Rudra Samhita - Parvati Khanda

Adhyaya - 39

Arrival of the gods and Shiva's preparations

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच ।। ।।
विधे तात महाप्राज्ञ विष्णुशिष्य नमोऽस्तु ते ।। अद्भुतेयं कथाश्रावि त्वत्तोऽस्माभिः कृपानिधे ।। १ ।।
vidhe tāta mahāprājña viṣṇuśiṣya namo'stu te || adbhuteyaṃ kathāśrāvi tvatto'smābhiḥ kṛpānidhe || 1 ||

Samhita : 4

Adhyaya :   39

Shloka :   1

इदानीं श्रोतुमिच्छामि चरितं शशिमौलिनः ।। वैवाहिकं सुमाङ्गल्यं सर्वाघौघविनाशनम् ।। २ ।।
idānīṃ śrotumicchāmi caritaṃ śaśimaulinaḥ || vaivāhikaṃ sumāṅgalyaṃ sarvāghaughavināśanam || 2 ||

Samhita : 4

Adhyaya :   39

Shloka :   2

किं चकार महादेवः प्राप्य मङ्गलपत्रिकाम् ।। तां श्रावय कथान्दिव्यां शङ्करस्सपरात्मनः ।। ३ ।।
kiṃ cakāra mahādevaḥ prāpya maṅgalapatrikām || tāṃ śrāvaya kathāndivyāṃ śaṅkarassaparātmanaḥ || 3 ||

Samhita : 4

Adhyaya :   39

Shloka :   3

।। ब्रह्मोवाच ।।
शृणु वत्स महाप्राज्ञ शाङ्करम्परमं यशः ।। यच्चकार महादेवः प्राप्य मङ्गलपत्रिकाम् ।। ४ ।।
śṛṇu vatsa mahāprājña śāṅkaramparamaṃ yaśaḥ || yaccakāra mahādevaḥ prāpya maṅgalapatrikām || 4 ||

Samhita : 4

Adhyaya :   39

Shloka :   4

अथ शम्भुर्गृहीत्वा तां मुदा मंगलपत्रिकाम् ।। विजहास प्रहृष्टात्मा मानन्तेषां व्यधाद्विभुः ।। ५।।
atha śambhurgṛhītvā tāṃ mudā maṃgalapatrikām || vijahāsa prahṛṣṭātmā mānanteṣāṃ vyadhādvibhuḥ || 5||

Samhita : 4

Adhyaya :   39

Shloka :   5

वाचयित्वा च तां सम्यग्स्वीचकार विधानतः ।। तज्जनन्यापयामास बहुसम्मान्य चादृतः ।। ६।।
vācayitvā ca tāṃ samyagsvīcakāra vidhānataḥ || tajjananyāpayāmāsa bahusammānya cādṛtaḥ || 6||

Samhita : 4

Adhyaya :   39

Shloka :   6

उवाच सुनिवर्गांस्तान्कार्य्यं सम्यक् कृतं शुभम् ।। आगन्तव्यं विवाहे मे विवाहस्स्वीकृतो मया ।। ७।।
uvāca sunivargāṃstānkāryyaṃ samyak kṛtaṃ śubham || āgantavyaṃ vivāhe me vivāhassvīkṛto mayā || 7||

Samhita : 4

Adhyaya :   39

Shloka :   7

इत्याकर्ण्य वचश्शम्भोः प्रहृष्टास्ते प्रणम्य तम्।। परिक्रम्य ययुर्धाम शंसन्तः स्वं विधिम्परम् ।। ८ ।।
ityākarṇya vacaśśambhoḥ prahṛṣṭāste praṇamya tam|| parikramya yayurdhāma śaṃsantaḥ svaṃ vidhimparam || 8 ||

Samhita : 4

Adhyaya :   39

Shloka :   8

अथ देवेश्वरश्शम्भुस्सामरस्त्वां मुने द्रुतम् ।। लौकिकाचारमाश्रित्य महालीलाकरः प्रभुः ।। ९।।
atha deveśvaraśśambhussāmarastvāṃ mune drutam || laukikācāramāśritya mahālīlākaraḥ prabhuḥ || 9||

