| |
|

This overlay will guide you through the buttons:

नारद उवाच ।। ।।
विधे तात महाप्राज्ञ विष्णुशिष्य नमोऽस्तु ते ॥ अद्भुतेयं कथाश्रावि त्वत्तोऽस्माभिः कृपानिधे ॥ १ ॥
vidhe tāta mahāprājña viṣṇuśiṣya namo'stu te .. adbhuteyaṃ kathāśrāvi tvatto'smābhiḥ kṛpānidhe .. 1 ..
इदानीं श्रोतुमिच्छामि चरितं शशिमौलिनः ॥ वैवाहिकं सुमाङ्गल्यं सर्वाघौघविनाशनम् ॥ २ ॥
idānīṃ śrotumicchāmi caritaṃ śaśimaulinaḥ .. vaivāhikaṃ sumāṅgalyaṃ sarvāghaughavināśanam .. 2 ..
किं चकार महादेवः प्राप्य मङ्गलपत्रिकाम् ॥ तां श्रावय कथान्दिव्यां शङ्करस्सपरात्मनः ॥ ३ ॥
kiṃ cakāra mahādevaḥ prāpya maṅgalapatrikām .. tāṃ śrāvaya kathāndivyāṃ śaṅkarassaparātmanaḥ .. 3 ..
।। ब्रह्मोवाच ।।
शृणु वत्स महाप्राज्ञ शाङ्करम्परमं यशः ॥ यच्चकार महादेवः प्राप्य मङ्गलपत्रिकाम् ॥ ४ ॥
śṛṇu vatsa mahāprājña śāṅkaramparamaṃ yaśaḥ .. yaccakāra mahādevaḥ prāpya maṅgalapatrikām .. 4 ..
अथ शम्भुर्गृहीत्वा तां मुदा मंगलपत्रिकाम् ॥ विजहास प्रहृष्टात्मा मानन्तेषां व्यधाद्विभुः ॥ ५॥
atha śambhurgṛhītvā tāṃ mudā maṃgalapatrikām .. vijahāsa prahṛṣṭātmā mānanteṣāṃ vyadhādvibhuḥ .. 5..
वाचयित्वा च तां सम्यग्स्वीचकार विधानतः ॥ तज्जनन्यापयामास बहुसम्मान्य चादृतः ॥ ६॥
vācayitvā ca tāṃ samyagsvīcakāra vidhānataḥ .. tajjananyāpayāmāsa bahusammānya cādṛtaḥ .. 6..
उवाच सुनिवर्गांस्तान्कार्य्यं सम्यक् कृतं शुभम् ॥ आगन्तव्यं विवाहे मे विवाहस्स्वीकृतो मया ॥ ७॥
uvāca sunivargāṃstānkāryyaṃ samyak kṛtaṃ śubham .. āgantavyaṃ vivāhe me vivāhassvīkṛto mayā .. 7..
इत्याकर्ण्य वचश्शम्भोः प्रहृष्टास्ते प्रणम्य तम्॥ परिक्रम्य ययुर्धाम शंसन्तः स्वं विधिम्परम् ॥ ८ ॥
ityākarṇya vacaśśambhoḥ prahṛṣṭāste praṇamya tam.. parikramya yayurdhāma śaṃsantaḥ svaṃ vidhimparam .. 8 ..
अथ देवेश्वरश्शम्भुस्सामरस्त्वां मुने द्रुतम् ॥ लौकिकाचारमाश्रित्य महालीलाकरः प्रभुः ॥ ९॥
atha deveśvaraśśambhussāmarastvāṃ mune drutam .. laukikācāramāśritya mahālīlākaraḥ prabhuḥ .. 9..
त्वमागतः परप्रीत्या प्रशंसंस्त्वं विधिम्परम् ॥ प्रणमंश्च नतस्कन्धो विनीतात्मा कृताञ्जलिः ॥ 2.3.39.१०॥
tvamāgataḥ paraprītyā praśaṃsaṃstvaṃ vidhimparam .. praṇamaṃśca nataskandho vinītātmā kṛtāñjaliḥ .. 2.3.39.10..
