| |
|

This overlay will guide you through the buttons:

मेनोवाच ।।
निरीक्षिष्यामि प्रथमं मुने तं गिरिजापतिम् ॥ कीदृशं शिवरूपं हि यदर्थे तप उत्तमम्॥ १॥
nirīkṣiṣyāmi prathamaṃ mune taṃ girijāpatim .. kīdṛśaṃ śivarūpaṃ hi yadarthe tapa uttamam.. 1..
ब्रह्मोवाच ।।
इत्यज्ञानपरा सा च दर्शनार्थं शिवस्य च ॥ त्वया मुने समं सद्यश्चन्द्रशालां समागता ॥ २ ॥
ityajñānaparā sā ca darśanārthaṃ śivasya ca .. tvayā mune samaṃ sadyaścandraśālāṃ samāgatā .. 2 ..
शिवोऽपि च तदा तस्यां ज्ञात्वाहंकारमात्मनः ॥ प्राह विष्णुं च मान्तात लीलाकृत्वाद्भुताम्प्रभुः ॥ ३ ॥
śivo'pi ca tadā tasyāṃ jñātvāhaṃkāramātmanaḥ .. prāha viṣṇuṃ ca māntāta līlākṛtvādbhutāmprabhuḥ .. 3 ..
शिव उवाच ।।
मदाज्ञया युवान्तातौ सदेवौ च पृथक्पृथक् ॥ गच्छतं हि गिरिद्वारं वयं पश्चाद्व्रजेमहि ॥ ४ ॥
madājñayā yuvāntātau sadevau ca pṛthakpṛthak .. gacchataṃ hi giridvāraṃ vayaṃ paścādvrajemahi .. 4 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य हरिस्सर्वानाहूयोवाच तन्मयाः ॥ सुरास्सर्वे तथैवाशु गमनं चक्रुरुत्सुकाः ॥ ५ ॥
ityākarṇya harissarvānāhūyovāca tanmayāḥ .. surāssarve tathaivāśu gamanaṃ cakrurutsukāḥ .. 5 ..
स्थितां शिरोगृहे मेनां मुने विश्वेश्वर त्वया ॥ तथैव दर्शयामास हृद्विभ्रंशो यथा भवेत् ॥ ६॥
sthitāṃ śirogṛhe menāṃ mune viśveśvara tvayā .. tathaiva darśayāmāsa hṛdvibhraṃśo yathā bhavet .. 6..
एतस्मिन्समये मेना सेनां च परमां शुभाम् ॥ निरीक्षन्ती मुने दृष्ट्वा सामान्यं हर्षिताऽभवत् ॥ ७ ॥
etasminsamaye menā senāṃ ca paramāṃ śubhām .. nirīkṣantī mune dṛṣṭvā sāmānyaṃ harṣitā'bhavat .. 7 ..
प्रथमं चैव गन्धर्वास्सुन्दरास्सुभगास्तदा ॥ आयाताश्शुभवस्त्राढ्या नानालंकारभूषिताः ॥ ८॥
prathamaṃ caiva gandharvāssundarāssubhagāstadā .. āyātāśśubhavastrāḍhyā nānālaṃkārabhūṣitāḥ .. 8..
नानावाहनसंयुक्ता नानावाद्यपरा यणा ॥ पताकाभिर्विचित्राभिरप्सरोगणसंयुताः ॥ ९॥
nānāvāhanasaṃyuktā nānāvādyaparā yaṇā .. patākābhirvicitrābhirapsarogaṇasaṃyutāḥ .. 9..
अथ दृष्ट्वा वसुं तत्र तत्पतिं परमप्रभुम् ॥ मेना प्रहर्षिता ह्यासीच्छिवोयमिति चाब्रवीत् ॥ 2.3.43.१०॥
atha dṛṣṭvā vasuṃ tatra tatpatiṃ paramaprabhum .. menā praharṣitā hyāsīcchivoyamiti cābravīt .. 2.3.43.10..
शिवस्य गणका एते न शिवोयं शिवापतिः ॥ इत्येवं त्वं ततस्तां वै अवोच ऋषिसत्तम ॥ ११॥
śivasya gaṇakā ete na śivoyaṃ śivāpatiḥ .. ityevaṃ tvaṃ tatastāṃ vai avoca ṛṣisattama .. 11..