Samhita : 4

Adhyaya :   39

Shloka :   9

त्वमागतः परप्रीत्या प्रशंसंस्त्वं विधिम्परम् ।। प्रणमंश्च नतस्कन्धो विनीतात्मा कृताञ्जलिः ।। 2.3.39.१०।।
tvamāgataḥ paraprītyā praśaṃsaṃstvaṃ vidhimparam || praṇamaṃśca nataskandho vinītātmā kṛtāñjaliḥ || 2.3.39.10||

Samhita : 4

Adhyaya :   39

Shloka :   10

अस्तौस्सुजयशब्दान्हि समुच्चार्य मुहुर्मुहुः।। निदेशं प्रार्थयंस्तस्य प्रशंसंस्त्वं विधिम्मुने।। ११।।
astaussujayaśabdānhi samuccārya muhurmuhuḥ|| nideśaṃ prārthayaṃstasya praśaṃsaṃstvaṃ vidhimmune|| 11||

Samhita : 4

Adhyaya :   39

Shloka :   11

ततश्शंभुः प्रहृष्टात्मा दर्शयँल्लौकिकीं गतिम् ।। उवाच मुनिवर्य त्वां प्रीणयञ्छुभया गिरा ।। १२ ।।
tataśśaṃbhuḥ prahṛṣṭātmā darśayaँllaukikīṃ gatim || uvāca munivarya tvāṃ prīṇayañchubhayā girā || 12 ||

Samhita : 4

Adhyaya :   39

Shloka :   12

शिव उवाच ।।
प्रीत्या शृणु मुनिश्रेष्ठ ह्यस्मत्तोऽद्य वदामि ते ।। ब्रुवे तत्त्वां प्रियो मे यद्भक्तराजशिरोमणिः ।। १३।।
prītyā śṛṇu muniśreṣṭha hyasmatto'dya vadāmi te || bruve tattvāṃ priyo me yadbhaktarājaśiromaṇiḥ || 13||

Samhita : 4

Adhyaya :   39

Shloka :   13

कृतं महत्तपो देव्या पार्वत्या तव शासनात् ।। तस्यै वरो मया दत्तः पतित्वे तोषितेन वै ।। १४ ।।
kṛtaṃ mahattapo devyā pārvatyā tava śāsanāt || tasyai varo mayā dattaḥ patitve toṣitena vai || 14 ||

Samhita : 4

Adhyaya :   39

Shloka :   14

करिष्येऽहं विवाहं च तस्या वश्यो हि भक्तितः ।। सप्तर्षिभिस्साधितश्च तल्लग्नं शोधितं च तैः ।। १५ ।।
kariṣye'haṃ vivāhaṃ ca tasyā vaśyo hi bhaktitaḥ || saptarṣibhissādhitaśca tallagnaṃ śodhitaṃ ca taiḥ || 15 ||

Samhita : 4

Adhyaya :   39

Shloka :   15

अद्यतस्सप्तमे चाह्नि तद्भविष्यति नारद ।। महोत्सवं करिष्यामि लौकिकीं गतिमाश्रितः ।। १६।।
adyatassaptame cāhni tadbhaviṣyati nārada || mahotsavaṃ kariṣyāmi laukikīṃ gatimāśritaḥ || 16||

Samhita : 4

Adhyaya :   39

Shloka :   16

ब्रह्मोवाच।।
इति श्रुत्वा वचस्तस्य शंकरस्य परात्मनः ।। प्रसन्नधीः प्रभुं नत्वा तात त्वं वाक्यमब्रवीः ।। १७।।
iti śrutvā vacastasya śaṃkarasya parātmanaḥ || prasannadhīḥ prabhuṃ natvā tāta tvaṃ vākyamabravīḥ || 17||

Samhita : 4

Adhyaya :   39

Shloka :   17

नारद उवाच।।
भवतस्तु व्रतमिदम्भक्तवश्यो भवान्मतः।। सम्यक् कृतं च भवता पार्वतीमानसेप्सितम् ।। १८।।
bhavatastu vratamidambhaktavaśyo bhavānmataḥ|| samyak kṛtaṃ ca bhavatā pārvatīmānasepsitam || 18||

