| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
ततः शैलवरः सोपि प्रीत्या दुर्गोपवीतकम् ॥ कारयामास सोत्साहं वेदमन्त्रैश्शिवस्य च ॥ १॥
tataḥ śailavaraḥ sopi prītyā durgopavītakam .. kārayāmāsa sotsāhaṃ vedamantraiśśivasya ca .. 1..
अथ विष्ण्वादयो देवा मुनयस्सकुतू हलम् ॥ हिमाचलप्रार्थनया विवेशान्तर्गृहं गिरेः॥ २॥
atha viṣṇvādayo devā munayassakutū halam .. himācalaprārthanayā viveśāntargṛhaṃ gireḥ.. 2..
श्रुत्याचारं भवाचारं विधाय च यथार्थतः ॥ शिवामलंकृतां चक्रुश्शिवदत्तविभूषणैः ॥ ३ ॥
śrutyācāraṃ bhavācāraṃ vidhāya ca yathārthataḥ .. śivāmalaṃkṛtāṃ cakruśśivadattavibhūṣaṇaiḥ .. 3 ..
प्रथमं स्नापयित्वा तां भूषयित्वाथ सर्वशः ॥ नीराजिता सखीभिश्च विप्रपत्नीभिरेव च ॥ ४ ॥
prathamaṃ snāpayitvā tāṃ bhūṣayitvātha sarvaśaḥ .. nīrājitā sakhībhiśca viprapatnībhireva ca .. 4 ..
अहताम्बरयुग्मेन शोभिता वरवर्णिनी ॥ विरराज महाशैलदुहिता शङ्करप्रिया ॥ ५॥
ahatāmbarayugmena śobhitā varavarṇinī .. virarāja mahāśailaduhitā śaṅkarapriyā .. 5..
कंचुकी परमा दिव्या नानारत्नान्विताद्भुता ॥ विधृता च तया देव्या विलसन्त्याधिकं मुने ॥ ६॥
kaṃcukī paramā divyā nānāratnānvitādbhutā .. vidhṛtā ca tayā devyā vilasantyādhikaṃ mune .. 6..
सा बभार तथा हारं दिव्यरत्नसमन्वितम् ॥ वलयानि महार्हाणि शुद्धचामीकराणि च ॥ ७ ॥
sā babhāra tathā hāraṃ divyaratnasamanvitam .. valayāni mahārhāṇi śuddhacāmīkarāṇi ca .. 7 ..
स्थिता तत्रैव सुभगा ध्यायन्ती मनसा शिवम् ॥ शुशुभेति महाशैलकन्यका त्रिजगत्प्रसूः ॥ ८॥
sthitā tatraiva subhagā dhyāyantī manasā śivam .. śuśubheti mahāśailakanyakā trijagatprasūḥ .. 8..
तदोत्सवो महानासीदुभयत्र मुदा वहः ॥ दानं बभूव विविधं ब्राह्मणेभ्यो विवर्णितम् ॥ ९॥
tadotsavo mahānāsīdubhayatra mudā vahaḥ .. dānaṃ babhūva vividhaṃ brāhmaṇebhyo vivarṇitam .. 9..
अन्येषां द्रव्यदानं च बभूव विविधम्महत् ॥ गीतवाद्यविनोदश्च तत्रोत्सवपुरस्सरम् ॥ 2.3.47.१० ॥
anyeṣāṃ dravyadānaṃ ca babhūva vividhammahat .. gītavādyavinodaśca tatrotsavapurassaram .. 2.3.47.10 ..
अथ विष्णुरहं धाता शक्राद्या अमरास्तथा ॥ मुनयश्च महाप्रीत्या निखिलास्सोत्सवा मुदा ॥ ११ ॥
atha viṣṇurahaṃ dhātā śakrādyā amarāstathā .. munayaśca mahāprītyā nikhilāssotsavā mudā .. 11 ..
सुप्रणम्य शिवां भक्त्या स्मृत्वा शिवपदाम्बुजम् ॥ सम्प्राप्य हिमगिर्य्याज्ञां स्वं स्वं स्थाने समाश्रिताः ॥ १२॥
supraṇamya śivāṃ bhaktyā smṛtvā śivapadāmbujam .. samprāpya himagiryyājñāṃ svaṃ svaṃ sthāne samāśritāḥ .. 12..
