ददाति वा ना एव ददाति शैलः सुताम् स्वकीयाम् वद तत् च शीघ्रम् ॥ किम् ते दृष्टम् किम् कृतम् तत्र गत्वा प्रीत्या सर्वम् तद्वत् आशु अद्य तात ॥ २।३।४१।४० ॥
TRANSLITERATION
dadāti vā nā eva dadāti śailaḥ sutām svakīyām vada tat ca śīghram .. kim te dṛṣṭam kim kṛtam tatra gatvā prītyā sarvam tadvat āśu adya tāta .. 2.3.41.40 ..