā rathibhirākṛṣṭā mahāścaryasamanvitāḥ .. vāhanāni tathānyāni pattayaḥ kṛtrimāstathā .. 16 ..
एवं विमोहनार्थन्तु कृतं वै विश्वकर्मणा ॥ देवानां च मुनीनां च तेन प्रीतात्मना मुने ॥ १७॥
evaṃ vimohanārthantu kṛtaṃ vai viśvakarmaṇā .. devānāṃ ca munīnāṃ ca tena prītātmanā mune .. 17..
महाद्वारि स्थितौ नन्दी कृत्रिमश्च कृतो मुने ॥ शुद्धस्फटिकसंकाशो यथा नन्दी तथैव सः ॥ १-॥
mahādvāri sthitau nandī kṛtrimaśca kṛto mune .. śuddhasphaṭikasaṃkāśo yathā nandī tathaiva saḥ .. 1-..
तस्योपरि महादिव्यम्पुष्पकं रत्नभूषितम् ॥ राजितं पल्लवैश्शुभ्रश्चामरैश्च सुशोभितम् ॥ १९॥
tasyopari mahādivyampuṣpakaṃ ratnabhūṣitam .. rājitaṃ pallavaiśśubhraścāmaraiśca suśobhitam .. 19..
वामपार्श्वे गजौ द्वौ च शुद्धकाश्मीरसन्निभौ ॥ चतुर्दन्तो षष्टिवर्षौ भेदमानौ महाप्रभौ ॥ 2.3.38.२०॥
vāmapārśve gajau dvau ca śuddhakāśmīrasannibhau .. caturdanto ṣaṣṭivarṣau bhedamānau mahāprabhau .. 2.3.38.20..
तथैवार्कनिभौ तेन कृतौ चाश्वौ महाप्रभौ ॥ चामरालंकृतौ दिव्यौ दिव्यालङ्कारभूषितौ ॥ २१ ॥
tathaivārkanibhau tena kṛtau cāśvau mahāprabhau .. cāmarālaṃkṛtau divyau divyālaṅkārabhūṣitau .. 21 ..
दंशिता वररत्नाढ्या लोकपालास्तथैव च ॥ सर्वे देवा यथार्थं वै कृता वै विश्वकर्मणा ॥ २२॥
daṃśitā vararatnāḍhyā lokapālāstathaiva ca .. sarve devā yathārthaṃ vai kṛtā vai viśvakarmaṇā .. 22..
तथा हि ऋषयस्सर्वे भृग्वाद्याश्च तपोधनाः ॥ अन्ये ह्युपसुरास्तद्वत्सिद्धाश्चान्येऽपि वै कृताः ॥ २३॥
tathā hi ṛṣayassarve bhṛgvādyāśca tapodhanāḥ .. anye hyupasurāstadvatsiddhāścānye'pi vai kṛtāḥ .. 23..
विष्णुश्च पार्षदैस्सर्वैर्गरुडाख्यैस्समन्वितः ॥ कृत्रिमो निर्मितस्तद्वत्परमाश्चर्यरूपवान् ॥ २४ ॥
viṣṇuśca pārṣadaissarvairgaruḍākhyaissamanvitaḥ .. kṛtrimo nirmitastadvatparamāścaryarūpavān .. 24 ..
तथैवाहं सुतैवेदैस्सिद्धैश्च परिवारितः ॥ कृत्रिमो निर्मितस्तद्वत्पठन्सूक्तानि नारद ॥ २५॥
tathaivāhaṃ sutaivedaissiddhaiśca parivāritaḥ .. kṛtrimo nirmitastadvatpaṭhansūktāni nārada .. 25..
ऐरावतगजारूढश्शक्रस्स्वदलसंयुतः ॥ कृत्रिमो निर्मितस्तद्वत्परिपूर्णेन्दुसंनिभः ॥ २६ ॥
airāvatagajārūḍhaśśakrassvadalasaṃyutaḥ .. kṛtrimo nirmitastadvatparipūrṇendusaṃnibhaḥ .. 26 ..
किं बहूक्तेन देवर्षे सर्वो वै विश्वकर्मणा ॥ हिमागप्रेरितेनाशु क्लृप्तस्सुरसमाजकः ॥ २७ ॥
kiṃ bahūktena devarṣe sarvo vai viśvakarmaṇā .. himāgapreritenāśu klṛptassurasamājakaḥ .. 27 ..
एवंभूतः कृतस्तेन मण्डपो दिव्यरूपवान् ॥ अनेकाश्चर्यसम्भूतो महान्देवविमोहनः ॥ २८ ॥
evaṃbhūtaḥ kṛtastena maṇḍapo divyarūpavān .. anekāścaryasambhūto mahāndevavimohanaḥ .. 28 ..
