| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
अथो ममाज्ञया विप्रैस्संस्थाप्यानलमीश्वरः ॥ होमं चकार तत्रैवमङ्के संस्थाप्य पार्वतीम् ॥ १ ॥
अथो मम आज्ञया विप्रैः संस्थाप्य अनलम् ईश्वरः ॥ होमम् चकार तत्र एवम् अङ्के संस्थाप्य पार्वतीम् ॥ १ ॥
atho mama ājñayā vipraiḥ saṃsthāpya analam īśvaraḥ .. homam cakāra tatra evam aṅke saṃsthāpya pārvatīm .. 1 ..
ऋग्यजुस्साममन्त्रैश्चाहुतिं वह्नौ ददौ शिवः ॥ लाजाञ्जलिं ददौ कालीभ्राता मैनाकसंज्ञकः ॥ २ ॥
ऋक्-यजुः-साम-मन्त्रैः च आहुतिम् वह्नौ ददौ शिवः ॥ लाज-अञ्जलिम् ददौ काली-भ्राता मैनाक-संज्ञकः ॥ २ ॥
ṛk-yajuḥ-sāma-mantraiḥ ca āhutim vahnau dadau śivaḥ .. lāja-añjalim dadau kālī-bhrātā maināka-saṃjñakaḥ .. 2 ..
अथ काली शिवश्चोभौ चक्रतुर्विधिवन्मुदा॥ वह्निप्रदक्षिणां तात लोकाचारं विधाय च॥ ३॥
अथ काली शिवः च उभौ चक्रतुः विधिवत् मुदा॥ वह्नि-प्रदक्षिणाम् तात लोक-आचारम् विधाय च॥ ३॥
atha kālī śivaḥ ca ubhau cakratuḥ vidhivat mudā.. vahni-pradakṣiṇām tāta loka-ācāram vidhāya ca.. 3..
तत्राद्भुतमलञ्चक्रे चरितं गिरिजापतिः ॥ तदेव शृणु देवर्षे तवस्नेहाद्ब्रवीम्यहम् ॥ ४॥
तत्र अद्भुतम् अलञ्चक्रे चरितम् गिरिजापतिः ॥ तत् एव शृणु देव-ऋषे तव स्नेहात् ब्रवीमि अहम् ॥ ४॥
tatra adbhutam alañcakre caritam girijāpatiḥ .. tat eva śṛṇu deva-ṛṣe tava snehāt bravīmi aham .. 4..
तस्मिन्नवसरे चाहं शिवमायाविमोहितः ॥ अपश्यञ्चरणे देव्या नखेन्दुञ्च मनोहरम् ॥ ५॥
तस्मिन् अवसरे च अहम् शिव-माया-विमोहितः ॥ अपश्यन् चरणे देव्याः नख-इन्दुम् च मनोहरम् ॥ ५॥
tasmin avasare ca aham śiva-māyā-vimohitaḥ .. apaśyan caraṇe devyāḥ nakha-indum ca manoharam .. 5..
दर्शनात्तस्य च तदाऽभूवं देवमुने ह्यहम् ॥ मदनेन समाविष्टोऽतीव क्षुभितमानसः ॥ ६॥
दर्शनात् तस्य च तदा अभूवम् देव-मुने हि अहम् ॥ मदनेन समाविष्टः अतीव क्षुभित-मानसः ॥ ६॥
darśanāt tasya ca tadā abhūvam deva-mune hi aham .. madanena samāviṣṭaḥ atīva kṣubhita-mānasaḥ .. 6..
मुहुर्मुहुरपश्यं वै तदंगं स्मरमोहितः ॥ ततस्तद्दर्शनात्सद्यो वीर्यं मे प्राच्युतद्भुवि ॥ ७॥
मुहुर् मुहुर् अपश्यम् वै तत् अङ्गम् स्मर-मोहितः ॥ ततस् तद्-दर्शनात् सद्यस् वीर्यम् मे प्राच्युतत् भुवि ॥ ७॥
muhur muhur apaśyam vai tat aṅgam smara-mohitaḥ .. tatas tad-darśanāt sadyas vīryam me prācyutat bhuvi .. 7..
