Rudra Samhita - Parvati Khanda

Adhyaya - 38

Description of the dais

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। ब्रह्मोवाच ।।
अथ शैलेश्वरः प्रीतो हिमवान्मुनि सत्तम ।। स्वपुरं रचयामास विचित्रं परमोत्सवम् ।। १।।
atha śaileśvaraḥ prīto himavānmuni sattama || svapuraṃ racayāmāsa vicitraṃ paramotsavam || 1||

Samhita : 4

Adhyaya :   38

Shloka :   1

सिक्तमार्गं संस्कृतं च शोभितं परमर्द्धिभिः ।। द्वारि द्वारि च रम्भादि मङ्गलं द्रव्यसंयुतम् ।। २।।
siktamārgaṃ saṃskṛtaṃ ca śobhitaṃ paramarddhibhiḥ || dvāri dvāri ca rambhādi maṅgalaṃ dravyasaṃyutam || 2||

Samhita : 4

Adhyaya :   38

Shloka :   2

प्रांगणं रचयामास रम्भास्तंभसमन्वितम् ।। पट्टसूत्रैस्संनिबद्धरसालपल्लवान्वितम् ।। ३ ।।
prāṃgaṇaṃ racayāmāsa rambhāstaṃbhasamanvitam || paṭṭasūtraissaṃnibaddharasālapallavānvitam || 3 ||

Samhita : 4

Adhyaya :   38

Shloka :   3

मालतीमाल्यसंयुक्तं लसत्तोरणसुप्रभम् ।। शोभितम्मंगलद्रव्यैश्चतुर्दिक्षु स्थितैश्शुभैः ।। ४ ।।
mālatīmālyasaṃyuktaṃ lasattoraṇasuprabham || śobhitammaṃgaladravyaiścaturdikṣu sthitaiśśubhaiḥ || 4 ||

Samhita : 4

Adhyaya :   38

Shloka :   4

तथैव सर्वं परया मुदान्वितश्चक्रे गिरीन्द्रस्स्वसुतार्थमेव।। गर्गम्पुरस्कृत्य महाप्रभावं प्रस्तावयोग्यं च सुमंगलं हि ।। ५।।
tathaiva sarvaṃ parayā mudānvitaścakre girīndrassvasutārthameva|| gargampuraskṛtya mahāprabhāvaṃ prastāvayogyaṃ ca sumaṃgalaṃ hi || 5||

Samhita : 4

Adhyaya :   38

Shloka :   5

आहूय विश्वकर्माणं कारयामास सादरम् ।। मण्डपं च सुविस्तीर्णं वेदिकादिमनोहरम् ।। ६ ।।
āhūya viśvakarmāṇaṃ kārayāmāsa sādaram || maṇḍapaṃ ca suvistīrṇaṃ vedikādimanoharam || 6 ||

Samhita : 4

Adhyaya :   38

Shloka :   6

अयुतेन सुरर्षे तद्योजनानां च विस्तृतम् ।। अनेकलक्षणोपेतं नानाश्चर्य्यसमन्वितम् ।। ७ ।
ayutena surarṣe tadyojanānāṃ ca vistṛtam || anekalakṣaṇopetaṃ nānāścaryyasamanvitam || 7 |

Samhita : 4

Adhyaya :   38

Shloka :   7

स्थावरं जंगमं सर्वं सदृशन्तैर्मनोहरम् ।। सर्वतोऽद्भुतसर्वत्वं नानावस्तुचमत्कृतम् ।। ८।।
sthāvaraṃ jaṃgamaṃ sarvaṃ sadṛśantairmanoharam || sarvato'dbhutasarvatvaṃ nānāvastucamatkṛtam || 8||

Samhita : 4

Adhyaya :   38

Shloka :   8

जंगमं विजितन्तत्र स्थावरेण विशेषतः ।। जंगमेन च तत्रासीज्जितं स्थावरमेव हि ।। ९।।
jaṃgamaṃ vijitantatra sthāvareṇa viśeṣataḥ || jaṃgamena ca tatrāsījjitaṃ sthāvarameva hi || 9||

Samhita : 4

Adhyaya :   38

Shloka :   9

पयसा च जिता तत्र स्थलभूमिर्न चान्यथा ।। जलं किं हि स्थलं किं हि न विदुः केऽपि कोविदाः ।। 2.3.38.१० ।।
payasā ca jitā tatra sthalabhūmirna cānyathā || jalaṃ kiṃ hi sthalaṃ kiṃ hi na viduḥ ke'pi kovidāḥ || 2.3.38.10 ||

