| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
एतस्मिन्नन्तरे त्वं हि विष्णुना प्रेरितो द्रुतम् ॥ अनुकूलयितुं शंभुमयास्तन्निकटे मुने ॥ १॥
etasminnantare tvaṃ hi viṣṇunā prerito drutam .. anukūlayituṃ śaṃbhumayāstannikaṭe mune .. 1..
तत्र गत्वा स वै रुद्रो भवता सुप्रबोधितः ॥ स्तोत्रैर्नानाविधैस्स्तुत्वा देवकार्यचिकीर्षया ॥ २॥
tatra gatvā sa vai rudro bhavatā suprabodhitaḥ .. stotrairnānāvidhaisstutvā devakāryacikīrṣayā .. 2..
श्रुत्वा त्वद्वचनं प्रीत्या शंभुना धृतमद्भुतम् ॥ स्वरूपमुत्तमन्दिव्यं कृपालुत्वं च दर्शितम् ॥ ३॥
śrutvā tvadvacanaṃ prītyā śaṃbhunā dhṛtamadbhutam .. svarūpamuttamandivyaṃ kṛpālutvaṃ ca darśitam .. 3..
तद्दृष्ट्वा सुन्दरं शम्भुं स्वरूपम्मन्मथा धिकम् ॥ अत्यहृष्यो मुने त्वं हि लावण्यपरमायनम् ॥ ४ ॥
taddṛṣṭvā sundaraṃ śambhuṃ svarūpammanmathā dhikam .. atyahṛṣyo mune tvaṃ hi lāvaṇyaparamāyanam .. 4 ..
स्तोत्रैर्नानाविधैस्स्तुत्वा परमानन्दसंयुतः ॥ आगच्छस्त्वं मुने तत्र यत्र मेना स्थिताखिलैः ॥ ५ ॥
stotrairnānāvidhaisstutvā paramānandasaṃyutaḥ .. āgacchastvaṃ mune tatra yatra menā sthitākhilaiḥ .. 5 ..
तत्रागत्य सुप्रसन्नो मुनेऽतिप्रेमसंकुलः ॥ हर्षयंस्तां शैलपत्नी मेनान्त्वं वाक्यमब्रवीः। ॥ ६ ॥
tatrāgatya suprasanno mune'tipremasaṃkulaḥ .. harṣayaṃstāṃ śailapatnī menāntvaṃ vākyamabravīḥ. .. 6 ..
नारद उवाच ।।
मेने पश्य विशालाक्षि शिवरूपमनुत्तमम् ॥ कृता शिवेन तेनैव सुकृपा करुणात्मना ॥ ७ ॥
mene paśya viśālākṣi śivarūpamanuttamam .. kṛtā śivena tenaiva sukṛpā karuṇātmanā .. 7 ..
ब्रह्मोवाच ।।
श्रुत्वा सा तद्वचो मेना विस्मिता शैलकामिनी ॥ ददर्श शिवरूपन्तत्परमानन्ददायकम् ॥ ८ ॥
śrutvā sā tadvaco menā vismitā śailakāminī .. dadarśa śivarūpantatparamānandadāyakam .. 8 ..
कोटिसूर्यप्रतीकाशं सर्वावयवसुन्दरम् ॥ विचित्रवसनं चात्र नानाभूषणभूषितम् ॥ ९ ॥
koṭisūryapratīkāśaṃ sarvāvayavasundaram .. vicitravasanaṃ cātra nānābhūṣaṇabhūṣitam .. 9 ..
सुप्रसन्नं सुहासं च सुलावण्यं मनोहरम् ॥ गौराभं द्युतिसंयुक्तं चन्द्ररेखाविभूषितम्। ॥ 2.3.45.१०॥
suprasannaṃ suhāsaṃ ca sulāvaṇyaṃ manoharam .. gaurābhaṃ dyutisaṃyuktaṃ candrarekhāvibhūṣitam. .. 2.3.45.10..
सर्वैर्देवगणैः प्रीत्या विष्ण्वाद्यस्सेवितं तथा॥ सूर्येण च्छत्रितं मूर्ध्नि चन्द्रेण च विशोभितम्॥ ११॥
sarvairdevagaṇaiḥ prītyā viṣṇvādyassevitaṃ tathā.. sūryeṇa cchatritaṃ mūrdhni candreṇa ca viśobhitam.. 11..
सर्वथा रमणीयं च भूषितस्य विभूषणैः ॥ वाहनस्य महाशोभा वर्णितुं नैव शक्यते ॥ १२॥
sarvathā ramaṇīyaṃ ca bhūṣitasya vibhūṣaṇaiḥ .. vāhanasya mahāśobhā varṇituṃ naiva śakyate .. 12..
