| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
तस्मिन्नवसरे ज्ञात्वानुकूलं समयं रतिः ॥ सुप्रसन्ना च तम्प्राह शङ्करं दीनवत्सलम् ॥ १ ॥
tasminnavasare jñātvānukūlaṃ samayaṃ ratiḥ .. suprasannā ca tamprāha śaṅkaraṃ dīnavatsalam .. 1 ..
रतिरुवाच ।।
गृहीत्वा पार्वतीं प्राप्तं सौभाग्यमतिदुर्लभम् ॥ किमर्थं प्राणनाथो मे निस्स्वार्थं भस्मसात्कृतः ॥ २ ॥
gṛhītvā pārvatīṃ prāptaṃ saubhāgyamatidurlabham .. kimarthaṃ prāṇanātho me nissvārthaṃ bhasmasātkṛtaḥ .. 2 ..
जीवयात्रा पतिं मे हि कामव्या पारमात्मनि ॥ कुरु दूरं च सन्तापं समविश्लेषहेतुकम् ॥ ३॥
jīvayātrā patiṃ me hi kāmavyā pāramātmani .. kuru dūraṃ ca santāpaṃ samaviśleṣahetukam .. 3..
विवाहोत्सव एतस्मिन् सुखिनो निखिला जनाः ॥ अहमेका महेशान दुःखिनी स्वपतिम्विना ॥ ४॥
vivāhotsava etasmin sukhino nikhilā janāḥ .. ahamekā maheśāna duḥkhinī svapatimvinā .. 4..
सनाथां कुरु मान्देव प्रसन्नो भव शङ्कर ॥ स्वोक्तं सत्यम्विधेहि त्वं दीनबन्धो पर प्रभो ॥ ५ ॥
sanāthāṃ kuru māndeva prasanno bhava śaṅkara .. svoktaṃ satyamvidhehi tvaṃ dīnabandho para prabho .. 5 ..
त्वाम्विना कस्समर्थोत्र त्रैलोक्ये सचराचरे ॥ नाशने मम दुःखस्य ज्ञात्वेति करुणां कुरु ॥ ६॥
tvāmvinā kassamarthotra trailokye sacarācare .. nāśane mama duḥkhasya jñātveti karuṇāṃ kuru .. 6..
सोत्सवे स्वविवाहेऽस्मिन्सर्वानन्द प्रदायिनी ॥ सोत्सवामपि मां नाथ कुरु दीनकृपाकर ॥ ७ ॥
sotsave svavivāhe'sminsarvānanda pradāyinī .. sotsavāmapi māṃ nātha kuru dīnakṛpākara .. 7 ..
जीविते मम नाथे हि पार्वत्या प्रियया सह ॥ सुविहारः प्रपूर्णश्च भविष्यति न संशयः ॥ ८ ॥
jīvite mama nāthe hi pārvatyā priyayā saha .. suvihāraḥ prapūrṇaśca bhaviṣyati na saṃśayaḥ .. 8 ..
सर्वं कर्तुं समर्थोसि यतस्त्वं परमेश्वरः ॥ किम्बहूक्त्यात्र सर्वेश जीवयाशु पतिं मम ॥ ९ ॥
sarvaṃ kartuṃ samarthosi yatastvaṃ parameśvaraḥ .. kimbahūktyātra sarveśa jīvayāśu patiṃ mama .. 9 ..
।। ब्रह्मोवाच ।।
तदित्युक्त्वा कामभस्म ददौ सग्रन्धिबन्धनम् ॥ रुरोद पुरतश्शम्भोर्नाथ नाथेत्युदीर्य्य च ॥ 2.3.51.१० ॥
tadityuktvā kāmabhasma dadau sagrandhibandhanam .. ruroda purataśśambhornātha nāthetyudīryya ca .. 2.3.51.10 ..
रतिरोदनमाकर्ण्य सरस्वत्यादयः स्त्रियः ॥ रुरुदुस्सकला देव्यः प्रोचुर्दीनतरं वचः ॥ ११॥
ratirodanamākarṇya sarasvatyādayaḥ striyaḥ .. rurudussakalā devyaḥ procurdīnataraṃ vacaḥ .. 11..
।। देव्य ऊचुः ।।
भक्तवत्सलनामा त्वं दीनबन्धुर्दयानिधिः ॥ काम जीवय सोत्साहां रति कुरु नमोऽस्तु ते ॥ १२॥
bhaktavatsalanāmā tvaṃ dīnabandhurdayānidhiḥ .. kāma jīvaya sotsāhāṃ rati kuru namo'stu te .. 12..
ब्रह्मोवाच ।।
इति तद्वचनं श्रुत्वा प्रसन्नोऽभून्महेश्वरः॥ कृपादृष्टिं चकाराशु करुणासागरः प्रभुः ॥ १३ ॥
iti tadvacanaṃ śrutvā prasanno'bhūnmaheśvaraḥ.. kṛpādṛṣṭiṃ cakārāśu karuṇāsāgaraḥ prabhuḥ .. 13 ..
सुधादृष्ट्या शूलभृतो भस्मतो निर्गतः स्मरः ॥ तद्रूपवेषचिह्नात्मा सुन्दरोद्भुतमूर्तिमान् ॥ १४॥
sudhādṛṣṭyā śūlabhṛto bhasmato nirgataḥ smaraḥ .. tadrūpaveṣacihnātmā sundarodbhutamūrtimān .. 14..