रेतसा क्षरता तेन लज्जितोहं पितामहः ॥ मुने व्यमर्द तच्छिन्नं चरणाभ्यां हि गोपयन् ॥ ८ ॥
रेतसा क्षरता तेन लज्जितः उहम् पितामहः ॥ मुने व्यमर्द तत् छिन्नम् चरणाभ्याम् हि गोपयन् ॥ ८ ॥
retasā kṣaratā tena lajjitaḥ uham pitāmahaḥ .. mune vyamarda tat chinnam caraṇābhyām hi gopayan .. 8 ..
तज्ज्ञात्वा च महादेवश्चुकोपातीव नारद ॥ हन्तुमैच्छत्तदा शीघ्रं वां विधिं काममोहितम् ॥ ९॥
तत् ज्ञात्वा च महादेवः चुकोप अतीव नारद ॥ हन्तुम् ऐच्छत् तदा शीघ्रम् वाम् विधिम् काम-मोहितम् ॥ ९॥
tat jñātvā ca mahādevaḥ cukopa atīva nārada .. hantum aicchat tadā śīghram vām vidhim kāma-mohitam .. 9..
हाहाकारो महानासीत्तत्र सर्वत्र नारद ॥ जनाश्च कम्पिरे सर्व्वे भय मायाति विश्वभृत् ॥ 2.3.49.१०॥
हाहाकारः महान् आसीत् तत्र सर्वत्र नारद ॥ जनाः च कम्पिरे सर्वे विश्वभृत् ॥ २।३।४९।१०॥
hāhākāraḥ mahān āsīt tatra sarvatra nārada .. janāḥ ca kampire sarve viśvabhṛt .. 2.3.49.10..
ततस्तंन्तुष्टुवुश्शम्भुं विष्ण्वाद्या निर्जरा मुने ॥ सकोपम्प्रज्वलन्तन्तन्तेजसा हन्तुमुद्यतम् ॥ ११ ॥
ततस् तम् तुष्टुवुः शम्भुम् विष्णु-आद्याः निर्जराः मुने ॥ स कोपम् प्रज्वलन् तन्तन् तेजसा हन्तुम् उद्यतम् ॥ ११ ॥
tatas tam tuṣṭuvuḥ śambhum viṣṇu-ādyāḥ nirjarāḥ mune .. sa kopam prajvalan tantan tejasā hantum udyatam .. 11 ..
देवा ऊचुः ।।
देवदेव जगद्व्यापिन्परमेश सदाशिव ॥ जगदीश जगन्नाथ सम्प्रसीद जगन्मय ॥ १२ ॥
देवदेव जगत्-व्यापिन् परमेश सदाशिव ॥ जगदीश जगन्नाथ सम्प्रसीद जगत्-मय ॥ १२ ॥
devadeva jagat-vyāpin parameśa sadāśiva .. jagadīśa jagannātha samprasīda jagat-maya .. 12 ..
सर्वेषामपि भावानान्त्वमात्मा हेतुरीश्वरः ॥ निर्विकारोऽव्ययो नित्यो निर्विकल्पोऽक्षरः परः ॥ १३ ॥
सर्वेषाम् अपि भावानाम् त्वम् आत्मा हेतुः ईश्वरः ॥ निर्विकारः अव्ययः नित्यः निर्विकल्पः अक्षरः परः ॥ १३ ॥
sarveṣām api bhāvānām tvam ātmā hetuḥ īśvaraḥ .. nirvikāraḥ avyayaḥ nityaḥ nirvikalpaḥ akṣaraḥ paraḥ .. 13 ..
आद्यन्तावस्य यन्मध्यमिदमन्यदहम्बहिः ॥ यतोऽव्ययः सनैतानि तत्सत्यम्ब्रह्म चिद्भवान् । १४ ॥
आदि-अन्तौ अस्य यत् मध्यम् इदम् अन्यत् अहम् बहिस् ॥ यतस् अव्ययः सना एतानि तत् सत्यम् ब्रह्म चित्-भवान् । १४ ॥
ādi-antau asya yat madhyam idam anyat aham bahis .. yatas avyayaḥ sanā etāni tat satyam brahma cit-bhavān . 14 ..
