Rudra Samhita - Parvati Khanda

Adhyaya - 41

Description of the altar structure

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच।।
ततस्सम्मन्त्र्य च मिथः प्राप्याज्ञां शांकरीं हरिः ।। मुने त्वाम्प्रेषयामास प्रथमं कुधरालयम् ।। १ ।।
tatassammantrya ca mithaḥ prāpyājñāṃ śāṃkarīṃ hariḥ || mune tvāmpreṣayāmāsa prathamaṃ kudharālayam || 1 ||

Samhita : 4

Adhyaya :   41

Shloka :   1

अथ प्रणम्य सर्वेशं गतस्त्वं नारदाग्रतः ।। हरिणा नोदितः प्रीत्या हिमाचलगृहम्प्रति ।। २ ।।
atha praṇamya sarveśaṃ gatastvaṃ nāradāgrataḥ || hariṇā noditaḥ prītyā himācalagṛhamprati || 2 ||

Samhita : 4

Adhyaya :   41

Shloka :   2

त्वं मुनेऽपश्य आत्मानं गत्वा तद्व्रीडयान्वितम् ।। कृत्रिमं रचितं तत्र विस्मितो विश्वकर्मणा ।। ३ ।।
tvaṃ mune'paśya ātmānaṃ gatvā tadvrīḍayānvitam || kṛtrimaṃ racitaṃ tatra vismito viśvakarmaṇā || 3 ||

Samhita : 4

Adhyaya :   41

Shloka :   3

श्रान्तस्त्वमात्मना तेन कृत्रिमेण महामुने ।। अवलोकपरस्सोऽभूच्चरितं विश्वकर्मणः ।। ४।।
śrāntastvamātmanā tena kṛtrimeṇa mahāmune || avalokaparasso'bhūccaritaṃ viśvakarmaṇaḥ || 4||

Samhita : 4

Adhyaya :   41

Shloka :   4

प्रविष्टो मण्डपस्तस्य हिमाद्रे रत्नचित्रितम् ।। सुवर्णकलशैर्जुष्टं रम्भादिबहुशोभितम् ।। ५ ।।
praviṣṭo maṇḍapastasya himādre ratnacitritam || suvarṇakalaśairjuṣṭaṃ rambhādibahuśobhitam || 5 ||

Samhita : 4

Adhyaya :   41

Shloka :   5

सहस्रस्तम्भसंयुक्तं विचित्रम्परमाद्भुतम् ।। वेदिकां च तथा दृष्ट्वा विस्मयं त्वं मुने ह्ययाः ।। ६ ।।
sahasrastambhasaṃyuktaṃ vicitramparamādbhutam || vedikāṃ ca tathā dṛṣṭvā vismayaṃ tvaṃ mune hyayāḥ || 6 ||

Samhita : 4

Adhyaya :   41

Shloka :   6

तदावोचश्च स मुने नारद त्वं नगेश्वरम् ।। विस्मितोऽतीव मनसि नष्टज्ञानो विमूढधीः ।। ७ ।।
tadāvocaśca sa mune nārada tvaṃ nageśvaram || vismito'tīva manasi naṣṭajñāno vimūḍhadhīḥ || 7 ||

Samhita : 4

Adhyaya :   41

Shloka :   7

आगतास्ते किमधुना देवा विष्णुपुरोगमाः ।। तथा महर्षयस्सर्वे सिद्धा उपसुरास्तथा ।। ८।।
āgatāste kimadhunā devā viṣṇupurogamāḥ || tathā maharṣayassarve siddhā upasurāstathā || 8||

Samhita : 4

Adhyaya :   41

Shloka :   8

महादेवो वृषारूढो गणैश्च परिवारितः ।। आगतः किं विवाहार्थं वद तथ्यं नगेश्वर ।। ९ ।।
mahādevo vṛṣārūḍho gaṇaiśca parivāritaḥ || āgataḥ kiṃ vivāhārthaṃ vada tathyaṃ nageśvara || 9 ||

Samhita : 4

Adhyaya :   41

Shloka :   9

ब्रह्मोवाच ।।
इत्येवं वचनं श्रुत्वा तव विस्मित चेतसः ।। उवाच त्वां मुने तथ्यं वाक्यं स हिमवान् गिरिः ।। 2.3.41.१० ।।
ityevaṃ vacanaṃ śrutvā tava vismita cetasaḥ || uvāca tvāṃ mune tathyaṃ vākyaṃ sa himavān giriḥ || 2.3.41.10 ||