एतस्मिन्नन्तरे तत्र ज्योतिःशास्त्र विशारदः ॥ हिमवन्तं गिरीन्द्रं तं गर्गो वाक्यमभाषत ॥ १३॥
etasminnantare tatra jyotiḥśāstra viśāradaḥ .. himavantaṃ girīndraṃ taṃ gargo vākyamabhāṣata .. 13..
।। गर्ग उवाच ।।
हिमाचल धराधीश स्वामिन् कालीपतिः प्रभो ॥ पाणिग्रहार्थं शंभुं चानय त्वं निजमंदिरम् ॥ १४॥
himācala dharādhīśa svāmin kālīpatiḥ prabho .. pāṇigrahārthaṃ śaṃbhuṃ cānaya tvaṃ nijamaṃdiram .. 14..
।। ब्रह्मोवाच ।।
अथ तं समयं ज्ञात्वा कन्यादानोचितं गिरिः ॥ निवेदितं च गर्गेण मुसुदेऽतीव चेतसि ॥ १५॥
atha taṃ samayaṃ jñātvā kanyādānocitaṃ giriḥ .. niveditaṃ ca gargeṇa musude'tīva cetasi .. 15..
महीधरान्द्विजांश्चैव परानपि तदा गिरिः ॥ प्रेषयामास सुप्रीत्या शिवानयनकाम्यया ॥ १६ ॥
mahīdharāndvijāṃścaiva parānapi tadā giriḥ .. preṣayāmāsa suprītyā śivānayanakāmyayā .. 16 ..
ते पर्वता द्विजाश्चैव सर्वमंगलपाणयः ॥ संजग्मुस्सोत्सवाः प्रीत्या यत्र देवो महेश्वरः ॥ १७॥
te parvatā dvijāścaiva sarvamaṃgalapāṇayaḥ .. saṃjagmussotsavāḥ prītyā yatra devo maheśvaraḥ .. 17..
तदा वादित्रघोषेण ब्रह्मघोषेण भूयसा ॥ महोत्साहोऽभवत्तत्र गीतनृत्यान्वितेन हि ॥ १८॥
tadā vāditraghoṣeṇa brahmaghoṣeṇa bhūyasā .. mahotsāho'bhavattatra gītanṛtyānvitena hi .. 18..
श्रुत्वा वादित्रनिर्घोषं सर्वे शंकरसेवकाः ॥ उत्थितास्त्वैकपद्येन सदेवर्षिगणा मुदा ॥ १९॥
śrutvā vāditranirghoṣaṃ sarve śaṃkarasevakāḥ .. utthitāstvaikapadyena sadevarṣigaṇā mudā .. 19..
परस्परं समूचुस्ते हर्षनिर्भरमानसाः ॥ अत्रागच्छंति गिरयश्शिवानयनकाम्यया ॥ 2.3.47.२०॥
parasparaṃ samūcuste harṣanirbharamānasāḥ .. atrāgacchaṃti girayaśśivānayanakāmyayā .. 2.3.47.20..
पाणिग्रहणकालो हि नूनं सद्यस्समागतः ॥ महद्भाग्यं हि सर्वेषां संप्राप्तमहि मन्महे ॥ २१॥
pāṇigrahaṇakālo hi nūnaṃ sadyassamāgataḥ .. mahadbhāgyaṃ hi sarveṣāṃ saṃprāptamahi manmahe .. 21..
धन्या वयं विशेषेण विवाहं शिवयोर्ध्रुवम्॥ द्रक्ष्यामः परमप्रीत्या जगतां मंगलालयम् ॥ २२॥
dhanyā vayaṃ viśeṣeṇa vivāhaṃ śivayordhruvam.. drakṣyāmaḥ paramaprītyā jagatāṃ maṃgalālayam .. 22..
ब्रह्मोवाच ।।
एवं यावदभूत्तेषां संवादस्तत्र चादरात् ॥ तावत्सर्वे समायाताः पर्वतेंद्रस्य मंत्रिणः ॥ २३ ॥
evaṃ yāvadabhūtteṣāṃ saṃvādastatra cādarāt .. tāvatsarve samāyātāḥ parvateṃdrasya maṃtriṇaḥ .. 23 ..