तवैव चरणाम्भोजम्मुक्तिकामा दृढव्रताः ॥ विसृज्योभयतस्संगं मुनयस्समुपासते ॥ १५ ॥
तव एव चरण-अम्भोजम् मुक्ति-कामाः दृढ-व्रताः ॥ विसृज्य उभयतस् संगम् मुनयः समुपासते ॥ १५ ॥
tava eva caraṇa-ambhojam mukti-kāmāḥ dṛḍha-vratāḥ .. visṛjya ubhayatas saṃgam munayaḥ samupāsate .. 15 ..
त्वम्ब्रह्म पूर्णममृतं विशोकं निर्गुणम्परम् ॥ आनंदमात्रमव्यग्रमविकारमनात्मकम् ॥ १६ ॥
त्वम् ब्रह्म पूर्णम् अमृतम् विशोकम् निर्गुणम् परम् ॥ आनंद-मात्रम् अव्यग्रम् अविकारम् अनात्मकम् ॥ १६ ॥
tvam brahma pūrṇam amṛtam viśokam nirguṇam param .. ānaṃda-mātram avyagram avikāram anātmakam .. 16 ..
विश्वस्य हेतुरुदयस्थितिसंयमनस्य हि ॥ तदपेक्षतयात्मेशोऽनपेक्षस्सर्वदा विभुः ॥ १७ ॥
विश्वस्य हेतुः उदय-स्थिति-संयमनस्य हि ॥ तद्-अपेक्ष-तया आत्म-ईशः अनपेक्षः सर्वदा विभुः ॥ १७ ॥
viśvasya hetuḥ udaya-sthiti-saṃyamanasya hi .. tad-apekṣa-tayā ātma-īśaḥ anapekṣaḥ sarvadā vibhuḥ .. 17 ..
एकस्त्वमेव सदसद्वयमद्वयमेव च ॥ स्वर्णं कृताकृतमिव वस्तुभेदो न चैव हि ॥ १६ ॥
एकः त्वम् एव सत्-असत् वयम् अद्वयम् एव च ॥ स्वर्णम् कृताकृतम् इव वस्तु-भेदः न च एव हि ॥ १६ ॥
ekaḥ tvam eva sat-asat vayam advayam eva ca .. svarṇam kṛtākṛtam iva vastu-bhedaḥ na ca eva hi .. 16 ..
अज्ञानतस्त्वयि जनैर्विकल्पो विदितो यतः ॥ तस्माद्भ्रमप्रतीकारो निरुपाधेर्न हि स्वतः ॥ १९ ॥
अज्ञानतः त्वयि जनैः विकल्पः विदितः यतस् ॥ तस्मात् भ्रम-प्रतीकारः निरुपाधेः न हि स्वतस् ॥ १९ ॥
ajñānataḥ tvayi janaiḥ vikalpaḥ viditaḥ yatas .. tasmāt bhrama-pratīkāraḥ nirupādheḥ na hi svatas .. 19 ..
धन्या वयं महेशान तव दर्शनमात्रतः ॥ दृढभक्तजनानन्दप्रदश्शम्भो दयां कुरु ॥ 2.3.49.२० ॥
धन्याः वयम् महेशान तव दर्शन-मात्रतः ॥ दृढ-भक्त-जन-आनन्द-प्रदः शम्भो दयाम् कुरु ॥ २।३।४९।२० ॥
dhanyāḥ vayam maheśāna tava darśana-mātrataḥ .. dṛḍha-bhakta-jana-ānanda-pradaḥ śambho dayām kuru .. 2.3.49.20 ..
त्वमादिस्त्वमनादिश्च प्रकृतेस्त्वं परः पुमान् ॥ विश्वेश्वरो जगन्नाथो निर्विकारः परात्परः ॥ २१ ॥
त्वम् आदिः त्वम् अनादिः च प्रकृतेः त्वम् परः पुमान् ॥ ॥ २१ ॥
tvam ādiḥ tvam anādiḥ ca prakṛteḥ tvam paraḥ pumān .. .. 21 ..