अस्तौस्सुजयशब्दान्हि समुच्चार्य मुहुर्मुहुः॥ निदेशं प्रार्थयंस्तस्य प्रशंसंस्त्वं विधिम्मुने॥ ११॥
astaussujayaśabdānhi samuccārya muhurmuhuḥ.. nideśaṃ prārthayaṃstasya praśaṃsaṃstvaṃ vidhimmune.. 11..
ततश्शंभुः प्रहृष्टात्मा दर्शयँल्लौकिकीं गतिम् ॥ उवाच मुनिवर्य त्वां प्रीणयञ्छुभया गिरा ॥ १२ ॥
tataśśaṃbhuḥ prahṛṣṭātmā darśayam̐llaukikīṃ gatim .. uvāca munivarya tvāṃ prīṇayañchubhayā girā .. 12 ..
शिव उवाच ।।
प्रीत्या शृणु मुनिश्रेष्ठ ह्यस्मत्तोऽद्य वदामि ते ॥ ब्रुवे तत्त्वां प्रियो मे यद्भक्तराजशिरोमणिः ॥ १३॥
prītyā śṛṇu muniśreṣṭha hyasmatto'dya vadāmi te .. bruve tattvāṃ priyo me yadbhaktarājaśiromaṇiḥ .. 13..
कृतं महत्तपो देव्या पार्वत्या तव शासनात् ॥ तस्यै वरो मया दत्तः पतित्वे तोषितेन वै ॥ १४ ॥
kṛtaṃ mahattapo devyā pārvatyā tava śāsanāt .. tasyai varo mayā dattaḥ patitve toṣitena vai .. 14 ..
करिष्येऽहं विवाहं च तस्या वश्यो हि भक्तितः ॥ सप्तर्षिभिस्साधितश्च तल्लग्नं शोधितं च तैः ॥ १५ ॥
kariṣye'haṃ vivāhaṃ ca tasyā vaśyo hi bhaktitaḥ .. saptarṣibhissādhitaśca tallagnaṃ śodhitaṃ ca taiḥ .. 15 ..
अद्यतस्सप्तमे चाह्नि तद्भविष्यति नारद ॥ महोत्सवं करिष्यामि लौकिकीं गतिमाश्रितः ॥ १६॥
adyatassaptame cāhni tadbhaviṣyati nārada .. mahotsavaṃ kariṣyāmi laukikīṃ gatimāśritaḥ .. 16..
ब्रह्मोवाच।।
इति श्रुत्वा वचस्तस्य शंकरस्य परात्मनः ॥ प्रसन्नधीः प्रभुं नत्वा तात त्वं वाक्यमब्रवीः ॥ १७॥
iti śrutvā vacastasya śaṃkarasya parātmanaḥ .. prasannadhīḥ prabhuṃ natvā tāta tvaṃ vākyamabravīḥ .. 17..
नारद उवाच।।
भवतस्तु व्रतमिदम्भक्तवश्यो भवान्मतः॥ सम्यक् कृतं च भवता पार्वतीमानसेप्सितम् ॥ १८॥
bhavatastu vratamidambhaktavaśyo bhavānmataḥ.. samyak kṛtaṃ ca bhavatā pārvatīmānasepsitam .. 18..
कार्यं मत्सदृशं किञ्चित्कथनीयन्त्वया विभो ॥ मत्वा स्वसेवकं मां हि कृपां कुरु नमोऽस्तु ते ॥ १९॥
kāryaṃ matsadṛśaṃ kiñcitkathanīyantvayā vibho .. matvā svasevakaṃ māṃ hi kṛpāṃ kuru namo'stu te .. 19..
ब्रह्मोवाच ।।
इत्युक्तस्तु त्वया शम्भुश्शंकरो भक्तवत्सलः ॥ प्रत्युवाच प्रसन्नात्मा सादरं त्वां मुनीश्वर ॥ 2.3.39.२०॥
ityuktastu tvayā śambhuśśaṃkaro bhaktavatsalaḥ .. pratyuvāca prasannātmā sādaraṃ tvāṃ munīśvara .. 2.3.39.20..