एवं श्रुत्वा तदा मेना विचारे तत्पराऽभवत् ॥ इतश्चाभ्यधिको यो वै स च कीदृग्भविष्यति ॥ १२॥
evaṃ śrutvā tadā menā vicāre tatparā'bhavat .. itaścābhyadhiko yo vai sa ca kīdṛgbhaviṣyati .. 12..
एतस्मिन्नन्तरे यक्षा मणिग्रीवादयश्च ये ॥ तेषां सेना तया दृष्टा शोभादिद्विगुणीकृता ॥ १३॥
etasminnantare yakṣā maṇigrīvādayaśca ye .. teṣāṃ senā tayā dṛṣṭā śobhādidviguṇīkṛtā .. 13..
तत्पतिं च मणिग्रीवं दृष्ट्वा शोभान्वितं हि सा ॥ अयं रुद्रश्शिवास्वामी मेना प्राहेति हर्षिता ॥ १४॥
tatpatiṃ ca maṇigrīvaṃ dṛṣṭvā śobhānvitaṃ hi sā .. ayaṃ rudraśśivāsvāmī menā prāheti harṣitā .. 14..
नायं रुद्रश्शिवास्वामी सेवकोयं शिवस्य वै ॥ इत्यवोचोगपत्न्यै त्वं तावद्वह्निस्स आगतः ॥ १५॥
nāyaṃ rudraśśivāsvāmī sevakoyaṃ śivasya vai .. ityavocogapatnyai tvaṃ tāvadvahnissa āgataḥ .. 15..
ततोऽपि द्विगुणां शोभां दृष्ट्वा तस्य च साब्रवीत् ॥ रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः ॥ १६ ॥
tato'pi dviguṇāṃ śobhāṃ dṛṣṭvā tasya ca sābravīt .. rudro'yaṃ girijāsvāmī tadā neti tvamabravīḥ .. 16 ..
तावद्यमस्समायातस्ततोऽपि द्विगुणप्रभः॥ तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ॥ १७ ॥
tāvadyamassamāyātastato'pi dviguṇaprabhaḥ.. taṃ dṛṣṭvā prāha sā menā rudro'yamiti harṣitā .. 17 ..
नेति त्वमब्रवीस्तां वै तावन्निर्ऋतिरागतः ॥ बिभ्राणो द्विगुणां शोभां शुभः पुण्यजनप्रभुः ॥ १८ ॥
neti tvamabravīstāṃ vai tāvannirṛtirāgataḥ .. bibhrāṇo dviguṇāṃ śobhāṃ śubhaḥ puṇyajanaprabhuḥ .. 18 ..
तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ॥ नेति त्वमब्रवीस्तां वै तावद्वरुण आगतः ॥ १९॥ ।
taṃ dṛṣṭvā prāha sā menā rudro'yamiti harṣitā .. neti tvamabravīstāṃ vai tāvadvaruṇa āgataḥ .. 19.. .
ततोऽपि द्विगुणां शोभां दृष्ट्वा तस्य च साब्रवीत् ॥ रुद्रोऽयं गिरिजास्वामी तद्वा नेति त्वमब्रवीः॥ 2.3.43.२० ॥
tato'pi dviguṇāṃ śobhāṃ dṛṣṭvā tasya ca sābravīt .. rudro'yaṃ girijāsvāmī tadvā neti tvamabravīḥ.. 2.3.43.20 ..
तावद्वायुस्समायातस्ततोऽपि द्विगुणप्रभः ॥ तं दृष्ट्वा प्राह सा मेना रुद्रोयमिति हर्षिता ॥ २१ ॥
tāvadvāyussamāyātastato'pi dviguṇaprabhaḥ .. taṃ dṛṣṭvā prāha sā menā rudroyamiti harṣitā .. 21 ..
नेति त्वमब्रवीस्तां वै तावद्धनद आगतः ॥ ततोऽपि द्विगुणां शोभां बिभ्राणो गुह्यकाधिपः ॥ २२॥
neti tvamabravīstāṃ vai tāvaddhanada āgataḥ .. tato'pi dviguṇāṃ śobhāṃ bibhrāṇo guhyakādhipaḥ .. 22..
तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ॥ नेति त्वमब्रवीस्तां वै तावदीशान आगतः॥ २३॥
taṃ dṛṣṭvā prāha sā menā rudro'yamiti harṣitā .. neti tvamabravīstāṃ vai tāvadīśāna āgataḥ.. 23..
ततोऽपि द्विगुणां शोभां दृष्ट्वा तस्य च साब्रवीत् ॥ रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः॥ २४॥
tato'pi dviguṇāṃ śobhāṃ dṛṣṭvā tasya ca sābravīt .. rudro'yaṃ girijāsvāmī tadā neti tvamabravīḥ.. 24..
तावदिन्द्रस्समायातस्ततोऽपि द्विगुणप्रभः ॥ सर्वामरवरो नानादिव्यभस्त्रिदिवेश्वरः ॥ २५ ॥
tāvadindrassamāyātastato'pi dviguṇaprabhaḥ .. sarvāmaravaro nānādivyabhastridiveśvaraḥ .. 25 ..
तं दृष्ट्वा शंकरस्सोऽयमिति सा प्राह मेनका ॥ शक्रस्सुरपतिश्चायं नेति त्वं तदाब्रवीः ॥ २६॥
taṃ dṛṣṭvā śaṃkarasso'yamiti sā prāha menakā .. śakrassurapatiścāyaṃ neti tvaṃ tadābravīḥ .. 26..
तावच्चन्द्रस्समायातश्शोभा तद्द्विगुणा दधत ॥ दृष्ट्वा तं प्राह रुद्रोऽयं तां तु नेति त्वमब्रवीः ॥ २७ ॥
tāvaccandrassamāyātaśśobhā taddviguṇā dadhata .. dṛṣṭvā taṃ prāha rudro'yaṃ tāṃ tu neti tvamabravīḥ .. 27 ..
तावत्सूर्यस्समायातश्शोभा तद्द्विगुणा दधत् ॥ दृष्ट्वा तं प्राह सा सोयन्तांतु नेति त्वमब्रवीः ॥ २८॥
tāvatsūryassamāyātaśśobhā taddviguṇā dadhat .. dṛṣṭvā taṃ prāha sā soyantāṃtu neti tvamabravīḥ .. 28..
तावत्समागतास्तत्र भृग्वाद्याश्च मुनीश्वराः ॥ तेजसो राशयस्सर्वे स्वशिष्यगणसंयुताः ॥ २९॥
tāvatsamāgatāstatra bhṛgvādyāśca munīśvarāḥ .. tejaso rāśayassarve svaśiṣyagaṇasaṃyutāḥ .. 29..
तन्मध्ये चैव वागीशं दृष्ट्वा सा प्राह मेनका ॥ रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः ॥ 2.3.43.३० ॥
tanmadhye caiva vāgīśaṃ dṛṣṭvā sā prāha menakā .. rudro'yaṃ girijāsvāmī tadā neti tvamabravīḥ .. 2.3.43.30 ..
तावद्ब्रह्मा समायातस्तेजसां गशिरुत्तमः ॥ सर्षिवर्य्यसुतस्साक्षाद्धर्मपुंज इव स्तुतः ॥ ३ १ ॥
tāvadbrahmā samāyātastejasāṃ gaśiruttamaḥ .. sarṣivaryyasutassākṣāddharmapuṃja iva stutaḥ .. 3 1 ..
दृष्ट्वा सा तं तदा मेना महाहर्षवती मुने ॥ सोऽयं शिवापतिः प्राह तां तु नेति त्वमब्रवीः ॥ ३२॥
dṛṣṭvā sā taṃ tadā menā mahāharṣavatī mune .. so'yaṃ śivāpatiḥ prāha tāṃ tu neti tvamabravīḥ .. 32..
एतस्मिन्नन्तरे तत्र विष्णुर्देवस्समागतः॥ सर्वशोभान्वितः श्रीमान्मेघश्यामश्चतुर्भुजः ॥ ३३॥
etasminnantare tatra viṣṇurdevassamāgataḥ.. sarvaśobhānvitaḥ śrīmānmeghaśyāmaścaturbhujaḥ .. 33..