योऽयं ब्रह्मास्तिऽ रजसा विश्वमूर्तिः पितामहः ॥ त्वत्प्रसादात्प्रभो विष्णुस्सत्त्वेन पुरुषोत्तमः ॥ २२ ॥
यः अयम् ब्रह्मा अस्ति रजसा विश्वमूर्तिः पितामहः ॥ त्वद्-प्रसादात् प्रभो विष्णुः सत्त्वेन पुरुषोत्तमः ॥ २२ ॥
yaḥ ayam brahmā asti rajasā viśvamūrtiḥ pitāmahaḥ .. tvad-prasādāt prabho viṣṇuḥ sattvena puruṣottamaḥ .. 22 ..
कालाग्निरुद्रस्तमसा परमात्मा गुणः परः ॥ सदा शिवो महेशानस्सर्वव्यापी महेश्वरः॥ २३॥
कालाग्नि-रुद्रः तमसा परमात्मा गुणः परः ॥ सदा शिवः महेशानः सर्वव्यापी महेश्वरः॥ २३॥
kālāgni-rudraḥ tamasā paramātmā guṇaḥ paraḥ .. sadā śivaḥ maheśānaḥ sarvavyāpī maheśvaraḥ.. 23..
व्यक्तं महच्च भूतादिस्तन्मात्राणीन्द्रियाणि च॥ त्वयैवाधिष्ठितान्येव विश्वमूर्ते महेश्वर ॥ २४ ॥
व्यक्तम् महत् च भूतादिः तन्मात्राणि इन्द्रियाणि च॥ त्वया एव अधिष्ठितानि एव विश्वमूर्ते महेश्वर ॥ २४ ॥
vyaktam mahat ca bhūtādiḥ tanmātrāṇi indriyāṇi ca.. tvayā eva adhiṣṭhitāni eva viśvamūrte maheśvara .. 24 ..
महादेव परेशान करुणाकर शंकर ।प्रसीद देवदेवेश प्रसीद पुरुषोत्तम ॥ २५ ॥
महादेव परेशान करुणाकर शंकर ।प्रसीद देवदेवेश प्रसीद पुरुषोत्तम ॥ २५ ॥
mahādeva pareśāna karuṇākara śaṃkara .prasīda devadeveśa prasīda puruṣottama .. 25 ..
वासांसि सागरास्सप्त दिशश्चैव महाभुजाः ॥ द्यौर्मूर्द्धा ते विभोर्नाभिः खं वायुर्नासिका ततः ॥ २६ ॥
वासांसि सागराः सप्त दिशः च एव महा-भुजाः ॥ द्यौः मूर्द्धा ते विभोः नाभिः खम् वायुः नासिका ततस् ॥ २६ ॥
vāsāṃsi sāgarāḥ sapta diśaḥ ca eva mahā-bhujāḥ .. dyauḥ mūrddhā te vibhoḥ nābhiḥ kham vāyuḥ nāsikā tatas .. 26 ..
चक्षूंष्यग्नी रविस्सोमः केशा मेघास्तव प्रभो ॥ नक्षत्रतारकाद्याश्च ग्रहाश्चैव विभूषणम् ॥ २७ ॥
चक्षूंषि अग्निः रविः सोमः केशाः मेघाः तव प्रभो ॥ नक्षत्र-तारका-आद्याः च ग्रहाः च एव विभूषणम् ॥ २७ ॥
cakṣūṃṣi agniḥ raviḥ somaḥ keśāḥ meghāḥ tava prabho .. nakṣatra-tārakā-ādyāḥ ca grahāḥ ca eva vibhūṣaṇam .. 27 ..
कथं स्तोष्यामि देवेश त्वां विभो परमेश्वर ॥ वाचामगोचरोऽसि त्वं मनसा चापि शंकर ॥ २८ ॥
कथम् स्तोष्यामि देवेश त्वाम् विभो परमेश्वर ॥ वाचाम् अगोचरः असि त्वम् मनसा च अपि शंकर ॥ २८ ॥
katham stoṣyāmi deveśa tvām vibho parameśvara .. vācām agocaraḥ asi tvam manasā ca api śaṃkara .. 28 ..