शिव उवाच ।।
विष्णुप्रभृतिदेवांश्च मुनीन्सिद्धानपि ध्रुवम् ॥ त्वन्निमन्त्रय मद्वाण्या मुनेऽन्यानपि सर्वतः ॥ २१॥
viṣṇuprabhṛtidevāṃśca munīnsiddhānapi dhruvam .. tvannimantraya madvāṇyā mune'nyānapi sarvataḥ .. 21..
सर्व आयान्तु सोत्साहास्सर्वशोभासमन्विताः ॥ सस्त्रीसुतगणाः प्रीत्या मम शासनगौरवात् ॥ २२॥
sarva āyāntu sotsāhāssarvaśobhāsamanvitāḥ .. sastrīsutagaṇāḥ prītyā mama śāsanagauravāt .. 22..
नागमिष्यन्ति ये त्वत्र मद्विवाहोत्सवे मुने ॥ ते स्वकीया न मन्तव्या मया देवादयः खलु ॥ २३॥
nāgamiṣyanti ye tvatra madvivāhotsave mune .. te svakīyā na mantavyā mayā devādayaḥ khalu .. 23..
ब्रह्मोवाच ।।
इतीशाज्ञां ततो धृत्वा भवाञ्छङ्करवल्लभः ॥ सर्वान्निमन्त्रयामास तं तं गत्वा द्रुतं मुने ॥ २४॥
itīśājñāṃ tato dhṛtvā bhavāñchaṅkaravallabhaḥ .. sarvānnimantrayāmāsa taṃ taṃ gatvā drutaṃ mune .. 24..
शम्भूपकण्ठमागत्य द्रुतं मुनिवरो भवान्॥ तद्दूत्यात्तत्र सन्तस्थौ तदाज्ञाम्प्राप्य नारद॥ २५॥
śambhūpakaṇṭhamāgatya drutaṃ munivaro bhavān.. taddūtyāttatra santasthau tadājñāmprāpya nārada.. 25..
शिवोऽपि तस्थौ सोत्कण्ठस्तदागमनलालसः ॥ स्वगणैस्सोत्सवैस्सवेंर्नृत्यद्भिस्सर्वतोदिशम् ॥ २६॥
śivo'pi tasthau sotkaṇṭhastadāgamanalālasaḥ .. svagaṇaissotsavaissaveṃrnṛtyadbhissarvatodiśam .. 26..
एतस्मिन्नेव काले तु रचयित्वा स्ववेषकम्॥ आजगामाच्युतश्शीघ्रं कैलासं सपरिच्छदः॥ २७॥
etasminneva kāle tu racayitvā svaveṣakam.. ājagāmācyutaśśīghraṃ kailāsaṃ saparicchadaḥ.. 27..
शिवम्प्रणम्य सद्भक्त्या सदारस्सदलो मुदा॥ तदाज्ञाम्प्राप्य सन्तस्थौ सुस्थाने प्रीतमानसः ॥ २८ ॥
śivampraṇamya sadbhaktyā sadārassadalo mudā.. tadājñāmprāpya santasthau susthāne prītamānasaḥ .. 28 ..
तथाहं स्वगणैराशु कैलासमगमं मुदा ॥ प्रभुम्प्रणम्यातिष्ठं वै सानन्दस्स्वगणान्वितः ॥ २९ ॥
tathāhaṃ svagaṇairāśu kailāsamagamaṃ mudā .. prabhumpraṇamyātiṣṭhaṃ vai sānandassvagaṇānvitaḥ .. 29 ..
इन्द्रादयो लोकपाला आययुस्सपरिच्छदाः॥ तथैवालंकृतास्सर्वे सोत्सवास्सकलत्रकाः ॥ 2.3.39.३०॥
indrādayo lokapālā āyayussaparicchadāḥ.. tathaivālaṃkṛtāssarve sotsavāssakalatrakāḥ .. 2.3.39.30..
तथैव मुनयो नागास्सिद्धा उपसुरा स्तथा ॥ आययुश्चापरेऽपीह सोत्सवास्सुनिमन्त्रिताः ॥ ३१ ॥
tathaiva munayo nāgāssiddhā upasurā stathā .. āyayuścāpare'pīha sotsavāssunimantritāḥ .. 31 ..
