| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच।।
ततस्सम्मन्त्र्य च मिथः प्राप्याज्ञां शांकरीं हरिः ॥ मुने त्वाम्प्रेषयामास प्रथमं कुधरालयम् ॥ १ ॥
tatassammantrya ca mithaḥ prāpyājñāṃ śāṃkarīṃ hariḥ .. mune tvāmpreṣayāmāsa prathamaṃ kudharālayam .. 1 ..
अथ प्रणम्य सर्वेशं गतस्त्वं नारदाग्रतः ॥ हरिणा नोदितः प्रीत्या हिमाचलगृहम्प्रति ॥ २ ॥
atha praṇamya sarveśaṃ gatastvaṃ nāradāgrataḥ .. hariṇā noditaḥ prītyā himācalagṛhamprati .. 2 ..
त्वं मुनेऽपश्य आत्मानं गत्वा तद्व्रीडयान्वितम् ॥ कृत्रिमं रचितं तत्र विस्मितो विश्वकर्मणा ॥ ३ ॥
tvaṃ mune'paśya ātmānaṃ gatvā tadvrīḍayānvitam .. kṛtrimaṃ racitaṃ tatra vismito viśvakarmaṇā .. 3 ..
श्रान्तस्त्वमात्मना तेन कृत्रिमेण महामुने ॥ अवलोकपरस्सोऽभूच्चरितं विश्वकर्मणः ॥ ४॥
śrāntastvamātmanā tena kṛtrimeṇa mahāmune .. avalokaparasso'bhūccaritaṃ viśvakarmaṇaḥ .. 4..
प्रविष्टो मण्डपस्तस्य हिमाद्रे रत्नचित्रितम् ॥ सुवर्णकलशैर्जुष्टं रम्भादिबहुशोभितम् ॥ ५ ॥
praviṣṭo maṇḍapastasya himādre ratnacitritam .. suvarṇakalaśairjuṣṭaṃ rambhādibahuśobhitam .. 5 ..
सहस्रस्तम्भसंयुक्तं विचित्रम्परमाद्भुतम् ॥ वेदिकां च तथा दृष्ट्वा विस्मयं त्वं मुने ह्ययाः ॥ ६ ॥
sahasrastambhasaṃyuktaṃ vicitramparamādbhutam .. vedikāṃ ca tathā dṛṣṭvā vismayaṃ tvaṃ mune hyayāḥ .. 6 ..
तदावोचश्च स मुने नारद त्वं नगेश्वरम् ॥ विस्मितोऽतीव मनसि नष्टज्ञानो विमूढधीः ॥ ७ ॥
tadāvocaśca sa mune nārada tvaṃ nageśvaram .. vismito'tīva manasi naṣṭajñāno vimūḍhadhīḥ .. 7 ..
आगतास्ते किमधुना देवा विष्णुपुरोगमाः ॥ तथा महर्षयस्सर्वे सिद्धा उपसुरास्तथा ॥ ८॥
āgatāste kimadhunā devā viṣṇupurogamāḥ .. tathā maharṣayassarve siddhā upasurāstathā .. 8..
महादेवो वृषारूढो गणैश्च परिवारितः ॥ आगतः किं विवाहार्थं वद तथ्यं नगेश्वर ॥ ९ ॥
mahādevo vṛṣārūḍho gaṇaiśca parivāritaḥ .. āgataḥ kiṃ vivāhārthaṃ vada tathyaṃ nageśvara .. 9 ..
ब्रह्मोवाच ।।
इत्येवं वचनं श्रुत्वा तव विस्मित चेतसः ॥ उवाच त्वां मुने तथ्यं वाक्यं स हिमवान् गिरिः ॥ 2.3.41.१० ॥
ityevaṃ vacanaṃ śrutvā tava vismita cetasaḥ .. uvāca tvāṃ mune tathyaṃ vākyaṃ sa himavān giriḥ .. 2.3.41.10 ..
हिमवानुवाच ।।
हे नारद महाप्राज्ञागतो नैवाधुना शिवः ॥ विवाहार्थं च पार्वत्यास्सगणस्सवरातकः ॥ ११ ॥
he nārada mahāprājñāgato naivādhunā śivaḥ .. vivāhārthaṃ ca pārvatyāssagaṇassavarātakaḥ .. 11 ..
