| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
अथो ममाज्ञया विप्रैस्संस्थाप्यानलमीश्वरः ॥ होमं चकार तत्रैवमङ्के संस्थाप्य पार्वतीम् ॥ १ ॥
atho mamājñayā vipraissaṃsthāpyānalamīśvaraḥ .. homaṃ cakāra tatraivamaṅke saṃsthāpya pārvatīm .. 1 ..
ऋग्यजुस्साममन्त्रैश्चाहुतिं वह्नौ ददौ शिवः ॥ लाजाञ्जलिं ददौ कालीभ्राता मैनाकसंज्ञकः ॥ २ ॥
ṛgyajussāmamantraiścāhutiṃ vahnau dadau śivaḥ .. lājāñjaliṃ dadau kālībhrātā mainākasaṃjñakaḥ .. 2 ..
अथ काली शिवश्चोभौ चक्रतुर्विधिवन्मुदा॥ वह्निप्रदक्षिणां तात लोकाचारं विधाय च॥ ३॥
atha kālī śivaścobhau cakraturvidhivanmudā.. vahnipradakṣiṇāṃ tāta lokācāraṃ vidhāya ca.. 3..
तत्राद्भुतमलञ्चक्रे चरितं गिरिजापतिः ॥ तदेव शृणु देवर्षे तवस्नेहाद्ब्रवीम्यहम् ॥ ४॥
tatrādbhutamalañcakre caritaṃ girijāpatiḥ .. tadeva śṛṇu devarṣe tavasnehādbravīmyaham .. 4..
तस्मिन्नवसरे चाहं शिवमायाविमोहितः ॥ अपश्यञ्चरणे देव्या नखेन्दुञ्च मनोहरम् ॥ ५॥
tasminnavasare cāhaṃ śivamāyāvimohitaḥ .. apaśyañcaraṇe devyā nakhenduñca manoharam .. 5..
दर्शनात्तस्य च तदाऽभूवं देवमुने ह्यहम् ॥ मदनेन समाविष्टोऽतीव क्षुभितमानसः ॥ ६॥
darśanāttasya ca tadā'bhūvaṃ devamune hyaham .. madanena samāviṣṭo'tīva kṣubhitamānasaḥ .. 6..
मुहुर्मुहुरपश्यं वै तदंगं स्मरमोहितः ॥ ततस्तद्दर्शनात्सद्यो वीर्यं मे प्राच्युतद्भुवि ॥ ७॥
muhurmuhurapaśyaṃ vai tadaṃgaṃ smaramohitaḥ .. tatastaddarśanātsadyo vīryaṃ me prācyutadbhuvi .. 7..
रेतसा क्षरता तेन लज्जितोहं पितामहः ॥ मुने व्यमर्द तच्छिन्नं चरणाभ्यां हि गोपयन् ॥ ८ ॥
retasā kṣaratā tena lajjitohaṃ pitāmahaḥ .. mune vyamarda tacchinnaṃ caraṇābhyāṃ hi gopayan .. 8 ..
तज्ज्ञात्वा च महादेवश्चुकोपातीव नारद ॥ हन्तुमैच्छत्तदा शीघ्रं वां विधिं काममोहितम् ॥ ९॥
tajjñātvā ca mahādevaścukopātīva nārada .. hantumaicchattadā śīghraṃ vāṃ vidhiṃ kāmamohitam .. 9..
हाहाकारो महानासीत्तत्र सर्वत्र नारद ॥ जनाश्च कम्पिरे सर्व्वे भय मायाति विश्वभृत् ॥ 2.3.49.१०॥
hāhākāro mahānāsīttatra sarvatra nārada .. janāśca kampire sarvve bhaya māyāti viśvabhṛt .. 2.3.49.10..
ततस्तंन्तुष्टुवुश्शम्भुं विष्ण्वाद्या निर्जरा मुने ॥ सकोपम्प्रज्वलन्तन्तन्तेजसा हन्तुमुद्यतम् ॥ ११ ॥
tatastaṃntuṣṭuvuśśambhuṃ viṣṇvādyā nirjarā mune .. sakopamprajvalantantantejasā hantumudyatam .. 11 ..
देवा ऊचुः ।।
देवदेव जगद्व्यापिन्परमेश सदाशिव ॥ जगदीश जगन्नाथ सम्प्रसीद जगन्मय ॥ १२ ॥
devadeva jagadvyāpinparameśa sadāśiva .. jagadīśa jagannātha samprasīda jaganmaya .. 12 ..
