Rudra Samhita - Parvati Khanda

Adhyaya - 46

Arrival of the bridegroom

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
अथ शंभुः प्रसन्नात्मा सदूतं स्वगणैस्सुरैः ।। सर्वैरन्यैर्गिरेर्द्धाम जगाम सकुतूहलम् ।। १ ।।
atha śaṃbhuḥ prasannātmā sadūtaṃ svagaṇaissuraiḥ || sarvairanyairgirerddhāma jagāma sakutūhalam || 1 ||

Samhita : 4

Adhyaya :   46

Shloka :   1

मेनापि स्त्रीगणैस्तैश्च हिमाचलवरप्रिया ।। तत उत्थाय स्वगृहा भ्यंतरं सा जगाम ह ।। २ ।।
menāpi strīgaṇaistaiśca himācalavarapriyā || tata utthāya svagṛhā bhyaṃtaraṃ sā jagāma ha || 2 ||

Samhita : 4

Adhyaya :   46

Shloka :   2

नीराजनार्थं शम्भोश्च दीपपात्रकरा सती ।। सर्वर्षिस्त्रीगणैस्साकमगच्छद्द्वारमादरात् ।। ३ ।।
nīrājanārthaṃ śambhośca dīpapātrakarā satī || sarvarṣistrīgaṇaissākamagacchaddvāramādarāt || 3 ||

Samhita : 4

Adhyaya :   46

Shloka :   3

तत्रागतं महेशानं शंकरं गिरिजावरम् ।। ददर्श प्रीतितो मेना सेवितं सकलैस्सुरैः ।। ४।।
tatrāgataṃ maheśānaṃ śaṃkaraṃ girijāvaram || dadarśa prītito menā sevitaṃ sakalaissuraiḥ || 4||

Samhita : 4

Adhyaya :   46

Shloka :   4

चारुचंपकवर्णाभं ह्येकवक्त्रं त्रिलोचनम्।। ईषद्धास्यप्रसन्नास्यं रत्नस्वर्णादिभूषितम् ।। ५।।
cārucaṃpakavarṇābhaṃ hyekavaktraṃ trilocanam|| īṣaddhāsyaprasannāsyaṃ ratnasvarṇādibhūṣitam || 5||

Samhita : 4

Adhyaya :   46

Shloka :   5

मालतीमालया युक्तं सद्रत्नमुकुटोज्ज्वलम् ।। सत्कंठाभरणं चारुवलयांगदभूषितम् ।। ६।।
mālatīmālayā yuktaṃ sadratnamukuṭojjvalam || satkaṃṭhābharaṇaṃ cāruvalayāṃgadabhūṣitam || 6||

Samhita : 4

Adhyaya :   46

Shloka :   6

वह्निशौचेनातुलेन त्वतिसूक्ष्मेण चारुणा ।। अमूल्यवस्त्रयुग्मेन विचित्रेणातिराजितम् ।। ७।।
vahniśaucenātulena tvatisūkṣmeṇa cāruṇā || amūlyavastrayugmena vicitreṇātirājitam || 7||

Samhita : 4

Adhyaya :   46

Shloka :   7

चन्दनागरुकस्तूरीचारुकुंकुम भूषितम् ।। रत्नदर्पणहस्तं च कज्जलोज्ज्वललोचनम् ।। ८।।
candanāgarukastūrīcārukuṃkuma bhūṣitam || ratnadarpaṇahastaṃ ca kajjalojjvalalocanam || 8||

Samhita : 4

Adhyaya :   46

Shloka :   8

सर्वस्वप्रभयाच्छन्नमतीवसुमनोहरम् ।। अतीव तरुणं रम्यं भूषितांगैश्च भूषितम् ।। ९।।
sarvasvaprabhayācchannamatīvasumanoharam || atīva taruṇaṃ ramyaṃ bhūṣitāṃgaiśca bhūṣitam || 9||

