Rudra Samhita - Parvati Khanda

Adhyaya - 42

Meeting of Shiva and Himavat

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। ब्रह्मोवाच ।।
अथाकर्ण्य गिरीशश्च निजपुर्य्युपकण्ठतः ।। प्राप्तमीशं सर्वगं वै मुमुदेति हिमालयः ।। १ ।।
athākarṇya girīśaśca nijapuryyupakaṇṭhataḥ || prāptamīśaṃ sarvagaṃ vai mumudeti himālayaḥ || 1 ||

Samhita : 4

Adhyaya :   42

Shloka :   1

अथ सम्भृतसम्भार स्सम्भाषां कर्तुमीश्वरम् ।। शैलान्प्रस्थापयामास ब्राह्मणानपि सर्वशः ।। २ ।। ।
atha sambhṛtasambhāra ssambhāṣāṃ kartumīśvaram || śailānprasthāpayāmāsa brāhmaṇānapi sarvaśaḥ || 2 || |

Samhita : 4

Adhyaya :   42

Shloka :   2

स्वयं जगाम सद्भक्त्या प्राणेप्सुन्द्रष्टुऽमीश्वरम् ।। भक्त्युद्रुतमनाश्शैलः प्रशंसन् स्वविधिम्मुदा ।। ३।।
svayaṃ jagāma sadbhaktyā prāṇepsundraṣṭu'mīśvaram || bhaktyudrutamanāśśailaḥ praśaṃsan svavidhimmudā || 3||

Samhita : 4

Adhyaya :   42

Shloka :   3

देवसेनां तदा दृष्ट्वा हिमवान्वि स्मयं गतः ।। जगाम सम्मुखस्तत्र धन्योऽहमिति चिन्तयन् ।। ४।।
devasenāṃ tadā dṛṣṭvā himavānvi smayaṃ gataḥ || jagāma sammukhastatra dhanyo'hamiti cintayan || 4||

Samhita : 4

Adhyaya :   42

Shloka :   4

देवा हि तद्बलं दृष्ट्वा विस्मयम्परमं गताः ।। आनन्दम्परमम्प्रापुर्देवाश्च गिरयस्तथा ।। ५।।
devā hi tadbalaṃ dṛṣṭvā vismayamparamaṃ gatāḥ || ānandamparamamprāpurdevāśca girayastathā || 5||

Samhita : 4

Adhyaya :   42

Shloka :   5

पर्वतानां महासेना देवानां च तथा मुने ।। मिलित्वा विरराजेव पूर्वपश्चिमसागरौ ।। ६।।
parvatānāṃ mahāsenā devānāṃ ca tathā mune || militvā virarājeva pūrvapaścimasāgarau || 6||

Samhita : 4

Adhyaya :   42

Shloka :   6

परस्परं मिलित्वा ते देवाश्च पर्वतास्तथा ।। कृतकृत्यन्तथात्मानम्मेनिरे परया मुदा ।। ७।।
parasparaṃ militvā te devāśca parvatāstathā || kṛtakṛtyantathātmānammenire parayā mudā || 7||

Samhita : 4

Adhyaya :   42

Shloka :   7

अथेश्वरम्पुरो दृष्ट्वा प्रणनाम हिमालयः ।। सर्वे प्रणेमुर्गिरयो ब्राह्मणाश्च सदाशिवम् ।। ८।।
atheśvarampuro dṛṣṭvā praṇanāma himālayaḥ || sarve praṇemurgirayo brāhmaṇāśca sadāśivam || 8||

Samhita : 4

Adhyaya :   42

Shloka :   8

वृषभस्थम्प्रसन्नास्यन्नानाभरणभूषितम् ।। दिव्यावयवलावण्यप्रकाशितदिगन्तरम् ।। ९ ।।
vṛṣabhasthamprasannāsyannānābharaṇabhūṣitam || divyāvayavalāvaṇyaprakāśitadigantaram || 9 ||

Samhita : 4

Adhyaya :   42

Shloka :   9

सुसूक्ष्माहतसत्पट्टवस्त्रशोभितविग्रहम् ।। सद्रत्नविलसन्मौलिं विहसन्तं शुचिप्रभम् ।। 2.3.42.१ ० ।।
susūkṣmāhatasatpaṭṭavastraśobhitavigraham || sadratnavilasanmauliṃ vihasantaṃ śuciprabham || 2.3.42.1 0 ||

Samhita : 4

Adhyaya :   42

Shloka :   10

भूषाभूताहियुक्तांगमद्भुतावयवप्रभम् ।। दिव्यद्युतिं सुरेशैश्च सेवितं करचामरैः ।। ११ ।।
bhūṣābhūtāhiyuktāṃgamadbhutāvayavaprabham || divyadyutiṃ sureśaiśca sevitaṃ karacāmaraiḥ || 11 ||

