| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
अथ शंभुः प्रसन्नात्मा सदूतं स्वगणैस्सुरैः ॥ सर्वैरन्यैर्गिरेर्द्धाम जगाम सकुतूहलम् ॥ १ ॥
atha śaṃbhuḥ prasannātmā sadūtaṃ svagaṇaissuraiḥ .. sarvairanyairgirerddhāma jagāma sakutūhalam .. 1 ..
मेनापि स्त्रीगणैस्तैश्च हिमाचलवरप्रिया ॥ तत उत्थाय स्वगृहा भ्यंतरं सा जगाम ह ॥ २ ॥
menāpi strīgaṇaistaiśca himācalavarapriyā .. tata utthāya svagṛhā bhyaṃtaraṃ sā jagāma ha .. 2 ..
नीराजनार्थं शम्भोश्च दीपपात्रकरा सती ॥ सर्वर्षिस्त्रीगणैस्साकमगच्छद्द्वारमादरात् ॥ ३ ॥
nīrājanārthaṃ śambhośca dīpapātrakarā satī .. sarvarṣistrīgaṇaissākamagacchaddvāramādarāt .. 3 ..
तत्रागतं महेशानं शंकरं गिरिजावरम् ॥ ददर्श प्रीतितो मेना सेवितं सकलैस्सुरैः ॥ ४॥
tatrāgataṃ maheśānaṃ śaṃkaraṃ girijāvaram .. dadarśa prītito menā sevitaṃ sakalaissuraiḥ .. 4..
चारुचंपकवर्णाभं ह्येकवक्त्रं त्रिलोचनम्॥ ईषद्धास्यप्रसन्नास्यं रत्नस्वर्णादिभूषितम् ॥ ५॥
cārucaṃpakavarṇābhaṃ hyekavaktraṃ trilocanam.. īṣaddhāsyaprasannāsyaṃ ratnasvarṇādibhūṣitam .. 5..
मालतीमालया युक्तं सद्रत्नमुकुटोज्ज्वलम् ॥ सत्कंठाभरणं चारुवलयांगदभूषितम् ॥ ६॥
mālatīmālayā yuktaṃ sadratnamukuṭojjvalam .. satkaṃṭhābharaṇaṃ cāruvalayāṃgadabhūṣitam .. 6..
वह्निशौचेनातुलेन त्वतिसूक्ष्मेण चारुणा ॥ अमूल्यवस्त्रयुग्मेन विचित्रेणातिराजितम् ॥ ७॥
vahniśaucenātulena tvatisūkṣmeṇa cāruṇā .. amūlyavastrayugmena vicitreṇātirājitam .. 7..
चन्दनागरुकस्तूरीचारुकुंकुम भूषितम् ॥ रत्नदर्पणहस्तं च कज्जलोज्ज्वललोचनम् ॥ ८॥
candanāgarukastūrīcārukuṃkuma bhūṣitam .. ratnadarpaṇahastaṃ ca kajjalojjvalalocanam .. 8..
सर्वस्वप्रभयाच्छन्नमतीवसुमनोहरम् ॥ अतीव तरुणं रम्यं भूषितांगैश्च भूषितम् ॥ ९॥
sarvasvaprabhayācchannamatīvasumanoharam .. atīva taruṇaṃ ramyaṃ bhūṣitāṃgaiśca bhūṣitam .. 9..
कामिनीकांतमव्यग्रं कोटिचन्द्राननांबुजम् ॥ कोटिस्मराधिकतनुच्छविं सर्वांगसुंदरम् ॥ 2.3.46.१०॥
kāminīkāṃtamavyagraṃ koṭicandrānanāṃbujam .. koṭismarādhikatanucchaviṃ sarvāṃgasuṃdaram .. 2.3.46.10..
ईदृग्विधं सुदेवं तं स्थितं स्वपुरतः प्रभुम् ॥ दृष्ट्वा जामातरं मेना जहौ शोकम्मुदाऽन्विता ॥ ११ ॥
īdṛgvidhaṃ sudevaṃ taṃ sthitaṃ svapurataḥ prabhum .. dṛṣṭvā jāmātaraṃ menā jahau śokammudā'nvitā .. 11 ..
प्रशशंस स्वभाग्यं सा गिरिजां भूधरं कुलम् ॥ मेने कृतार्थमात्मानं जहर्ष च पुनः पुनः ॥ १२ ॥
praśaśaṃsa svabhāgyaṃ sā girijāṃ bhūdharaṃ kulam .. mene kṛtārthamātmānaṃ jaharṣa ca punaḥ punaḥ .. 12 ..
