Rudra Samhita - Parvati Khanda

Adhyaya - 50

Description of the fun and folic

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच।।
ततश्चाहं मुनिगणैश्शेषकृत्यं शिवाज्ञया ।। अकार्षं नारद प्रीत्या शिवाशिवविवाहतः ।। १ ।।
tataścāhaṃ munigaṇaiśśeṣakṛtyaṃ śivājñayā || akārṣaṃ nārada prītyā śivāśivavivāhataḥ || 1 ||

Samhita : 4

Adhyaya :   50

Shloka :   1

तयोश्शिरोऽभिषेकश्च बभूवादरतस्ततः।। ध्रुवस्यदर्शनं विप्राः कारयामासुरादरात।। २।।
tayośśiro'bhiṣekaśca babhūvādaratastataḥ|| dhruvasyadarśanaṃ viprāḥ kārayāmāsurādarāta|| 2||

Samhita : 4

Adhyaya :   50

Shloka :   2

हृदयालम्भनं कर्म बभूव तदनन्तरम् ।। स्वस्तिपाठश्च विप्रेन्द्र महोत्सवपुरस्सरः ।। ३ ।।
hṛdayālambhanaṃ karma babhūva tadanantaram || svastipāṭhaśca viprendra mahotsavapurassaraḥ || 3 ||

Samhita : 4

Adhyaya :   50

Shloka :   3

शिवाशिरसि सिन्दूरं ददौ शम्भुर्द्विजाज्ञया ।। तदानीं गिरिजाभिख्याद्भुतावर्ण्या बभूव ह ।। ४।।
śivāśirasi sindūraṃ dadau śambhurdvijājñayā || tadānīṃ girijābhikhyādbhutāvarṇyā babhūva ha || 4||

Samhita : 4

Adhyaya :   50

Shloka :   4

ततो विप्राज्ञया तौ द्वावेकासनसमास्थितौ ।। लेभाते परमां शोभां भक्तचित्त मुदावहाम् ।। ५।।
tato viprājñayā tau dvāvekāsanasamāsthitau || lebhāte paramāṃ śobhāṃ bhaktacitta mudāvahām || 5||

Samhita : 4

Adhyaya :   50

Shloka :   5

ततः स्वस्थानमागत्य संस्रवप्राशनं मुदा ।। चक्रतुस्तौ निदेशान्मेऽद्भुतलीलाकरौ मुने ।। ६।।
tataḥ svasthānamāgatya saṃsravaprāśanaṃ mudā || cakratustau nideśānme'dbhutalīlākarau mune || 6||

Samhita : 4

Adhyaya :   50

Shloka :   6

इत्थं निवृत्ते विधिवद्याज्ञे वैवाहिके शिवः ।। ब्रह्मणे पूर्णपात्रं मे ददौ लोककृते प्रभुः ।। ७ ।।
itthaṃ nivṛtte vidhivadyājñe vaivāhike śivaḥ || brahmaṇe pūrṇapātraṃ me dadau lokakṛte prabhuḥ || 7 ||

Samhita : 4

Adhyaya :   50

Shloka :   7

गोदानं विधिवच्छम्भुराचार्याय ददौ ततः ।। महादानानि च प्रीत्या यानि मङ्गलदानि वै ।। ८ ।।
godānaṃ vidhivacchambhurācāryāya dadau tataḥ || mahādānāni ca prītyā yāni maṅgaladāni vai || 8 ||

Samhita : 4

Adhyaya :   50

Shloka :   8

ततश्शतसुवर्णं च विप्रेभ्यस्स ददौ पृथक्।। बहुभ्यो रत्नकोटीश्च नानाद्रव्याण्यनेकशः।। ९।।
tataśśatasuvarṇaṃ ca viprebhyassa dadau pṛthak|| bahubhyo ratnakoṭīśca nānādravyāṇyanekaśaḥ|| 9||

Samhita : 4

Adhyaya :   50

Shloka :   9

तदानीममरास्सर्वे परे जीवाश्चराचराः।। मुमुदुश्चेतसातीव जयध्वनिः।। 2.3.50.१०।।
tadānīmamarāssarve pare jīvāścarācarāḥ|| mumuduścetasātīva jayadhvaniḥ|| 2.3.50.10||

