Rudra Samhita - Parvati Khanda

Adhyaya - 48

Description of Marriage

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।।ब्रह्मोवाच ।।
एतस्मिन्नंतरे तत्र गर्गाचार्य्यप्रणोदितः ।। हिमवान्मेनया सार्द्धं कन्या दातुं प्रचक्रमे ।। १ ।।
etasminnaṃtare tatra gargācāryyapraṇoditaḥ || himavānmenayā sārddhaṃ kanyā dātuṃ pracakrame || 1 ||

Samhita : 4

Adhyaya :   48

Shloka :   1

हैमं कलशमादाय मेना चार्द्धांगमाश्रिता ।। हिमाद्रेश्च महाभागा वस्त्राभरणभूषिता ।। २।।
haimaṃ kalaśamādāya menā cārddhāṃgamāśritā || himādreśca mahābhāgā vastrābharaṇabhūṣitā || 2||

Samhita : 4

Adhyaya :   48

Shloka :   2

पाद्यादिभिस्ततः शैलः प्रहृष्टः स्वपुरोहितः ।। तं वंरं वरयामास वस्त्रचंदनभूषणैः ।। ३।।
pādyādibhistataḥ śailaḥ prahṛṣṭaḥ svapurohitaḥ || taṃ vaṃraṃ varayāmāsa vastracaṃdanabhūṣaṇaiḥ || 3||

Samhita : 4

Adhyaya :   48

Shloka :   3

ततो हिमाद्रिणा प्रोक्ता द्विजास्तिथ्यादिकीर्तने।। प्रयोगो भण्यतां तावदस्मिन्समय आगते ।। ४।।
tato himādriṇā proktā dvijāstithyādikīrtane|| prayogo bhaṇyatāṃ tāvadasminsamaya āgate || 4||

Samhita : 4

Adhyaya :   48

Shloka :   4

तथेति चोक्त्वा ते सर्वे कालज्ञा द्विजसत्तमाः ।। तिथ्यादिकीर्तनं चक्रुः प्रीत्या परमनिर्वृताः ।। ५।।
tatheti coktvā te sarve kālajñā dvijasattamāḥ || tithyādikīrtanaṃ cakruḥ prītyā paramanirvṛtāḥ || 5||

Samhita : 4

Adhyaya :   48

Shloka :   5

ततो हिमाचलः प्रीत्या शम्भुना प्रेरितो हृदा ।। सूती कृतः परेशेन विहसञ्शम्भुमब्रवीत् ।। ६।।
tato himācalaḥ prītyā śambhunā prerito hṛdā || sūtī kṛtaḥ pareśena vihasañśambhumabravīt || 6||

Samhita : 4

Adhyaya :   48

Shloka :   6

स्वगोत्रं कथ्यतां शम्भो प्रवरश्च कुलं तथा।। नाम वेदं तथा शाखां मा कार्षीत्समयात्ययम् ।। ७।।
svagotraṃ kathyatāṃ śambho pravaraśca kulaṃ tathā|| nāma vedaṃ tathā śākhāṃ mā kārṣītsamayātyayam || 7||

Samhita : 4

Adhyaya :   48

Shloka :   7

ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य हिमाद्रेश्शङ्करस्तदा ।। सुमुखाविमुखः सद्योऽप्यशोच्यः शोच्यतां गतः।। ८।।
ityākarṇya vacastasya himādreśśaṅkarastadā || sumukhāvimukhaḥ sadyo'pyaśocyaḥ śocyatāṃ gataḥ|| 8||

Samhita : 4

Adhyaya :   48

Shloka :   8

एवंविधस्सुरवरैर्मुनिभिस्तदानीं गन्धर्वयक्षगणसिद्धगणैस्तथैव।। दृष्टो निरुत्तरमुखो भगवान्महेशोऽकार्षीस्तु हास्यमथ तत्र स नारदत्वम्।। ९।।
evaṃvidhassuravarairmunibhistadānīṃ gandharvayakṣagaṇasiddhagaṇaistathaiva|| dṛṣṭo niruttaramukho bhagavānmaheśo'kārṣīstu hāsyamatha tatra sa nāradatvam|| 9||

