Rudra Samhita - Parvati Khanda

Adhyaya - 4

Goddess Durga consoles the gods

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
इत्थं देवैः स्तुता देवी दुर्गा दुर्गार्तिनाशिनी ।। आविर्बभूव देवानां पुरतो जगदंबिका ।। १ ।।
itthaṃ devaiḥ stutā devī durgā durgārtināśinī || āvirbabhūva devānāṃ purato jagadaṃbikā || 1 ||

Samhita : 4

Adhyaya :   4

Shloka :   1

रथे रत्नमये दिव्ये संस्थिता परमाद्भुते ।। किंकिणीजालसंयुक्ते मृदुसंस्तरणे वरे ।। २।।
rathe ratnamaye divye saṃsthitā paramādbhute || kiṃkiṇījālasaṃyukte mṛdusaṃstaraṇe vare || 2||

Samhita : 4

Adhyaya :   4

Shloka :   2

कोटिसूर्याधिकाभास रम्यावयवभासिनी।। स्वतेजोराशिमध्यस्था वररूपा समच्छवि ।। ३।।
koṭisūryādhikābhāsa ramyāvayavabhāsinī|| svatejorāśimadhyasthā vararūpā samacchavi || 3||

Samhita : 4

Adhyaya :   4

Shloka :   3

अनूपमा महामाया सदाशिवविलासिनी ।। त्रिगुणा निर्गुणा नित्या शिवलोकनिवासिनी ।। ४ ।।
anūpamā mahāmāyā sadāśivavilāsinī || triguṇā nirguṇā nityā śivalokanivāsinī || 4 ||

Samhita : 4

Adhyaya :   4

Shloka :   4

त्रिदेवजननी चण्डी शिवा सर्वार्तिनाशिनी।। सर्वमाता महानिद्रा सर्वस्वजनतारिणी ।। ५।।
tridevajananī caṇḍī śivā sarvārtināśinī|| sarvamātā mahānidrā sarvasvajanatāriṇī || 5||

Samhita : 4

Adhyaya :   4

Shloka :   5

तेजोराशेः प्रभावात्तु सा तु दृष्ट्वा सुरैश्शिवा ।। तुष्टुवुस्तां पुनस्ते वै सुरा दर्शनकांक्षिणः ।। ६।।
tejorāśeḥ prabhāvāttu sā tu dṛṣṭvā suraiśśivā || tuṣṭuvustāṃ punaste vai surā darśanakāṃkṣiṇaḥ || 6||

Samhita : 4

Adhyaya :   4

Shloka :   6

अथ देवगणास्सर्वे विष्ण्वाद्या दर्शनेप्सवः ।। ददृशुर्जगदम्बां तां तत्कृपां प्राप्य तत्र हि ।। ७ ।।
atha devagaṇāssarve viṣṇvādyā darśanepsavaḥ || dadṛśurjagadambāṃ tāṃ tatkṛpāṃ prāpya tatra hi || 7 ||

Samhita : 4

Adhyaya :   4

Shloka :   7

बभूवानन्दसन्दोहस्सर्वेषां त्रिदिवौकसाम्।। पुनः पुनः प्रणेमुस्तां तुष्टुवुश्च विशेषतः ।। ८ ।।
babhūvānandasandohassarveṣāṃ tridivaukasām|| punaḥ punaḥ praṇemustāṃ tuṣṭuvuśca viśeṣataḥ || 8 ||

Samhita : 4

Adhyaya :   4

Shloka :   8

देवा ऊचुः ।।
शिवे शर्वाणि कल्याणि जगदम्ब महेश्वरि ।। त्वां नतास्सर्वथा देवा वयं सर्वार्तिनाशिनीम् ।। ९।। ।
śive śarvāṇi kalyāṇi jagadamba maheśvari || tvāṃ natāssarvathā devā vayaṃ sarvārtināśinīm || 9|| |

Samhita : 4

Adhyaya :   4

Shloka :   9

न हि जानन्ति देवेशि वेदश्शास्त्राणि कृत्स्नशः ।। अतीतो महिमा ध्यानं तव वाङ्मनसोश्शिवे ।। 2.3.4.१०।।
na hi jānanti deveśi vedaśśāstrāṇi kṛtsnaśaḥ || atīto mahimā dhyānaṃ tava vāṅmanasośśive || 2.3.4.10||