Samhita : 4

Adhyaya :   50

Shloka :   10

मङ्गलध्वनिगानश्च बभूव बहु सर्वतः ।। वाद्यध्वनिरभूद्रम्यो सर्वानन्दप्रवर्द्धनः ।। ११ ।।
maṅgaladhvanigānaśca babhūva bahu sarvataḥ || vādyadhvanirabhūdramyo sarvānandapravarddhanaḥ || 11 ||

Samhita : 4

Adhyaya :   50

Shloka :   11

हरिर्मयाथ देवाश्च मुनयश्चापरेऽखिलाः ।। गिरिमामन्त्र्य सुप्रीत्या स्वस्थानम्प्रययुर्द्रुतम् ।। १२ ।।
harirmayātha devāśca munayaścāpare'khilāḥ || girimāmantrya suprītyā svasthānamprayayurdrutam || 12 ||

Samhita : 4

Adhyaya :   50

Shloka :   12

तदानीं शैलनगरे स्त्रियश्च मुदिता वरम् ।। शिवाशिवौ समानीय ययुः कुह वरालयम् ।। १३ ।।
tadānīṃ śailanagare striyaśca muditā varam || śivāśivau samānīya yayuḥ kuha varālayam || 13 ||

Samhita : 4

Adhyaya :   50

Shloka :   13

लौकिकाचारमाजह्रुस्ताः स्त्रियस्तत्र चादृताः ।। महोत्साहो बभूवाथ सर्वतः प्रमुदावहः ।। १४।।
laukikācāramājahrustāḥ striyastatra cādṛtāḥ || mahotsāho babhūvātha sarvataḥ pramudāvahaḥ || 14||

Samhita : 4

Adhyaya :   50

Shloka :   14

अथ तास्तौ समानीय दम्पती जनशंकरौ।। वासालयम्महादिव्यं भवाचारं व्यधुर्मुदा ।। १५।।
atha tāstau samānīya dampatī janaśaṃkarau|| vāsālayammahādivyaṃ bhavācāraṃ vyadhurmudā || 15||

Samhita : 4

Adhyaya :   50

Shloka :   15

अथो समीपमागत्य शैलेन्द्रनगरस्त्रियः ।। निर्वृत्य मङ्गलं कर्म प्रापयन्दम्पती गृहम् ।। १६।।
atho samīpamāgatya śailendranagarastriyaḥ || nirvṛtya maṅgalaṃ karma prāpayandampatī gṛham || 16||

Samhita : 4

Adhyaya :   50

Shloka :   16

कृत्वा जयध्वनिं चक्रुर्ग्रन्थिनिर्मोचनादिकम् ।। सस्मितास्सकटाक्षाश्च पुलकाञ्चितविग्रहाः ।। १७ ।।
kṛtvā jayadhvaniṃ cakrurgranthinirmocanādikam || sasmitāssakaṭākṣāśca pulakāñcitavigrahāḥ || 17 ||

Samhita : 4

Adhyaya :   50

Shloka :   17

वासगेहं सम्प्रविश्य मुमुहुः कामिनीवराः ।। प्रसंशन्त्यस्स्वभाग्यानि पश्यन्तः परमेश्वरम् ।। १८।।
vāsagehaṃ sampraviśya mumuhuḥ kāminīvarāḥ || prasaṃśantyassvabhāgyāni paśyantaḥ parameśvaram || 18||

Samhita : 4

Adhyaya :   50

Shloka :   18

महासुरूपवेषश्च सर्व लावण्यसंयुतम् ।। नवीनयौवनस्थञ्च कामिनीचित्तमोहनम् ।। १९।।
mahāsurūpaveṣaśca sarva lāvaṇyasaṃyutam || navīnayauvanasthañca kāminīcittamohanam || 19||

Samhita : 4

Adhyaya :   50

Shloka :   19

ईषद्धास्यप्रसन्नास्यं सकटाक्षं सुसुन्दरम् ।। सुसूक्ष्मवासो बिभ्राणं नानारत्न विभूषितम् ।। 2.3.50.२० ।।
īṣaddhāsyaprasannāsyaṃ sakaṭākṣaṃ susundaram || susūkṣmavāso bibhrāṇaṃ nānāratna vibhūṣitam || 2.3.50.20 ||