अथाज्ञप्तो गिरीशेन विश्वकर्मा महामतिः ॥ निवासार्थं सुरादीनां तत्तल्लोकाम् हि यत्नतः ॥ २९॥
athājñapto girīśena viśvakarmā mahāmatiḥ .. nivāsārthaṃ surādīnāṃ tattallokām hi yatnataḥ .. 29..
तत्रैव च महामञ्चाः सुप्रभाः परमाद्भुताः ॥ रचितास्सुखदा दिव्या स्तेषां वै विश्वकर्मणा ॥ 2.3.38.३०॥
tatraiva ca mahāmañcāḥ suprabhāḥ paramādbhutāḥ .. racitāssukhadā divyā steṣāṃ vai viśvakarmaṇā .. 2.3.38.30..
तथाप्तसप्तलोकं वै विरेचे क्षणतोऽद्भुतम् ॥ दीप्त्या परमया युक्तं निवासार्थं स्वयम्भुवः ॥ ३१॥
tathāptasaptalokaṃ vai virece kṣaṇato'dbhutam .. dīptyā paramayā yuktaṃ nivāsārthaṃ svayambhuvaḥ .. 31..
तथैव विष्णोस्त्वपरं वैकुण्ठाख्यं महोज्ज्वलम् ॥ विरेचे क्षणतो दिव्यं नानाश्चर्यसमन्वितम् ॥ ३२॥
tathaiva viṣṇostvaparaṃ vaikuṇṭhākhyaṃ mahojjvalam .. virece kṣaṇato divyaṃ nānāścaryasamanvitam .. 32..
अमरेशगृहन्दिव्यं तथैवाद्भुतमुत्तमम्॥ विरेचे विश्वकर्मासौ सर्वैश्वर्यसमन्वितम् ॥ ३३॥
amareśagṛhandivyaṃ tathaivādbhutamuttamam.. virece viśvakarmāsau sarvaiśvaryasamanvitam .. 33..
गृहाणि लोकपालानां विरेचे सुन्दराणि च ॥ तद्वत्स प्रीतितो दिव्यान्यद्भुतानि महान्ति च ॥ ३४ ॥
gṛhāṇi lokapālānāṃ virece sundarāṇi ca .. tadvatsa prītito divyānyadbhutāni mahānti ca .. 34 ..
अन्येषाममराणां च सर्वेषां क्रमशस्तथा ॥ सदनानि विचित्राणि रचितानि च तेन वै ॥ ३५॥
anyeṣāmamarāṇāṃ ca sarveṣāṃ kramaśastathā .. sadanāni vicitrāṇi racitāni ca tena vai .. 35..
विश्वकर्मा महाबुद्धिः प्राप्तशम्भुमहावरः ॥ विरेचे क्षणतः सर्वं शिवतुष्ट्यर्थमेव च ॥ ३६ ॥
viśvakarmā mahābuddhiḥ prāptaśambhumahāvaraḥ .. virece kṣaṇataḥ sarvaṃ śivatuṣṭyarthameva ca .. 36 ..
तथैव चित्रं परमं महोज्ज्वलं महाप्रभन्देववरैस्सुपूजितम् ॥ गिरीशचिह्नं शिवलोकसंस्थितं सुशोभितं शम्भुगृहं चकार ॥ ३७ ॥
tathaiva citraṃ paramaṃ mahojjvalaṃ mahāprabhandevavaraissupūjitam .. girīśacihnaṃ śivalokasaṃsthitaṃ suśobhitaṃ śambhugṛhaṃ cakāra .. 37 ..
एवम्भूता कृता तेन रचना विश्वकर्मणा ॥ विचित्रा शिवतुष्ट्यर्थं पराश्चर्या महोज्ज्वला ॥ ३८ ॥
evambhūtā kṛtā tena racanā viśvakarmaṇā .. vicitrā śivatuṣṭyarthaṃ parāścaryā mahojjvalā .. 38 ..
एवं कृत्वाखिलं चेदं व्यवहारं च लौकिकम् ॥ पर्य्यैक्षिष्ट मुदा शम्भ्वागमनं स हिमाचलः ॥ ३९ ॥
evaṃ kṛtvākhilaṃ cedaṃ vyavahāraṃ ca laukikam .. paryyaikṣiṣṭa mudā śambhvāgamanaṃ sa himācalaḥ .. 39 ..
इति प्रोक्तमशेषेण वृत्तान्तम्प्रमुदावहम् ॥ हिमालयस्य देवर्षे किम्भूयः श्रोतुमिच्छसि ॥ 2.3.38.४० ॥
iti proktamaśeṣeṇa vṛttāntampramudāvaham .. himālayasya devarṣe kimbhūyaḥ śrotumicchasi .. 2.3.38.40 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे मण्डपादिरचनावर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ३८॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe maṇḍapādiracanāvarṇanaṃ nāmāṣṭatriṃśo'dhyāyaḥ .. 38..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In