विश्वकर्मकृतं चित्रं विद्धि नारद सद्धिया ॥ विस्मयन्त्यज देवर्षे स्वस्थो भव शिवं स्मर ॥ १२ ॥
viśvakarmakṛtaṃ citraṃ viddhi nārada saddhiyā .. vismayantyaja devarṣe svastho bhava śivaṃ smara .. 12 ..
भुक्त्वा विश्रम्य सुप्रीतः कृपां कृत्वा ममोपरि ॥ मैनाकादिधरैस्सार्द्धं गच्छ त्वं शंकरान्तिकम् ॥ १३ ॥
bhuktvā viśramya suprītaḥ kṛpāṃ kṛtvā mamopari .. mainākādidharaissārddhaṃ gaccha tvaṃ śaṃkarāntikam .. 13 ..
एभिस्समेतो गिरिभिर्महामत संप्रार्थ्य शीघ्रं शिवमत्र चानय ॥ देवैस्समेतं च महर्षिसंघैस्सुरासुरैरर्चितपादपल्लवम् ॥ १४ ॥
ebhissameto giribhirmahāmata saṃprārthya śīghraṃ śivamatra cānaya .. devaissametaṃ ca maharṣisaṃghaissurāsurairarcitapādapallavam .. 14 ..
ब्रह्मोवाच ।।
तथेति चोक्त्वागम आशु हि त्वं सदैव तैश्शैलसुतादिभिश्च ॥ तत्रत्यकृत्यं सुविधाय भुक्त्वा महामनास्त्वं शिवस न्निधानम् ॥ १५॥
tatheti coktvāgama āśu hi tvaṃ sadaiva taiśśailasutādibhiśca .. tatratyakṛtyaṃ suvidhāya bhuktvā mahāmanāstvaṃ śivasa nnidhānam .. 15..
तत्र दृष्टो महादेवो देवादिपरिवारितः ॥ नमस्कृतस्त्वया दीप्तश्शैलैस्तैर्भक्तितश्च वै ॥ १६॥
tatra dṛṣṭo mahādevo devādiparivāritaḥ .. namaskṛtastvayā dīptaśśailaistairbhaktitaśca vai .. 16..
तदा मया विष्णुना च सर्वे देवास्सवासवाः ॥ पप्रच्छुस्त्वां मुने सर्वे रुद्रस्यानुचरास्तथा ॥ १७ ॥
tadā mayā viṣṇunā ca sarve devāssavāsavāḥ .. papracchustvāṃ mune sarve rudrasyānucarāstathā .. 17 ..
विस्मिताः पर्वतान्दृष्ट्वा सन्देहाकुलमानसाः ॥ मैनाकसह्यमेर्वाद्यान्नानालंकारसंयुतान् ॥ १८ ॥
vismitāḥ parvatāndṛṣṭvā sandehākulamānasāḥ .. mainākasahyamervādyānnānālaṃkārasaṃyutān .. 18 ..
देवा ऊचुः ।।
हे नारद महाप्राज्ञ विस्मितस्त्वं हि दृश्यसे ॥ सत्कृतोऽसि हिमागेन किं न वा वद विस्तरात् ॥ १९॥
he nārada mahāprājña vismitastvaṃ hi dṛśyase .. satkṛto'si himāgena kiṃ na vā vada vistarāt .. 19..
एते कस्मात्समायाताः पर्वता इह सत्तमाः ॥ मैनाकसह्यमेर्वाद्यास्सुप्रतापास्स्वलंकृताः ॥ 2.3.41.२०॥
ete kasmātsamāyātāḥ parvatā iha sattamāḥ .. mainākasahyamervādyāssupratāpāssvalaṃkṛtāḥ .. 2.3.41.20..
कन्यां दास्यति शैलोऽसौ स भवे वा न नारद ॥ हिमालयगृहे तात किं भवत्यद्य तद्वद ॥ २१ ॥
kanyāṃ dāsyati śailo'sau sa bhave vā na nārada .. himālayagṛhe tāta kiṃ bhavatyadya tadvada .. 21 ..
इति सन्दिग्धमनसामस्माकं च दिवौकसाम्॥ वद् त्वं पृच्छमानानां सन्देहं हर सुव्रत ॥ २२ ॥
iti sandigdhamanasāmasmākaṃ ca divaukasām.. vad tvaṃ pṛcchamānānāṃ sandehaṃ hara suvrata .. 22 ..