Samhita : 4

Adhyaya :   4

Shloka :   10

अतद्व्यावृत्तितस्तां वै चकितं चकितं सदा ।। अभिधत्ते श्रुतिरपि परेषां का कथा मता ।। ११ ।।
atadvyāvṛttitastāṃ vai cakitaṃ cakitaṃ sadā || abhidhatte śrutirapi pareṣāṃ kā kathā matā || 11 ||

Samhita : 4

Adhyaya :   4

Shloka :   11

जानन्ति बहवो भक्तास्त्वत्कृपां प्राप्य भक्तितः ।। शरणागतभक्तानां न कुत्रापि भयादिकम् ।। १२ ।।
jānanti bahavo bhaktāstvatkṛpāṃ prāpya bhaktitaḥ || śaraṇāgatabhaktānāṃ na kutrāpi bhayādikam || 12 ||

Samhita : 4

Adhyaya :   4

Shloka :   12

विज्ञप्तिं शृणु सुप्रीता यस्या दासास्सदाम्बिके ।। तव देवि महादेवि हीनतो वर्णयामहे ।। १३ ।।
vijñaptiṃ śṛṇu suprītā yasyā dāsāssadāmbike || tava devi mahādevi hīnato varṇayāmahe || 13 ||

Samhita : 4

Adhyaya :   4

Shloka :   13

पुरा दक्षसुता भूत्वा संजाता हरवल्लभा ।। ब्रह्मणश्च परेषां वा नाशयत्वमकंमहत् ।। १४ ।।
purā dakṣasutā bhūtvā saṃjātā haravallabhā || brahmaṇaśca pareṣāṃ vā nāśayatvamakaṃmahat || 14 ||

Samhita : 4

Adhyaya :   4

Shloka :   14

पितृतोऽनादरं प्राप्यात्यजः पणवशात्तनुम् ।। स्वलोकमगमस्त्वं वालभद्दुःखं हरोऽपि हि ।। १५ ।।
pitṛto'nādaraṃ prāpyātyajaḥ paṇavaśāttanum || svalokamagamastvaṃ vālabhadduḥkhaṃ haro'pi hi || 15 ||

Samhita : 4

Adhyaya :   4

Shloka :   15

न हि जातम्प्रपूर्णं तद्देवकार्यं महेश्वरि।। व्याकुला मुनयो देवाश्शरणन्त्वां गता वयम् ।। १६।।
na hi jātamprapūrṇaṃ taddevakāryaṃ maheśvari|| vyākulā munayo devāśśaraṇantvāṃ gatā vayam || 16||

Samhita : 4

Adhyaya :   4

Shloka :   16

पूर्णं कुरु महेशानि निर्जराणां मनोरथम् ।। सनत्कुमारवचनं सफलं स्याद्यथा शिवे।। १७ ।।
pūrṇaṃ kuru maheśāni nirjarāṇāṃ manoratham || sanatkumāravacanaṃ saphalaṃ syādyathā śive|| 17 ||

Samhita : 4

Adhyaya :   4

Shloka :   17

अवतीर्य क्षितौ देवि रुद्रपत्नी पुनर्भव।। लीलां कुरु यथायोग्यं प्राप्नुयुर्निर्जरास्सुखम् ।। १८।।
avatīrya kṣitau devi rudrapatnī punarbhava|| līlāṃ kuru yathāyogyaṃ prāpnuyurnirjarāssukham || 18||

Samhita : 4

Adhyaya :   4

Shloka :   18

सुखी स्याद्देवि रुद्रोऽपि कैलासाचलसंस्थितः ।। सर्वे भवन्तु सुखिनो दुःखं नश्यतु कृत्स्नशः ।। १९ ।।
sukhī syāddevi rudro'pi kailāsācalasaṃsthitaḥ || sarve bhavantu sukhino duḥkhaṃ naśyatu kṛtsnaśaḥ || 19 ||

Samhita : 4

Adhyaya :   4

Shloka :   19

ब्रह्मोवाच ।।
इति प्रोच्यामरास्सर्वे विष्ण्वाद्याः प्रेमसंकुलाः ।। मौनमास्थाय संतस्थुर्भक्तिनम्रा त्ममूर्तयः ।। 2.3.4.२० ।।
iti procyāmarāssarve viṣṇvādyāḥ premasaṃkulāḥ || maunamāsthāya saṃtasthurbhaktinamrā tmamūrtayaḥ || 2.3.4.20 ||