कोटिकन्दर्प्यलावण्यः पीताम्बरधरस्स्वराट्॥ राजीवलोचनश्शान्तः पक्षीन्द्रवरवाहनः॥ ॥ ३४॥
koṭikandarpyalāvaṇyaḥ pītāmbaradharassvarāṭ.. rājīvalocanaśśāntaḥ pakṣīndravaravāhanaḥ.. .. 34..
शंखादिलक्षणैर्युक्तो मुकुटादिविभूषितः॥ श्रीवत्सवक्षा लक्ष्मीशो ह्यप्रमेय प्रभान्वितः॥ ३५॥
śaṃkhādilakṣaṇairyukto mukuṭādivibhūṣitaḥ.. śrīvatsavakṣā lakṣmīśo hyaprameya prabhānvitaḥ.. 35..
तं दृष्ट्वा चकिताक्ष्यासीन्महाहर्षेण साब्रवीत्॥ सोऽयं शिवापतिः साक्षाच्छिवो वै नात्र संशयः ॥ ३६॥
taṃ dṛṣṭvā cakitākṣyāsīnmahāharṣeṇa sābravīt.. so'yaṃ śivāpatiḥ sākṣācchivo vai nātra saṃśayaḥ .. 36..
अथ त्वं मेनकावाक्यमाकर्ण्योवाच ऊतिकृत्॥ नायं शिवापतिरयं किन्त्वयं केशवो हरिः ॥ ३७॥
atha tvaṃ menakāvākyamākarṇyovāca ūtikṛt.. nāyaṃ śivāpatirayaṃ kintvayaṃ keśavo hariḥ .. 37..
शंकरोखिलकार्य्यस्य ह्यधिकारी च तत्प्रियः ॥ अतोऽधिको वरो ज्ञेयस्स शिवः पार्वतीपतिः ॥ ३८॥
śaṃkarokhilakāryyasya hyadhikārī ca tatpriyaḥ .. ato'dhiko varo jñeyassa śivaḥ pārvatīpatiḥ .. 38..
तच्छोभां वर्णितुं मेने मया नैव हि शक्यते ॥ स एवाखिलब्रह्माण्डपतिस्सर्वेश्वरः स्वराट् ॥ ३९ ॥
tacchobhāṃ varṇituṃ mene mayā naiva hi śakyate .. sa evākhilabrahmāṇḍapatissarveśvaraḥ svarāṭ .. 39 ..
।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य मेना मेने च तां शुभाम् ॥ महाधनां भाग्यवती कुलत्रयसुखावहाम् ॥ 2.3.43.४०॥
ityākarṇya vacastasya menā mene ca tāṃ śubhām .. mahādhanāṃ bhāgyavatī kulatrayasukhāvahām .. 2.3.43.40..
उवाच च प्रसन्नास्या प्रीतियुक्तेन चेतसा ॥ स्वभाग्यमधिकं चापि वर्णयन्ती मुहुर्मुहुः॥ ४१॥
uvāca ca prasannāsyā prītiyuktena cetasā .. svabhāgyamadhikaṃ cāpi varṇayantī muhurmuhuḥ.. 41..
धन्याहं सर्वथा जाता पार्वत्या जन्मनाधुना ॥ धन्यो गिरीश्वरोप्यद्य सर्वं धन्यतमं मम ॥ ४२ ॥
dhanyāhaṃ sarvathā jātā pārvatyā janmanādhunā .. dhanyo girīśvaropyadya sarvaṃ dhanyatamaṃ mama .. 42 ..
मेनोवाच ।।
येये दृष्ट्वा मया देवा नायकास्सुप्रभान्विताः ॥ एतेषां यः पतिस्सोऽत्र पतिरस्या भविष्यति ॥ ४३ ॥
yeye dṛṣṭvā mayā devā nāyakāssuprabhānvitāḥ .. eteṣāṃ yaḥ patisso'tra patirasyā bhaviṣyati .. 43 ..
अस्याः किं वर्ण्यते भाग्यमपि वर्षशतैरपि ॥ वर्णितुं शक्यते नैव तत्प्रभुप्राप्तिदर्शनात ॥ ४४॥
asyāḥ kiṃ varṇyate bhāgyamapi varṣaśatairapi .. varṇituṃ śakyate naiva tatprabhuprāptidarśanāta .. 44..