इत्याकर्ण्य वचस्तेषां विष्ण्वादीनान्दिवौकसाम् ॥ अवोचस्तान्मुने त्वं हि विस्मितस्त्वाष्ट्रमायया ॥ २३ ॥
ityākarṇya vacasteṣāṃ viṣṇvādīnāndivaukasām .. avocastānmune tvaṃ hi vismitastvāṣṭramāyayā .. 23 ..
।। ब्रह्मोवाच ।।
एकान्तमाश्रित्य च मां हि विष्णुमभाषथा वाक्यमिदं मुने त्वम् ॥ शचीपतिं सर्वसुरेश्वरं वै पक्षाच्छिदं पूर्वरिपुन्धराणाम् ॥ २४ ॥
ekāntamāśritya ca māṃ hi viṣṇumabhāṣathā vākyamidaṃ mune tvam .. śacīpatiṃ sarvasureśvaraṃ vai pakṣācchidaṃ pūrvaripundharāṇām .. 24 ..
नारद उवाच ।।
त्वष्ट्रा कृतन्तद्विकृतं विचित्रं विमोहनं सर्वदिवौकसां हि ॥ येनैव सर्वान्स विमोहितुं सुरान्समिच्छति प्रेमत एव युक्त्या ॥ २५ ॥
tvaṣṭrā kṛtantadvikṛtaṃ vicitraṃ vimohanaṃ sarvadivaukasāṃ hi .. yenaiva sarvānsa vimohituṃ surānsamicchati premata eva yuktyā .. 25 ..
पुरा कृतन्तस्य विमोहनन्त्वया सुविस्मृतन्तत् सकलं शचीपते ॥ तस्मादसौ त्वां विजिगीषुरेव गृहे धुवन्तस्य गिरेर्महात्मन ॥ २६ ॥
purā kṛtantasya vimohanantvayā suvismṛtantat sakalaṃ śacīpate .. tasmādasau tvāṃ vijigīṣureva gṛhe dhuvantasya girermahātmana .. 26 ..
अहं विमोहितस्तेन प्रतिरूपेण भास्वता ॥ तथा विष्णुः कृतस्तेन ब्रह्मा शक्रोऽपि तादृशः ॥ २७ ॥
ahaṃ vimohitastena pratirūpeṇa bhāsvatā .. tathā viṣṇuḥ kṛtastena brahmā śakro'pi tādṛśaḥ .. 27 ..
किम्बहूक्तेन देवेश सर्वदेवगणाः कृताः ॥ कृत्रिमाश्चित्ररूपेण न किंचिदवशेषितम्॥ २८॥
kimbahūktena deveśa sarvadevagaṇāḥ kṛtāḥ .. kṛtrimāścitrarūpeṇa na kiṃcidavaśeṣitam.. 28..
विमोहनार्थं सर्वेषां देवानां च विशेषतः ॥ कृता माया चित्रमयी परिहासविकारिणी ॥ २९ ॥
vimohanārthaṃ sarveṣāṃ devānāṃ ca viśeṣataḥ .. kṛtā māyā citramayī parihāsavikāriṇī .. 29 ..
तच्छुत्वा वचनस्तस्य देवेन्द्रो वाक्यमब्रवीत् ॥ विष्णुम्प्रति तदा शीघ्रं भयाकुलतनुर्हरिम् ॥ 2.3.41.३० ॥
tacchutvā vacanastasya devendro vākyamabravīt .. viṣṇumprati tadā śīghraṃ bhayākulatanurharim .. 2.3.41.30 ..
।। ब्रह्मोवाच ।।
देवदेव रमानाथ त्वष्टा मां निहनिष्यति॥ पुत्रशोकेन तप्तोऽसौ व्याजेनानेन नान्यथा ॥ ३१॥
devadeva ramānātha tvaṣṭā māṃ nihaniṣyati.. putraśokena tapto'sau vyājenānena nānyathā .. 31..
।। देवेन्द्र उवाच ।।
तस्य तद्वचनं श्रुत्वा देवदेवो जनार्दनः ॥ उवाच प्रहसन् वाक्यं शक्रमाश्वासयंस्तदा ॥ ३२॥
tasya tadvacanaṃ śrutvā devadevo janārdanaḥ .. uvāca prahasan vākyaṃ śakramāśvāsayaṃstadā .. 32..
ब्रह्मोवाच ।।
निवातकवचैः पूर्वं मोहितोऽसि शचीपते॥ महाविद्यावलेनैव दानवैः पूर्ववैरिभिः ॥ ३३॥
nivātakavacaiḥ pūrvaṃ mohito'si śacīpate.. mahāvidyāvalenaiva dānavaiḥ pūrvavairibhiḥ .. 33..