Samhita : 4

Adhyaya :   42

Shloka :   11

वामस्थिताच्युतन्दक्षभागस्थितविभुम्प्रभुम् ।। पृष्ठस्थितहरिं पृष्ठपार्श्वस्थितसुरादिकम् ।। १२।। ।
vāmasthitācyutandakṣabhāgasthitavibhumprabhum || pṛṣṭhasthitahariṃ pṛṣṭhapārśvasthitasurādikam || 12|| |

Samhita : 4

Adhyaya :   42

Shloka :   12

नानाविधिसुराद्यैश्च संस्तुतं लोकशंकरम् ।। स्वहेत्वात्ततनुम्ब्रह्मसर्वेशं वरदायकम् ।। १३।।
nānāvidhisurādyaiśca saṃstutaṃ lokaśaṃkaram || svahetvāttatanumbrahmasarveśaṃ varadāyakam || 13||

Samhita : 4

Adhyaya :   42

Shloka :   13

सगुणं निर्गुणं चापि भक्ताधीनं कृपाकरम्।। प्रकृतेः पुरुषस्यापि परं सच्चित्सुखात्मकम् ।। १४ ।।
saguṇaṃ nirguṇaṃ cāpi bhaktādhīnaṃ kṛpākaram|| prakṛteḥ puruṣasyāpi paraṃ saccitsukhātmakam || 14 ||

Samhita : 4

Adhyaya :   42

Shloka :   14

प्रभोर्दक्षिणभागे तु ददर्श हरिमच्युतम् ।। विनतातनयारूढं नानाभूषणभूषितम् ।। ।। १५ ।।
prabhordakṣiṇabhāge tu dadarśa harimacyutam || vinatātanayārūḍhaṃ nānābhūṣaṇabhūṣitam || || 15 ||

Samhita : 4

Adhyaya :   42

Shloka :   15

प्रभोश्च वामभागे तु मुने मां सन्ददर्श ह ।। चतुर्मुखं महाशोभं स्वपरीवारसंयुतम् ।। १६ ।।
prabhośca vāmabhāge tu mune māṃ sandadarśa ha || caturmukhaṃ mahāśobhaṃ svaparīvārasaṃyutam || 16 ||

Samhita : 4

Adhyaya :   42

Shloka :   16

एतौ सुरेश्वरौ दृष्ट्वा शिवस्याति प्रियौ सदा ।। प्रणनाम गिरीशश्च सपरीवार आदरात् ।। १७।।
etau sureśvarau dṛṣṭvā śivasyāti priyau sadā || praṇanāma girīśaśca saparīvāra ādarāt || 17||

Samhita : 4

Adhyaya :   42

Shloka :   17

तथा शिवस्य पृष्ठे च पार्श्वयोस्तु विराजितान् ।। देवादीन्प्रणनामासौ दृष्ट्वा गिरिवरेश्वरः ।। १८ ।।
tathā śivasya pṛṣṭhe ca pārśvayostu virājitān || devādīnpraṇanāmāsau dṛṣṭvā girivareśvaraḥ || 18 ||

Samhita : 4

Adhyaya :   42

Shloka :   18

शिवाज्ञया पुरो भूत्वा जगाम स्वपुरं गिरिः ।। शेषहर्यात्मभूश्शीघ्रं मुनिभिः निर्जरादिभिः ।। १९ ।।
śivājñayā puro bhūtvā jagāma svapuraṃ giriḥ || śeṣaharyātmabhūśśīghraṃ munibhiḥ nirjarādibhiḥ || 19 ||

Samhita : 4

Adhyaya :   42

Shloka :   19

सर्वे मुनिसुराद्याश्च गच्छन्तः प्रभुणा सह ।। गिरेः पुरं समुदिताः शशंसुर्बहु नारद ।। 2.3.42.२० ।।
sarve munisurādyāśca gacchantaḥ prabhuṇā saha || gireḥ puraṃ samuditāḥ śaśaṃsurbahu nārada || 2.3.42.20 ||

Samhita : 4

Adhyaya :   42

Shloka :   20

रचिते शिखरे रम्ये संस्थाप्य देवतादिकम् ।। जगाम हिमवाँस्तत्र यत्रास्ति विधिवेदिका ।। २१।।
racite śikhare ramye saṃsthāpya devatādikam || jagāma himavāँstatra yatrāsti vidhivedikā || 21||