Samhita : 4

Adhyaya :   41

Shloka :   10

हिमवानुवाच ।।
हे नारद महाप्राज्ञागतो नैवाधुना शिवः ।। विवाहार्थं च पार्वत्यास्सगणस्सवरातकः ।। ११ ।।
he nārada mahāprājñāgato naivādhunā śivaḥ || vivāhārthaṃ ca pārvatyāssagaṇassavarātakaḥ || 11 ||

Samhita : 4

Adhyaya :   41

Shloka :   11

विश्वकर्मकृतं चित्रं विद्धि नारद सद्धिया ।। विस्मयन्त्यज देवर्षे स्वस्थो भव शिवं स्मर ।। १२ ।।
viśvakarmakṛtaṃ citraṃ viddhi nārada saddhiyā || vismayantyaja devarṣe svastho bhava śivaṃ smara || 12 ||

Samhita : 4

Adhyaya :   41

Shloka :   12

भुक्त्वा विश्रम्य सुप्रीतः कृपां कृत्वा ममोपरि ।। मैनाकादिधरैस्सार्द्धं गच्छ त्वं शंकरान्तिकम् ।। १३ ।।
bhuktvā viśramya suprītaḥ kṛpāṃ kṛtvā mamopari || mainākādidharaissārddhaṃ gaccha tvaṃ śaṃkarāntikam || 13 ||

Samhita : 4

Adhyaya :   41

Shloka :   13

एभिस्समेतो गिरिभिर्महामत संप्रार्थ्य शीघ्रं शिवमत्र चानय ।। देवैस्समेतं च महर्षिसंघैस्सुरासुरैरर्चितपादपल्लवम् ।। १४ ।।
ebhissameto giribhirmahāmata saṃprārthya śīghraṃ śivamatra cānaya || devaissametaṃ ca maharṣisaṃghaissurāsurairarcitapādapallavam || 14 ||

Samhita : 4

Adhyaya :   41

Shloka :   14

ब्रह्मोवाच ।।
तथेति चोक्त्वागम आशु हि त्वं सदैव तैश्शैलसुतादिभिश्च ।। तत्रत्यकृत्यं सुविधाय भुक्त्वा महामनास्त्वं शिवस न्निधानम् ।। १५।।
tatheti coktvāgama āśu hi tvaṃ sadaiva taiśśailasutādibhiśca || tatratyakṛtyaṃ suvidhāya bhuktvā mahāmanāstvaṃ śivasa nnidhānam || 15||

Samhita : 4

Adhyaya :   41

Shloka :   15

तत्र दृष्टो महादेवो देवादिपरिवारितः ।। नमस्कृतस्त्वया दीप्तश्शैलैस्तैर्भक्तितश्च वै ।। १६।।
tatra dṛṣṭo mahādevo devādiparivāritaḥ || namaskṛtastvayā dīptaśśailaistairbhaktitaśca vai || 16||

Samhita : 4

Adhyaya :   41

Shloka :   16

तदा मया विष्णुना च सर्वे देवास्सवासवाः ।। पप्रच्छुस्त्वां मुने सर्वे रुद्रस्यानुचरास्तथा ।। १७ ।।
tadā mayā viṣṇunā ca sarve devāssavāsavāḥ || papracchustvāṃ mune sarve rudrasyānucarāstathā || 17 ||

Samhita : 4

Adhyaya :   41

Shloka :   17

विस्मिताः पर्वतान्दृष्ट्वा सन्देहाकुलमानसाः ।। मैनाकसह्यमेर्वाद्यान्नानालंकारसंयुतान् ।। १८ ।।
vismitāḥ parvatāndṛṣṭvā sandehākulamānasāḥ || mainākasahyamervādyānnānālaṃkārasaṃyutān || 18 ||

Samhita : 4

Adhyaya :   41

Shloka :   18

देवा ऊचुः ।।
हे नारद महाप्राज्ञ विस्मितस्त्वं हि दृश्यसे ।। सत्कृतोऽसि हिमागेन किं न वा वद विस्तरात् ।। १९।।
he nārada mahāprājña vismitastvaṃ hi dṛśyase || satkṛto'si himāgena kiṃ na vā vada vistarāt || 19||