Samhita : 4

Adhyaya :   39

Shloka :   18

कार्यं मत्सदृशं किञ्चित्कथनीयन्त्वया विभो ।। मत्वा स्वसेवकं मां हि कृपां कुरु नमोऽस्तु ते ।। १९।।
kāryaṃ matsadṛśaṃ kiñcitkathanīyantvayā vibho || matvā svasevakaṃ māṃ hi kṛpāṃ kuru namo'stu te || 19||

Samhita : 4

Adhyaya :   39

Shloka :   19

ब्रह्मोवाच ।।
इत्युक्तस्तु त्वया शम्भुश्शंकरो भक्तवत्सलः ।। प्रत्युवाच प्रसन्नात्मा सादरं त्वां मुनीश्वर ।। 2.3.39.२०।।
ityuktastu tvayā śambhuśśaṃkaro bhaktavatsalaḥ || pratyuvāca prasannātmā sādaraṃ tvāṃ munīśvara || 2.3.39.20||

Samhita : 4

Adhyaya :   39

Shloka :   20

शिव उवाच ।।
विष्णुप्रभृतिदेवांश्च मुनीन्सिद्धानपि ध्रुवम् ।। त्वन्निमन्त्रय मद्वाण्या मुनेऽन्यानपि सर्वतः ।। २१।।
viṣṇuprabhṛtidevāṃśca munīnsiddhānapi dhruvam || tvannimantraya madvāṇyā mune'nyānapi sarvataḥ || 21||

Samhita : 4

Adhyaya :   39

Shloka :   21

सर्व आयान्तु सोत्साहास्सर्वशोभासमन्विताः ।। सस्त्रीसुतगणाः प्रीत्या मम शासनगौरवात् ।। २२।।
sarva āyāntu sotsāhāssarvaśobhāsamanvitāḥ || sastrīsutagaṇāḥ prītyā mama śāsanagauravāt || 22||

Samhita : 4

Adhyaya :   39

Shloka :   22

नागमिष्यन्ति ये त्वत्र मद्विवाहोत्सवे मुने ।। ते स्वकीया न मन्तव्या मया देवादयः खलु ।। २३।।
nāgamiṣyanti ye tvatra madvivāhotsave mune || te svakīyā na mantavyā mayā devādayaḥ khalu || 23||

Samhita : 4

Adhyaya :   39

Shloka :   23

ब्रह्मोवाच ।।
इतीशाज्ञां ततो धृत्वा भवाञ्छङ्करवल्लभः ।। सर्वान्निमन्त्रयामास तं तं गत्वा द्रुतं मुने ।। २४।।
itīśājñāṃ tato dhṛtvā bhavāñchaṅkaravallabhaḥ || sarvānnimantrayāmāsa taṃ taṃ gatvā drutaṃ mune || 24||

Samhita : 4

Adhyaya :   39

Shloka :   24

शम्भूपकण्ठमागत्य द्रुतं मुनिवरो भवान्।। तद्दूत्यात्तत्र सन्तस्थौ तदाज्ञाम्प्राप्य नारद।। २५।।
śambhūpakaṇṭhamāgatya drutaṃ munivaro bhavān|| taddūtyāttatra santasthau tadājñāmprāpya nārada|| 25||

Samhita : 4

Adhyaya :   39

Shloka :   25

शिवोऽपि तस्थौ सोत्कण्ठस्तदागमनलालसः ।। स्वगणैस्सोत्सवैस्सवेंर्नृत्यद्भिस्सर्वतोदिशम् ।। २६।।
śivo'pi tasthau sotkaṇṭhastadāgamanalālasaḥ || svagaṇaissotsavaissaveṃrnṛtyadbhissarvatodiśam || 26||