पञ्चास्याय च रुद्राय पञ्चाशत्कोटिमूर्तये ॥ त्र्यधिपाय वरिष्ठाय विद्यातत्त्वाय ते नमः ॥ २९ ॥
पञ्च-आस्याय च रुद्राय पञ्चाशत्-कोटि-मूर्तये ॥ त्रि-अधिपाय वरिष्ठाय विद्या-तत्त्वाय ते नमः ॥ २९ ॥
pañca-āsyāya ca rudrāya pañcāśat-koṭi-mūrtaye .. tri-adhipāya variṣṭhāya vidyā-tattvāya te namaḥ .. 29 ..
अनिदेंश्याय नित्याय विद्युज्ज्वालाय रूपिणे ॥ अग्निवर्णाय देवाय शंकराय नमोनमः ॥ 2.3.49.३० ॥
अ निदेंश्याय नित्याय विद्युत्-ज्वालाय रूपिणे ॥ अग्नि-वर्णाय देवाय शंकराय नमः नमः ॥ २।३।४९।३० ॥
a nideṃśyāya nityāya vidyut-jvālāya rūpiṇe .. agni-varṇāya devāya śaṃkarāya namaḥ namaḥ .. 2.3.49.30 ..
विद्युत्कोटिप्रतीकाशमष्टकोणं सुशोभनम् ॥ रूपमास्थाय लोकेऽस्मिन्संस्थिताय नमो नमः॥ ३१॥
विद्युत्-कोटि-प्रतीकाशम् अष्ट-कोणम् सु शोभनम् ॥ रूपम् आस्थाय लोके अस्मिन् संस्थिताय नमः नमः॥ ३१॥
vidyut-koṭi-pratīkāśam aṣṭa-koṇam su śobhanam .. rūpam āsthāya loke asmin saṃsthitāya namaḥ namaḥ.. 31..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तेषां प्रसन्नः परमेश्वरः ॥ ब्रह्मणो मे ददौ शीघ्रमभयं भक्तवत्सलः ॥ ३२॥
इति आकर्ण्य वचः तेषाम् प्रसन्नः परमेश्वरः ॥ ब्रह्मणः मे ददौ शीघ्रम् अभयम् भक्त-वत्सलः ॥ ३२॥
iti ākarṇya vacaḥ teṣām prasannaḥ parameśvaraḥ .. brahmaṇaḥ me dadau śīghram abhayam bhakta-vatsalaḥ .. 32..
अथ सर्वे सुरास्तत्र विष्ण्वाद्या मुनयस्तथा ॥ अभवन्सुस्मितास्तात चक्रुश्च परमोत्सवम् ॥ ३३ ॥
अथ सर्वे सुराः तत्र विष्णु-आद्याः मुनयः तथा ॥ अभवन् सु स्मिताः तात चक्रुः च परम-उत्सवम् ॥ ३३ ॥
atha sarve surāḥ tatra viṣṇu-ādyāḥ munayaḥ tathā .. abhavan su smitāḥ tāta cakruḥ ca parama-utsavam .. 33 ..
मम तद्रेतसा तात मर्दितेन मुहुर्मुहुः ॥ अभवन्कणकास्तत्र भूरिशः परमोज्ज्वलाः ॥ ३४ ॥
मम तद्-रेतसा तात मर्दितेन मुहुर् मुहुर् ॥ अभवन् कणकाः तत्र भूरिशस् परम-उज्ज्वलाः ॥ ३४ ॥
mama tad-retasā tāta marditena muhur muhur .. abhavan kaṇakāḥ tatra bhūriśas parama-ujjvalāḥ .. 34 ..