सर्वेषामपि भावानान्त्वमात्मा हेतुरीश्वरः ॥ निर्विकारोऽव्ययो नित्यो निर्विकल्पोऽक्षरः परः ॥ १३ ॥
sarveṣāmapi bhāvānāntvamātmā heturīśvaraḥ .. nirvikāro'vyayo nityo nirvikalpo'kṣaraḥ paraḥ .. 13 ..
आद्यन्तावस्य यन्मध्यमिदमन्यदहम्बहिः ॥ यतोऽव्ययः सनैतानि तत्सत्यम्ब्रह्म चिद्भवान् । १४ ॥
ādyantāvasya yanmadhyamidamanyadahambahiḥ .. yato'vyayaḥ sanaitāni tatsatyambrahma cidbhavān . 14 ..
तवैव चरणाम्भोजम्मुक्तिकामा दृढव्रताः ॥ विसृज्योभयतस्संगं मुनयस्समुपासते ॥ १५ ॥
tavaiva caraṇāmbhojammuktikāmā dṛḍhavratāḥ .. visṛjyobhayatassaṃgaṃ munayassamupāsate .. 15 ..
त्वम्ब्रह्म पूर्णममृतं विशोकं निर्गुणम्परम् ॥ आनंदमात्रमव्यग्रमविकारमनात्मकम् ॥ १६ ॥
tvambrahma pūrṇamamṛtaṃ viśokaṃ nirguṇamparam .. ānaṃdamātramavyagramavikāramanātmakam .. 16 ..
विश्वस्य हेतुरुदयस्थितिसंयमनस्य हि ॥ तदपेक्षतयात्मेशोऽनपेक्षस्सर्वदा विभुः ॥ १७ ॥
viśvasya heturudayasthitisaṃyamanasya hi .. tadapekṣatayātmeśo'napekṣassarvadā vibhuḥ .. 17 ..
एकस्त्वमेव सदसद्वयमद्वयमेव च ॥ स्वर्णं कृताकृतमिव वस्तुभेदो न चैव हि ॥ १६ ॥
ekastvameva sadasadvayamadvayameva ca .. svarṇaṃ kṛtākṛtamiva vastubhedo na caiva hi .. 16 ..
अज्ञानतस्त्वयि जनैर्विकल्पो विदितो यतः ॥ तस्माद्भ्रमप्रतीकारो निरुपाधेर्न हि स्वतः ॥ १९ ॥
ajñānatastvayi janairvikalpo vidito yataḥ .. tasmādbhramapratīkāro nirupādherna hi svataḥ .. 19 ..
धन्या वयं महेशान तव दर्शनमात्रतः ॥ दृढभक्तजनानन्दप्रदश्शम्भो दयां कुरु ॥ 2.3.49.२० ॥
dhanyā vayaṃ maheśāna tava darśanamātrataḥ .. dṛḍhabhaktajanānandapradaśśambho dayāṃ kuru .. 2.3.49.20 ..
त्वमादिस्त्वमनादिश्च प्रकृतेस्त्वं परः पुमान् ॥ विश्वेश्वरो जगन्नाथो निर्विकारः परात्परः ॥ २१ ॥
tvamādistvamanādiśca prakṛtestvaṃ paraḥ pumān .. viśveśvaro jagannātho nirvikāraḥ parātparaḥ .. 21 ..
योऽयं ब्रह्मास्तिऽ रजसा विश्वमूर्तिः पितामहः ॥ त्वत्प्रसादात्प्रभो विष्णुस्सत्त्वेन पुरुषोत्तमः ॥ २२ ॥
yo'yaṃ brahmāsti' rajasā viśvamūrtiḥ pitāmahaḥ .. tvatprasādātprabho viṣṇussattvena puruṣottamaḥ .. 22 ..
कालाग्निरुद्रस्तमसा परमात्मा गुणः परः ॥ सदा शिवो महेशानस्सर्वव्यापी महेश्वरः॥ २३॥
kālāgnirudrastamasā paramātmā guṇaḥ paraḥ .. sadā śivo maheśānassarvavyāpī maheśvaraḥ.. 23..
व्यक्तं महच्च भूतादिस्तन्मात्राणीन्द्रियाणि च॥ त्वयैवाधिष्ठितान्येव विश्वमूर्ते महेश्वर ॥ २४ ॥
vyaktaṃ mahacca bhūtādistanmātrāṇīndriyāṇi ca.. tvayaivādhiṣṭhitānyeva viśvamūrte maheśvara .. 24 ..