महेश्वरस्तदा तत्रागतानां च पृथक् पृथक् ॥ सर्वेषाममराद्यानां सत्कारं व्यदधान्मुदा ॥ ३२ ॥
maheśvarastadā tatrāgatānāṃ ca pṛthak pṛthak .. sarveṣāmamarādyānāṃ satkāraṃ vyadadhānmudā .. 32 ..
अथोत्सवो महानासीत्कैलासे परमोद्भुतः ॥ नृत्यादिकन्तदा चक्रुर्यथायोग्यं सुरस्त्रियः ॥ ३३ ॥
athotsavo mahānāsītkailāse paramodbhutaḥ .. nṛtyādikantadā cakruryathāyogyaṃ surastriyaḥ .. 33 ..
एतस्मिन्समये देवा विष्ण्वाद्या ये समागताः ॥ यात्रां कारयितुं शम्भोस्तत्रोषुस्तेऽखिला मुने ॥ ३४ ॥
etasminsamaye devā viṣṇvādyā ye samāgatāḥ .. yātrāṃ kārayituṃ śambhostatroṣuste'khilā mune .. 34 ..
शिवाज्ञप्तास्तदा सर्वे मदीयमिति यन्त्रिताः ॥ शिवकार्यमिदं सर्वं चक्रिरे शिवसेवनम् ॥ ३५॥
śivājñaptāstadā sarve madīyamiti yantritāḥ .. śivakāryamidaṃ sarvaṃ cakrire śivasevanam .. 35..
मातरस्सप्त तास्तत्र शिवभूषाविधिम्परम् ॥ चक्रिरे च मुदा युक्ता यथायोग्यन्तथा पुनः ।३६॥
mātarassapta tāstatra śivabhūṣāvidhimparam .. cakrire ca mudā yuktā yathāyogyantathā punaḥ .36..
तस्य स्वाभाविको वेषो भूषाविविरभूत्तदा ॥ तस्येच्छया मुनिश्रेष्ठ परमेशस्य सुप्रभो ॥ ३७॥
tasya svābhāviko veṣo bhūṣāvivirabhūttadā .. tasyecchayā muniśreṣṭha parameśasya suprabho .. 37..
चन्द्रश्च मुकुटस्थाने सान्निध्यमकरोत्तदा ॥ लोचनं सुन्दरं ह्यासीत्तृतीयन्तिलकं शुभम् ॥ ३८ ॥
candraśca mukuṭasthāne sānnidhyamakarottadā .. locanaṃ sundaraṃ hyāsīttṛtīyantilakaṃ śubham .. 38 ..
कर्णाभरणरूपौ च यौ हि सर्पौ प्रकीर्तितौ ॥ कुण्डलेऽभवतान्तस्य नानारत्नान्विते मुने ॥ ३९ ॥
karṇābharaṇarūpau ca yau hi sarpau prakīrtitau .. kuṇḍale'bhavatāntasya nānāratnānvite mune .. 39 ..
अन्यांगसंस्थितास्सर्पास्तदंगाभरणानि च ॥ बभूवुरतिरम्याणि नानारत्नमयानि च ॥ 2.3.39.४० ॥
anyāṃgasaṃsthitāssarpāstadaṃgābharaṇāni ca .. babhūvuratiramyāṇi nānāratnamayāni ca .. 2.3.39.40 ..
विभूतिरंगरागोऽभूच्चन्दनादिसमुद्भवः ॥ तद्दुकूलमभूद्दिव्यं गजचर्मादि सुन्दरम् ॥ ४१ ॥
vibhūtiraṃgarāgo'bhūccandanādisamudbhavaḥ .. taddukūlamabhūddivyaṃ gajacarmādi sundaram .. 41 ..
ईदृशं सुन्दरं रूपं जातं वर्णातिदुष्करम् ॥ ईश्वरोऽपि स्वयं साक्षादैश्वर्यं लब्धवान्स्वतः ॥ ४२॥
īdṛśaṃ sundaraṃ rūpaṃ jātaṃ varṇātiduṣkaram .. īśvaro'pi svayaṃ sākṣādaiśvaryaṃ labdhavānsvataḥ .. 42..