ते गत्वा प्रार्थयांचक्रुश्शिव विष्ण्वादिकानपि ॥ कन्यादानोचितः कालो वर्तते गम्यतामिति ॥ २४ ॥
te gatvā prārthayāṃcakruśśiva viṣṇvādikānapi .. kanyādānocitaḥ kālo vartate gamyatāmiti .. 24 ..
ते तच्छ्रुत्वा सुरास्सर्वे मुने विष्ण्वादयोऽखिलाः ॥ मुमुदुश्चेतसातीव जयेत्यूचुर्गिरिं द्रुतम्॥ २५॥
te tacchrutvā surāssarve mune viṣṇvādayo'khilāḥ .. mumuduścetasātīva jayetyūcurgiriṃ drutam.. 25..
शिवोऽपि मुमुदेऽतीव कालीप्रापणलालसः ॥ गुप्तं चकार तच्चिह्नं मनस्येवाद्भुताकृतिः ॥ २६॥
śivo'pi mumude'tīva kālīprāpaṇalālasaḥ .. guptaṃ cakāra taccihnaṃ manasyevādbhutākṛtiḥ .. 26..
अथ स्नानं कृतन्तेन मङ्गलद्रव्यसंयुतम् ॥ शूलिना सुप्रसन्नेन लोकानुग्रहकारिणा॥ २७॥
atha snānaṃ kṛtantena maṅgaladravyasaṃyutam .. śūlinā suprasannena lokānugrahakāriṇā.. 27..
स्नातस्सुवाससा युक्तस्सर्वैस्तैः परिवारितः ॥ आरोपितो वृषस्कन्धे लोकपालैस्सुसेवितः ॥ २८॥
snātassuvāsasā yuktassarvaistaiḥ parivāritaḥ .. āropito vṛṣaskandhe lokapālaissusevitaḥ .. 28..
पुरस्कृत्य प्रभुं सर्वे जग्मुर्हिमगिरेर्गृहम् ॥ वाद्यानि वादयन्तश्च कृतवन्तः कुतूहलम् ॥ २९ ॥
puraskṛtya prabhuṃ sarve jagmurhimagirergṛham .. vādyāni vādayantaśca kṛtavantaḥ kutūhalam .. 29 ..
हिमागप्रेषिता विप्रास्तथा ते पर्वतोत्तमाः ॥ शम्भोरग्रचरा ह्यासन्कुतूहलसमन्विताः ॥ 2.3.47.३०॥
himāgapreṣitā viprāstathā te parvatottamāḥ .. śambhoragracarā hyāsankutūhalasamanvitāḥ .. 2.3.47.30..
बभौ छत्रेण महता ध्रियमाणो हि मूर्द्धनि॥ चामरैर्वीज्यमानोऽसौ सविता नो महेश्वरः॥ ३१॥
babhau chatreṇa mahatā dhriyamāṇo hi mūrddhani.. cāmarairvījyamāno'sau savitā no maheśvaraḥ.. 31..
अहं विष्णुस्तथा चेन्द्रो लोकपाला स्तथैव च ॥ अग्रगाः स्मातिशोभन्ते श्रिया परमया श्रिताः ॥ ३२॥
ahaṃ viṣṇustathā cendro lokapālā stathaiva ca .. agragāḥ smātiśobhante śriyā paramayā śritāḥ .. 32..
ततश्शङ्खाश्च भेर्य्यश्च पटहानकगोमुखाः ॥ पुनः पुनरवाद्यन्त वादित्राणि महोत्सवे ॥ ३३॥
tataśśaṅkhāśca bheryyaśca paṭahānakagomukhāḥ .. punaḥ punaravādyanta vāditrāṇi mahotsave .. 33..
तथैव गायकास्सर्वे जगुः परममङ्गलम्॥ नर्तक्यो ननृतुस्सर्वा नानातालसमन्विताः ॥ ३४॥
tathaiva gāyakāssarve jaguḥ paramamaṅgalam.. nartakyo nanṛtussarvā nānātālasamanvitāḥ .. 34..