गंगा च यमुना चैव विधत्तः स्म सुचामरे॥ सिद्धयोऽष्टौ पुरस्तस्य कुर्वन्ति स्म सुनर्त्तनम् ॥ १३॥
gaṃgā ca yamunā caiva vidhattaḥ sma sucāmare.. siddhayo'ṣṭau purastasya kurvanti sma sunarttanam .. 13..
मया चैव तदा विष्णुरिन्द्राद्या ह्यमरास्तथा ॥ स्वं स्वं वेषं सुसम्भूष्य गिरिशेनाचरन्युताः ॥ १४॥
mayā caiva tadā viṣṇurindrādyā hyamarāstathā .. svaṃ svaṃ veṣaṃ susambhūṣya giriśenācaranyutāḥ .. 14..
तथा जयेति भाषन्तो नानारूपा गणास्तदा ॥ स्वलङ्कृतमहामोदा गिरीशपुरतोऽचरन् ॥ १५ ॥
tathā jayeti bhāṣanto nānārūpā gaṇāstadā .. svalaṅkṛtamahāmodā girīśapurato'caran .. 15 ..
सिद्धाश्चोपसुरास्सर्वे मुनयश्च महासुखाः ॥ ययुश्शिवेन सुप्रीतास्सकलाश्चापरे तथा॥ १६॥
siddhāścopasurāssarve munayaśca mahāsukhāḥ .. yayuśśivena suprītāssakalāścāpare tathā.. 16..
एवन्देवादयस्सर्वे कुतूहलसमन्विताः ॥ परंब्रह्म गृणन्तस्ते स्वपत्नीभिरलंकृताः ॥ १७॥
evandevādayassarve kutūhalasamanvitāḥ .. paraṃbrahma gṛṇantaste svapatnībhiralaṃkṛtāḥ .. 17..
विश्वावसुमुखास्तत्र ह्यप्सरोगणसंयुताः ॥ गायन्तोप्यग्रतस्तस्य परमं शाङ्करं यशः ॥ १८ ॥
viśvāvasumukhāstatra hyapsarogaṇasaṃyutāḥ .. gāyantopyagratastasya paramaṃ śāṅkaraṃ yaśaḥ .. 18 ..
इत्थं महोत्सवस्तत्र बभूव मुनिस त्तम ॥ नानाविधो महेशे हि शैलद्वारि च गच्छति ॥ १९ ॥
itthaṃ mahotsavastatra babhūva munisa ttama .. nānāvidho maheśe hi śailadvāri ca gacchati .. 19 ..
तस्मिंश्च समये तत्र सुषमा या परात्मनः ॥ वर्णितुं तां विशेषेण कश्शक्नोति मुनीश्वर ॥ 2.3.45.२० ॥
tasmiṃśca samaye tatra suṣamā yā parātmanaḥ .. varṇituṃ tāṃ viśeṣeṇa kaśśaknoti munīśvara .. 2.3.45.20 ..
तथाविधं च तन्दृष्ट्वा मेना चित्रगता इव ॥ क्षणमासीत्ततः प्रीत्या प्रोवाच वचनं मुने ॥ २१ ॥
tathāvidhaṃ ca tandṛṣṭvā menā citragatā iva .. kṣaṇamāsīttataḥ prītyā provāca vacanaṃ mune .. 21 ..
मेनोवाच ।।
धन्या पुत्री मदीया च यया तप्तं महत्तपः ॥ यत्प्रभावान्महेशान त्वं प्राप्त इह मद्गृहे ॥ २२॥
dhanyā putrī madīyā ca yayā taptaṃ mahattapaḥ .. yatprabhāvānmaheśāna tvaṃ prāpta iha madgṛhe .. 22..
मया कृता पुरा या वै शिवनिन्दा दुरत्यया ॥ तां क्षमस्व शिवास्वामिन्सुप्रसन्नो भवाधुना ॥ २३ ॥
mayā kṛtā purā yā vai śivanindā duratyayā .. tāṃ kṣamasva śivāsvāminsuprasanno bhavādhunā .. 23 ..
ब्रह्मोवाच ।।
इत्थं सम्भाष्य सा मेना संस्तूयेन्दुललाटकम् ॥ साञ्जलिः प्रणता शैलप्रिया लज्जापराऽभवत् ॥ २४ ॥
itthaṃ sambhāṣya sā menā saṃstūyendulalāṭakam .. sāñjaliḥ praṇatā śailapriyā lajjāparā'bhavat .. 24 ..