Samhita : 4

Adhyaya :   42

Shloka :   21

कारयित्वा विशेषेण चतुष्कन्तो रणैर्युतम् ।। स्नानदानादिकं कृत्वा परीक्षामकरोत्तदा ।। २२।।
kārayitvā viśeṣeṇa catuṣkanto raṇairyutam || snānadānādikaṃ kṛtvā parīkṣāmakarottadā || 22||

Samhita : 4

Adhyaya :   42

Shloka :   22

स्वपुत्रान्प्रेषयामास शिवस्य निकटे तथा ।। हिमो विष्ण्वादिसम्पूर्णवर्गयुक्तस्य शैलराट् ।। २३।।
svaputrānpreṣayāmāsa śivasya nikaṭe tathā || himo viṣṇvādisampūrṇavargayuktasya śailarāṭ || 23||

Samhita : 4

Adhyaya :   42

Shloka :   23

कर्तुमेच्छद्वराचारं महोत्सवपुरस्सरम् ।। महाहर्षयुतस्सर्वबन्धुयुग्घिमशैलराट् ।। २४।।
kartumecchadvarācāraṃ mahotsavapurassaram || mahāharṣayutassarvabandhuyugghimaśailarāṭ || 24||

Samhita : 4

Adhyaya :   42

Shloka :   24

अथ ते गिरिपु त्राश्च तत्र गत्वा प्रणम्य तम् ।। सस्ववर्गं प्रार्थनान्तामूचुश्शैलेश्वरस्य वै ।। २५ ।।
atha te giripu trāśca tatra gatvā praṇamya tam || sasvavargaṃ prārthanāntāmūcuśśaileśvarasya vai || 25 ||

Samhita : 4

Adhyaya :   42

Shloka :   25

ततस्ते स्वालयं जग्मुश्शैलपुत्रास्तदाज्ञया ।। शैलराजाय संचख्युस्ते चायान्तीति हर्षिताः ।। २६।।
tataste svālayaṃ jagmuśśailaputrāstadājñayā || śailarājāya saṃcakhyuste cāyāntīti harṣitāḥ || 26||

Samhita : 4

Adhyaya :   42

Shloka :   26

अथ देवाः प्रार्थनान्तां गिरेः श्रुत्वातिहर्षिताः ।। मुने विष्ण्वादयस्सर्वे सेश्वरा मुमुदुर्भृशम् ।। २७।।
atha devāḥ prārthanāntāṃ gireḥ śrutvātiharṣitāḥ || mune viṣṇvādayassarve seśvarā mumudurbhṛśam || 27||

Samhita : 4

Adhyaya :   42

Shloka :   27

कृत्वा सुवेषं सर्वेपि निर्जरा मुनयो गणाः ।। गमनं चक्रुरन्येपि प्रभुणा गिरिराड्गृहम् ।। २८ ।।
kṛtvā suveṣaṃ sarvepi nirjarā munayo gaṇāḥ || gamanaṃ cakruranyepi prabhuṇā girirāḍgṛham || 28 ||

Samhita : 4

Adhyaya :   42

Shloka :   28

तस्मिन्नवसरे मेना द्रष्टुकामाभवच्छिवम् ।। प्रभोराह्वाययामास मुने त्वां मुनिसत्तमम् ।। २९।।
tasminnavasare menā draṣṭukāmābhavacchivam || prabhorāhvāyayāmāsa mune tvāṃ munisattamam || 29||

Samhita : 4

Adhyaya :   42

Shloka :   29

अगमस्त्वं मुने तत्र प्रभुणा प्रेरितस्तदा।। मनसा शिवहृद्धेतुं पूर्णं कर्तुं तमिच्छता ।। 2.3.42.३० ।।
agamastvaṃ mune tatra prabhuṇā preritastadā|| manasā śivahṛddhetuṃ pūrṇaṃ kartuṃ tamicchatā || 2.3.42.30 ||

Samhita : 4

Adhyaya :   42

Shloka :   30

त्वाम्प्रणम्य मुने मेना प्राह विस्मितमानसा ।। द्रष्टुकामा प्रभो रूपं शंकरस्य मदापहम् ।। ३१ ।।
tvāmpraṇamya mune menā prāha vismitamānasā || draṣṭukāmā prabho rūpaṃ śaṃkarasya madāpaham || 31 ||

Samhita : 4

Adhyaya :   42

Shloka :   31

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायान्तृतीये पार्वतीखण्डे देवगिरिमेलवर्णनं नाम द्विचत्वारिंशोऽध्यायः ।। ४२ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāntṛtīye pārvatīkhaṇḍe devagirimelavarṇanaṃ nāma dvicatvāriṃśo'dhyāyaḥ || 42 ||

Samhita : 4

Adhyaya :   42

Shloka :   32

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In