Samhita : 4

Adhyaya :   41

Shloka :   19

एते कस्मात्समायाताः पर्वता इह सत्तमाः ।। मैनाकसह्यमेर्वाद्यास्सुप्रतापास्स्वलंकृताः ।। 2.3.41.२०।।
ete kasmātsamāyātāḥ parvatā iha sattamāḥ || mainākasahyamervādyāssupratāpāssvalaṃkṛtāḥ || 2.3.41.20||

Samhita : 4

Adhyaya :   41

Shloka :   20

कन्यां दास्यति शैलोऽसौ स भवे वा न नारद ।। हिमालयगृहे तात किं भवत्यद्य तद्वद ।। २१ ।।
kanyāṃ dāsyati śailo'sau sa bhave vā na nārada || himālayagṛhe tāta kiṃ bhavatyadya tadvada || 21 ||

Samhita : 4

Adhyaya :   41

Shloka :   21

इति सन्दिग्धमनसामस्माकं च दिवौकसाम्।। वद् त्वं पृच्छमानानां सन्देहं हर सुव्रत ।। २२ ।।
iti sandigdhamanasāmasmākaṃ ca divaukasām|| vad tvaṃ pṛcchamānānāṃ sandehaṃ hara suvrata || 22 ||

Samhita : 4

Adhyaya :   41

Shloka :   22

इत्याकर्ण्य वचस्तेषां विष्ण्वादीनान्दिवौकसाम् ।। अवोचस्तान्मुने त्वं हि विस्मितस्त्वाष्ट्रमायया ।। २३ ।।
ityākarṇya vacasteṣāṃ viṣṇvādīnāndivaukasām || avocastānmune tvaṃ hi vismitastvāṣṭramāyayā || 23 ||

Samhita : 4

Adhyaya :   41

Shloka :   23

।। ब्रह्मोवाच ।।
एकान्तमाश्रित्य च मां हि विष्णुमभाषथा वाक्यमिदं मुने त्वम् ।। शचीपतिं सर्वसुरेश्वरं वै पक्षाच्छिदं पूर्वरिपुन्धराणाम् ।। २४ ।।
ekāntamāśritya ca māṃ hi viṣṇumabhāṣathā vākyamidaṃ mune tvam || śacīpatiṃ sarvasureśvaraṃ vai pakṣācchidaṃ pūrvaripundharāṇām || 24 ||

Samhita : 4

Adhyaya :   41

Shloka :   24

नारद उवाच ।।
त्वष्ट्रा कृतन्तद्विकृतं विचित्रं विमोहनं सर्वदिवौकसां हि ।। येनैव सर्वान्स विमोहितुं सुरान्समिच्छति प्रेमत एव युक्त्या ।। २५ ।।
tvaṣṭrā kṛtantadvikṛtaṃ vicitraṃ vimohanaṃ sarvadivaukasāṃ hi || yenaiva sarvānsa vimohituṃ surānsamicchati premata eva yuktyā || 25 ||

Samhita : 4

Adhyaya :   41

Shloka :   25

पुरा कृतन्तस्य विमोहनन्त्वया सुविस्मृतन्तत् सकलं शचीपते ।। तस्मादसौ त्वां विजिगीषुरेव गृहे धुवन्तस्य गिरेर्महात्मन ।। २६ ।।
purā kṛtantasya vimohanantvayā suvismṛtantat sakalaṃ śacīpate || tasmādasau tvāṃ vijigīṣureva gṛhe dhuvantasya girermahātmana || 26 ||

Samhita : 4

Adhyaya :   41

Shloka :   26

अहं विमोहितस्तेन प्रतिरूपेण भास्वता ।। तथा विष्णुः कृतस्तेन ब्रह्मा शक्रोऽपि तादृशः ।। २७ ।।
ahaṃ vimohitastena pratirūpeṇa bhāsvatā || tathā viṣṇuḥ kṛtastena brahmā śakro'pi tādṛśaḥ || 27 ||