Samhita : 4

Adhyaya :   38

Shloka :   10

क्वचित्सिंहाः कृत्रिमाश्च क्वचित्सारसपंक्तयः ।। क्वचिच्छिखण्डिनस्तत्र कृत्रिमाश्च मनोहराः ।। ।। ११ ।।
kvacitsiṃhāḥ kṛtrimāśca kvacitsārasapaṃktayaḥ || kvacicchikhaṇḍinastatra kṛtrimāśca manoharāḥ || || 11 ||

Samhita : 4

Adhyaya :   38

Shloka :   11

क्वचित्स्त्रियः कृत्रिमाश्च नृत्यन्त्यः पुरुषैस्सह ।। मोहयन्त्यो जनान्सर्वान्पश्यन्त्यः कृत्रिमास्तथा।। १२।।
kvacitstriyaḥ kṛtrimāśca nṛtyantyaḥ puruṣaissaha || mohayantyo janānsarvānpaśyantyaḥ kṛtrimāstathā|| 12||

Samhita : 4

Adhyaya :   38

Shloka :   12

तथा तेनैव विधिना द्वारपाला मनोहराः ।। हस्तैर्धनूंषि चोद्धृत्य स्थावरा जंगमोपमाः ।। १३।।
tathā tenaiva vidhinā dvārapālā manoharāḥ || hastairdhanūṃṣi coddhṛtya sthāvarā jaṃgamopamāḥ || 13||

Samhita : 4

Adhyaya :   38

Shloka :   13

द्वारि स्थिता महालक्ष्मीः कृत्रिमा रचिताद्भुता।। सर्वलक्षणसंयुक्ता गताः साक्षत्पयोर्णवात ।। १४।।
dvāri sthitā mahālakṣmīḥ kṛtrimā racitādbhutā|| sarvalakṣaṇasaṃyuktā gatāḥ sākṣatpayorṇavāta || 14||

Samhita : 4

Adhyaya :   38

Shloka :   14

गजाश्चालङ्कृता ह्यासन्कृत्रिमा अकृतोपमाः ।। तथाश्वाः न सादिभिश्चैव गजाश्च गजसादिभिः ।। १५ ।।
gajāścālaṅkṛtā hyāsankṛtrimā akṛtopamāḥ || tathāśvāḥ na sādibhiścaiva gajāśca gajasādibhiḥ || 15 ||

Samhita : 4

Adhyaya :   38

Shloka :   15

रथा रथिभिराकृष्टा महाश्चर्यसमन्विताः ।। वाहनानि तथान्यानि पत्तयः कृत्रिमास्तथा ।। १६ ।।
rathā rathibhirākṛṣṭā mahāścaryasamanvitāḥ || vāhanāni tathānyāni pattayaḥ kṛtrimāstathā || 16 ||

Samhita : 4

Adhyaya :   38

Shloka :   16

एवं विमोहनार्थन्तु कृतं वै विश्वकर्मणा ।। देवानां च मुनीनां च तेन प्रीतात्मना मुने ।। १७।।
evaṃ vimohanārthantu kṛtaṃ vai viśvakarmaṇā || devānāṃ ca munīnāṃ ca tena prītātmanā mune || 17||

Samhita : 4

Adhyaya :   38

Shloka :   17

महाद्वारि स्थितौ नन्दी कृत्रिमश्च कृतो मुने ।। शुद्धस्फटिकसंकाशो यथा नन्दी तथैव सः ।। १-।।
mahādvāri sthitau nandī kṛtrimaśca kṛto mune || śuddhasphaṭikasaṃkāśo yathā nandī tathaiva saḥ || 1-||

Samhita : 4

Adhyaya :   38

Shloka :   18

तस्योपरि महादिव्यम्पुष्पकं रत्नभूषितम् ।। राजितं पल्लवैश्शुभ्रश्चामरैश्च सुशोभितम् ।। १९।।
tasyopari mahādivyampuṣpakaṃ ratnabhūṣitam || rājitaṃ pallavaiśśubhraścāmaraiśca suśobhitam || 19||

Samhita : 4

Adhyaya :   38

Shloka :   19

वामपार्श्वे गजौ द्वौ च शुद्धकाश्मीरसन्निभौ ।। चतुर्दन्तो षष्टिवर्षौ भेदमानौ महाप्रभौ ।। 2.3.38.२०।।
vāmapārśve gajau dvau ca śuddhakāśmīrasannibhau || caturdanto ṣaṣṭivarṣau bhedamānau mahāprabhau || 2.3.38.20||

