| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
इत्थं देवैः स्तुता देवी दुर्गा दुर्गार्तिनाशिनी ॥ आविर्बभूव देवानां पुरतो जगदंबिका ॥ १ ॥
itthaṃ devaiḥ stutā devī durgā durgārtināśinī .. āvirbabhūva devānāṃ purato jagadaṃbikā .. 1 ..
रथे रत्नमये दिव्ये संस्थिता परमाद्भुते ॥ किंकिणीजालसंयुक्ते मृदुसंस्तरणे वरे ॥ २॥
rathe ratnamaye divye saṃsthitā paramādbhute .. kiṃkiṇījālasaṃyukte mṛdusaṃstaraṇe vare .. 2..
कोटिसूर्याधिकाभास रम्यावयवभासिनी॥ स्वतेजोराशिमध्यस्था वररूपा समच्छवि ॥ ३॥
koṭisūryādhikābhāsa ramyāvayavabhāsinī.. svatejorāśimadhyasthā vararūpā samacchavi .. 3..
अनूपमा महामाया सदाशिवविलासिनी ॥ त्रिगुणा निर्गुणा नित्या शिवलोकनिवासिनी ॥ ४ ॥
anūpamā mahāmāyā sadāśivavilāsinī .. triguṇā nirguṇā nityā śivalokanivāsinī .. 4 ..
त्रिदेवजननी चण्डी शिवा सर्वार्तिनाशिनी॥ सर्वमाता महानिद्रा सर्वस्वजनतारिणी ॥ ५॥
tridevajananī caṇḍī śivā sarvārtināśinī.. sarvamātā mahānidrā sarvasvajanatāriṇī .. 5..
तेजोराशेः प्रभावात्तु सा तु दृष्ट्वा सुरैश्शिवा ॥ तुष्टुवुस्तां पुनस्ते वै सुरा दर्शनकांक्षिणः ॥ ६॥
tejorāśeḥ prabhāvāttu sā tu dṛṣṭvā suraiśśivā .. tuṣṭuvustāṃ punaste vai surā darśanakāṃkṣiṇaḥ .. 6..
अथ देवगणास्सर्वे विष्ण्वाद्या दर्शनेप्सवः ॥ ददृशुर्जगदम्बां तां तत्कृपां प्राप्य तत्र हि ॥ ७ ॥
atha devagaṇāssarve viṣṇvādyā darśanepsavaḥ .. dadṛśurjagadambāṃ tāṃ tatkṛpāṃ prāpya tatra hi .. 7 ..
बभूवानन्दसन्दोहस्सर्वेषां त्रिदिवौकसाम्॥ पुनः पुनः प्रणेमुस्तां तुष्टुवुश्च विशेषतः ॥ ८ ॥
babhūvānandasandohassarveṣāṃ tridivaukasām.. punaḥ punaḥ praṇemustāṃ tuṣṭuvuśca viśeṣataḥ .. 8 ..
देवा ऊचुः ।।
शिवे शर्वाणि कल्याणि जगदम्ब महेश्वरि ॥ त्वां नतास्सर्वथा देवा वयं सर्वार्तिनाशिनीम् ॥ ९॥ ।
śive śarvāṇi kalyāṇi jagadamba maheśvari .. tvāṃ natāssarvathā devā vayaṃ sarvārtināśinīm .. 9.. .
न हि जानन्ति देवेशि वेदश्शास्त्राणि कृत्स्नशः ॥ अतीतो महिमा ध्यानं तव वाङ्मनसोश्शिवे ॥ 2.3.4.१०॥
na hi jānanti deveśi vedaśśāstrāṇi kṛtsnaśaḥ .. atīto mahimā dhyānaṃ tava vāṅmanasośśive .. 2.3.4.10..
अतद्व्यावृत्तितस्तां वै चकितं चकितं सदा ॥ अभिधत्ते श्रुतिरपि परेषां का कथा मता ॥ ११ ॥
atadvyāvṛttitastāṃ vai cakitaṃ cakitaṃ sadā .. abhidhatte śrutirapi pareṣāṃ kā kathā matā .. 11 ..
जानन्ति बहवो भक्तास्त्वत्कृपां प्राप्य भक्तितः ॥ शरणागतभक्तानां न कुत्रापि भयादिकम् ॥ १२ ॥
jānanti bahavo bhaktāstvatkṛpāṃ prāpya bhaktitaḥ .. śaraṇāgatabhaktānāṃ na kutrāpi bhayādikam .. 12 ..
विज्ञप्तिं शृणु सुप्रीता यस्या दासास्सदाम्बिके ॥ तव देवि महादेवि हीनतो वर्णयामहे ॥ १३ ॥
vijñaptiṃ śṛṇu suprītā yasyā dāsāssadāmbike .. tava devi mahādevi hīnato varṇayāmahe .. 13 ..