Samhita : 4

Adhyaya :   50

Shloka :   20

तदानीन्दिव्यनार्यश्च षोडशारं समाययुः ।। तौ दम्पती च संद्रष्टुं महादरपुरस्सरम् ।। २१ ।।
tadānīndivyanāryaśca ṣoḍaśāraṃ samāyayuḥ || tau dampatī ca saṃdraṣṭuṃ mahādarapurassaram || 21 ||

Samhita : 4

Adhyaya :   50

Shloka :   21

सरस्वती च लक्ष्मीश्च सावित्री जाह्नवी तथा ।। अदितिश्च शची चैव लोपामुद्राप्यरुन्धती ।। २२ ।।
sarasvatī ca lakṣmīśca sāvitrī jāhnavī tathā || aditiśca śacī caiva lopāmudrāpyarundhatī || 22 ||

Samhita : 4

Adhyaya :   50

Shloka :   22

अहल्या तुलसी स्वाहा रोहिणी च वसुन्धरा ।। शतरूपा च संज्ञा च रतिरेतास्सुरस्त्रियः ।। २३ ।।
ahalyā tulasī svāhā rohiṇī ca vasundharā || śatarūpā ca saṃjñā ca ratiretāssurastriyaḥ || 23 ||

Samhita : 4

Adhyaya :   50

Shloka :   23

देवकन्या नागकन्या मुनिकन्या मनोहराः ।। तत्र या याः स्थितास्तासां सङ्ख्यां कर्तुं च कः क्षमः ।। २४ ।।
devakanyā nāgakanyā munikanyā manoharāḥ || tatra yā yāḥ sthitāstāsāṃ saṅkhyāṃ kartuṃ ca kaḥ kṣamaḥ || 24 ||

Samhita : 4

Adhyaya :   50

Shloka :   24

ताभी रत्नासने दत्ते तत्रोवास शिवो मुदा ।। तमूचुः क्रमतो देव्यस्सुहास मधुरं वचः ।। २५ ।।
tābhī ratnāsane datte tatrovāsa śivo mudā || tamūcuḥ kramato devyassuhāsa madhuraṃ vacaḥ || 25 ||

Samhita : 4

Adhyaya :   50

Shloka :   25

सरस्वत्युवाच ।।
प्राप्ता सती महादेवाधुना प्राणाधिका मुदा ।। दृष्ट्वा प्रियास्यञ्चन्द्राभं सन्तापन्त्यज कामुक ।। २६ ।।
prāptā satī mahādevādhunā prāṇādhikā mudā || dṛṣṭvā priyāsyañcandrābhaṃ santāpantyaja kāmuka || 26 ||

Samhita : 4

Adhyaya :   50

Shloka :   26

कालं गमय कालेश सतीसंश्लेषपूर्वकम् ।। विश्लेषस्ते न भविता सर्वकालं ममाश्रिता ।। २७ ।।
kālaṃ gamaya kāleśa satīsaṃśleṣapūrvakam || viśleṣaste na bhavitā sarvakālaṃ mamāśritā || 27 ||

Samhita : 4

Adhyaya :   50

Shloka :   27

लक्ष्मीरुवाच ।।
लज्जां विहाय देवेश सतीं कृत्वा स्ववक्षसि ।। तिष्ठ ताम्प्रति का लज्जा प्राणा यान्ति यया विना ।। २८ ।।
lajjāṃ vihāya deveśa satīṃ kṛtvā svavakṣasi || tiṣṭha tāmprati kā lajjā prāṇā yānti yayā vinā || 28 ||

Samhita : 4

Adhyaya :   50

Shloka :   28

सावित्र्युवाच ।।
भोजयित्वा सती शम्भो शीघ्रं त्वं भुंक्ष्व मा खिद ।। तदाचम्य सकर्पूरन्तांबूलं देहि सादरम् ।। २९ ।।
bhojayitvā satī śambho śīghraṃ tvaṃ bhuṃkṣva mā khida || tadācamya sakarpūrantāṃbūlaṃ dehi sādaram || 29 ||