विष्णुरुवाच।।
पर्वतो हिमवानेष तथान्यऽखिलपर्वताः॥ विपक्षा हि कृतास्सर्वे मम वाक्याच्च वासव ॥ ३४॥
parvato himavāneṣa tathānya'khilaparvatāḥ.. vipakṣā hi kṛtāssarve mama vākyācca vāsava .. 34..
तेनुस्मृत्या तु वै दृष्ट्वा मायया गिरयो ह्यमी ॥ ॥ जेतुमिच्छन्तु ये मूढा न भेतव्यमरावपि॥ ३५॥
tenusmṛtyā tu vai dṛṣṭvā māyayā girayo hyamī .. .. jetumicchantu ye mūḍhā na bhetavyamarāvapi.. 35..
ईश्वरो नो हि सर्वेषां शंकरो भक्तवत्सलः ॥ सर्वथा कुशलं शक्र करिष्यति न संशयः ॥ ३६ ॥
īśvaro no hi sarveṣāṃ śaṃkaro bhaktavatsalaḥ .. sarvathā kuśalaṃ śakra kariṣyati na saṃśayaḥ .. 36 ..
ब्रह्मोवाच ।।
एवं संवदमानन्तं शक्रं विकृतमानसम् ॥ हरिणोक्तश्च गिरिशो लौकिकीं गतिमाश्रितः ॥ ३७॥
evaṃ saṃvadamānantaṃ śakraṃ vikṛtamānasam .. hariṇoktaśca giriśo laukikīṃ gatimāśritaḥ .. 37..
हे हरे हे सुरेशान किम्ब्रूथोऽद्य परस्परम् ॥ इत्युक्त्वा तौ महेशानो मुने त्वाम्प्रत्युवाच सः ॥ ३८ ॥
he hare he sureśāna kimbrūtho'dya parasparam .. ityuktvā tau maheśāno mune tvāmpratyuvāca saḥ .. 38 ..
ईश्वर उवाच ।।
किंनु वक्ति महाशैलो यथार्थं वद नारद ॥ वृत्तान्तं सकलम्ब्रूहि न गोप्यं कर्तुमर्हसि॥ ३९॥
kiṃnu vakti mahāśailo yathārthaṃ vada nārada .. vṛttāntaṃ sakalambrūhi na gopyaṃ kartumarhasi.. 39..
ददाति वा नैव ददाति शैलस्सुतां स्वकीयां वद तच्च शीघ्रम् ॥ किन्ते दृष्टं किं कृतन्तत्र गत्वा प्रीत्या सर्वं तद्वदाश्वद्य तात ॥ 2.3.41.४० ॥
dadāti vā naiva dadāti śailassutāṃ svakīyāṃ vada tacca śīghram .. kinte dṛṣṭaṃ kiṃ kṛtantatra gatvā prītyā sarvaṃ tadvadāśvadya tāta .. 2.3.41.40 ..
।। ब्रह्मोवाच ।।
हत्युक्तश्शम्भुना तत्र मुने त्वन्देवदर्शनः ॥ सर्वं रहस्यवोचो वै यद्दृष्टन्तत्र मण्डपे ॥ ४१ ॥
hatyuktaśśambhunā tatra mune tvandevadarśanaḥ .. sarvaṃ rahasyavoco vai yaddṛṣṭantatra maṇḍape .. 41 ..
नारद उवाच।।
देवदेव महादेव शृणु मद्वचनं शुभम् ॥ नास्ति विघ्नभयं नाथ विवाहे किंचिदेव हि ॥ ४२ ॥
devadeva mahādeva śṛṇu madvacanaṃ śubham .. nāsti vighnabhayaṃ nātha vivāhe kiṃcideva hi .. 42 ..
अवश्यमेव शैलेशस्तुभ्यं दास्यति कन्यकाम् ॥ त्वामानयितुमायाता इमे शैला न संशयः ॥ ४३ ॥
avaśyameva śaileśastubhyaṃ dāsyati kanyakām .. tvāmānayitumāyātā ime śailā na saṃśayaḥ .. 43 ..
किन्तु ह्यमरमोहार्थं माया विरचिताद्भुता ॥ कुतूहलार्थं सर्वज्ञ न कश्चिद्विघ्नसम्भवः ॥ ४४ ॥
kintu hyamaramohārthaṃ māyā viracitādbhutā .. kutūhalārthaṃ sarvajña na kaścidvighnasambhavaḥ .. 44 ..