पुरा दक्षसुता भूत्वा संजाता हरवल्लभा ॥ ब्रह्मणश्च परेषां वा नाशयत्वमकंमहत् ॥ १४ ॥
purā dakṣasutā bhūtvā saṃjātā haravallabhā .. brahmaṇaśca pareṣāṃ vā nāśayatvamakaṃmahat .. 14 ..
पितृतोऽनादरं प्राप्यात्यजः पणवशात्तनुम् ॥ स्वलोकमगमस्त्वं वालभद्दुःखं हरोऽपि हि ॥ १५ ॥
pitṛto'nādaraṃ prāpyātyajaḥ paṇavaśāttanum .. svalokamagamastvaṃ vālabhadduḥkhaṃ haro'pi hi .. 15 ..
न हि जातम्प्रपूर्णं तद्देवकार्यं महेश्वरि॥ व्याकुला मुनयो देवाश्शरणन्त्वां गता वयम् ॥ १६॥
na hi jātamprapūrṇaṃ taddevakāryaṃ maheśvari.. vyākulā munayo devāśśaraṇantvāṃ gatā vayam .. 16..
पूर्णं कुरु महेशानि निर्जराणां मनोरथम् ॥ सनत्कुमारवचनं सफलं स्याद्यथा शिवे॥ १७ ॥
pūrṇaṃ kuru maheśāni nirjarāṇāṃ manoratham .. sanatkumāravacanaṃ saphalaṃ syādyathā śive.. 17 ..
अवतीर्य क्षितौ देवि रुद्रपत्नी पुनर्भव॥ लीलां कुरु यथायोग्यं प्राप्नुयुर्निर्जरास्सुखम् ॥ १८॥
avatīrya kṣitau devi rudrapatnī punarbhava.. līlāṃ kuru yathāyogyaṃ prāpnuyurnirjarāssukham .. 18..
सुखी स्याद्देवि रुद्रोऽपि कैलासाचलसंस्थितः ॥ सर्वे भवन्तु सुखिनो दुःखं नश्यतु कृत्स्नशः ॥ १९ ॥
sukhī syāddevi rudro'pi kailāsācalasaṃsthitaḥ .. sarve bhavantu sukhino duḥkhaṃ naśyatu kṛtsnaśaḥ .. 19 ..
ब्रह्मोवाच ।।
इति प्रोच्यामरास्सर्वे विष्ण्वाद्याः प्रेमसंकुलाः ॥ मौनमास्थाय संतस्थुर्भक्तिनम्रा त्ममूर्तयः ॥ 2.3.4.२० ॥
iti procyāmarāssarve viṣṇvādyāḥ premasaṃkulāḥ .. maunamāsthāya saṃtasthurbhaktinamrā tmamūrtayaḥ .. 2.3.4.20 ..
शिवापि सुप्रसन्नाभूदाकर्ण्यामरसंस्तुतिम् ॥ आकलय्याथ तद्धेतुं संस्मृत्य स्वप्रभुं शिवम् ॥ २१ ॥
śivāpi suprasannābhūdākarṇyāmarasaṃstutim .. ākalayyātha taddhetuṃ saṃsmṛtya svaprabhuṃ śivam .. 21 ..
उवाचोमा तदा देवी सम्बोध्य विबुधांश्च तान् ॥ विहस्य मापतिमुखान्सदया भक्तवत्सला ॥ २२॥
uvācomā tadā devī sambodhya vibudhāṃśca tān .. vihasya māpatimukhānsadayā bhaktavatsalā .. 22..
उमोवाच ।।
हे हरे हे विधे देवा मुनयश्च गतव्यथाः ॥ सर्वे शृणुत मद्वाक्यं प्रसन्नाहं न संशयः ॥ २३ ॥
he hare he vidhe devā munayaśca gatavyathāḥ .. sarve śṛṇuta madvākyaṃ prasannāhaṃ na saṃśayaḥ .. 23 ..
चरितं मम सर्वत्र त्रैलोक्यस्य सुखावहम् ॥ कृतं मयैवं सकलं दक्षमोहादिकं च तत् ॥ २४ ॥
caritaṃ mama sarvatra trailokyasya sukhāvaham .. kṛtaṃ mayaivaṃ sakalaṃ dakṣamohādikaṃ ca tat .. 24 ..
अवतारं करिष्यामि क्षितौ पूर्णं न संशयः ॥ बहवो हेतवोऽप्यत्र तद्वदामि महादरात् ॥ २५ ॥
avatāraṃ kariṣyāmi kṣitau pūrṇaṃ na saṃśayaḥ .. bahavo hetavo'pyatra tadvadāmi mahādarāt .. 25 ..