ब्रह्मोवाच ।।
इत्यवादीच्च सा मेना प्रेमनिर्भरमानसा ॥ तावत्समागतो रुद्रोऽद्भुतोतिकारकः प्रभुः ॥ ४५॥
ityavādīcca sā menā premanirbharamānasā .. tāvatsamāgato rudro'dbhutotikārakaḥ prabhuḥ .. 45..
अद्भुतात्मागणास्तात मेनागर्वापहारकाः ॥ आत्मानं दर्शयन् मायानिर्लिप्तं निर्विकारकम् ४४६॥
adbhutātmāgaṇāstāta menāgarvāpahārakāḥ .. ātmānaṃ darśayan māyānirliptaṃ nirvikārakam 446..
तमागतमभिप्रेत्य नारद त्वं मुने तदा ॥ मेनामवोचः सुप्रीत्या दर्शयंस्तं शिवापतिम् ॥ ४७॥
tamāgatamabhipretya nārada tvaṃ mune tadā .. menāmavocaḥ suprītyā darśayaṃstaṃ śivāpatim .. 47..
अयं स शंकरस्साक्षाद्दृश्यतां सुन्दरि त्वया ॥ यदर्थे शिवया तप्तं तपोऽति विपिने महत् ॥ ४८ ॥
ayaṃ sa śaṃkarassākṣāddṛśyatāṃ sundari tvayā .. yadarthe śivayā taptaṃ tapo'ti vipine mahat .. 48 ..
।। नारद उवाच ।।
इत्युक्त्वा हर्षिता मेना तं ददर्श मुदा प्रभुम् ॥ अद्भुताकृतिमीशानमद्भुतानुगमद्भुतम् ॥ ४९ ॥
ityuktvā harṣitā menā taṃ dadarśa mudā prabhum .. adbhutākṛtimīśānamadbhutānugamadbhutam .. 49 ..
।। ब्रह्मोवाच ।।
तावदेव समायाता रुद्रसेना महाद्भुता ॥ भूतप्रेतादिसंयुक्ता नानागणसमन्विता ॥ 2.3.43.५० ॥
tāvadeva samāyātā rudrasenā mahādbhutā .. bhūtapretādisaṃyuktā nānāgaṇasamanvitā .. 2.3.43.50 ..
वात्यारूपधराः केचित्पताकामर्मरस्वना ॥ वक्रतुंडास्तत्र केचिद्विरूपाश्चापरे तथा ॥ ५१ ॥
vātyārūpadharāḥ kecitpatākāmarmarasvanā .. vakratuṃḍāstatra kecidvirūpāścāpare tathā .. 51 ..
करालाः श्मश्रुलाः केचित्केचित्खञ्जा ह्यलोचनाः ॥ दण्डपाशधराः केचित्केचिन्मुद्गरपाणयः ॥ ५२ ॥
karālāḥ śmaśrulāḥ kecitkecitkhañjā hyalocanāḥ .. daṇḍapāśadharāḥ kecitkecinmudgarapāṇayaḥ .. 52 ..
विरुद्धवाहनाः केचिच्छृंगनादविवादिनः ॥ डमरोर्वादिनः केचित्केचिद्गोमुखवादिनः ॥ ५३ ॥
viruddhavāhanāḥ kecicchṛṃganādavivādinaḥ .. ḍamarorvādinaḥ kecitkecidgomukhavādinaḥ .. 53 ..
अमुखा विमुखाः केचित्केचिद्बहुमुखा गणाः ॥ अकरा विकराः केचित्केचिद्बहुकरा गणाः ॥ ५४॥
amukhā vimukhāḥ kecitkecidbahumukhā gaṇāḥ .. akarā vikarāḥ kecitkecidbahukarā gaṇāḥ .. 54..
अनेत्रा बहुनेत्राश्च विशिराः कुशिरास्तथा ॥ अकर्णा बहुकर्णाश्च नानावेषधरा गणाः ॥ ५५ ॥
anetrā bahunetrāśca viśirāḥ kuśirāstathā .. akarṇā bahukarṇāśca nānāveṣadharā gaṇāḥ .. 55 ..