Samhita : 4

Adhyaya :   38

Shloka :   20

तथैवार्कनिभौ तेन कृतौ चाश्वौ महाप्रभौ ।। चामरालंकृतौ दिव्यौ दिव्यालङ्कारभूषितौ ।। २१ ।।
tathaivārkanibhau tena kṛtau cāśvau mahāprabhau || cāmarālaṃkṛtau divyau divyālaṅkārabhūṣitau || 21 ||

Samhita : 4

Adhyaya :   38

Shloka :   21

दंशिता वररत्नाढ्या लोकपालास्तथैव च ।। सर्वे देवा यथार्थं वै कृता वै विश्वकर्मणा ।। २२।।
daṃśitā vararatnāḍhyā lokapālāstathaiva ca || sarve devā yathārthaṃ vai kṛtā vai viśvakarmaṇā || 22||

Samhita : 4

Adhyaya :   38

Shloka :   22

तथा हि ऋषयस्सर्वे भृग्वाद्याश्च तपोधनाः ।। अन्ये ह्युपसुरास्तद्वत्सिद्धाश्चान्येऽपि वै कृताः ।। २३।।
tathā hi ṛṣayassarve bhṛgvādyāśca tapodhanāḥ || anye hyupasurāstadvatsiddhāścānye'pi vai kṛtāḥ || 23||

Samhita : 4

Adhyaya :   38

Shloka :   23

विष्णुश्च पार्षदैस्सर्वैर्गरुडाख्यैस्समन्वितः ।। कृत्रिमो निर्मितस्तद्वत्परमाश्चर्यरूपवान् ।। २४ ।।
viṣṇuśca pārṣadaissarvairgaruḍākhyaissamanvitaḥ || kṛtrimo nirmitastadvatparamāścaryarūpavān || 24 ||

Samhita : 4

Adhyaya :   38

Shloka :   24

तथैवाहं सुतैवेदैस्सिद्धैश्च परिवारितः ।। कृत्रिमो निर्मितस्तद्वत्पठन्सूक्तानि नारद ।। २५।।
tathaivāhaṃ sutaivedaissiddhaiśca parivāritaḥ || kṛtrimo nirmitastadvatpaṭhansūktāni nārada || 25||

Samhita : 4

Adhyaya :   38

Shloka :   25

ऐरावतगजारूढश्शक्रस्स्वदलसंयुतः ।। कृत्रिमो निर्मितस्तद्वत्परिपूर्णेन्दुसंनिभः ।। २६ ।।
airāvatagajārūḍhaśśakrassvadalasaṃyutaḥ || kṛtrimo nirmitastadvatparipūrṇendusaṃnibhaḥ || 26 ||

Samhita : 4

Adhyaya :   38

Shloka :   26

किं बहूक्तेन देवर्षे सर्वो वै विश्वकर्मणा ।। हिमागप्रेरितेनाशु क्लृप्तस्सुरसमाजकः ।। २७ ।।
kiṃ bahūktena devarṣe sarvo vai viśvakarmaṇā || himāgapreritenāśu klṛptassurasamājakaḥ || 27 ||

Samhita : 4

Adhyaya :   38

Shloka :   27

एवंभूतः कृतस्तेन मण्डपो दिव्यरूपवान् ।। अनेकाश्चर्यसम्भूतो महान्देवविमोहनः ।। २८ ।।
evaṃbhūtaḥ kṛtastena maṇḍapo divyarūpavān || anekāścaryasambhūto mahāndevavimohanaḥ || 28 ||

Samhita : 4

Adhyaya :   38

Shloka :   28

अथाज्ञप्तो गिरीशेन विश्वकर्मा महामतिः ।। निवासार्थं सुरादीनां तत्तल्लोकाम् हि यत्नतः ।। २९।।
athājñapto girīśena viśvakarmā mahāmatiḥ || nivāsārthaṃ surādīnāṃ tattallokām hi yatnataḥ || 29||

Samhita : 4

Adhyaya :   38

Shloka :   29

तत्रैव च महामञ्चाः सुप्रभाः परमाद्भुताः ।। रचितास्सुखदा दिव्या स्तेषां वै विश्वकर्मणा ।। 2.3.38.३०।।
tatraiva ca mahāmañcāḥ suprabhāḥ paramādbhutāḥ || racitāssukhadā divyā steṣāṃ vai viśvakarmaṇā || 2.3.38.30||

Samhita : 4

Adhyaya :   38

Shloka :   30

तथाप्तसप्तलोकं वै विरेचे क्षणतोऽद्भुतम् ।। दीप्त्या परमया युक्तं निवासार्थं स्वयम्भुवः ।। ३१।।
tathāptasaptalokaṃ vai virece kṣaṇato'dbhutam || dīptyā paramayā yuktaṃ nivāsārthaṃ svayambhuvaḥ || 31||