Samhita : 4

Adhyaya :   46

Shloka :   9

कामिनीकांतमव्यग्रं कोटिचन्द्राननांबुजम् ।। कोटिस्मराधिकतनुच्छविं सर्वांगसुंदरम् ।। 2.3.46.१०।।
kāminīkāṃtamavyagraṃ koṭicandrānanāṃbujam || koṭismarādhikatanucchaviṃ sarvāṃgasuṃdaram || 2.3.46.10||

Samhita : 4

Adhyaya :   46

Shloka :   10

ईदृग्विधं सुदेवं तं स्थितं स्वपुरतः प्रभुम् ।। दृष्ट्वा जामातरं मेना जहौ शोकम्मुदाऽन्विता ।। ११ ।।
īdṛgvidhaṃ sudevaṃ taṃ sthitaṃ svapurataḥ prabhum || dṛṣṭvā jāmātaraṃ menā jahau śokammudā'nvitā || 11 ||

Samhita : 4

Adhyaya :   46

Shloka :   11

प्रशशंस स्वभाग्यं सा गिरिजां भूधरं कुलम् ।। मेने कृतार्थमात्मानं जहर्ष च पुनः पुनः ।। १२ ।।
praśaśaṃsa svabhāgyaṃ sā girijāṃ bhūdharaṃ kulam || mene kṛtārthamātmānaṃ jaharṣa ca punaḥ punaḥ || 12 ||

Samhita : 4

Adhyaya :   46

Shloka :   12

नीराजनं चकारासौ प्रफुल्लवदना सती ।। अवलोकपरा तत्र मेना जामातरं मुदा ।। १३ ।।
nīrājanaṃ cakārāsau praphullavadanā satī || avalokaparā tatra menā jāmātaraṃ mudā || 13 ||

Samhita : 4

Adhyaya :   46

Shloka :   13

गिरिजोक्तमनुस्मृत्य मेना विस्मयमागता ।। मनसैव ह्युवाचेदं हर्षफुल्लाननाम्बुजा ।। १४ ।।
girijoktamanusmṛtya menā vismayamāgatā || manasaiva hyuvācedaṃ harṣaphullānanāmbujā || 14 ||

Samhita : 4

Adhyaya :   46

Shloka :   14

यद्वै पुरोक्तं च तया पार्वत्या मम तत्र च ।। ततोधिकं प्रपश्यामि सौन्दर्य्यं परमेशितुः ।। १५ ।।
yadvai puroktaṃ ca tayā pārvatyā mama tatra ca || tatodhikaṃ prapaśyāmi saundaryyaṃ parameśituḥ || 15 ||

Samhita : 4

Adhyaya :   46

Shloka :   15

महेशस्य सुलावण्यमनिर्वाच्यं च संप्रति ।। एवं विस्मयमापन्ना मेना स्वगृहमाययौ ।। १६।।
maheśasya sulāvaṇyamanirvācyaṃ ca saṃprati || evaṃ vismayamāpannā menā svagṛhamāyayau || 16||

Samhita : 4

Adhyaya :   46

Shloka :   16

प्रशशंसुर्युवतयो धन्या धन्या गिरेः सुता ।। दुर्गा भगवतीत्येवमूचुः काश्चन कन्यकाः।। १७।।
praśaśaṃsuryuvatayo dhanyā dhanyā gireḥ sutā || durgā bhagavatītyevamūcuḥ kāścana kanyakāḥ|| 17||

Samhita : 4

Adhyaya :   46

Shloka :   17

न दृष्टो वर इत्येवमस्माभिर्द्दानगोचरः ।। धन्या हि गिरिजा देवीमूचुः काश्चन कन्यकाः ।। १८।।
na dṛṣṭo vara ityevamasmābhirddānagocaraḥ || dhanyā hi girijā devīmūcuḥ kāścana kanyakāḥ || 18||