महादेव परेशान करुणाकर शंकर ।प्रसीद देवदेवेश प्रसीद पुरुषोत्तम ॥ २५ ॥
mahādeva pareśāna karuṇākara śaṃkara .prasīda devadeveśa prasīda puruṣottama .. 25 ..
वासांसि सागरास्सप्त दिशश्चैव महाभुजाः ॥ द्यौर्मूर्द्धा ते विभोर्नाभिः खं वायुर्नासिका ततः ॥ २६ ॥
vāsāṃsi sāgarāssapta diśaścaiva mahābhujāḥ .. dyaurmūrddhā te vibhornābhiḥ khaṃ vāyurnāsikā tataḥ .. 26 ..
चक्षूंष्यग्नी रविस्सोमः केशा मेघास्तव प्रभो ॥ नक्षत्रतारकाद्याश्च ग्रहाश्चैव विभूषणम् ॥ २७ ॥
cakṣūṃṣyagnī ravissomaḥ keśā meghāstava prabho .. nakṣatratārakādyāśca grahāścaiva vibhūṣaṇam .. 27 ..
कथं स्तोष्यामि देवेश त्वां विभो परमेश्वर ॥ वाचामगोचरोऽसि त्वं मनसा चापि शंकर ॥ २८ ॥
kathaṃ stoṣyāmi deveśa tvāṃ vibho parameśvara .. vācāmagocaro'si tvaṃ manasā cāpi śaṃkara .. 28 ..
पञ्चास्याय च रुद्राय पञ्चाशत्कोटिमूर्तये ॥ त्र्यधिपाय वरिष्ठाय विद्यातत्त्वाय ते नमः ॥ २९ ॥
pañcāsyāya ca rudrāya pañcāśatkoṭimūrtaye .. tryadhipāya variṣṭhāya vidyātattvāya te namaḥ .. 29 ..
अनिदेंश्याय नित्याय विद्युज्ज्वालाय रूपिणे ॥ अग्निवर्णाय देवाय शंकराय नमोनमः ॥ 2.3.49.३० ॥
anideṃśyāya nityāya vidyujjvālāya rūpiṇe .. agnivarṇāya devāya śaṃkarāya namonamaḥ .. 2.3.49.30 ..
विद्युत्कोटिप्रतीकाशमष्टकोणं सुशोभनम् ॥ रूपमास्थाय लोकेऽस्मिन्संस्थिताय नमो नमः॥ ३१॥
vidyutkoṭipratīkāśamaṣṭakoṇaṃ suśobhanam .. rūpamāsthāya loke'sminsaṃsthitāya namo namaḥ.. 31..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तेषां प्रसन्नः परमेश्वरः ॥ ब्रह्मणो मे ददौ शीघ्रमभयं भक्तवत्सलः ॥ ३२॥
ityākarṇya vacasteṣāṃ prasannaḥ parameśvaraḥ .. brahmaṇo me dadau śīghramabhayaṃ bhaktavatsalaḥ .. 32..
अथ सर्वे सुरास्तत्र विष्ण्वाद्या मुनयस्तथा ॥ अभवन्सुस्मितास्तात चक्रुश्च परमोत्सवम् ॥ ३३ ॥
atha sarve surāstatra viṣṇvādyā munayastathā .. abhavansusmitāstāta cakruśca paramotsavam .. 33 ..
मम तद्रेतसा तात मर्दितेन मुहुर्मुहुः ॥ अभवन्कणकास्तत्र भूरिशः परमोज्ज्वलाः ॥ ३४ ॥
mama tadretasā tāta marditena muhurmuhuḥ .. abhavankaṇakāstatra bhūriśaḥ paramojjvalāḥ .. 34 ..
ऋषयो बहवो जाता वालखिल्यास्सहस्रशः ॥ कणकैस्तैश्च वीर्यस्य प्रज्वलद्भिः स्वतेजसा ॥ ३५ ॥
ṛṣayo bahavo jātā vālakhilyāssahasraśaḥ .. kaṇakaistaiśca vīryasya prajvaladbhiḥ svatejasā .. 35 ..
अथ ते ह्यृषयस्सर्वे उपतस्थुस्तदा मुने ॥ ममान्तिकं परप्रीत्या तात तातेति चाब्रुवन् ॥ ३६॥
atha te hyṛṣayassarve upatasthustadā mune .. mamāntikaṃ paraprītyā tāta tāteti cābruvan .. 36..