ततश्च सर्वे सुरपक्षदानवा नागाः पतंगाप्सरसो महर्षयः ॥ समेत्य सर्वे शिवसन्निधिं तदा महोत्सवाः प्रोचुरहो मुदान्विताः ॥ ४३ ॥
tataśca sarve surapakṣadānavā nāgāḥ pataṃgāpsaraso maharṣayaḥ .. sametya sarve śivasannidhiṃ tadā mahotsavāḥ procuraho mudānvitāḥ .. 43 ..
सर्वै ऊचुः ।।
गच्छ गच्छ महादेव विवाहार्थं महेश्वर ॥ गिरिजाया महादेव्याः सहास्माभिः कृपां कुरु ॥ ४४ ॥
gaccha gaccha mahādeva vivāhārthaṃ maheśvara .. girijāyā mahādevyāḥ sahāsmābhiḥ kṛpāṃ kuru .. 44 ..
ततो विष्णुरुवाचेदं प्रस्तावसदृशं वचः ॥ प्रणम्य शंकरं भक्त्या विज्ञानप्रीतमानसः ॥ ४५ ॥
tato viṣṇuruvācedaṃ prastāvasadṛśaṃ vacaḥ .. praṇamya śaṃkaraṃ bhaktyā vijñānaprītamānasaḥ .. 45 ..
।। विष्णुरुवाच ।।
देव देव महादेव शरणागतवत्सल ॥ कार्यकर्त्ता स्वभक्तानां विज्ञप्तिं शृणु मे प्रभो॥ ४६ ॥
deva deva mahādeva śaraṇāgatavatsala .. kāryakarttā svabhaktānāṃ vijñaptiṃ śṛṇu me prabho.. 46 ..
गृह्योक्तविधिना शम्भो स्वविवाहस्य शंकर॥ गिरीशसुतया देव्या कर्म कर्तुमिहार्हसि ॥ ४७॥
gṛhyoktavidhinā śambho svavivāhasya śaṃkara.. girīśasutayā devyā karma kartumihārhasi .. 47..
त्वया च क्रियमाणे तु विवाहस्य विधौ हर ॥ स एव हि तथा लोके सर्वस्सुख्यातिमाप्नुयात ॥ ४८ ॥
tvayā ca kriyamāṇe tu vivāhasya vidhau hara .. sa eva hi tathā loke sarvassukhyātimāpnuyāta .. 48 ..
मण्डपस्थापनन्नान्दीमुखन्तत्कुलधर्मतः ॥ कारय प्रीतितो नाथ लोके स्वं ख्यापयन् यशः ॥ ४९ ॥
maṇḍapasthāpanannāndīmukhantatkuladharmataḥ .. kāraya prītito nātha loke svaṃ khyāpayan yaśaḥ .. 49 ..
ब्रह्मोवाच ।।
एवमुक्तस्तदा शम्भुर्विष्णुना परमेश्वरः ॥ लौकिकाचारनिरतो विधिना तच्चकार सः ॥ 2.3.39.५० ॥
evamuktastadā śambhurviṣṇunā parameśvaraḥ .. laukikācāranirato vidhinā taccakāra saḥ .. 2.3.39.50 ..
अहं ह्यधिकृतस्तेन सर्वमभ्युदयोचितम् ॥ अकुर्वं मुनिभिः प्रीत्या तत्र तत्कर्म चादरात् ॥ ५१ ॥
ahaṃ hyadhikṛtastena sarvamabhyudayocitam .. akurvaṃ munibhiḥ prītyā tatra tatkarma cādarāt .. 51 ..
कश्यपोऽत्रिर्वशिष्ठश्च गौतमो भागुरिर्गुरुः ॥ कण्वो बृहस्पतिश्शक्तिर्जमदग्निः पराशरः ॥ ५२ ॥
kaśyapo'trirvaśiṣṭhaśca gautamo bhāgurirguruḥ .. kaṇvo bṛhaspatiśśaktirjamadagniḥ parāśaraḥ .. 52 ..