एभिस्समेतो जगदेकबन्धुर्ययौ तदानीं परमेशवर्चसा ॥ सुसेव्यमानस्सकलैस्सुरेश्वरैर्विकीर्यमाणः कुसुमैश्च हर्षितैः ॥ ३५॥
ebhissameto jagadekabandhuryayau tadānīṃ parameśavarcasā .. susevyamānassakalaissureśvarairvikīryamāṇaḥ kusumaiśca harṣitaiḥ .. 35..
सम्पूजितस्तदा शम्भुः प्रविष्टो यज्ञमण्डपम्॥ संस्तूयमानो बह्वीभिः स्तुतिभिः परमेश्वरः॥ ३६॥
sampūjitastadā śambhuḥ praviṣṭo yajñamaṇḍapam.. saṃstūyamāno bahvībhiḥ stutibhiḥ parameśvaraḥ.. 36..
वृषादुत्तारयामासुर्महेशम्पर्वतोत्तमाः॥ निन्युर्गृहान्तरम्प्रीत्या महोत्सवपुरस्सरम् ॥ ३७ ॥
vṛṣāduttārayāmāsurmaheśamparvatottamāḥ.. ninyurgṛhāntaramprītyā mahotsavapurassaram .. 37 ..
हिमालयोऽपि सम्प्राप्तं सदेवगणमीश्वरम् ॥ प्रणम्य विधिवद्भक्त्या नीराजनमथाकरोत् ॥ ३८ ॥
himālayo'pi samprāptaṃ sadevagaṇamīśvaram .. praṇamya vidhivadbhaktyā nīrājanamathākarot .. 38 ..
सर्वान्सुरान्मुनीनन्यान्प्रणम्य समहोत्सवः ॥ सम्मानमकरोत्तेषां प्रशंसन्स्वविधिम्मुदा ॥ ३९॥
sarvānsurānmunīnanyānpraṇamya samahotsavaḥ .. sammānamakarotteṣāṃ praśaṃsansvavidhimmudā .. 39..
सोऽगस्साच्युतमीशानं सुपाद्यार्घ्यपुरस्सरम् ॥ सदेवमुख्यवर्गं च निनाय स्वालयान्तरम् ॥ 2.3.47.४० ॥
so'gassācyutamīśānaṃ supādyārghyapurassaram .. sadevamukhyavargaṃ ca nināya svālayāntaram .. 2.3.47.40 ..
प्राङ्गणे स्थापयामास रत्नसिंहासनेषु तान् ॥ सर्वान्विष्णु च मामीशं विशिष्टांश्च विशेषतः ॥ ४१ ॥
prāṅgaṇe sthāpayāmāsa ratnasiṃhāsaneṣu tān .. sarvānviṣṇu ca māmīśaṃ viśiṣṭāṃśca viśeṣataḥ .. 41 ..
सखीभिर्मेनया प्रीत्या ब्राह्मणस्त्रीभिरेव च ॥ अन्याभिश्च पुरन्धीभिश्चक्रे नीराजनम्मुदा ॥ ४२॥
sakhībhirmenayā prītyā brāhmaṇastrībhireva ca .. anyābhiśca purandhībhiścakre nīrājanammudā .. 42..
पुरोधसा कृत्यविदा शंकराय महात्मने ॥ मधुपर्कादिकं यद्यत्कृत्यं तत्तत्कृतं मुदा ॥ ४३॥
purodhasā kṛtyavidā śaṃkarāya mahātmane .. madhuparkādikaṃ yadyatkṛtyaṃ tattatkṛtaṃ mudā .. 43..
मया स नोदितस्तत्र पुरोधाः कृतवाँस्तदा ॥ सुमंगलं च यत्कर्म प्रस्तावसदृशम्मुने ॥ ४४ ॥
mayā sa noditastatra purodhāḥ kṛtavām̐stadā .. sumaṃgalaṃ ca yatkarma prastāvasadṛśammune .. 44 ..
अन्तर्वेद्यां महाप्रीत्या सम्प्रविश्य हिमाद्रिणा ॥ यत्र सा पार्वती कन्या सर्वाभरणभूषिता ॥ ४५ ॥
antarvedyāṃ mahāprītyā sampraviśya himādriṇā .. yatra sā pārvatī kanyā sarvābharaṇabhūṣitā .. 45 ..