Samhita : 4

Adhyaya :   48

Shloka :   9

वीणामवादयस्त्वं हि ब्रह्मविज्ञोऽथ नारद।। शिवेन प्रेरितस्तत्र मनसा शम्भुमानसः।। 2.3.48.१०।।
vīṇāmavādayastvaṃ hi brahmavijño'tha nārada|| śivena preritastatra manasā śambhumānasaḥ|| 2.3.48.10||

Samhita : 4

Adhyaya :   48

Shloka :   10

तदा निवारितो धीमान्पर्वतेन्द्रेण वै हठात् ।। विष्णुना च मया देवैर्मुनिभिश्चाखिलैस्तथा।। ११।।
tadā nivārito dhīmānparvatendreṇa vai haṭhāt || viṣṇunā ca mayā devairmunibhiścākhilaistathā|| 11||

Samhita : 4

Adhyaya :   48

Shloka :   11

न निवृत्तोऽभवस्त्वं हि स यदा शङ्करेच्छया ।। इति प्रोक्तोऽद्रिणा तर्हि वीणां मा वादयाधुना ।। १२।।
na nivṛtto'bhavastvaṃ hi sa yadā śaṅkarecchayā || iti prokto'driṇā tarhi vīṇāṃ mā vādayādhunā || 12||

Samhita : 4

Adhyaya :   48

Shloka :   12

सुनिषिद्धो हठात्तेन देवर्षे त्वं यदा बुध ।। प्रत्यवोचो गिरीशं तं सुसंस्मृत्य महेश्वरम् ।। १३।।
suniṣiddho haṭhāttena devarṣe tvaṃ yadā budha || pratyavoco girīśaṃ taṃ susaṃsmṛtya maheśvaram || 13||

Samhita : 4

Adhyaya :   48

Shloka :   13

नारद उवाच ।।
त्वं हि मूढत्वमापन्नो न जानासि च किञ्चन ।। वाच्ये महेशविषयेऽतीवासि त्वं बहिर्मुखः ।। १४।।
tvaṃ hi mūḍhatvamāpanno na jānāsi ca kiñcana || vācye maheśaviṣaye'tīvāsi tvaṃ bahirmukhaḥ || 14||

Samhita : 4

Adhyaya :   48

Shloka :   14

त्वया पृष्ठो हरस्साक्षात्स्वगोत्रकथनं प्रति ।। समयेऽस्मिँस्तदत्यन्तमुपहासकरं वचः ।। १५।।
tvayā pṛṣṭho harassākṣātsvagotrakathanaṃ prati || samaye'smiँstadatyantamupahāsakaraṃ vacaḥ || 15||

Samhita : 4

Adhyaya :   48

Shloka :   15

अस्य गोत्रं कुलं नाम नैव जानन्ति पर्वत ।। विष्णुब्रह्मादयोऽपीह परेषां का कथा स्मृता ।। १६।।
asya gotraṃ kulaṃ nāma naiva jānanti parvata || viṣṇubrahmādayo'pīha pareṣāṃ kā kathā smṛtā || 16||

Samhita : 4

Adhyaya :   48

Shloka :   16

यस्यैकदिवसे शैल ब्रह्मकोटिर्लयं गता ।। स एव शङ्करस्तेद्य दृष्टः कालीतपोबलात ।। १७ ।।
yasyaikadivase śaila brahmakoṭirlayaṃ gatā || sa eva śaṅkarastedya dṛṣṭaḥ kālītapobalāta || 17 ||

Samhita : 4

Adhyaya :   48

Shloka :   17

अरूपोऽयं परब्रह्म निर्गुणः प्रकृतेः परः ।। निराकारो निर्विकारो मायाधीशः परात्परः ।। १८।।
arūpo'yaṃ parabrahma nirguṇaḥ prakṛteḥ paraḥ || nirākāro nirvikāro māyādhīśaḥ parātparaḥ || 18||

Samhita : 4

Adhyaya :   48

Shloka :   18

अगोत्रकुलनामा हि स्वतन्त्रो भक्तवत्सलः ।। तदिच्छया हि सगुणस्सुतनुर्बहुनामभृत् ।। १९ ।।
agotrakulanāmā hi svatantro bhaktavatsalaḥ || tadicchayā hi saguṇassutanurbahunāmabhṛt || 19 ||