Samhita : 4

Adhyaya :   41

Shloka :   27

किम्बहूक्तेन देवेश सर्वदेवगणाः कृताः ।। कृत्रिमाश्चित्ररूपेण न किंचिदवशेषितम्।। २८।।
kimbahūktena deveśa sarvadevagaṇāḥ kṛtāḥ || kṛtrimāścitrarūpeṇa na kiṃcidavaśeṣitam|| 28||

Samhita : 4

Adhyaya :   41

Shloka :   28

विमोहनार्थं सर्वेषां देवानां च विशेषतः ।। कृता माया चित्रमयी परिहासविकारिणी ।। २९ ।।
vimohanārthaṃ sarveṣāṃ devānāṃ ca viśeṣataḥ || kṛtā māyā citramayī parihāsavikāriṇī || 29 ||

Samhita : 4

Adhyaya :   41

Shloka :   29

तच्छुत्वा वचनस्तस्य देवेन्द्रो वाक्यमब्रवीत् ।। विष्णुम्प्रति तदा शीघ्रं भयाकुलतनुर्हरिम् ।। 2.3.41.३० ।।
tacchutvā vacanastasya devendro vākyamabravīt || viṣṇumprati tadā śīghraṃ bhayākulatanurharim || 2.3.41.30 ||

Samhita : 4

Adhyaya :   41

Shloka :   30

।। ब्रह्मोवाच ।।
देवदेव रमानाथ त्वष्टा मां निहनिष्यति।। पुत्रशोकेन तप्तोऽसौ व्याजेनानेन नान्यथा ।। ३१।।
devadeva ramānātha tvaṣṭā māṃ nihaniṣyati|| putraśokena tapto'sau vyājenānena nānyathā || 31||

Samhita : 4

Adhyaya :   41

Shloka :   31

।। देवेन्द्र उवाच ।।
तस्य तद्वचनं श्रुत्वा देवदेवो जनार्दनः ।। उवाच प्रहसन् वाक्यं शक्रमाश्वासयंस्तदा ।। ३२।।
tasya tadvacanaṃ śrutvā devadevo janārdanaḥ || uvāca prahasan vākyaṃ śakramāśvāsayaṃstadā || 32||

Samhita : 4

Adhyaya :   41

Shloka :   32

ब्रह्मोवाच ।।
निवातकवचैः पूर्वं मोहितोऽसि शचीपते।। महाविद्यावलेनैव दानवैः पूर्ववैरिभिः ।। ३३।।
nivātakavacaiḥ pūrvaṃ mohito'si śacīpate|| mahāvidyāvalenaiva dānavaiḥ pūrvavairibhiḥ || 33||

Samhita : 4

Adhyaya :   41

Shloka :   33

विष्णुरुवाच।।
पर्वतो हिमवानेष तथान्यऽखिलपर्वताः।। विपक्षा हि कृतास्सर्वे मम वाक्याच्च वासव ।। ३४।।
parvato himavāneṣa tathānya'khilaparvatāḥ|| vipakṣā hi kṛtāssarve mama vākyācca vāsava || 34||

Samhita : 4

Adhyaya :   41

Shloka :   34

तेनुस्मृत्या तु वै दृष्ट्वा मायया गिरयो ह्यमी ।। ।। जेतुमिच्छन्तु ये मूढा न भेतव्यमरावपि।। ३५।।
tenusmṛtyā tu vai dṛṣṭvā māyayā girayo hyamī || || jetumicchantu ye mūḍhā na bhetavyamarāvapi|| 35||

Samhita : 4

Adhyaya :   41

Shloka :   35

ईश्वरो नो हि सर्वेषां शंकरो भक्तवत्सलः ।। सर्वथा कुशलं शक्र करिष्यति न संशयः ।। ३६ ।।
īśvaro no hi sarveṣāṃ śaṃkaro bhaktavatsalaḥ || sarvathā kuśalaṃ śakra kariṣyati na saṃśayaḥ || 36 ||

Samhita : 4

Adhyaya :   41

Shloka :   36

ब्रह्मोवाच ।।
एवं संवदमानन्तं शक्रं विकृतमानसम् ।। हरिणोक्तश्च गिरिशो लौकिकीं गतिमाश्रितः ।। ३७।।
evaṃ saṃvadamānantaṃ śakraṃ vikṛtamānasam || hariṇoktaśca giriśo laukikīṃ gatimāśritaḥ || 37||