पुरा हिमाचलो देवा मेना चातिसुभक्तितः ॥ सेवां मे चक्रतुस्तात जननीवत्सतीतनोः ॥ २६ ॥
purā himācalo devā menā cātisubhaktitaḥ .. sevāṃ me cakratustāta jananīvatsatītanoḥ .. 26 ..
इदानीं कुरुतस्सेवां सुभक्त्या मम नित्यशः ॥ मेना विशेषतस्तत्र सुतात्वेनात्र संशयः ॥ २७ ॥
idānīṃ kurutassevāṃ subhaktyā mama nityaśaḥ .. menā viśeṣatastatra sutātvenātra saṃśayaḥ .. 27 ..
रुद्रो गच्छतु यूयं चावतारं हिमवद्गृहे ॥ अतश्चावतरिष्यामि दुःखनाशो भविष्यति ॥ २८॥
rudro gacchatu yūyaṃ cāvatāraṃ himavadgṛhe .. ataścāvatariṣyāmi duḥkhanāśo bhaviṣyati .. 28..
सर्वे गच्छत धाम स्वं स्वं सुखं लभतां चिरम् ॥ अवतीर्य सुता भूत्वा मेनाया दास्य उत्सुखम्॥ ॥ २९ ॥
sarve gacchata dhāma svaṃ svaṃ sukhaṃ labhatāṃ ciram .. avatīrya sutā bhūtvā menāyā dāsya utsukham.. .. 29 ..
हरपत्नी भविष्यामि सुगुप्तं मतमात्मनः ॥ अद्भुता शिवलीला हि ज्ञानिनामपि मोहिनी ॥ 2.3.4.३० ॥
harapatnī bhaviṣyāmi suguptaṃ matamātmanaḥ .. adbhutā śivalīlā hi jñānināmapi mohinī .. 2.3.4.30 ..
यावत्प्रभृति मे त्यक्ता स्वतनुर्दक्षजा सुराः ॥ पितृतोऽनादरं दृष्ट्वा स्वामिनस्तत्क्रतौ गता ॥ ३१॥
yāvatprabhṛti me tyaktā svatanurdakṣajā surāḥ .. pitṛto'nādaraṃ dṛṣṭvā svāminastatkratau gatā .. 31..
तदाप्रभृति स स्वामी रुद्रः कालाग्निसंज्ञकः ॥ दिगम्बरो बभूवाशु मच्चिन्तनपरायणः ॥ ३२ ॥
tadāprabhṛti sa svāmī rudraḥ kālāgnisaṃjñakaḥ .. digambaro babhūvāśu maccintanaparāyaṇaḥ .. 32 ..
मम रोषं क्रतौ दृष्ट्वा पितुस्तत्र गता सती ॥ अत्यजत्स्वतनुं प्रीत्या धर्मज्ञेति विचारतः॥ ॥ ३३ ॥
mama roṣaṃ kratau dṛṣṭvā pitustatra gatā satī .. atyajatsvatanuṃ prītyā dharmajñeti vicārataḥ.. .. 33 ..
योग्यभूत्सदनं त्यक्त्वा कृत्वा वेषमलौकिकम् ॥ न सेहे विरहं सत्या मद्रूपाया महेश्वरः ॥ ३४॥
yogyabhūtsadanaṃ tyaktvā kṛtvā veṣamalaukikam .. na sehe virahaṃ satyā madrūpāyā maheśvaraḥ .. 34..
मम हेतोर्महादुःखी स बभूव कुवेषभृत् ॥ अत्यजत्स तदारभ्य कामजं सुखमुत्तमम् ॥ ३५॥
mama hetormahāduḥkhī sa babhūva kuveṣabhṛt .. atyajatsa tadārabhya kāmajaṃ sukhamuttamam .. 35..
अन्यच्छृणुत हे विष्णो हे विधे मुनयः सुराः ॥ महाप्रभोर्महेशस्य लीलां भुवनपालिनीम् ॥ ३६ ॥
anyacchṛṇuta he viṣṇo he vidhe munayaḥ surāḥ .. mahāprabhormaheśasya līlāṃ bhuvanapālinīm .. 36 ..
विधाय मालां सुप्रीत्या ममास्थ्नां विरहाकुलः ॥ न शान्तिं प्राप कुत्रापि प्रबुद्धो ऽप्येक एव सः ॥ ३७ ॥
vidhāya mālāṃ suprītyā mamāsthnāṃ virahākulaḥ .. na śāntiṃ prāpa kutrāpi prabuddho 'pyeka eva saḥ .. 37 ..
इतस्ततो रुरोदोच्चैरनीश इव स प्रभुः ॥ योग्यायोग्यं न बुबुधे भ्रमन्सर्वत्र सर्वदा ॥ ३८॥
itastato rurodoccairanīśa iva sa prabhuḥ .. yogyāyogyaṃ na bubudhe bhramansarvatra sarvadā .. 38..