ऋषयो बहवो जाता वालखिल्यास्सहस्रशः ॥ कणकैस्तैश्च वीर्यस्य प्रज्वलद्भिः स्वतेजसा ॥ ३५ ॥
ऋषयः बहवः जाताः वालखिल्याः सहस्रशस् ॥ कणकैः तैः च वीर्यस्य प्रज्वलद्भिः स्व-तेजसा ॥ ३५ ॥
ṛṣayaḥ bahavaḥ jātāḥ vālakhilyāḥ sahasraśas .. kaṇakaiḥ taiḥ ca vīryasya prajvaladbhiḥ sva-tejasā .. 35 ..
अथ ते ह्यृषयस्सर्वे उपतस्थुस्तदा मुने ॥ ममान्तिकं परप्रीत्या तात तातेति चाब्रुवन् ॥ ३६॥
अथ ते हि ऋषयः सर्वे उपतस्थुः तदा मुने ॥ मम अन्तिकम् पर-प्रीत्या तात तात इति च ब्रुवन् ॥ ३६॥
atha te hi ṛṣayaḥ sarve upatasthuḥ tadā mune .. mama antikam para-prītyā tāta tāta iti ca bruvan .. 36..
ईश्वरेच्छाप्रयुक्तेन प्रोक्तास्ते नारदेन हि ॥ वालखिल्यास्तु ते तत्र कोपयुक्तेन चेतसा ॥ ३७ ॥
ईश्वर-इच्छा-प्रयुक्तेन प्रोक्ताः ते नारदेन हि ॥ वालखिल्याः तु ते तत्र कोप-युक्तेन चेतसा ॥ ३७ ॥
īśvara-icchā-prayuktena proktāḥ te nāradena hi .. vālakhilyāḥ tu te tatra kopa-yuktena cetasā .. 37 ..
।। नारद उवाच ।।
गच्छध्वं संगता यूयं पर्वतं गन्धमादनम् ॥ न स्थातव्यम्भवद्भिश्च न हि वोऽत्र प्रयोजनम् ॥ ३८ ॥
गच्छध्वम् संगताः यूयम् पर्वतम् गन्धमादनम् ॥ न स्थातव्यम् भवद्भिः च न हि वः अत्र प्रयोजनम् ॥ ३८ ॥
gacchadhvam saṃgatāḥ yūyam parvatam gandhamādanam .. na sthātavyam bhavadbhiḥ ca na hi vaḥ atra prayojanam .. 38 ..
तत्र तप्त्वा तपश्चाति भवितारो मुनीश्वराः ॥ सूर्य्यशिष्याश्शिवस्यैवाज्ञया मे कथितन्त्विदम् ॥ ३९ ॥
तत्र तप्त्वा तपः च अति भवितारः मुनि-ईश्वराः ॥ सूर्य्य-शिष्याः शिवस्य एव आज्ञया मे कथितम् तु इदम् ॥ ३९ ॥
tatra taptvā tapaḥ ca ati bhavitāraḥ muni-īśvarāḥ .. sūryya-śiṣyāḥ śivasya eva ājñayā me kathitam tu idam .. 39 ..
ब्रह्मोवाच ।।
इत्युक्तास्ते तदा सर्वे बालखिल्याश्च पर्वतम् ॥ सत्वरम्प्रययुर्नत्वा शंकरं गन्धमादनम् ॥ 2.3.49.४० ॥
इति उक्ताः ते तदा सर्वे बालखिल्याः च पर्वतम् ॥ सत्वरम् प्रययुः नत्वा शंकरम् गन्धमादनम् ॥ २।३।४९।४० ॥
iti uktāḥ te tadā sarve bālakhilyāḥ ca parvatam .. satvaram prayayuḥ natvā śaṃkaram gandhamādanam .. 2.3.49.40 ..
विष्ण्वादिभिस्तदाभूवं श्वासितोहं मुनीश्वर ॥ निर्भयः परमेशानप्रेरितैस्तैर्महात्मभिः ॥ ४१ ॥
विष्णु-आदिभिः तदा अभूवम् श्वासित-ऊहम् मुनि-ईश्वर ॥ निर्भयः परमेशान-प्रेरितैः तैः महात्मभिः ॥ ४१ ॥
viṣṇu-ādibhiḥ tadā abhūvam śvāsita-ūham muni-īśvara .. nirbhayaḥ parameśāna-preritaiḥ taiḥ mahātmabhiḥ .. 41 ..