इत्यादिविकृताकारा अनेके प्रबला गणाः ॥ असंख्यातास्तथा तात महावीरा भयंकराः ॥ ५६ ॥
ityādivikṛtākārā aneke prabalā gaṇāḥ .. asaṃkhyātāstathā tāta mahāvīrā bhayaṃkarāḥ .. 56 ..
अंगुल्या दर्शयँस्त्वं तां मुने रुद्रगणाँस्ततः ॥ हरस्य सेवकान्पश्य हरं चापि वरानने ॥ ५७ ॥
aṃgulyā darśayam̐stvaṃ tāṃ mune rudragaṇām̐stataḥ .. harasya sevakānpaśya haraṃ cāpi varānane .. 57 ..
असंख्यातान् गणान् दृष्ट्वा भूतप्रेतादिकान् मुने ॥ तत्क्षणादभवत्सा वै मेनका त्राससंकुला ॥ ५८ ॥
asaṃkhyātān gaṇān dṛṣṭvā bhūtapretādikān mune .. tatkṣaṇādabhavatsā vai menakā trāsasaṃkulā .. 58 ..
तन्मध्ये शंकरं चैव निर्गुणं गुणवत्तरम् ॥ वृषभस्थं पञ्चवक्त्रं त्रिनेत्रं भूतिभूषितम् ॥ ५९ ॥
tanmadhye śaṃkaraṃ caiva nirguṇaṃ guṇavattaram .. vṛṣabhasthaṃ pañcavaktraṃ trinetraṃ bhūtibhūṣitam .. 59 ..
कपर्दिनं चन्द्रमौलिं दशहस्तं कपालि नम् ॥ व्याघ्रचर्मोत्तरीयञ्च पिनाकवरपाणिनम् ॥ 2.3.43.६० ॥
kapardinaṃ candramauliṃ daśahastaṃ kapāli nam .. vyāghracarmottarīyañca pinākavarapāṇinam .. 2.3.43.60 ..
शूलयुक्तं विरूपाक्षं विकृताकारमाकुलम् ॥ गजचर्म वसानं हि वीक्ष्य त्रेसे शिवाप्रसूः ॥ ६१ ॥
śūlayuktaṃ virūpākṣaṃ vikṛtākāramākulam .. gajacarma vasānaṃ hi vīkṣya trese śivāprasūḥ .. 61 ..
चकितां कम्पसंयुक्तां विह्वलां विभ्रमद्धियम् ॥ शिवोऽयमिति चांगुल्या दर्शयँस्तां त्वमब्रवीः ॥ ६२ ॥ ।
cakitāṃ kampasaṃyuktāṃ vihvalāṃ vibhramaddhiyam .. śivo'yamiti cāṃgulyā darśayam̐stāṃ tvamabravīḥ .. 62 .. .
त्वदीयं तद्वचः श्रुत्वा वाताहतलता इव ॥ सा पपात द्रुतम्भूमौ मेना दुःखभरा सती ॥ ६३ ॥
tvadīyaṃ tadvacaḥ śrutvā vātāhatalatā iva .. sā papāta drutambhūmau menā duḥkhabharā satī .. 63 ..
किमिदं विकृतं दृष्ट्वा वञ्चिताहं दुराग्रहे ॥ इत्युक्त्वा मूर्च्छिता तत्र मेनका साऽभवत्क्षणात् ॥ ६४ ॥
kimidaṃ vikṛtaṃ dṛṣṭvā vañcitāhaṃ durāgrahe .. ityuktvā mūrcchitā tatra menakā sā'bhavatkṣaṇāt .. 64 ..
अथ प्रयत्नैर्विविधैस्सखीभिरुपसेविता ॥ लेभे संज्ञां शनै मेना गिरीश्वरप्रिया तदा ॥ ६५ ॥
atha prayatnairvividhaissakhībhirupasevitā .. lebhe saṃjñāṃ śanai menā girīśvarapriyā tadā .. 65 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe śivādbhutalīlāvarṇanaṃ nāma tricatvāriṃśo'dhyāyaḥ .. 43 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In