Samhita : 4

Adhyaya :   4

Shloka :   20

शिवापि सुप्रसन्नाभूदाकर्ण्यामरसंस्तुतिम् ।। आकलय्याथ तद्धेतुं संस्मृत्य स्वप्रभुं शिवम् ।। २१ ।।
śivāpi suprasannābhūdākarṇyāmarasaṃstutim || ākalayyātha taddhetuṃ saṃsmṛtya svaprabhuṃ śivam || 21 ||

Samhita : 4

Adhyaya :   4

Shloka :   21

उवाचोमा तदा देवी सम्बोध्य विबुधांश्च तान् ।। विहस्य मापतिमुखान्सदया भक्तवत्सला ।। २२।।
uvācomā tadā devī sambodhya vibudhāṃśca tān || vihasya māpatimukhānsadayā bhaktavatsalā || 22||

Samhita : 4

Adhyaya :   4

Shloka :   22

उमोवाच ।।
हे हरे हे विधे देवा मुनयश्च गतव्यथाः ।। सर्वे शृणुत मद्वाक्यं प्रसन्नाहं न संशयः ।। २३ ।।
he hare he vidhe devā munayaśca gatavyathāḥ || sarve śṛṇuta madvākyaṃ prasannāhaṃ na saṃśayaḥ || 23 ||

Samhita : 4

Adhyaya :   4

Shloka :   23

चरितं मम सर्वत्र त्रैलोक्यस्य सुखावहम् ।। कृतं मयैवं सकलं दक्षमोहादिकं च तत् ।। २४ ।।
caritaṃ mama sarvatra trailokyasya sukhāvaham || kṛtaṃ mayaivaṃ sakalaṃ dakṣamohādikaṃ ca tat || 24 ||

Samhita : 4

Adhyaya :   4

Shloka :   24

अवतारं करिष्यामि क्षितौ पूर्णं न संशयः ।। बहवो हेतवोऽप्यत्र तद्वदामि महादरात् ।। २५ ।।
avatāraṃ kariṣyāmi kṣitau pūrṇaṃ na saṃśayaḥ || bahavo hetavo'pyatra tadvadāmi mahādarāt || 25 ||

Samhita : 4

Adhyaya :   4

Shloka :   25

पुरा हिमाचलो देवा मेना चातिसुभक्तितः ।। सेवां मे चक्रतुस्तात जननीवत्सतीतनोः ।। २६ ।।
purā himācalo devā menā cātisubhaktitaḥ || sevāṃ me cakratustāta jananīvatsatītanoḥ || 26 ||

Samhita : 4

Adhyaya :   4

Shloka :   26

इदानीं कुरुतस्सेवां सुभक्त्या मम नित्यशः ।। मेना विशेषतस्तत्र सुतात्वेनात्र संशयः ।। २७ ।।
idānīṃ kurutassevāṃ subhaktyā mama nityaśaḥ || menā viśeṣatastatra sutātvenātra saṃśayaḥ || 27 ||

Samhita : 4

Adhyaya :   4

Shloka :   27

रुद्रो गच्छतु यूयं चावतारं हिमवद्गृहे ।। अतश्चावतरिष्यामि दुःखनाशो भविष्यति ।। २८।।
rudro gacchatu yūyaṃ cāvatāraṃ himavadgṛhe || ataścāvatariṣyāmi duḥkhanāśo bhaviṣyati || 28||

Samhita : 4

Adhyaya :   4

Shloka :   28

सर्वे गच्छत धाम स्वं स्वं सुखं लभतां चिरम् ।। अवतीर्य सुता भूत्वा मेनाया दास्य उत्सुखम्।। ।। २९ ।।
sarve gacchata dhāma svaṃ svaṃ sukhaṃ labhatāṃ ciram || avatīrya sutā bhūtvā menāyā dāsya utsukham|| || 29 ||

Samhita : 4

Adhyaya :   4

Shloka :   29

हरपत्नी भविष्यामि सुगुप्तं मतमात्मनः ।। अद्भुता शिवलीला हि ज्ञानिनामपि मोहिनी ।। 2.3.4.३० ।।
harapatnī bhaviṣyāmi suguptaṃ matamātmanaḥ || adbhutā śivalīlā hi jñānināmapi mohinī || 2.3.4.30 ||

Samhita : 4

Adhyaya :   4

Shloka :   30

यावत्प्रभृति मे त्यक्ता स्वतनुर्दक्षजा सुराः ।। पितृतोऽनादरं दृष्ट्वा स्वामिनस्तत्क्रतौ गता ।। ३१।।
yāvatprabhṛti me tyaktā svatanurdakṣajā surāḥ || pitṛto'nādaraṃ dṛṣṭvā svāminastatkratau gatā || 31||