तावत्स्त्रियस्समाजग्मुर्हित्वा कामाननेकशः ॥ बह्व्यस्ताः पुरवासिन्यश्शिवदर्शनलालसाः ॥ २५ ॥
tāvatstriyassamājagmurhitvā kāmānanekaśaḥ .. bahvyastāḥ puravāsinyaśśivadarśanalālasāḥ .. 25 ..
मज्जनं कुर्वती काचित्तच्चूर्णसहिता ययौ ॥ द्रष्टुं कुतूहलाढ्या च शङ्करं गिरिजावरम् ॥ २६ ॥
majjanaṃ kurvatī kācittaccūrṇasahitā yayau .. draṣṭuṃ kutūhalāḍhyā ca śaṅkaraṃ girijāvaram .. 26 ..
काचित्तु स्वामिनस्सेवां सखीयुक्ता विहाय च ॥ सुचामरकरा प्रीत्यागाच्छम्भोर्दर्शनाय वै ॥ २७ ॥
kācittu svāminassevāṃ sakhīyuktā vihāya ca .. sucāmarakarā prītyāgācchambhordarśanāya vai .. 27 ..
काचित्तु बालकं हित्वा पिबन्तं स्तन्यमादरात्॥ अतृप्तं शङ्करन्द्रष्टुं ययौ दर्शनलालसा ॥ २८॥
kācittu bālakaṃ hitvā pibantaṃ stanyamādarāt.. atṛptaṃ śaṅkarandraṣṭuṃ yayau darśanalālasā .. 28..
रशनां बध्नती काचित्तयैव सहिता ययौ ॥ वसनं विपरीतं वै धृत्वा काचिद्ययौ ततः॥ २९॥
raśanāṃ badhnatī kācittayaiva sahitā yayau .. vasanaṃ viparītaṃ vai dhṛtvā kācidyayau tataḥ.. 29..
भोजनार्थं स्थितं कान्तं हित्वा काचिद्ययौ प्रिया॥ द्रष्टुं शिवावरं प्रीत्या सतृष्णा सकुतूहला॥ 2.3.45.३०॥
bhojanārthaṃ sthitaṃ kāntaṃ hitvā kācidyayau priyā.. draṣṭuṃ śivāvaraṃ prītyā satṛṣṇā sakutūhalā.. 2.3.45.30..
काचिद्धस्ते शलाकां च धृत्वांजनकरा प्रिया ॥ अञ्जित्वैकाक्षि सन्द्रष्टुं ययौ शैलसुतावरम्॥ ३१॥
kāciddhaste śalākāṃ ca dhṛtvāṃjanakarā priyā .. añjitvaikākṣi sandraṣṭuṃ yayau śailasutāvaram.. 31..
काचित्तु कामिनी पादौ रञ्जयन्ती ह्यलक्तकैः ॥ श्रुत्वा घोषं च तद्धित्वा दर्शनार्थमुपागता ॥ ३२ ॥
kācittu kāminī pādau rañjayantī hyalaktakaiḥ .. śrutvā ghoṣaṃ ca taddhitvā darśanārthamupāgatā .. 32 ..
इत्यादि विविधं कार्यं हित्वा वासं स्त्रियो ययुः ॥ दृष्ट्वा तु शांकरं रूपं मोहं प्राप्तास्तदाऽभवन् ॥ ३३ ॥
ityādi vividhaṃ kāryaṃ hitvā vāsaṃ striyo yayuḥ .. dṛṣṭvā tu śāṃkaraṃ rūpaṃ mohaṃ prāptāstadā'bhavan .. 33 ..
ततस्ताः प्रेमसंविग्नाश्शिवदर्शनहर्षिताः ॥ निधाय हृदि तन्मूर्तिं वचनं चेदमब्रुवन् ॥ ३४॥
tatastāḥ premasaṃvignāśśivadarśanaharṣitāḥ .. nidhāya hṛdi tanmūrtiṃ vacanaṃ cedamabruvan .. 34..
पुरवासिन्य ऊचुः।।
नेत्राणि सफलान्यासन्हिमवत्पुरवासिनाम् ॥ यो योऽपश्यददो रूपं तस्य वै सार्थकं जनुः ॥ ३५॥
netrāṇi saphalānyāsanhimavatpuravāsinām .. yo yo'paśyadado rūpaṃ tasya vai sārthakaṃ januḥ .. 35..
