ददाति वा ना एव ददाति शैलः सुताम् स्वकीयाम् वद तत् च शीघ्रम् ॥ किम् ते दृष्टम् किम् कृतम् तत्र गत्वा प्रीत्या सर्वम् तद्वत् आशु अद्य तात ॥ २।३।४१।४० ॥
TRANSLITERATION
dadāti vā nā eva dadāti śailaḥ sutām svakīyām vada tat ca śīghram .. kim te dṛṣṭam kim kṛtam tatra gatvā prītyā sarvam tadvat āśu adya tāta .. 2.3.41.40 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.