Samhita : 4

Adhyaya :   41

Shloka :   37

हे हरे हे सुरेशान किम्ब्रूथोऽद्य परस्परम् ।। इत्युक्त्वा तौ महेशानो मुने त्वाम्प्रत्युवाच सः ।। ३८ ।।
he hare he sureśāna kimbrūtho'dya parasparam || ityuktvā tau maheśāno mune tvāmpratyuvāca saḥ || 38 ||

Samhita : 4

Adhyaya :   41

Shloka :   38

ईश्वर उवाच ।।
किंनु वक्ति महाशैलो यथार्थं वद नारद ।। वृत्तान्तं सकलम्ब्रूहि न गोप्यं कर्तुमर्हसि।। ३९।।
kiṃnu vakti mahāśailo yathārthaṃ vada nārada || vṛttāntaṃ sakalambrūhi na gopyaṃ kartumarhasi|| 39||

Samhita : 4

Adhyaya :   41

Shloka :   39

ददाति वा नैव ददाति शैलस्सुतां स्वकीयां वद तच्च शीघ्रम् ।। किन्ते दृष्टं किं कृतन्तत्र गत्वा प्रीत्या सर्वं तद्वदाश्वद्य तात ।। 2.3.41.४० ।।
dadāti vā naiva dadāti śailassutāṃ svakīyāṃ vada tacca śīghram || kinte dṛṣṭaṃ kiṃ kṛtantatra gatvā prītyā sarvaṃ tadvadāśvadya tāta || 2.3.41.40 ||

Samhita : 4

Adhyaya :   41

Shloka :   40

।। ब्रह्मोवाच ।।
हत्युक्तश्शम्भुना तत्र मुने त्वन्देवदर्शनः ।। सर्वं रहस्यवोचो वै यद्दृष्टन्तत्र मण्डपे ।। ४१ ।।
hatyuktaśśambhunā tatra mune tvandevadarśanaḥ || sarvaṃ rahasyavoco vai yaddṛṣṭantatra maṇḍape || 41 ||

Samhita : 4

Adhyaya :   41

Shloka :   41

नारद उवाच।।
देवदेव महादेव शृणु मद्वचनं शुभम् ।। नास्ति विघ्नभयं नाथ विवाहे किंचिदेव हि ।। ४२ ।।
devadeva mahādeva śṛṇu madvacanaṃ śubham || nāsti vighnabhayaṃ nātha vivāhe kiṃcideva hi || 42 ||

Samhita : 4

Adhyaya :   41

Shloka :   42

अवश्यमेव शैलेशस्तुभ्यं दास्यति कन्यकाम् ।। त्वामानयितुमायाता इमे शैला न संशयः ।। ४३ ।।
avaśyameva śaileśastubhyaṃ dāsyati kanyakām || tvāmānayitumāyātā ime śailā na saṃśayaḥ || 43 ||

Samhita : 4

Adhyaya :   41

Shloka :   43

किन्तु ह्यमरमोहार्थं माया विरचिताद्भुता ।। कुतूहलार्थं सर्वज्ञ न कश्चिद्विघ्नसम्भवः ।। ४४ ।।
kintu hyamaramohārthaṃ māyā viracitādbhutā || kutūhalārthaṃ sarvajña na kaścidvighnasambhavaḥ || 44 ||

Samhita : 4

Adhyaya :   41

Shloka :   44

विचित्रम्मण्डपं गेहेऽकार्षीत्तस्य तदाज्ञया ।। विश्वकर्मा महामायी नानाश्चर्यमयं विभो ।। ४५।।
vicitrammaṇḍapaṃ gehe'kārṣīttasya tadājñayā || viśvakarmā mahāmāyī nānāścaryamayaṃ vibho || 45||

Samhita : 4

Adhyaya :   41

Shloka :   45

सर्वदेवसमाजश्च कृतस्तत्र विमोहनः ।। तन्दृष्ट्वा विस्मयं प्राप्तोहं तन्मायाविमोहितः ।। ४६ ।।
sarvadevasamājaśca kṛtastatra vimohanaḥ || tandṛṣṭvā vismayaṃ prāptohaṃ tanmāyāvimohitaḥ || 46 ||