Samhita : 4

Adhyaya :   4

Shloka :   31

तदाप्रभृति स स्वामी रुद्रः कालाग्निसंज्ञकः ।। दिगम्बरो बभूवाशु मच्चिन्तनपरायणः ।। ३२ ।।
tadāprabhṛti sa svāmī rudraḥ kālāgnisaṃjñakaḥ || digambaro babhūvāśu maccintanaparāyaṇaḥ || 32 ||

Samhita : 4

Adhyaya :   4

Shloka :   32

मम रोषं क्रतौ दृष्ट्वा पितुस्तत्र गता सती ।। अत्यजत्स्वतनुं प्रीत्या धर्मज्ञेति विचारतः।। ।। ३३ ।।
mama roṣaṃ kratau dṛṣṭvā pitustatra gatā satī || atyajatsvatanuṃ prītyā dharmajñeti vicārataḥ|| || 33 ||

Samhita : 4

Adhyaya :   4

Shloka :   33

योग्यभूत्सदनं त्यक्त्वा कृत्वा वेषमलौकिकम् ।। न सेहे विरहं सत्या मद्रूपाया महेश्वरः ।। ३४।।
yogyabhūtsadanaṃ tyaktvā kṛtvā veṣamalaukikam || na sehe virahaṃ satyā madrūpāyā maheśvaraḥ || 34||

Samhita : 4

Adhyaya :   4

Shloka :   34

मम हेतोर्महादुःखी स बभूव कुवेषभृत् ।। अत्यजत्स तदारभ्य कामजं सुखमुत्तमम् ।। ३५।।
mama hetormahāduḥkhī sa babhūva kuveṣabhṛt || atyajatsa tadārabhya kāmajaṃ sukhamuttamam || 35||

Samhita : 4

Adhyaya :   4

Shloka :   35

अन्यच्छृणुत हे विष्णो हे विधे मुनयः सुराः ।। महाप्रभोर्महेशस्य लीलां भुवनपालिनीम् ।। ३६ ।।
anyacchṛṇuta he viṣṇo he vidhe munayaḥ surāḥ || mahāprabhormaheśasya līlāṃ bhuvanapālinīm || 36 ||

Samhita : 4

Adhyaya :   4

Shloka :   36

विधाय मालां सुप्रीत्या ममास्थ्नां विरहाकुलः ।। न शान्तिं प्राप कुत्रापि प्रबुद्धो ऽप्येक एव सः ।। ३७ ।।
vidhāya mālāṃ suprītyā mamāsthnāṃ virahākulaḥ || na śāntiṃ prāpa kutrāpi prabuddho 'pyeka eva saḥ || 37 ||

Samhita : 4

Adhyaya :   4

Shloka :   37

इतस्ततो रुरोदोच्चैरनीश इव स प्रभुः ।। योग्यायोग्यं न बुबुधे भ्रमन्सर्वत्र सर्वदा ।। ३८।।
itastato rurodoccairanīśa iva sa prabhuḥ || yogyāyogyaṃ na bubudhe bhramansarvatra sarvadā || 38||

Samhita : 4

Adhyaya :   4

Shloka :   38

इत्थं लीलां हरोऽकार्षीद्दर्शयन्कामिनां प्रभुः ।। ऊचे कामुकवद्वाणीं विरहव्याकुलामिव ।। ३९।।
itthaṃ līlāṃ haro'kārṣīddarśayankāmināṃ prabhuḥ || ūce kāmukavadvāṇīṃ virahavyākulāmiva || 39||

Samhita : 4

Adhyaya :   4

Shloka :   39

वस्तुतोऽविकृतोऽदीनोऽस्त्यजितः परमेश्वरः ।। परिपूर्णः शिवः स्वामी मायाधीशोऽखिलेश्वरः ।। 2.3.4.४० ।।
vastuto'vikṛto'dīno'styajitaḥ parameśvaraḥ || paripūrṇaḥ śivaḥ svāmī māyādhīśo'khileśvaraḥ || 2.3.4.40 ||

Samhita : 4

Adhyaya :   4

Shloka :   40

अन्यथा मोहतस्तस्य किं कामाच्च प्रयोजनम् ।। विकारेणापि केनाशु मायालिप्तो न स प्रभुः ।। ४१ ।।
anyathā mohatastasya kiṃ kāmācca prayojanam || vikāreṇāpi kenāśu māyālipto na sa prabhuḥ || 41 ||