Samhita : 4

Adhyaya :   48

Shloka :   19

सुगोत्री गोत्रहीनश्च कुलहीनः कुलीनकः ।। पार्वतीतपसा सोऽद्य जामाता ते न संशयः ।। 2.3.48.२०।।
sugotrī gotrahīnaśca kulahīnaḥ kulīnakaḥ || pārvatītapasā so'dya jāmātā te na saṃśayaḥ || 2.3.48.20||

Samhita : 4

Adhyaya :   48

Shloka :   20

लीलाविहारिणा तेन मोहितं च चराचरम् ।। नो जानाति शिवं कोऽपि प्राज्ञोऽपि गिरिसत्तम ।। २१।।
līlāvihāriṇā tena mohitaṃ ca carācaram || no jānāti śivaṃ ko'pi prājño'pi girisattama || 21||

Samhita : 4

Adhyaya :   48

Shloka :   21

लिंगाकृतेर्महेशस्य केन दृष्टं न मस्तकम्।। विष्णुर्गत्वा हि पातालं तदेनं नापविस्मितः ।। २२।।
liṃgākṛtermaheśasya kena dṛṣṭaṃ na mastakam|| viṣṇurgatvā hi pātālaṃ tadenaṃ nāpavismitaḥ || 22||

Samhita : 4

Adhyaya :   48

Shloka :   22

किंबहूक्त्या नगश्रेष्ठ शिवमाया दुरत्यया।। तदधीनास्त्रयो लोका हरिब्रह्मादयोपि च ।। २३।।
kiṃbahūktyā nagaśreṣṭha śivamāyā duratyayā|| tadadhīnāstrayo lokā haribrahmādayopi ca || 23||

Samhita : 4

Adhyaya :   48

Shloka :   23

तस्मात्त्वया शिवा तात सुविचार्य प्रयत्नतः ।। न कर्तव्यो विमर्शोऽत्र त्वेवंविधवरे मनाक् ।। २४।।
tasmāttvayā śivā tāta suvicārya prayatnataḥ || na kartavyo vimarśo'tra tvevaṃvidhavare manāk || 24||

Samhita : 4

Adhyaya :   48

Shloka :   24

ब्रह्मोवाच।।
इत्युक्त्वा त्वं मुने ज्ञानी शिवेच्छाकार्यकारकः ।। प्रत्यवोचः पुनस्तं वै शैलेद्रं हर्षयन्गिरा ।। २५।।
ityuktvā tvaṃ mune jñānī śivecchākāryakārakaḥ || pratyavocaḥ punastaṃ vai śailedraṃ harṣayangirā || 25||

Samhita : 4

Adhyaya :   48

Shloka :   25

नारद उवाच ।।
शृणु तात महाशैल शिवाजनक मद्वचः ।। तच्छ्रुत्वा तनयां देवीं देहि त्वं शंकराय हि ।। २६ ।।
śṛṇu tāta mahāśaila śivājanaka madvacaḥ || tacchrutvā tanayāṃ devīṃ dehi tvaṃ śaṃkarāya hi || 26 ||

Samhita : 4

Adhyaya :   48

Shloka :   26

सगुणस्य महेशस्य लीलया रूप धारिणः ।। गोत्रं कुलं विजानीहि नादमेव हि केवलम् ।। २७।।
saguṇasya maheśasya līlayā rūpa dhāriṇaḥ || gotraṃ kulaṃ vijānīhi nādameva hi kevalam || 27||

Samhita : 4

Adhyaya :   48

Shloka :   27

शिवो नादमयः सत्त्यं नादश्शिवमयस्तथा ।। उभयोरन्तरं नास्ति नादस्य च शिवस्य च ।। २८।।
śivo nādamayaḥ sattyaṃ nādaśśivamayastathā || ubhayorantaraṃ nāsti nādasya ca śivasya ca || 28||