Samhita : 4

Adhyaya :   46

Shloka :   18

जगुर्गन्धर्व्वप्रवरा ननृतुश्चाप्सरोगणाः ।। दृष्ट्वा शंकररूपं च प्रहृष्टास्सर्वदेवताः।। १९।।
jagurgandharvvapravarā nanṛtuścāpsarogaṇāḥ || dṛṣṭvā śaṃkararūpaṃ ca prahṛṣṭāssarvadevatāḥ|| 19||

Samhita : 4

Adhyaya :   46

Shloka :   19

नानाप्रकारवाद्यानि वादका मधुराक्षरम् ।। नानाप्रकारशिल्पेन वादयामासुरादरात् ।। 2.3.46.२०।।
nānāprakāravādyāni vādakā madhurākṣaram || nānāprakāraśilpena vādayāmāsurādarāt || 2.3.46.20||

Samhita : 4

Adhyaya :   46

Shloka :   20

हिमाचलोऽपि मुदितो द्वाराचारमथाकरोत् ।। मेनापि सर्वनारीभिर्महोत्सवपुरस्सरम् ।। २१।।
himācalo'pi mudito dvārācāramathākarot || menāpi sarvanārībhirmahotsavapurassaram || 21||

Samhita : 4

Adhyaya :   46

Shloka :   21

परपुच्छां चकारासौ मुदिता स्वगृहं ययौ ।। शिवो निवेदितं स्थानं जगाम गणनिर्जरैः ।। २२।।
parapucchāṃ cakārāsau muditā svagṛhaṃ yayau || śivo niveditaṃ sthānaṃ jagāma gaṇanirjaraiḥ || 22||

Samhita : 4

Adhyaya :   46

Shloka :   22

एतस्मिन्नन्तरे दुर्गां शैलान्तःपुरचारिका ।। बहिर्जग्मुस्समादाय पूजितुं कुलदेवताम् ।। २३ ।।
etasminnantare durgāṃ śailāntaḥpuracārikā || bahirjagmussamādāya pūjituṃ kuladevatām || 23 ||

Samhita : 4

Adhyaya :   46

Shloka :   23

तत्र तां ददृशुर्देवा निमेषरहिता मुदा ।। सुनीलांजनवर्णाभां स्वांगैश्च प्रतिभूषिताम्। ।। २४।।
tatra tāṃ dadṛśurdevā nimeṣarahitā mudā || sunīlāṃjanavarṇābhāṃ svāṃgaiśca pratibhūṣitām| || 24||

Samhita : 4

Adhyaya :   46

Shloka :   24

त्रिनेत्रादृतनेत्रांतामन्यवारितलोचनाम् ।। ईषद्धास्यप्रसन्नास्यां सकटाक्षां मनोहराम् ।। २५ ।।
trinetrādṛtanetrāṃtāmanyavāritalocanām || īṣaddhāsyaprasannāsyāṃ sakaṭākṣāṃ manoharām || 25 ||

Samhita : 4

Adhyaya :   46

Shloka :   25

सुचारुकबरीभारां चारुपत्रक शोभिताम् ।। कस्तूरीबिन्दुभिस्सार्द्धं सिन्दूरबिन्दुशोभिताम् ।। २६।।
sucārukabarībhārāṃ cārupatraka śobhitām || kastūrībindubhissārddhaṃ sindūrabinduśobhitām || 26||

Samhita : 4

Adhyaya :   46

Shloka :   26

रत्नेन्द्रसारहारेण वक्षसा सुविराजिताम् ।। रत्नकेयूरवलयां रत्नकङ्कणमंडिताम् ।। २७ ।।
ratnendrasārahāreṇa vakṣasā suvirājitām || ratnakeyūravalayāṃ ratnakaṅkaṇamaṃḍitām || 27 ||

Samhita : 4

Adhyaya :   46

Shloka :   27

सद्रत्नकुण्डलाभ्यां च चारुगण्डस्थलोज्ज्वलाम् ।। मणिरत्नप्रभामुष्टिदन्तराजिविराजिताम् ।। २८।।
sadratnakuṇḍalābhyāṃ ca cārugaṇḍasthalojjvalām || maṇiratnaprabhāmuṣṭidantarājivirājitām || 28||