ईश्वरेच्छाप्रयुक्तेन प्रोक्तास्ते नारदेन हि ॥ वालखिल्यास्तु ते तत्र कोपयुक्तेन चेतसा ॥ ३७ ॥
īśvarecchāprayuktena proktāste nāradena hi .. vālakhilyāstu te tatra kopayuktena cetasā .. 37 ..
।। नारद उवाच ।।
गच्छध्वं संगता यूयं पर्वतं गन्धमादनम् ॥ न स्थातव्यम्भवद्भिश्च न हि वोऽत्र प्रयोजनम् ॥ ३८ ॥
gacchadhvaṃ saṃgatā yūyaṃ parvataṃ gandhamādanam .. na sthātavyambhavadbhiśca na hi vo'tra prayojanam .. 38 ..
तत्र तप्त्वा तपश्चाति भवितारो मुनीश्वराः ॥ सूर्य्यशिष्याश्शिवस्यैवाज्ञया मे कथितन्त्विदम् ॥ ३९ ॥
tatra taptvā tapaścāti bhavitāro munīśvarāḥ .. sūryyaśiṣyāśśivasyaivājñayā me kathitantvidam .. 39 ..
ब्रह्मोवाच ।।
इत्युक्तास्ते तदा सर्वे बालखिल्याश्च पर्वतम् ॥ सत्वरम्प्रययुर्नत्वा शंकरं गन्धमादनम् ॥ 2.3.49.४० ॥
ityuktāste tadā sarve bālakhilyāśca parvatam .. satvaramprayayurnatvā śaṃkaraṃ gandhamādanam .. 2.3.49.40 ..
विष्ण्वादिभिस्तदाभूवं श्वासितोहं मुनीश्वर ॥ निर्भयः परमेशानप्रेरितैस्तैर्महात्मभिः ॥ ४१ ॥
viṣṇvādibhistadābhūvaṃ śvāsitohaṃ munīśvara .. nirbhayaḥ parameśānapreritaistairmahātmabhiḥ .. 41 ..
अस्तवञ्चापि सर्वेशं शंकरम्भक्तवत्सलम् ॥ सर्वकार्यकरं ज्ञात्वा दुष्टगर्वापहारकम्॥ ४२॥
astavañcāpi sarveśaṃ śaṃkarambhaktavatsalam .. sarvakāryakaraṃ jñātvā duṣṭagarvāpahārakam.. 42..
देवदेव महादेव करुणासागर प्रभो ॥ त्वमेव कर्ता सर्वस्य भर्ता हर्त्ता च सर्वथा ॥ ४३।
devadeva mahādeva karuṇāsāgara prabho .. tvameva kartā sarvasya bhartā harttā ca sarvathā .. 43.
त्वदिच्छया हि सकलं स्थितं हि सचराचरम्॥ तन्त्यां यथा बलीवर्दा मया ज्ञातं विशेषतः ॥ ४४॥
tvadicchayā hi sakalaṃ sthitaṃ hi sacarācaram.. tantyāṃ yathā balīvardā mayā jñātaṃ viśeṣataḥ .. 44..
इत्येवमुक्त्वा सोहं वै प्रणामं च कृताञ्जलिः ॥ अन्येऽपि तुष्टुवुस्सर्वे विष्ण्वाद्यास्तं महेश्वरम् ॥ ४५ ॥
ityevamuktvā sohaṃ vai praṇāmaṃ ca kṛtāñjaliḥ .. anye'pi tuṣṭuvussarve viṣṇvādyāstaṃ maheśvaram .. 45 ..
अथाकर्ण्य नुतिं शुद्धां मम दीनतया तदा ॥ विष्ण्वादीनाञ्च सर्वेषां प्रसन्नोऽभून्महेश्वरः ॥ ४६ ॥
athākarṇya nutiṃ śuddhāṃ mama dīnatayā tadā .. viṣṇvādīnāñca sarveṣāṃ prasanno'bhūnmaheśvaraḥ .. 46 ..
ददौ सोतिवरं मह्यमभयं प्रीतमानसः ॥ सर्वे सुखमतीवापुरत्यमोदमहं मुने ॥ ४७ ॥
dadau sotivaraṃ mahyamabhayaṃ prītamānasaḥ .. sarve sukhamatīvāpuratyamodamahaṃ mune .. 47 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे विधिमोहवर्णनं नाम नवचत्वारिंशोऽध्यायः ॥ ४९॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe vidhimohavarṇanaṃ nāma navacatvāriṃśo'dhyāyaḥ .. 49..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In