Samhita : 4

Adhyaya :   48

Shloka :   28

सृष्टौ प्रथमजत्वाद्धि लीलासगुणरूपिणः ।। शिवान्नादस्य शैलेन्द्र सर्वोत्कृष्टस्ततस्स हि ।। २९ ।।
sṛṣṭau prathamajatvāddhi līlāsaguṇarūpiṇaḥ || śivānnādasya śailendra sarvotkṛṣṭastatassa hi || 29 ||

Samhita : 4

Adhyaya :   48

Shloka :   29

अतो हि वादिता वीणा प्रेरितेन मयाद्य वै ।। सर्वेश्वरेण मनसा शङ्करेण हिमालय ।। 2.3.48.३०।।
ato hi vāditā vīṇā preritena mayādya vai || sarveśvareṇa manasā śaṅkareṇa himālaya || 2.3.48.30||

Samhita : 4

Adhyaya :   48

Shloka :   30

ब्रह्मोवाच ।।
एतच्छ्रुत्वा तव मुने वचस्तत्तु गिरिश्वरः ।। हिमाद्रिस्तोषमापन्नो गतविस्मयमानसः ।। ३१।।
etacchrutvā tava mune vacastattu giriśvaraḥ || himādristoṣamāpanno gatavismayamānasaḥ || 31||

Samhita : 4

Adhyaya :   48

Shloka :   31

अथ विष्णुप्रभृतयस्सुराश्च मुनयस्तथा ।। साधुसाध्विति ते सर्वे प्रोचुर्विगतविस्मयाः ।। ३२।।
atha viṣṇuprabhṛtayassurāśca munayastathā || sādhusādhviti te sarve procurvigatavismayāḥ || 32||

Samhita : 4

Adhyaya :   48

Shloka :   32

महेश्वरस्य गांभीर्यं ज्ञात्वा सर्वे विचक्षणाः ।। सविस्मया महामोदान्विताः प्रोचुः परस्परम्।। ३३।।
maheśvarasya gāṃbhīryaṃ jñātvā sarve vicakṣaṇāḥ || savismayā mahāmodānvitāḥ procuḥ parasparam|| 33||

Samhita : 4

Adhyaya :   48

Shloka :   33

यस्याज्ञया जगदिदं च विशालमेव जातं परात्परतरो निजबोधरूपः ।। शर्वः स्वतन्त्रगतिकृत्परभावगम्यस्सोऽसौ त्रिलोकपतिरद्य च नस्सुदृष्टः ।। ३४।।
yasyājñayā jagadidaṃ ca viśālameva jātaṃ parātparataro nijabodharūpaḥ || śarvaḥ svatantragatikṛtparabhāvagamyasso'sau trilokapatiradya ca nassudṛṣṭaḥ || 34||

Samhita : 4

Adhyaya :   48

Shloka :   34

अथ ते पर्वतश्रेष्ठा मेर्वाद्या जातसंभ्रमाः।। ऊचुस्ते चैकपद्येन हिमवन्तं नगेश्वरम् ।। ३५।।
atha te parvataśreṣṭhā mervādyā jātasaṃbhramāḥ|| ūcuste caikapadyena himavantaṃ nageśvaram || 35||

Samhita : 4

Adhyaya :   48

Shloka :   35

पर्वता ऊचुः ।।
कन्यादाने स्थीयतां चाद्य शैलनाथोक्त्या किं कार्यनाशस्तवेव ।। सत्यं ब्रूमो नात्र कार्यो विमर्शस्तस्मात्कन्या दीयतामीश्वराय ।। ३६।।
kanyādāne sthīyatāṃ cādya śailanāthoktyā kiṃ kāryanāśastaveva || satyaṃ brūmo nātra kāryo vimarśastasmātkanyā dīyatāmīśvarāya || 36||

Samhita : 4

Adhyaya :   48

Shloka :   36

ब्रह्मो वाच ।।
तच्छुत्वा वचनं तेषां सुहृदां स हिमालयः ।। स्वकन्यादानमकरोच्छिवाय विधिनोदितः ।। ३७ ।।
tacchutvā vacanaṃ teṣāṃ suhṛdāṃ sa himālayaḥ || svakanyādānamakarocchivāya vidhinoditaḥ || 37 ||