मार्कण्डेयश्शिलापाकोऽरुणपालोऽकृतश्रमः ॥ अगस्त्यश्च्यवनो गर्गश्शिलादोऽथ महामुने ॥ ५३ ॥
mārkaṇḍeyaśśilāpāko'ruṇapālo'kṛtaśramaḥ .. agastyaścyavano gargaśśilādo'tha mahāmune .. 53 ..
दधीचिरुपमन्युश्च भरद्वाजोऽकृतव्रणः ॥ पिप्पलादोऽथ कुशिकः कौत्सो व्यासः सशिष्यकः ॥ ५४ ॥
dadhīcirupamanyuśca bharadvājo'kṛtavraṇaḥ .. pippalādo'tha kuśikaḥ kautso vyāsaḥ saśiṣyakaḥ .. 54 ..
एते चान्ये च बहव आगताश्शिवसन्निधिम् ॥ मया सुनोदितास्तत्र चक्रुस्ते विधिवत्क्रियाम् ॥ ५५ ॥
ete cānye ca bahava āgatāśśivasannidhim .. mayā sunoditāstatra cakruste vidhivatkriyām .. 55 ..
वेदोक्तविधिना सर्वे वेदवेदांगपारगाः ॥ रक्षां चक्रुर्महेशस्य कृत्वा कौतुकमंगलम् ॥ ५६ ॥
vedoktavidhinā sarve vedavedāṃgapāragāḥ .. rakṣāṃ cakrurmaheśasya kṛtvā kautukamaṃgalam .. 56 ..
ऋग्यजुस्सामसूक्तैस्तु तथा नानाविधैः परैः ॥ मंगलानि च भूरीणि चक्रुः प्रीत्यर्षयोऽखिलाः ॥ ५७॥
ṛgyajussāmasūktaistu tathā nānāvidhaiḥ paraiḥ .. maṃgalāni ca bhūrīṇi cakruḥ prītyarṣayo'khilāḥ .. 57..
ग्रहाणां पूजनं प्रीत्या चक्रुस्ते शम्भुना मया ॥ मण्डलस्थसुराणां च सर्वेषां विघ्नशान्तये।५८॥
grahāṇāṃ pūjanaṃ prītyā cakruste śambhunā mayā .. maṇḍalasthasurāṇāṃ ca sarveṣāṃ vighnaśāntaye.58..
ततश्शिवस्तु सन्तुष्टः कृत्वा सर्वं यथोचितम्॥ लौकिकं वैदिकं कर्म ननाम च मुदा द्विजान् ॥ ५९॥
tataśśivastu santuṣṭaḥ kṛtvā sarvaṃ yathocitam.. laukikaṃ vaidikaṃ karma nanāma ca mudā dvijān .. 59..
अथ सर्वेश्वरो विप्रान्देवान्कृत्वा पुरस्सरान् ॥ निस्ससार मुदा तस्मात्कैलासात्पर्वतोत्तमात् ॥ 2.3.39.६०॥
atha sarveśvaro viprāndevānkṛtvā purassarān .. nissasāra mudā tasmātkailāsātparvatottamāt .. 2.3.39.60..
बहिः कैलासकुधराच्छम्भुस्तस्थौ मुदान्वितः ॥ देवैस्सह द्विजैश्चैव नानास्वीकारकः प्रभुः ॥ ६१ ॥
bahiḥ kailāsakudharācchambhustasthau mudānvitaḥ .. devaissaha dvijaiścaiva nānāsvīkārakaḥ prabhuḥ .. 61 ..
तदोत्सवो महानासीत्तत्र देवादिभिः कृतः ॥ सन्तुष्ट्यर्थं महेशस्य गानवाद्यसुनृत्यकः ॥ ६२ ॥
tadotsavo mahānāsīttatra devādibhiḥ kṛtaḥ .. santuṣṭyarthaṃ maheśasya gānavādyasunṛtyakaḥ .. 62 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे देवनिमन्त्रण देवागमन शिवयात्रावर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe devanimantraṇa devāgamana śivayātrāvarṇanaṃ nāmaikonacatvāriṃśo'dhyāyaḥ .. 39 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In