इत्थं लीलां हरोऽकार्षीद्दर्शयन्कामिनां प्रभुः ॥ ऊचे कामुकवद्वाणीं विरहव्याकुलामिव ॥ ३९॥
itthaṃ līlāṃ haro'kārṣīddarśayankāmināṃ prabhuḥ .. ūce kāmukavadvāṇīṃ virahavyākulāmiva .. 39..
वस्तुतोऽविकृतोऽदीनोऽस्त्यजितः परमेश्वरः ॥ परिपूर्णः शिवः स्वामी मायाधीशोऽखिलेश्वरः ॥ 2.3.4.४० ॥
vastuto'vikṛto'dīno'styajitaḥ parameśvaraḥ .. paripūrṇaḥ śivaḥ svāmī māyādhīśo'khileśvaraḥ .. 2.3.4.40 ..
अन्यथा मोहतस्तस्य किं कामाच्च प्रयोजनम् ॥ विकारेणापि केनाशु मायालिप्तो न स प्रभुः ॥ ४१ ॥
anyathā mohatastasya kiṃ kāmācca prayojanam .. vikāreṇāpi kenāśu māyālipto na sa prabhuḥ .. 41 ..
रुद्रोऽतीवेच्छति विभुस्स मे कर्तुं करग्रहम् ॥ अवतारं क्षितौ मेनाहिमाचलगृहे सुराः ॥ ४२ ॥
rudro'tīvecchati vibhussa me kartuṃ karagraham .. avatāraṃ kṣitau menāhimācalagṛhe surāḥ .. 42 ..
अतश्चावतरिष्यामि रुद्रसन्तोषहेतवे ॥ हिमागपत्न्यां मेनाया लौकिकीं गतिमाश्रिता ॥ ४३॥
ataścāvatariṣyāmi rudrasantoṣahetave .. himāgapatnyāṃ menāyā laukikīṃ gatimāśritā .. 43..
भक्ता रुद्रप्रिया भूत्वा तपः कृत्वा सुदुस्सहम् ॥ देवकार्यं करिष्यामि सत्यं सत्यं न संशयः ॥ ४४॥
bhaktā rudrapriyā bhūtvā tapaḥ kṛtvā sudussaham .. devakāryaṃ kariṣyāmi satyaṃ satyaṃ na saṃśayaḥ .. 44..
गच्छत स्वगृहं सर्वे भव भजत नित्यशः ॥ तत्कृपातोऽखिलं दुःखं विनश्यति न संशयः॥ ४५॥
gacchata svagṛhaṃ sarve bhava bhajata nityaśaḥ .. tatkṛpāto'khilaṃ duḥkhaṃ vinaśyati na saṃśayaḥ.. 45..
भविष्यति कृपालोस्तु कृपया मंगलं सदा ॥ वन्द्या पूज्या त्रिलोकेऽहं तज्जायेति च हेतुतः ॥ ४६॥
bhaviṣyati kṛpālostu kṛpayā maṃgalaṃ sadā .. vandyā pūjyā triloke'haṃ tajjāyeti ca hetutaḥ .. 46..
ब्रह्मोवाच ।।
इत्युक्त्वा जगदम्बा सा देवानां पश्यतान्तदा ॥ अन्तर्दधे शिवा तात स्वं लोकम्प्राप वै द्रुतम् ॥ ।४७॥
ityuktvā jagadambā sā devānāṃ paśyatāntadā .. antardadhe śivā tāta svaṃ lokamprāpa vai drutam .. .47..
विष्ण्वादयस्सुरास्सर्वे मुनयश्च मुदान्विताः॥ कृत्वा तद्दिशि संनामं स्वस्वधामानि संययुः ॥ ४८ ॥
viṣṇvādayassurāssarve munayaśca mudānvitāḥ.. kṛtvā taddiśi saṃnāmaṃ svasvadhāmāni saṃyayuḥ .. 48 ..
इत्थं दुर्गासुचरितं वर्णितं ते मुनीश्वर ॥ सर्वदा सुखदं नॄणां भुक्तिमुक्तिप्रदायकम् ॥ ४९ ॥
itthaṃ durgāsucaritaṃ varṇitaṃ te munīśvara .. sarvadā sukhadaṃ nṝṇāṃ bhuktimuktipradāyakam .. 49 ..
य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः ॥ पठेद्वा पाठयेद्वापि सर्वान्कामान वाप्नुयात् ॥ 2.3.4.५०॥
ya idaṃ śṛṇuyānnityaṃ śrāvayedvā samāhitaḥ .. paṭhedvā pāṭhayedvāpi sarvānkāmāna vāpnuyāt .. 2.3.4.50..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे देवसान्त्वनं नाम चतुर्थोऽध्यायः ॥ ४॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe devasāntvanaṃ nāma caturtho'dhyāyaḥ .. 4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In