Samhita : 4

Adhyaya :   48

Shloka :   37

इमां कन्यां तुभ्यमहं ददामि परमेश्वर ।। भार्यार्थे परिगृह्णीष्व प्रसीद सकलेश्वर ।। ३८ ।।
imāṃ kanyāṃ tubhyamahaṃ dadāmi parameśvara || bhāryārthe parigṛhṇīṣva prasīda sakaleśvara || 38 ||

Samhita : 4

Adhyaya :   48

Shloka :   38

तस्मै रुद्राय महते मंत्रेणानेन दत्तवान् ।। हिमाचलो निजां कन्यां पार्वतीं त्रिजगत्प्रसूम् ।। ३९।।
tasmai rudrāya mahate maṃtreṇānena dattavān || himācalo nijāṃ kanyāṃ pārvatīṃ trijagatprasūm || 39||

Samhita : 4

Adhyaya :   48

Shloka :   39

इत्थं शिवाकरं शैलं शिवहस्तेनिधाय च ।। मुमोदातीव मनसि तीर्णकाममहार्णवः ।। 2.3.48.४०।।
itthaṃ śivākaraṃ śailaṃ śivahastenidhāya ca || mumodātīva manasi tīrṇakāmamahārṇavaḥ || 2.3.48.40||

Samhita : 4

Adhyaya :   48

Shloka :   40

वेदमंत्रेण गिरिशो गिरिजाकरपङ्कजम् ।। जग्राह स्वकरेणाशु प्रसन्नः परमेश्वरः ।। ४१।।
vedamaṃtreṇa giriśo girijākarapaṅkajam || jagrāha svakareṇāśu prasannaḥ parameśvaraḥ || 41||

Samhita : 4

Adhyaya :   48

Shloka :   41

क्षितिं संस्पृश्य कामस्य कोदादिति मनुं मुने।। पपाठ शङ्करः प्रीत्या दर्शयँल्लौकिकीं गतिम् ।। ४२।।
kṣitiṃ saṃspṛśya kāmasya kodāditi manuṃ mune|| papāṭha śaṅkaraḥ prītyā darśayaँllaukikīṃ gatim || 42||

Samhita : 4

Adhyaya :   48

Shloka :   42

महोत्सवो महानासीत्सर्वत्र प्रमुदावहः ।। बभूव जयसंरावो दिवि भूम्यन्तरिक्षके ।। ४३।।
mahotsavo mahānāsītsarvatra pramudāvahaḥ || babhūva jayasaṃrāvo divi bhūmyantarikṣake || 43||

Samhita : 4

Adhyaya :   48

Shloka :   43

साधुशब्दं नमः शब्दं चक्रुस्सर्वेऽति हर्षिताः।। गंधर्वास्सुजगुः प्रीत्या ननृतुश्चाप्सरोगणाः ।। ४४।।
sādhuśabdaṃ namaḥ śabdaṃ cakrussarve'ti harṣitāḥ|| gaṃdharvāssujaguḥ prītyā nanṛtuścāpsarogaṇāḥ || 44||

Samhita : 4

Adhyaya :   48

Shloka :   44

हिमाचलस्य पौरा हि मुमुदु श्चाति चेतसि ।। मंगलं महदासीद्वै महोत्सवपुरस्सरम् ।। ४५।।
himācalasya paurā hi mumudu ścāti cetasi || maṃgalaṃ mahadāsīdvai mahotsavapurassaram || 45||

Samhita : 4

Adhyaya :   48

Shloka :   45

अहं विष्णुश्च शक्रश्च निर्जरा मुनयोऽखिलाः ।। हर्षिता ह्यभवंश्चाति प्रफुल्लवदनाम्बुजाः ।। ४६ ।।
ahaṃ viṣṇuśca śakraśca nirjarā munayo'khilāḥ || harṣitā hyabhavaṃścāti praphullavadanāmbujāḥ || 46 ||

Samhita : 4

Adhyaya :   48

Shloka :   46

अथ शैलवरस्सोदात्सुप्रसन्नो हिमाचलः ।। शिवाय कन्यादानस्य साङ्गतां सुयथोचिताम् ।। ४७ ।।
atha śailavarassodātsuprasanno himācalaḥ || śivāya kanyādānasya sāṅgatāṃ suyathocitām || 47 ||