Samhita : 4

Adhyaya :   4

Shloka :   41

रुद्रोऽतीवेच्छति विभुस्स मे कर्तुं करग्रहम् ।। अवतारं क्षितौ मेनाहिमाचलगृहे सुराः ।। ४२ ।।
rudro'tīvecchati vibhussa me kartuṃ karagraham || avatāraṃ kṣitau menāhimācalagṛhe surāḥ || 42 ||

Samhita : 4

Adhyaya :   4

Shloka :   42

अतश्चावतरिष्यामि रुद्रसन्तोषहेतवे ।। हिमागपत्न्यां मेनाया लौकिकीं गतिमाश्रिता ।। ४३।।
ataścāvatariṣyāmi rudrasantoṣahetave || himāgapatnyāṃ menāyā laukikīṃ gatimāśritā || 43||

Samhita : 4

Adhyaya :   4

Shloka :   43

भक्ता रुद्रप्रिया भूत्वा तपः कृत्वा सुदुस्सहम् ।। देवकार्यं करिष्यामि सत्यं सत्यं न संशयः ।। ४४।।
bhaktā rudrapriyā bhūtvā tapaḥ kṛtvā sudussaham || devakāryaṃ kariṣyāmi satyaṃ satyaṃ na saṃśayaḥ || 44||

Samhita : 4

Adhyaya :   4

Shloka :   44

गच्छत स्वगृहं सर्वे भव भजत नित्यशः ।। तत्कृपातोऽखिलं दुःखं विनश्यति न संशयः।। ४५।।
gacchata svagṛhaṃ sarve bhava bhajata nityaśaḥ || tatkṛpāto'khilaṃ duḥkhaṃ vinaśyati na saṃśayaḥ|| 45||

Samhita : 4

Adhyaya :   4

Shloka :   45

भविष्यति कृपालोस्तु कृपया मंगलं सदा ।। वन्द्या पूज्या त्रिलोकेऽहं तज्जायेति च हेतुतः ।। ४६।।
bhaviṣyati kṛpālostu kṛpayā maṃgalaṃ sadā || vandyā pūjyā triloke'haṃ tajjāyeti ca hetutaḥ || 46||

Samhita : 4

Adhyaya :   4

Shloka :   46

ब्रह्मोवाच ।।
इत्युक्त्वा जगदम्बा सा देवानां पश्यतान्तदा ।। अन्तर्दधे शिवा तात स्वं लोकम्प्राप वै द्रुतम् ।। ।४७।।
ityuktvā jagadambā sā devānāṃ paśyatāntadā || antardadhe śivā tāta svaṃ lokamprāpa vai drutam || |47||

Samhita : 4

Adhyaya :   4

Shloka :   47

विष्ण्वादयस्सुरास्सर्वे मुनयश्च मुदान्विताः।। कृत्वा तद्दिशि संनामं स्वस्वधामानि संययुः ।। ४८ ।।
viṣṇvādayassurāssarve munayaśca mudānvitāḥ|| kṛtvā taddiśi saṃnāmaṃ svasvadhāmāni saṃyayuḥ || 48 ||

Samhita : 4

Adhyaya :   4

Shloka :   48

इत्थं दुर्गासुचरितं वर्णितं ते मुनीश्वर ।। सर्वदा सुखदं नॄणां भुक्तिमुक्तिप्रदायकम् ।। ४९ ।।
itthaṃ durgāsucaritaṃ varṇitaṃ te munīśvara || sarvadā sukhadaṃ nṝṇāṃ bhuktimuktipradāyakam || 49 ||

Samhita : 4

Adhyaya :   4

Shloka :   49

य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः ।। पठेद्वा पाठयेद्वापि सर्वान्कामान वाप्नुयात् ।। 2.3.4.५०।।
ya idaṃ śṛṇuyānnityaṃ śrāvayedvā samāhitaḥ || paṭhedvā pāṭhayedvāpi sarvānkāmāna vāpnuyāt || 2.3.4.50||

Samhita : 4

Adhyaya :   4

Shloka :   50

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे देवसान्त्वनं नाम चतुर्थोऽध्यायः ।। ४।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe devasāntvanaṃ nāma caturtho'dhyāyaḥ || 4||

Samhita : 4

Adhyaya :   4

Shloka :   51

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In