Samhita : 4

Adhyaya :   39

Shloka :   26

एतस्मिन्नेव काले तु रचयित्वा स्ववेषकम्।। आजगामाच्युतश्शीघ्रं कैलासं सपरिच्छदः।। २७।।
etasminneva kāle tu racayitvā svaveṣakam|| ājagāmācyutaśśīghraṃ kailāsaṃ saparicchadaḥ|| 27||

Samhita : 4

Adhyaya :   39

Shloka :   27

शिवम्प्रणम्य सद्भक्त्या सदारस्सदलो मुदा।। तदाज्ञाम्प्राप्य सन्तस्थौ सुस्थाने प्रीतमानसः ।। २८ ।।
śivampraṇamya sadbhaktyā sadārassadalo mudā|| tadājñāmprāpya santasthau susthāne prītamānasaḥ || 28 ||

Samhita : 4

Adhyaya :   39

Shloka :   28

तथाहं स्वगणैराशु कैलासमगमं मुदा ।। प्रभुम्प्रणम्यातिष्ठं वै सानन्दस्स्वगणान्वितः ।। २९ ।।
tathāhaṃ svagaṇairāśu kailāsamagamaṃ mudā || prabhumpraṇamyātiṣṭhaṃ vai sānandassvagaṇānvitaḥ || 29 ||

Samhita : 4

Adhyaya :   39

Shloka :   29

इन्द्रादयो लोकपाला आययुस्सपरिच्छदाः।। तथैवालंकृतास्सर्वे सोत्सवास्सकलत्रकाः ।। 2.3.39.३०।।
indrādayo lokapālā āyayussaparicchadāḥ|| tathaivālaṃkṛtāssarve sotsavāssakalatrakāḥ || 2.3.39.30||

Samhita : 4

Adhyaya :   39

Shloka :   30

तथैव मुनयो नागास्सिद्धा उपसुरा स्तथा ।। आययुश्चापरेऽपीह सोत्सवास्सुनिमन्त्रिताः ।। ३१ ।।
tathaiva munayo nāgāssiddhā upasurā stathā || āyayuścāpare'pīha sotsavāssunimantritāḥ || 31 ||

Samhita : 4

Adhyaya :   39

Shloka :   31

महेश्वरस्तदा तत्रागतानां च पृथक् पृथक् ।। सर्वेषाममराद्यानां सत्कारं व्यदधान्मुदा ।। ३२ ।।
maheśvarastadā tatrāgatānāṃ ca pṛthak pṛthak || sarveṣāmamarādyānāṃ satkāraṃ vyadadhānmudā || 32 ||

Samhita : 4

Adhyaya :   39

Shloka :   32

अथोत्सवो महानासीत्कैलासे परमोद्भुतः ।। नृत्यादिकन्तदा चक्रुर्यथायोग्यं सुरस्त्रियः ।। ३३ ।।
athotsavo mahānāsītkailāse paramodbhutaḥ || nṛtyādikantadā cakruryathāyogyaṃ surastriyaḥ || 33 ||

Samhita : 4

Adhyaya :   39

Shloka :   33

एतस्मिन्समये देवा विष्ण्वाद्या ये समागताः ।। यात्रां कारयितुं शम्भोस्तत्रोषुस्तेऽखिला मुने ।। ३४ ।।
etasminsamaye devā viṣṇvādyā ye samāgatāḥ || yātrāṃ kārayituṃ śambhostatroṣuste'khilā mune || 34 ||

Samhita : 4

Adhyaya :   39

Shloka :   34

शिवाज्ञप्तास्तदा सर्वे मदीयमिति यन्त्रिताः ।। शिवकार्यमिदं सर्वं चक्रिरे शिवसेवनम् ।। ३५।।
śivājñaptāstadā sarve madīyamiti yantritāḥ || śivakāryamidaṃ sarvaṃ cakrire śivasevanam || 35||

Samhita : 4

Adhyaya :   39

Shloka :   35

मातरस्सप्त तास्तत्र शिवभूषाविधिम्परम् ।। चक्रिरे च मुदा युक्ता यथायोग्यन्तथा पुनः ।३६।।
mātarassapta tāstatra śivabhūṣāvidhimparam || cakrire ca mudā yuktā yathāyogyantathā punaḥ |36||