अस्तवञ्चापि सर्वेशं शंकरम्भक्तवत्सलम् ॥ सर्वकार्यकरं ज्ञात्वा दुष्टगर्वापहारकम्॥ ४२॥
अस्तवन् च अपि सर्व-ईशम् शंकरम् भक्त-वत्सलम् ॥ सर्व-कार्य-करम् ज्ञात्वा दुष्ट-गर्व-अपहारकम्॥ ४२॥
astavan ca api sarva-īśam śaṃkaram bhakta-vatsalam .. sarva-kārya-karam jñātvā duṣṭa-garva-apahārakam.. 42..
देवदेव महादेव करुणासागर प्रभो ॥ त्वमेव कर्ता सर्वस्य भर्ता हर्त्ता च सर्वथा ॥ ४३।
देवदेव महादेव करुणा-सागर प्रभो ॥ त्वम् एव कर्ता सर्वस्य भर्ता हर्त्ता च सर्वथा ॥ ४३।
devadeva mahādeva karuṇā-sāgara prabho .. tvam eva kartā sarvasya bhartā harttā ca sarvathā .. 43.
त्वदिच्छया हि सकलं स्थितं हि सचराचरम्॥ तन्त्यां यथा बलीवर्दा मया ज्ञातं विशेषतः ॥ ४४॥
त्वद्-इच्छया हि सकलम् स्थितम् हि सचराचरम्॥ तन्त्याम् यथा बलीवर्दाः मया ज्ञातम् विशेषतः ॥ ४४॥
tvad-icchayā hi sakalam sthitam hi sacarācaram.. tantyām yathā balīvardāḥ mayā jñātam viśeṣataḥ .. 44..
इत्येवमुक्त्वा सोहं वै प्रणामं च कृताञ्जलिः ॥ अन्येऽपि तुष्टुवुस्सर्वे विष्ण्वाद्यास्तं महेश्वरम् ॥ ४५ ॥
इति एवम् उक्त्वा सः हम् वै प्रणामम् च कृताञ्जलिः ॥ अन्ये अपि तुष्टुवुः सर्वे विष्णु-आद्याः तम् महेश्वरम् ॥ ४५ ॥
iti evam uktvā saḥ ham vai praṇāmam ca kṛtāñjaliḥ .. anye api tuṣṭuvuḥ sarve viṣṇu-ādyāḥ tam maheśvaram .. 45 ..
अथाकर्ण्य नुतिं शुद्धां मम दीनतया तदा ॥ विष्ण्वादीनाञ्च सर्वेषां प्रसन्नोऽभून्महेश्वरः ॥ ४६ ॥
अथा आकर्ण्य नुतिम् शुद्धाम् मम दीन-तया तदा ॥ विष्णु-आदीनाम् च सर्वेषाम् प्रसन्नः अभूत् महेश्वरः ॥ ४६ ॥
athā ākarṇya nutim śuddhām mama dīna-tayā tadā .. viṣṇu-ādīnām ca sarveṣām prasannaḥ abhūt maheśvaraḥ .. 46 ..
ददौ सोतिवरं मह्यमभयं प्रीतमानसः ॥ सर्वे सुखमतीवापुरत्यमोदमहं मुने ॥ ४७ ॥
ददौ सः ऊति-वरम् मह्यम् अभयम् प्रीत-मानसः ॥ सर्वे सुखम् अतीव आपुः अत्यमोदम् अहम् मुने ॥ ४७ ॥
dadau saḥ ūti-varam mahyam abhayam prīta-mānasaḥ .. sarve sukham atīva āpuḥ atyamodam aham mune .. 47 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे विधिमोहवर्णनं नाम नवचत्वारिंशोऽध्यायः ॥ ४९॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे विधिमोहवर्णनम् नाम नवचत्वारिंशः अध्यायः ॥ ४९॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe vidhimohavarṇanam nāma navacatvāriṃśaḥ adhyāyaḥ .. 49..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In