विचित्रम्मण्डपं गेहेऽकार्षीत्तस्य तदाज्ञया ॥ विश्वकर्मा महामायी नानाश्चर्यमयं विभो ॥ ४५॥
vicitrammaṇḍapaṃ gehe'kārṣīttasya tadājñayā .. viśvakarmā mahāmāyī nānāścaryamayaṃ vibho .. 45..
सर्वदेवसमाजश्च कृतस्तत्र विमोहनः ॥ तन्दृष्ट्वा विस्मयं प्राप्तोहं तन्मायाविमोहितः ॥ ४६ ॥
sarvadevasamājaśca kṛtastatra vimohanaḥ .. tandṛṣṭvā vismayaṃ prāptohaṃ tanmāyāvimohitaḥ .. 46 ..
।। ब्रह्मोवाच ।।
तच्छ्रुत्वा तद्वचस्तात लोकाचारकरः प्रभुः ॥ हर्षादीन्प्रहसञ्छम्भुरुवाच सकलान्सुरान् ॥ ४७॥
tacchrutvā tadvacastāta lokācārakaraḥ prabhuḥ .. harṣādīnprahasañchambhuruvāca sakalānsurān .. 47..
ईश्वर उवाच ।।
कन्यां दास्यति चेन्मह्यं पर्वतो हि हिमाचलः ॥ मायया मम किं कार्यं वद विष्णो यथातथम् ॥ ४८॥
kanyāṃ dāsyati cenmahyaṃ parvato hi himācalaḥ .. māyayā mama kiṃ kāryaṃ vada viṣṇo yathātatham .. 48..
हे ब्रह्मञ्छक्र मुनयस्तुरा ब्रूत यथार्थतः ॥ मायया मम किं कार्यं कन्यां दास्यति चेद्गिरिः ॥ ४९ ॥
he brahmañchakra munayasturā brūta yathārthataḥ .. māyayā mama kiṃ kāryaṃ kanyāṃ dāsyati cedgiriḥ .. 49 ..
केनाप्युपायेन फलं हि साध्यमित्युच्यते पण्डितैर्न्यायविद्भिः ॥ तस्मात्सर्वैर्गम्यतां शीघ्रमेव कार्यार्थिभिर्विष्णुपुरोगमैश्च ॥ 2.3.41.५० ॥
kenāpyupāyena phalaṃ hi sādhyamityucyate paṇḍitairnyāyavidbhiḥ .. tasmātsarvairgamyatāṃ śīghrameva kāryārthibhirviṣṇupurogamaiśca .. 2.3.41.50 ..
ब्रह्मोवाच ।।
एवं संवदमानोऽसौ देवैश्शम्भुरभूत्तदा ॥ कृतः स्मरेणैव वशी वशं वा प्राकृतो नरः॥ ५१॥
evaṃ saṃvadamāno'sau devaiśśambhurabhūttadā .. kṛtaḥ smareṇaiva vaśī vaśaṃ vā prākṛto naraḥ.. 51..
अथ शम्भ्वाज्ञया सर्वे विष्ण्वाद्या निर्जरास्तदा ॥ ऋषयश्च महात्मानो ययुर्मोहभ्रमापहम् ॥ ५२॥
atha śambhvājñayā sarve viṣṇvādyā nirjarāstadā .. ṛṣayaśca mahātmāno yayurmohabhramāpaham .. 52..
पुरस्कृत्य मुने त्वां च पर्वतांस्तान्सविस्मयाः ॥ हिमाद्रेश्च तदा जग्मुर्मन्दिरम्परमाद्भुतम् ॥ ५३॥
puraskṛtya mune tvāṃ ca parvatāṃstānsavismayāḥ .. himādreśca tadā jagmurmandiramparamādbhutam .. 53..
अथ विष्ण्वादिसंयुक्तो मुदितैस्स्वबलैर्युतः॥ आजगामोपहैमागपुरं प्रमुदितो हरः ॥ ५४॥ ॥
atha viṣṇvādisaṃyukto muditaissvabalairyutaḥ.. ājagāmopahaimāgapuraṃ pramudito haraḥ .. 54.. ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे मण्डपरचनावर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ४१॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe maṇḍaparacanāvarṇanaṃ nāmaikacatvāriṃśo'dhyāyaḥ .. 41..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In