वेदिकोपरि तन्वंगी संस्थिता सुविराजिता ॥ तत्र नीतो मद्दादेवो विष्णुना च मया सह ॥ ४६॥
vedikopari tanvaṃgī saṃsthitā suvirājitā .. tatra nīto maddādevo viṣṇunā ca mayā saha .. 46..
लग्नन्निरीक्षमाणास्ते वाचस्पतिपुरोगमाः ॥ कन्यादानोचितन्तत्र बभूवुः परमोत्सवाः ॥ ४७ ॥
lagnannirīkṣamāṇāste vācaspatipurogamāḥ .. kanyādānocitantatra babhūvuḥ paramotsavāḥ .. 47 ..
तत्रोपविष्टो गर्गश्च यत्रास्ति घटिकालयम् ॥ यावच्छेषा घटी तावत्कृतम्प्रणवभाषणम्॥ ४८॥
tatropaviṣṭo gargaśca yatrāsti ghaṭikālayam .. yāvaccheṣā ghaṭī tāvatkṛtampraṇavabhāṣaṇam.. 48..
पुण्याहम्प्रवदन्गर्गस्समाध्रेऽञ्जलिम्मुदा॥ पार्व्वत्यक्षतपूर्णं च ववृषे च शिवोपरि ॥ ४९॥
puṇyāhampravadangargassamādhre'ñjalimmudā.. pārvvatyakṣatapūrṇaṃ ca vavṛṣe ca śivopari .. 49..
तया सम्पूजितो रुद्रो दध्यक्षतकुशाम्बुभिः ॥ परमोदाढ्यया तत्र पार्वत्या रुचिरास्यया ॥ 2.3.47.५०॥
tayā sampūjito rudro dadhyakṣatakuśāmbubhiḥ .. paramodāḍhyayā tatra pārvatyā rucirāsyayā .. 2.3.47.50..
विलोकयन्ती तं शम्भुं यस्यार्थे परमन्तपः ॥ कृतम्पुरा महाप्रीत्या विरराज शिवाति सा ॥ ५१ ॥
vilokayantī taṃ śambhuṃ yasyārthe paramantapaḥ .. kṛtampurā mahāprītyā virarāja śivāti sā .. 51 ..
मया मुने तदोक्तस्तु गर्गादिमुनिभिश्च सः ॥ समानर्च शिवां शम्भुर्लौकिकाचारसंरतः॥ ५२॥
mayā mune tadoktastu gargādimunibhiśca saḥ .. samānarca śivāṃ śambhurlaukikācārasaṃrataḥ.. 52..
एवं परस्परं तौ वै पार्व्वतीपरमेश्वरौ॥ अर्चयन्तौ तदानीञ्च शुशुभाते जगन्मयौ॥ ५३॥
evaṃ parasparaṃ tau vai pārvvatīparameśvarau.. arcayantau tadānīñca śuśubhāte jaganmayau.. 53..
त्रैलोक्यलक्ष्म्या संवीतौ निरीक्षन्तौ परस्परम् ॥ तदा नीराजितौ लक्ष्म्यादिभिस्स्त्रीभिर्विशेषतः । ५४ ॥
trailokyalakṣmyā saṃvītau nirīkṣantau parasparam .. tadā nīrājitau lakṣmyādibhisstrībhirviśeṣataḥ . 54 ..
तथा परा वै द्विजयोषितश्च नीराजयामासुरथो पुरस्त्रियः ॥ शिवाञ्च शम्भुञ्च विलोकयन्त्योऽवापुर्म्मुदन्तास्सकला महोत्सवम् ॥ ५५॥
tathā parā vai dvijayoṣitaśca nīrājayāmāsuratho purastriyaḥ .. śivāñca śambhuñca vilokayantyo'vāpurmmudantāssakalā mahotsavam .. 55..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिव हिमगिरिगृहाभ्यन्तरगमनोत्सववर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe śiva himagirigṛhābhyantaragamanotsavavarṇanaṃ nāma saptacatvāriṃśo'dhyāyaḥ .. 47 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In