नीराजनं चकारासौ प्रफुल्लवदना सती ॥ अवलोकपरा तत्र मेना जामातरं मुदा ॥ १३ ॥
nīrājanaṃ cakārāsau praphullavadanā satī .. avalokaparā tatra menā jāmātaraṃ mudā .. 13 ..
गिरिजोक्तमनुस्मृत्य मेना विस्मयमागता ॥ मनसैव ह्युवाचेदं हर्षफुल्लाननाम्बुजा ॥ १४ ॥
girijoktamanusmṛtya menā vismayamāgatā .. manasaiva hyuvācedaṃ harṣaphullānanāmbujā .. 14 ..
यद्वै पुरोक्तं च तया पार्वत्या मम तत्र च ॥ ततोधिकं प्रपश्यामि सौन्दर्य्यं परमेशितुः ॥ १५ ॥
yadvai puroktaṃ ca tayā pārvatyā mama tatra ca .. tatodhikaṃ prapaśyāmi saundaryyaṃ parameśituḥ .. 15 ..
महेशस्य सुलावण्यमनिर्वाच्यं च संप्रति ॥ एवं विस्मयमापन्ना मेना स्वगृहमाययौ ॥ १६॥
maheśasya sulāvaṇyamanirvācyaṃ ca saṃprati .. evaṃ vismayamāpannā menā svagṛhamāyayau .. 16..
प्रशशंसुर्युवतयो धन्या धन्या गिरेः सुता ॥ दुर्गा भगवतीत्येवमूचुः काश्चन कन्यकाः॥ १७॥
praśaśaṃsuryuvatayo dhanyā dhanyā gireḥ sutā .. durgā bhagavatītyevamūcuḥ kāścana kanyakāḥ.. 17..
न दृष्टो वर इत्येवमस्माभिर्द्दानगोचरः ॥ धन्या हि गिरिजा देवीमूचुः काश्चन कन्यकाः ॥ १८॥
na dṛṣṭo vara ityevamasmābhirddānagocaraḥ .. dhanyā hi girijā devīmūcuḥ kāścana kanyakāḥ .. 18..
जगुर्गन्धर्व्वप्रवरा ननृतुश्चाप्सरोगणाः ॥ दृष्ट्वा शंकररूपं च प्रहृष्टास्सर्वदेवताः॥ १९॥
jagurgandharvvapravarā nanṛtuścāpsarogaṇāḥ .. dṛṣṭvā śaṃkararūpaṃ ca prahṛṣṭāssarvadevatāḥ.. 19..
नानाप्रकारवाद्यानि वादका मधुराक्षरम् ॥ नानाप्रकारशिल्पेन वादयामासुरादरात् ॥ 2.3.46.२०॥
nānāprakāravādyāni vādakā madhurākṣaram .. nānāprakāraśilpena vādayāmāsurādarāt .. 2.3.46.20..
हिमाचलोऽपि मुदितो द्वाराचारमथाकरोत् ॥ मेनापि सर्वनारीभिर्महोत्सवपुरस्सरम् ॥ २१॥
himācalo'pi mudito dvārācāramathākarot .. menāpi sarvanārībhirmahotsavapurassaram .. 21..
परपुच्छां चकारासौ मुदिता स्वगृहं ययौ ॥ शिवो निवेदितं स्थानं जगाम गणनिर्जरैः ॥ २२॥
parapucchāṃ cakārāsau muditā svagṛhaṃ yayau .. śivo niveditaṃ sthānaṃ jagāma gaṇanirjaraiḥ .. 22..
एतस्मिन्नन्तरे दुर्गां शैलान्तःपुरचारिका ॥ बहिर्जग्मुस्समादाय पूजितुं कुलदेवताम् ॥ २३ ॥
etasminnantare durgāṃ śailāntaḥpuracārikā .. bahirjagmussamādāya pūjituṃ kuladevatām .. 23 ..
तत्र तां ददृशुर्देवा निमेषरहिता मुदा ॥ सुनीलांजनवर्णाभां स्वांगैश्च प्रतिभूषिताम्। ॥ २४॥
tatra tāṃ dadṛśurdevā nimeṣarahitā mudā .. sunīlāṃjanavarṇābhāṃ svāṃgaiśca pratibhūṣitām. .. 24..
त्रिनेत्रादृतनेत्रांतामन्यवारितलोचनाम् ॥ ईषद्धास्यप्रसन्नास्यां सकटाक्षां मनोहराम् ॥ २५ ॥
trinetrādṛtanetrāṃtāmanyavāritalocanām .. īṣaddhāsyaprasannāsyāṃ sakaṭākṣāṃ manoharām .. 25 ..