Samhita : 4

Adhyaya :   50

Shloka :   29

जाह्नव्युवाच ।।
स्वर्णकांतिकरां धृत्वा केशान्मार्जय योषितः ।। कामिन्यास्स्वामिसौभाग्यसुखं नातः परं भवेत् ।। 2.3.50.३० ।।
svarṇakāṃtikarāṃ dhṛtvā keśānmārjaya yoṣitaḥ || kāminyāssvāmisaubhāgyasukhaṃ nātaḥ paraṃ bhavet || 2.3.50.30 ||

Samhita : 4

Adhyaya :   50

Shloka :   30

अदितिरुवाच ।।
भोजनान्ते शिवः शम्भुं मुखं शुद्ध्यर्थमादरात् ।। जलं देहि महाप्रीत्या दम्पतिप्रेम दुर्लभम् ।। ३१।।
bhojanānte śivaḥ śambhuṃ mukhaṃ śuddhyarthamādarāt || jalaṃ dehi mahāprītyā dampatiprema durlabham || 31||

Samhita : 4

Adhyaya :   50

Shloka :   31

शच्युवाच ।।
कृत्वा विलापं यद्धेतोः शिवां कृत्वा च वक्षसि ।। यो बभ्रामानिशं मोहात् का लज्जा ते प्रियाम्प्रति ।। ३२।।
kṛtvā vilāpaṃ yaddhetoḥ śivāṃ kṛtvā ca vakṣasi || yo babhrāmāniśaṃ mohāt kā lajjā te priyāmprati || 32||

Samhita : 4

Adhyaya :   50

Shloka :   32

लोपामुद्रोवाच ।।
व्यवहारोऽस्ति च स्त्रीणां भुक्त्वा वासगृहे शिव ।। दत्त्वा शिवायै ताम्बूलं शयनं कर्तुमर्हसि ।। ३३।।
vyavahāro'sti ca strīṇāṃ bhuktvā vāsagṛhe śiva || dattvā śivāyai tāmbūlaṃ śayanaṃ kartumarhasi || 33||

Samhita : 4

Adhyaya :   50

Shloka :   33

अरुन्धत्युवाच ।।
मया दत्तां सतीमेनां तुभ्यन्दातुमनीप्सिताम्।। विविधं बोधयित्वेमां सुरतिं कर्तुमर्हसि ।। ३४।।
mayā dattāṃ satīmenāṃ tubhyandātumanīpsitām|| vividhaṃ bodhayitvemāṃ suratiṃ kartumarhasi || 34||

Samhita : 4

Adhyaya :   50

Shloka :   34

अहल्योवाच ।।
वृद्धावस्थाम्परित्यज्य ह्यतीव तरुणो भव।। येन मेनानुमन्येत त्वां सुतार्पितमानसा।। ३५।।
vṛddhāvasthāmparityajya hyatīva taruṇo bhava|| yena menānumanyeta tvāṃ sutārpitamānasā|| 35||

Samhita : 4

Adhyaya :   50

Shloka :   35

तुलस्युवाच ।।
सती त्वया परित्यक्ता कामो दग्धः पुरा कृतः ।। कथन्तदा वसिष्ठश्च प्रभो प्रस्थापितोऽधुना ।। ३६।।
satī tvayā parityaktā kāmo dagdhaḥ purā kṛtaḥ || kathantadā vasiṣṭhaśca prabho prasthāpito'dhunā || 36||

Samhita : 4

Adhyaya :   50

Shloka :   36

स्वाहोवाच ।।
स्थिरो भव महादेव स्त्रीणां वचसि साम्प्रतम् ।। विवाहे व्यवहारोऽस्ति पुरन्ध्रीणां प्रगल्भता ।। ३७।।
sthiro bhava mahādeva strīṇāṃ vacasi sāmpratam || vivāhe vyavahāro'sti purandhrīṇāṃ pragalbhatā || 37||