Samhita : 4

Adhyaya :   39

Shloka :   36

तस्य स्वाभाविको वेषो भूषाविविरभूत्तदा ।। तस्येच्छया मुनिश्रेष्ठ परमेशस्य सुप्रभो ।। ३७।।
tasya svābhāviko veṣo bhūṣāvivirabhūttadā || tasyecchayā muniśreṣṭha parameśasya suprabho || 37||

Samhita : 4

Adhyaya :   39

Shloka :   37

चन्द्रश्च मुकुटस्थाने सान्निध्यमकरोत्तदा ।। लोचनं सुन्दरं ह्यासीत्तृतीयन्तिलकं शुभम् ।। ३८ ।।
candraśca mukuṭasthāne sānnidhyamakarottadā || locanaṃ sundaraṃ hyāsīttṛtīyantilakaṃ śubham || 38 ||

Samhita : 4

Adhyaya :   39

Shloka :   38

कर्णाभरणरूपौ च यौ हि सर्पौ प्रकीर्तितौ ।। कुण्डलेऽभवतान्तस्य नानारत्नान्विते मुने ।। ३९ ।।
karṇābharaṇarūpau ca yau hi sarpau prakīrtitau || kuṇḍale'bhavatāntasya nānāratnānvite mune || 39 ||

Samhita : 4

Adhyaya :   39

Shloka :   39

अन्यांगसंस्थितास्सर्पास्तदंगाभरणानि च ।। बभूवुरतिरम्याणि नानारत्नमयानि च ।। 2.3.39.४० ।।
anyāṃgasaṃsthitāssarpāstadaṃgābharaṇāni ca || babhūvuratiramyāṇi nānāratnamayāni ca || 2.3.39.40 ||

Samhita : 4

Adhyaya :   39

Shloka :   40

विभूतिरंगरागोऽभूच्चन्दनादिसमुद्भवः ।। तद्दुकूलमभूद्दिव्यं गजचर्मादि सुन्दरम् ।। ४१ ।।
vibhūtiraṃgarāgo'bhūccandanādisamudbhavaḥ || taddukūlamabhūddivyaṃ gajacarmādi sundaram || 41 ||

Samhita : 4

Adhyaya :   39

Shloka :   41

ईदृशं सुन्दरं रूपं जातं वर्णातिदुष्करम् ।। ईश्वरोऽपि स्वयं साक्षादैश्वर्यं लब्धवान्स्वतः ।। ४२।।
īdṛśaṃ sundaraṃ rūpaṃ jātaṃ varṇātiduṣkaram || īśvaro'pi svayaṃ sākṣādaiśvaryaṃ labdhavānsvataḥ || 42||

Samhita : 4

Adhyaya :   39

Shloka :   42

ततश्च सर्वे सुरपक्षदानवा नागाः पतंगाप्सरसो महर्षयः ।। समेत्य सर्वे शिवसन्निधिं तदा महोत्सवाः प्रोचुरहो मुदान्विताः ।। ४३ ।।
tataśca sarve surapakṣadānavā nāgāḥ pataṃgāpsaraso maharṣayaḥ || sametya sarve śivasannidhiṃ tadā mahotsavāḥ procuraho mudānvitāḥ || 43 ||

Samhita : 4

Adhyaya :   39

Shloka :   43

सर्वै ऊचुः ।।
गच्छ गच्छ महादेव विवाहार्थं महेश्वर ।। गिरिजाया महादेव्याः सहास्माभिः कृपां कुरु ।। ४४ ।।
gaccha gaccha mahādeva vivāhārthaṃ maheśvara || girijāyā mahādevyāḥ sahāsmābhiḥ kṛpāṃ kuru || 44 ||

Samhita : 4

Adhyaya :   39

Shloka :   44

ततो विष्णुरुवाचेदं प्रस्तावसदृशं वचः ।। प्रणम्य शंकरं भक्त्या विज्ञानप्रीतमानसः ।। ४५ ।।
tato viṣṇuruvācedaṃ prastāvasadṛśaṃ vacaḥ || praṇamya śaṃkaraṃ bhaktyā vijñānaprītamānasaḥ || 45 ||