Samhita : 4

Adhyaya :   48

Shloka :   47

ततो वन्धुजनास्तस्य शिवां सम्पूज्य भक्तितः ।। ददुश्शिवाय सद्द्रव्यं नानाविधिविधानतः ।। ४८ ।।
tato vandhujanāstasya śivāṃ sampūjya bhaktitaḥ || daduśśivāya saddravyaṃ nānāvidhividhānataḥ || 48 ||

Samhita : 4

Adhyaya :   48

Shloka :   48

हिमालयस्तुष्टमनाः पार्वतीशि वप्रीतये ।। नानाविधानि द्रव्याणि ददौ तत्र मुनीश्वर ।। ४९।।
himālayastuṣṭamanāḥ pārvatīśi vaprītaye || nānāvidhāni dravyāṇi dadau tatra munīśvara || 49||

Samhita : 4

Adhyaya :   48

Shloka :   49

कौतुकानि ददौ तस्मै रत्नानि विविधानि च ।। चारुरत्नविकाराणि पात्राणि विविधानि च ।। 2.3.48.५० ।।
kautukāni dadau tasmai ratnāni vividhāni ca || cāruratnavikārāṇi pātrāṇi vividhāni ca || 2.3.48.50 ||

Samhita : 4

Adhyaya :   48

Shloka :   50

गवां लक्षं हयानां च सज्जितानां शतं तथा ।। दासीनामनुरक्तानां लक्षं सद्द्रव्यभूषितम् ।। ५१।।
gavāṃ lakṣaṃ hayānāṃ ca sajjitānāṃ śataṃ tathā || dāsīnāmanuraktānāṃ lakṣaṃ saddravyabhūṣitam || 51||

Samhita : 4

Adhyaya :   48

Shloka :   51

नागानां शतलक्षं हि रथानां च तथा मुने ।। सुवर्णजटितानां च रत्नसारविनिर्मितम् ।। ५२ ।।
nāgānāṃ śatalakṣaṃ hi rathānāṃ ca tathā mune || suvarṇajaṭitānāṃ ca ratnasāravinirmitam || 52 ||

Samhita : 4

Adhyaya :   48

Shloka :   52

इत्थं हिमालयो दत्त्वा स्वसुतां गिरिजां शिवाम् ।। शिवाय परमेशाय विधिनाऽऽप कृतार्थताम् ।। ५३ ।।
itthaṃ himālayo dattvā svasutāṃ girijāṃ śivām || śivāya parameśāya vidhinā''pa kṛtārthatām || 53 ||

Samhita : 4

Adhyaya :   48

Shloka :   53

अथ शैलवरो माध्यंदिनोक्तस्तोत्रतो मुदा ।। तुष्टाव परमेशानं सद्गिरा सुकृताञ्जलिः ।। ५४ ।।
atha śailavaro mādhyaṃdinoktastotrato mudā || tuṣṭāva parameśānaṃ sadgirā sukṛtāñjaliḥ || 54 ||

Samhita : 4

Adhyaya :   48

Shloka :   54

ततो वेदविदा तेनाज्ञप्ता मुनिगणास्तदा ।। शिरोऽभिषेकं चक्रुस्ते शिवायाः परमोत्सवाः ।। ५५ ।।
tato vedavidā tenājñaptā munigaṇāstadā || śiro'bhiṣekaṃ cakruste śivāyāḥ paramotsavāḥ || 55 ||

Samhita : 4

Adhyaya :   48

Shloka :   55

देवाभिधानमुच्चार्य्य पर्य्यक्षणविधिं व्यधुः ।। महोत्सवस्तदा चासीन्महानन्दकरो मुने ।। ५६ ।।
devābhidhānamuccāryya paryyakṣaṇavidhiṃ vyadhuḥ || mahotsavastadā cāsīnmahānandakaro mune || 56 ||

Samhita : 4

Adhyaya :   48

Shloka :   56

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे कन्यादानवर्णनं नामाष्टचत्वारिंशोऽध्यायः ।। ४८ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe kanyādānavarṇanaṃ nāmāṣṭacatvāriṃśo'dhyāyaḥ || 48 ||

Samhita : 4

Adhyaya :   48

Shloka :   57

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In