तस्यैव सफलं जन्म तस्यैव सफलाः क्रियाः ॥ येन दृष्टश्शिवस्साक्षात्सर्वपापप्रणाशकः ॥ ३६॥
tasyaiva saphalaṃ janma tasyaiva saphalāḥ kriyāḥ .. yena dṛṣṭaśśivassākṣātsarvapāpapraṇāśakaḥ .. 36..
पार्वत्या साधितं सर्वं शिवार्थं यत्तपः कृतम् ॥ धन्येयं कृतकृत्येयं शिवा प्राप्य शिवम्पतिम् ॥ ३७ ॥
pārvatyā sādhitaṃ sarvaṃ śivārthaṃ yattapaḥ kṛtam .. dhanyeyaṃ kṛtakṛtyeyaṃ śivā prāpya śivampatim .. 37 ..
यदीदं युगलं ब्रह्मा न युंज्याच्छिवयोर्मुदा ॥ तदा च सकलोऽप्यस्य श्रमो निष्फलतामियात् ॥ ३८ ॥
yadīdaṃ yugalaṃ brahmā na yuṃjyācchivayormudā .. tadā ca sakalo'pyasya śramo niṣphalatāmiyāt .. 38 ..
सम्यक् कृतं तथा चात्र योजितं युग्ममुत्तमम् ॥ सर्वेषां सार्थता जाता सर्वकार्यसमुद्भवा ॥ ३९ ॥
samyak kṛtaṃ tathā cātra yojitaṃ yugmamuttamam .. sarveṣāṃ sārthatā jātā sarvakāryasamudbhavā .. 39 ..
विना तु तपसा शम्भोर्दर्शनं दुर्लभन्नृणाम् ॥ दर्शनाच्छंकरस्यैव सर्वे याताः कृतार्थताम् ॥ 2.3.45.४० ॥
vinā tu tapasā śambhordarśanaṃ durlabhannṛṇām .. darśanācchaṃkarasyaiva sarve yātāḥ kṛtārthatām .. 2.3.45.40 ..
लक्ष्मीर्नारायणं लेभे यथा वै स्वामिनम्पुरा ॥ तथासौ पार्वती देवी हरम्प्राप्य सुभूषिता ॥ ४१ ॥
lakṣmīrnārāyaṇaṃ lebhe yathā vai svāminampurā .. tathāsau pārvatī devī haramprāpya subhūṣitā .. 41 ..
ब्रह्माणं च यथा लेभे स्वामिनं वै सरस्वती ॥ तथासौ पार्वती देवी हरम्प्राप्य सुभूषिता ॥ ४२॥
brahmāṇaṃ ca yathā lebhe svāminaṃ vai sarasvatī .. tathāsau pārvatī devī haramprāpya subhūṣitā .. 42..
वयन्धन्याः स्त्रियस्सर्वाः पुरुषास्सकला वराः ॥ ये ये पश्यन्ति सर्वेशं शंकरं गिरिजापतिम् ॥ ४३॥
vayandhanyāḥ striyassarvāḥ puruṣāssakalā varāḥ .. ye ye paśyanti sarveśaṃ śaṃkaraṃ girijāpatim .. 43..
ब्रह्मोवाच ॥ इत्थमुक्त्वा तु वचनं चन्दनैश्चाक्षतैरपि ॥ शिवं समर्चयामासुर्लाजान्ववृषुरादरात्॥ ४४॥
brahmovāca .. itthamuktvā tu vacanaṃ candanaiścākṣatairapi .. śivaṃ samarcayāmāsurlājānvavṛṣurādarāt.. 44..
तस्थुस्तत्र स्त्रियः सर्वा मेनया सह सोत्सुकाः॥ वर्णयन्त्योऽधिकम्भाग्यम्मेनायाश्च गिरेरपि॥ ४५॥
tasthustatra striyaḥ sarvā menayā saha sotsukāḥ.. varṇayantyo'dhikambhāgyammenāyāśca girerapi.. 45..
कथास्तथाविधाश्शृण्वंस्तद्वामा वर्णिताश्शुभाः ॥ प्रहृष्टोऽभूत्प्रभुः सर्वैर्मुने विष्ण्वादिभिस्तदा ॥ ४६॥
kathāstathāvidhāśśṛṇvaṃstadvāmā varṇitāśśubhāḥ .. prahṛṣṭo'bhūtprabhuḥ sarvairmune viṣṇvādibhistadā .. 46..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूपपुरवास्युत्सववर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe śivasundarasvarūpapuravāsyutsavavarṇanaṃ nāma pañcacatvāriṃśo'dhyāyaḥ .. 45 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In