सुचारुकबरीभारां चारुपत्रक शोभिताम् ॥ कस्तूरीबिन्दुभिस्सार्द्धं सिन्दूरबिन्दुशोभिताम् ॥ २६॥
sucārukabarībhārāṃ cārupatraka śobhitām .. kastūrībindubhissārddhaṃ sindūrabinduśobhitām .. 26..
रत्नेन्द्रसारहारेण वक्षसा सुविराजिताम् ॥ रत्नकेयूरवलयां रत्नकङ्कणमंडिताम् ॥ २७ ॥
ratnendrasārahāreṇa vakṣasā suvirājitām .. ratnakeyūravalayāṃ ratnakaṅkaṇamaṃḍitām .. 27 ..
सद्रत्नकुण्डलाभ्यां च चारुगण्डस्थलोज्ज्वलाम् ॥ मणिरत्नप्रभामुष्टिदन्तराजिविराजिताम् ॥ २८॥
sadratnakuṇḍalābhyāṃ ca cārugaṇḍasthalojjvalām .. maṇiratnaprabhāmuṣṭidantarājivirājitām .. 28..
मधुबिम्बाधरोष्ठां च रत्नयावकसंयुताम् ॥ रत्नदर्प्पणहस्तां च क्रीडापद्मविभूषिताम् ॥ २९ ॥
madhubimbādharoṣṭhāṃ ca ratnayāvakasaṃyutām .. ratnadarppaṇahastāṃ ca krīḍāpadmavibhūṣitām .. 29 ..
चन्दनागुरुकस्तूरीकुंकुमेनाति च र्चिताम् ॥ क्वणन्मंजीरपादां च रक्तांघ्रितलराजिताम् ॥ 2.3.46.३० ॥
candanāgurukastūrīkuṃkumenāti ca rcitām .. kvaṇanmaṃjīrapādāṃ ca raktāṃghritalarājitām .. 2.3.46.30 ..
प्रणेमुश्शिरसा देवीं भक्तियुक्ताः समेनकाम् ॥ सर्वे सुरादयो दृष्ट्वा जगदाद्यां जगत्प्रसूम् ॥ ३१ ॥
praṇemuśśirasā devīṃ bhaktiyuktāḥ samenakām .. sarve surādayo dṛṣṭvā jagadādyāṃ jagatprasūm .. 31 ..
त्रिनेत्रो नेत्रकोणेन तां ददर्श मुदान्वितः ॥ शिवः सत्याकृतिं दृष्ट्वा विजहौ विरहज्वरम् ॥ ३२ ॥
trinetro netrakoṇena tāṃ dadarśa mudānvitaḥ .. śivaḥ satyākṛtiṃ dṛṣṭvā vijahau virahajvaram .. 32 ..
शिवस्सर्वं विसस्मार शिवासंन्यस्तलोचनः ॥ पुलकांचितसर्वाङ्गो हर्षाद्गौरीविलोचनः ॥ ३३॥
śivassarvaṃ visasmāra śivāsaṃnyastalocanaḥ .. pulakāṃcitasarvāṅgo harṣādgaurīvilocanaḥ .. 33..
अथ कालीबहिः पुर्य्यां गत्वा पूज्य कुलाम्बिकाम् ॥ विवेश भवनं रम्यं स्वपितुस्सद्विजाङ्गना ॥ ३४॥
atha kālībahiḥ puryyāṃ gatvā pūjya kulāmbikām .. viveśa bhavanaṃ ramyaṃ svapitussadvijāṅganā .. 34..
शङ्करोपि सुरैस्सार्द्धं हरिणा ब्राह्मणा तथा ॥ हिमाचलसमुद्दिष्टं स्वस्थानमगमन्मुदा ॥ ३५॥
śaṅkaropi suraissārddhaṃ hariṇā brāhmaṇā tathā .. himācalasamuddiṣṭaṃ svasthānamagamanmudā .. 35..
तत्र सर्वे सुखं तस्थुस्सेवन्तश्शङ्करं यथा ॥ सम्मानिता गिरीशेन नानाविधसुसम्पदा ॥ ३६ ॥
tatra sarve sukhaṃ tasthussevantaśśaṅkaraṃ yathā .. sammānitā girīśena nānāvidhasusampadā .. 36 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे वरागमादिवर्णनं नाम षट्चत्शरिंशोऽध्यायः ॥ ४६॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe varāgamādivarṇanaṃ nāma ṣaṭcatśariṃśo'dhyāyaḥ .. 46..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In