Samhita : 4

Adhyaya :   41

Shloka :   46

।। ब्रह्मोवाच ।।
तच्छ्रुत्वा तद्वचस्तात लोकाचारकरः प्रभुः ।। हर्षादीन्प्रहसञ्छम्भुरुवाच सकलान्सुरान् ।। ४७।।
tacchrutvā tadvacastāta lokācārakaraḥ prabhuḥ || harṣādīnprahasañchambhuruvāca sakalānsurān || 47||

Samhita : 4

Adhyaya :   41

Shloka :   47

ईश्वर उवाच ।।
कन्यां दास्यति चेन्मह्यं पर्वतो हि हिमाचलः ।। मायया मम किं कार्यं वद विष्णो यथातथम् ।। ४८।।
kanyāṃ dāsyati cenmahyaṃ parvato hi himācalaḥ || māyayā mama kiṃ kāryaṃ vada viṣṇo yathātatham || 48||

Samhita : 4

Adhyaya :   41

Shloka :   48

हे ब्रह्मञ्छक्र मुनयस्तुरा ब्रूत यथार्थतः ।। मायया मम किं कार्यं कन्यां दास्यति चेद्गिरिः ।। ४९ ।।
he brahmañchakra munayasturā brūta yathārthataḥ || māyayā mama kiṃ kāryaṃ kanyāṃ dāsyati cedgiriḥ || 49 ||

Samhita : 4

Adhyaya :   41

Shloka :   49

केनाप्युपायेन फलं हि साध्यमित्युच्यते पण्डितैर्न्यायविद्भिः ।। तस्मात्सर्वैर्गम्यतां शीघ्रमेव कार्यार्थिभिर्विष्णुपुरोगमैश्च ।। 2.3.41.५० ।।
kenāpyupāyena phalaṃ hi sādhyamityucyate paṇḍitairnyāyavidbhiḥ || tasmātsarvairgamyatāṃ śīghrameva kāryārthibhirviṣṇupurogamaiśca || 2.3.41.50 ||

Samhita : 4

Adhyaya :   41

Shloka :   50

ब्रह्मोवाच ।।
एवं संवदमानोऽसौ देवैश्शम्भुरभूत्तदा ।। कृतः स्मरेणैव वशी वशं वा प्राकृतो नरः।। ५१।।
evaṃ saṃvadamāno'sau devaiśśambhurabhūttadā || kṛtaḥ smareṇaiva vaśī vaśaṃ vā prākṛto naraḥ|| 51||

Samhita : 4

Adhyaya :   41

Shloka :   51

अथ शम्भ्वाज्ञया सर्वे विष्ण्वाद्या निर्जरास्तदा ।। ऋषयश्च महात्मानो ययुर्मोहभ्रमापहम् ।। ५२।।
atha śambhvājñayā sarve viṣṇvādyā nirjarāstadā || ṛṣayaśca mahātmāno yayurmohabhramāpaham || 52||

Samhita : 4

Adhyaya :   41

Shloka :   52

पुरस्कृत्य मुने त्वां च पर्वतांस्तान्सविस्मयाः ।। हिमाद्रेश्च तदा जग्मुर्मन्दिरम्परमाद्भुतम् ।। ५३।।
puraskṛtya mune tvāṃ ca parvatāṃstānsavismayāḥ || himādreśca tadā jagmurmandiramparamādbhutam || 53||

Samhita : 4

Adhyaya :   41

Shloka :   53

अथ विष्ण्वादिसंयुक्तो मुदितैस्स्वबलैर्युतः।। आजगामोपहैमागपुरं प्रमुदितो हरः ।। ५४।। ।।
atha viṣṇvādisaṃyukto muditaissvabalairyutaḥ|| ājagāmopahaimāgapuraṃ pramudito haraḥ || 54|| ||

Samhita : 4

Adhyaya :   41

Shloka :   54

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे मण्डपरचनावर्णनं नामैकचत्वारिंशोऽध्यायः ।। ४१।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe maṇḍaparacanāvarṇanaṃ nāmaikacatvāriṃśo'dhyāyaḥ || 41||

Samhita : 4

Adhyaya :   41

Shloka :   55

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In