Samhita : 4

Adhyaya :   50

Shloka :   37

रोहिण्युवाच ।।
कामम्पूरय पार्वत्याः कामशास्त्रविशारद ।। कुरु पारं स्वयं कामी कामिनीकामसागरम् ।। ३८ ।।
kāmampūraya pārvatyāḥ kāmaśāstraviśārada || kuru pāraṃ svayaṃ kāmī kāminīkāmasāgaram || 38 ||

Samhita : 4

Adhyaya :   50

Shloka :   38

।। वसुन्धरोवाच ।।
जानासि भावं भावज्ञ कामार्तानां च योषिताम्।। न च स्वं स्वामिनं शम्भो ईश्वरं पाति सन्ततम्।३९
jānāsi bhāvaṃ bhāvajña kāmārtānāṃ ca yoṣitām|| na ca svaṃ svāminaṃ śambho īśvaraṃ pāti santatam|39

Samhita : 4

Adhyaya :   50

Shloka :   39

शतरूपोवाच ।।
भोगं दिव्यं विना भुक्त्वा न हि तुष्येत्क्षुधातुरः ।। येन तुष्टिर्भवेच्छंभो तत्कर्तुमुचितं स्त्रियाः ।। 2.3.50.४०।।
bhogaṃ divyaṃ vinā bhuktvā na hi tuṣyetkṣudhāturaḥ || yena tuṣṭirbhavecchaṃbho tatkartumucitaṃ striyāḥ || 2.3.50.40||

Samhita : 4

Adhyaya :   50

Shloka :   40

।। संज्ञोवाच ।।
तूर्णं प्रस्थापय प्रीत्या पार्वत्या सह शङ्करम् ।। रत्नप्रदीपन्ताम्बूलं तल्पं निर्माय निर्जने ।। ४१ ।।
tūrṇaṃ prasthāpaya prītyā pārvatyā saha śaṅkaram || ratnapradīpantāmbūlaṃ talpaṃ nirmāya nirjane || 41 ||

Samhita : 4

Adhyaya :   50

Shloka :   41

।। ब्रह्मोवाच ।।
स्त्रीणान्तद्वचनं श्रुत्वा ता उवाच शिवः स्वयम् ।। निर्विकारश्च भगवान्योगीन्द्राणां गुरोर्गुरुः ।। ४२।।
strīṇāntadvacanaṃ śrutvā tā uvāca śivaḥ svayam || nirvikāraśca bhagavānyogīndrāṇāṃ gurorguruḥ || 42||

Samhita : 4

Adhyaya :   50

Shloka :   42

शंकर उवाच ।।
देव्यो न ब्रूत वचनमेवंभूतं ममान्तिकम् ।। जगतां मातरः साध्व्यः पुत्रे चपलता कथम् ।। ४३।।
devyo na brūta vacanamevaṃbhūtaṃ mamāntikam || jagatāṃ mātaraḥ sādhvyaḥ putre capalatā katham || 43||

Samhita : 4

Adhyaya :   50

Shloka :   43

ब्रह्मोवाच ।।
शङ्करस्य वचः श्रुत्वा लज्जितास्सुरयोषितः ।। बभूवुः सम्भ्रमात्तूष्णीं चित्रपुत्तलिका यथा ।। ४४।।
śaṅkarasya vacaḥ śrutvā lajjitāssurayoṣitaḥ || babhūvuḥ sambhramāttūṣṇīṃ citraputtalikā yathā || 44||

Samhita : 4

Adhyaya :   50

Shloka :   44

भुक्त्वा मिष्टान्नमाचम्य महेशो हृष्टमानसः ।। सकर्पूरं च तांबूलं बुभुजे भार्य या सह ।। ४५।।
bhuktvā miṣṭānnamācamya maheśo hṛṣṭamānasaḥ || sakarpūraṃ ca tāṃbūlaṃ bubhuje bhārya yā saha || 45||

Samhita : 4

Adhyaya :   50

Shloka :   45

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीय पार्वतीखण्डे परिहासवर्णनंनाम पञ्चाशत्तमोऽध्यायः ।। ५०।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīya pārvatīkhaṇḍe parihāsavarṇanaṃnāma pañcāśattamo'dhyāyaḥ || 50||

Samhita : 4

Adhyaya :   50

Shloka :   46

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In