Samhita : 4

Adhyaya :   46

Shloka :   28

मधुबिम्बाधरोष्ठां च रत्नयावकसंयुताम् ।। रत्नदर्प्पणहस्तां च क्रीडापद्मविभूषिताम् ।। २९ ।।
madhubimbādharoṣṭhāṃ ca ratnayāvakasaṃyutām || ratnadarppaṇahastāṃ ca krīḍāpadmavibhūṣitām || 29 ||

Samhita : 4

Adhyaya :   46

Shloka :   29

चन्दनागुरुकस्तूरीकुंकुमेनाति च र्चिताम् ।। क्वणन्मंजीरपादां च रक्तांघ्रितलराजिताम् ।। 2.3.46.३० ।।
candanāgurukastūrīkuṃkumenāti ca rcitām || kvaṇanmaṃjīrapādāṃ ca raktāṃghritalarājitām || 2.3.46.30 ||

Samhita : 4

Adhyaya :   46

Shloka :   30

प्रणेमुश्शिरसा देवीं भक्तियुक्ताः समेनकाम् ।। सर्वे सुरादयो दृष्ट्वा जगदाद्यां जगत्प्रसूम् ।। ३१ ।।
praṇemuśśirasā devīṃ bhaktiyuktāḥ samenakām || sarve surādayo dṛṣṭvā jagadādyāṃ jagatprasūm || 31 ||

Samhita : 4

Adhyaya :   46

Shloka :   31

त्रिनेत्रो नेत्रकोणेन तां ददर्श मुदान्वितः ।। शिवः सत्याकृतिं दृष्ट्वा विजहौ विरहज्वरम् ।। ३२ ।।
trinetro netrakoṇena tāṃ dadarśa mudānvitaḥ || śivaḥ satyākṛtiṃ dṛṣṭvā vijahau virahajvaram || 32 ||

Samhita : 4

Adhyaya :   46

Shloka :   32

शिवस्सर्वं विसस्मार शिवासंन्यस्तलोचनः ।। पुलकांचितसर्वाङ्गो हर्षाद्गौरीविलोचनः ।। ३३।।
śivassarvaṃ visasmāra śivāsaṃnyastalocanaḥ || pulakāṃcitasarvāṅgo harṣādgaurīvilocanaḥ || 33||

Samhita : 4

Adhyaya :   46

Shloka :   33

अथ कालीबहिः पुर्य्यां गत्वा पूज्य कुलाम्बिकाम् ।। विवेश भवनं रम्यं स्वपितुस्सद्विजाङ्गना ।। ३४।।
atha kālībahiḥ puryyāṃ gatvā pūjya kulāmbikām || viveśa bhavanaṃ ramyaṃ svapitussadvijāṅganā || 34||

Samhita : 4

Adhyaya :   46

Shloka :   34

शङ्करोपि सुरैस्सार्द्धं हरिणा ब्राह्मणा तथा ।। हिमाचलसमुद्दिष्टं स्वस्थानमगमन्मुदा ।। ३५।।
śaṅkaropi suraissārddhaṃ hariṇā brāhmaṇā tathā || himācalasamuddiṣṭaṃ svasthānamagamanmudā || 35||

Samhita : 4

Adhyaya :   46

Shloka :   35

तत्र सर्वे सुखं तस्थुस्सेवन्तश्शङ्करं यथा ।। सम्मानिता गिरीशेन नानाविधसुसम्पदा ।। ३६ ।।
tatra sarve sukhaṃ tasthussevantaśśaṅkaraṃ yathā || sammānitā girīśena nānāvidhasusampadā || 36 ||

Samhita : 4

Adhyaya :   46

Shloka :   36

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे वरागमादिवर्णनं नाम षट्चत्शरिंशोऽध्यायः ।। ४६।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe varāgamādivarṇanaṃ nāma ṣaṭcatśariṃśo'dhyāyaḥ || 46||

Samhita : 4

Adhyaya :   46

Shloka :   37

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In