Samhita : 4

Adhyaya :   39

Shloka :   45

।। विष्णुरुवाच ।।
देव देव महादेव शरणागतवत्सल ।। कार्यकर्त्ता स्वभक्तानां विज्ञप्तिं शृणु मे प्रभो।। ४६ ।।
deva deva mahādeva śaraṇāgatavatsala || kāryakarttā svabhaktānāṃ vijñaptiṃ śṛṇu me prabho|| 46 ||

Samhita : 4

Adhyaya :   39

Shloka :   46

गृह्योक्तविधिना शम्भो स्वविवाहस्य शंकर।। गिरीशसुतया देव्या कर्म कर्तुमिहार्हसि ।। ४७।।
gṛhyoktavidhinā śambho svavivāhasya śaṃkara|| girīśasutayā devyā karma kartumihārhasi || 47||

Samhita : 4

Adhyaya :   39

Shloka :   47

त्वया च क्रियमाणे तु विवाहस्य विधौ हर ।। स एव हि तथा लोके सर्वस्सुख्यातिमाप्नुयात ।। ४८ ।।
tvayā ca kriyamāṇe tu vivāhasya vidhau hara || sa eva hi tathā loke sarvassukhyātimāpnuyāta || 48 ||

Samhita : 4

Adhyaya :   39

Shloka :   48

मण्डपस्थापनन्नान्दीमुखन्तत्कुलधर्मतः ।। कारय प्रीतितो नाथ लोके स्वं ख्यापयन् यशः ।। ४९ ।।
maṇḍapasthāpanannāndīmukhantatkuladharmataḥ || kāraya prītito nātha loke svaṃ khyāpayan yaśaḥ || 49 ||

Samhita : 4

Adhyaya :   39

Shloka :   49

ब्रह्मोवाच ।।
एवमुक्तस्तदा शम्भुर्विष्णुना परमेश्वरः ।। लौकिकाचारनिरतो विधिना तच्चकार सः ।। 2.3.39.५० ।।
evamuktastadā śambhurviṣṇunā parameśvaraḥ || laukikācāranirato vidhinā taccakāra saḥ || 2.3.39.50 ||

Samhita : 4

Adhyaya :   39

Shloka :   50

अहं ह्यधिकृतस्तेन सर्वमभ्युदयोचितम् ।। अकुर्वं मुनिभिः प्रीत्या तत्र तत्कर्म चादरात् ।। ५१ ।।
ahaṃ hyadhikṛtastena sarvamabhyudayocitam || akurvaṃ munibhiḥ prītyā tatra tatkarma cādarāt || 51 ||

Samhita : 4

Adhyaya :   39

Shloka :   51

कश्यपोऽत्रिर्वशिष्ठश्च गौतमो भागुरिर्गुरुः ।। कण्वो बृहस्पतिश्शक्तिर्जमदग्निः पराशरः ।। ५२ ।।
kaśyapo'trirvaśiṣṭhaśca gautamo bhāgurirguruḥ || kaṇvo bṛhaspatiśśaktirjamadagniḥ parāśaraḥ || 52 ||

Samhita : 4

Adhyaya :   39

Shloka :   52

मार्कण्डेयश्शिलापाकोऽरुणपालोऽकृतश्रमः ।। अगस्त्यश्च्यवनो गर्गश्शिलादोऽथ महामुने ।। ५३ ।।
mārkaṇḍeyaśśilāpāko'ruṇapālo'kṛtaśramaḥ || agastyaścyavano gargaśśilādo'tha mahāmune || 53 ||

Samhita : 4

Adhyaya :   39

Shloka :   53

दधीचिरुपमन्युश्च भरद्वाजोऽकृतव्रणः ।। पिप्पलादोऽथ कुशिकः कौत्सो व्यासः सशिष्यकः ।। ५४ ।।
dadhīcirupamanyuśca bharadvājo'kṛtavraṇaḥ || pippalādo'tha kuśikaḥ kautso vyāsaḥ saśiṣyakaḥ || 54 ||