Samhita : 4

Adhyaya :   38

Shloka :   31

तथैव विष्णोस्त्वपरं वैकुण्ठाख्यं महोज्ज्वलम् ।। विरेचे क्षणतो दिव्यं नानाश्चर्यसमन्वितम् ।। ३२।।
tathaiva viṣṇostvaparaṃ vaikuṇṭhākhyaṃ mahojjvalam || virece kṣaṇato divyaṃ nānāścaryasamanvitam || 32||

Samhita : 4

Adhyaya :   38

Shloka :   32

अमरेशगृहन्दिव्यं तथैवाद्भुतमुत्तमम्।। विरेचे विश्वकर्मासौ सर्वैश्वर्यसमन्वितम् ।। ३३।।
amareśagṛhandivyaṃ tathaivādbhutamuttamam|| virece viśvakarmāsau sarvaiśvaryasamanvitam || 33||

Samhita : 4

Adhyaya :   38

Shloka :   33

गृहाणि लोकपालानां विरेचे सुन्दराणि च ।। तद्वत्स प्रीतितो दिव्यान्यद्भुतानि महान्ति च ।। ३४ ।।
gṛhāṇi lokapālānāṃ virece sundarāṇi ca || tadvatsa prītito divyānyadbhutāni mahānti ca || 34 ||

Samhita : 4

Adhyaya :   38

Shloka :   34

अन्येषाममराणां च सर्वेषां क्रमशस्तथा ।। सदनानि विचित्राणि रचितानि च तेन वै ।। ३५।।
anyeṣāmamarāṇāṃ ca sarveṣāṃ kramaśastathā || sadanāni vicitrāṇi racitāni ca tena vai || 35||

Samhita : 4

Adhyaya :   38

Shloka :   35

विश्वकर्मा महाबुद्धिः प्राप्तशम्भुमहावरः ।। विरेचे क्षणतः सर्वं शिवतुष्ट्यर्थमेव च ।। ३६ ।।
viśvakarmā mahābuddhiḥ prāptaśambhumahāvaraḥ || virece kṣaṇataḥ sarvaṃ śivatuṣṭyarthameva ca || 36 ||

Samhita : 4

Adhyaya :   38

Shloka :   36

तथैव चित्रं परमं महोज्ज्वलं महाप्रभन्देववरैस्सुपूजितम् ।। गिरीशचिह्नं शिवलोकसंस्थितं सुशोभितं शम्भुगृहं चकार ।। ३७ ।।
tathaiva citraṃ paramaṃ mahojjvalaṃ mahāprabhandevavaraissupūjitam || girīśacihnaṃ śivalokasaṃsthitaṃ suśobhitaṃ śambhugṛhaṃ cakāra || 37 ||

Samhita : 4

Adhyaya :   38

Shloka :   37

एवम्भूता कृता तेन रचना विश्वकर्मणा ।। विचित्रा शिवतुष्ट्यर्थं पराश्चर्या महोज्ज्वला ।। ३८ ।।
evambhūtā kṛtā tena racanā viśvakarmaṇā || vicitrā śivatuṣṭyarthaṃ parāścaryā mahojjvalā || 38 ||

Samhita : 4

Adhyaya :   38

Shloka :   38

एवं कृत्वाखिलं चेदं व्यवहारं च लौकिकम् ।। पर्य्यैक्षिष्ट मुदा शम्भ्वागमनं स हिमाचलः ।। ३९ ।।
evaṃ kṛtvākhilaṃ cedaṃ vyavahāraṃ ca laukikam || paryyaikṣiṣṭa mudā śambhvāgamanaṃ sa himācalaḥ || 39 ||

Samhita : 4

Adhyaya :   38

Shloka :   39

इति प्रोक्तमशेषेण वृत्तान्तम्प्रमुदावहम् ।। हिमालयस्य देवर्षे किम्भूयः श्रोतुमिच्छसि ।। 2.3.38.४० ।।
iti proktamaśeṣeṇa vṛttāntampramudāvaham || himālayasya devarṣe kimbhūyaḥ śrotumicchasi || 2.3.38.40 ||

Samhita : 4

Adhyaya :   38

Shloka :   40

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे मण्डपादिरचनावर्णनं नामाष्टत्रिंशोऽध्यायः ।। ३८।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe maṇḍapādiracanāvarṇanaṃ nāmāṣṭatriṃśo'dhyāyaḥ || 38||

Samhita : 4

Adhyaya :   38

Shloka :   41

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In