Samhita : 4

Adhyaya :   39

Shloka :   54

एते चान्ये च बहव आगताश्शिवसन्निधिम् ।। मया सुनोदितास्तत्र चक्रुस्ते विधिवत्क्रियाम् ।। ५५ ।।
ete cānye ca bahava āgatāśśivasannidhim || mayā sunoditāstatra cakruste vidhivatkriyām || 55 ||

Samhita : 4

Adhyaya :   39

Shloka :   55

वेदोक्तविधिना सर्वे वेदवेदांगपारगाः ।। रक्षां चक्रुर्महेशस्य कृत्वा कौतुकमंगलम् ।। ५६ ।।
vedoktavidhinā sarve vedavedāṃgapāragāḥ || rakṣāṃ cakrurmaheśasya kṛtvā kautukamaṃgalam || 56 ||

Samhita : 4

Adhyaya :   39

Shloka :   56

ऋग्यजुस्सामसूक्तैस्तु तथा नानाविधैः परैः ।। मंगलानि च भूरीणि चक्रुः प्रीत्यर्षयोऽखिलाः ।। ५७।।
ṛgyajussāmasūktaistu tathā nānāvidhaiḥ paraiḥ || maṃgalāni ca bhūrīṇi cakruḥ prītyarṣayo'khilāḥ || 57||

Samhita : 4

Adhyaya :   39

Shloka :   57

ग्रहाणां पूजनं प्रीत्या चक्रुस्ते शम्भुना मया ।। मण्डलस्थसुराणां च सर्वेषां विघ्नशान्तये।५८।।
grahāṇāṃ pūjanaṃ prītyā cakruste śambhunā mayā || maṇḍalasthasurāṇāṃ ca sarveṣāṃ vighnaśāntaye|58||

Samhita : 4

Adhyaya :   39

Shloka :   58

ततश्शिवस्तु सन्तुष्टः कृत्वा सर्वं यथोचितम्।। लौकिकं वैदिकं कर्म ननाम च मुदा द्विजान् ।। ५९।।
tataśśivastu santuṣṭaḥ kṛtvā sarvaṃ yathocitam|| laukikaṃ vaidikaṃ karma nanāma ca mudā dvijān || 59||

Samhita : 4

Adhyaya :   39

Shloka :   59

अथ सर्वेश्वरो विप्रान्देवान्कृत्वा पुरस्सरान् ।। निस्ससार मुदा तस्मात्कैलासात्पर्वतोत्तमात् ।। 2.3.39.६०।।
atha sarveśvaro viprāndevānkṛtvā purassarān || nissasāra mudā tasmātkailāsātparvatottamāt || 2.3.39.60||

Samhita : 4

Adhyaya :   39

Shloka :   60

बहिः कैलासकुधराच्छम्भुस्तस्थौ मुदान्वितः ।। देवैस्सह द्विजैश्चैव नानास्वीकारकः प्रभुः ।। ६१ ।।
bahiḥ kailāsakudharācchambhustasthau mudānvitaḥ || devaissaha dvijaiścaiva nānāsvīkārakaḥ prabhuḥ || 61 ||

Samhita : 4

Adhyaya :   39

Shloka :   61

तदोत्सवो महानासीत्तत्र देवादिभिः कृतः ।। सन्तुष्ट्यर्थं महेशस्य गानवाद्यसुनृत्यकः ।। ६२ ।।
tadotsavo mahānāsīttatra devādibhiḥ kṛtaḥ || santuṣṭyarthaṃ maheśasya gānavādyasunṛtyakaḥ || 62 ||

Samhita : 4

Adhyaya :   39

Shloka :   62

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे देवनिमन्त्रण देवागमन शिवयात्रावर्णनं नामैकोनचत्वारिंशोऽध्यायः ।। ३९ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe devanimantraṇa devāgamana śivayātrāvarṇanaṃ nāmaikonacatvāriṃśo'dhyāyaḥ || 39 ||

Samhita : 4

Adhyaya :   39

Shloka :   63

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In