तद्रूपश्च तदाकारसंस्मितं सधनुश्शरम् ॥ दृष्ट्वा पतिं रतिस्तं च प्रणनाम महेश्वरम् ॥ १५॥
tadrūpaśca tadākārasaṃsmitaṃ sadhanuśśaram .. dṛṣṭvā patiṃ ratistaṃ ca praṇanāma maheśvaram .. 15..
कृतार्थाभूच्छिवं देवं तुष्टाव च कृताञ्जलिः ॥ प्राणनाथप्रदं पत्या जीवितेन पुनःपुनः ॥ १६॥
kṛtārthābhūcchivaṃ devaṃ tuṣṭāva ca kṛtāñjaliḥ .. prāṇanāthapradaṃ patyā jīvitena punaḥpunaḥ .. 16..
कामस्य स्तुतिमाकर्ण्य सनारीकस्य शङ्करः ॥ प्रसन्नोऽभवदत्यंतमुवाच करुणार्द्रधीः ॥ १७ ॥
kāmasya stutimākarṇya sanārīkasya śaṅkaraḥ .. prasanno'bhavadatyaṃtamuvāca karuṇārdradhīḥ .. 17 ..
शङ्कर उवाच ।।
प्रसन्नोहं तव स्तुत्या सनारीकस्य चित्तज ॥ स्वयंभव वरम्बूहि वाञ्छितं तद्ददामि ते ॥ १८ ॥
prasannohaṃ tava stutyā sanārīkasya cittaja .. svayaṃbhava varambūhi vāñchitaṃ taddadāmi te .. 18 ..
ब्रह्मोवाच ।।
इति शम्भुवचः श्रुत्वा महानदन्स्स्मरस्ततः ॥ उवाच साञ्जलिर्नम्रो गद्गदाक्षरया गिरा ॥ १९ ॥
iti śambhuvacaḥ śrutvā mahānadanssmarastataḥ .. uvāca sāñjalirnamro gadgadākṣarayā girā .. 19 ..
।। काम उवाच ।।
देवदेव महादेव करुणासागर प्रभो ॥ यदि प्रसन्नस्सर्वेशः ममानन्दकरो भव ॥ 2.3.51.२० ॥
devadeva mahādeva karuṇāsāgara prabho .. yadi prasannassarveśaḥ mamānandakaro bhava .. 2.3.51.20 ..
क्षमस्व मेऽपराधं हि यत्कृतश्च पुरा प्रभो ॥ स्वजनेषु पराम्प्रीतिं भक्तिन्देहि स्वपादयोः ॥ २१ ॥
kṣamasva me'parādhaṃ hi yatkṛtaśca purā prabho .. svajaneṣu parāmprītiṃ bhaktindehi svapādayoḥ .. 21 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य स्मरवचः प्रसन्नः परमेश्वरःॐ मित्युक्त्वाऽब्रवीत्तं वै विहसन्करुणानिधिः ॥ २२ ॥
ityākarṇya smaravacaḥ prasannaḥ parameśvaraḥoṃ mityuktvā'bravīttaṃ vai vihasankaruṇānidhiḥ .. 22 ..
ईश्वर उवाच ।।
हे कामाहं प्रसन्नोऽस्मि भयन्त्यज महामते ॥ गच्छ विष्णुसमीपञ्च बहिस्थाने स्थितो भव ॥ २३ ॥
he kāmāhaṃ prasanno'smi bhayantyaja mahāmate .. gaccha viṣṇusamīpañca bahisthāne sthito bhava .. 23 ..
ब्रह्मोवाच ।। ।।
तच्छ्रुत्वा शिरसा नत्वा परिक्रम्य स्तुवन्विभुम् ॥ बहिर्गत्वा हरिन्देवान्प्रणम्य समुपास्त सः ॥ २४ ॥
tacchrutvā śirasā natvā parikramya stuvanvibhum .. bahirgatvā harindevānpraṇamya samupāsta saḥ .. 24 ..
कामं सम्भाष्य देवाश्च ददुस्तस्मै शुभाशिषम् ॥ विष्ण्वादयः प्रसन्नास्ते प्रोचुः स्मृत्वा शिवं हृदि ॥ २५ ॥
kāmaṃ sambhāṣya devāśca dadustasmai śubhāśiṣam .. viṣṇvādayaḥ prasannāste procuḥ smṛtvā śivaṃ hṛdi .. 25 ..
देवा ऊचुः ।।
धन्यस्त्वं स्मर सन्दग्धः शिवेनानुग्रहीकृतः ॥ जीवयामास सत्त्वांशकृपादृष्ट्या खिलेश्वरः ॥ २६ ॥
dhanyastvaṃ smara sandagdhaḥ śivenānugrahīkṛtaḥ .. jīvayāmāsa sattvāṃśakṛpādṛṣṭyā khileśvaraḥ .. 26 ..
सुखदुःखदो न चान्योऽस्ति यतस्स्वकृतभृक् पुमान् ॥ काले रक्षा विवाहश्च निषेकः केन वार्यते ॥ २७ ।
sukhaduḥkhado na cānyo'sti yatassvakṛtabhṛk pumān .. kāle rakṣā vivāhaśca niṣekaḥ kena vāryate .. 27 .
ब्रह्मोवाच ।।
इत्युक्त्वा ते च सम्मान्य तं सुखेनामरास्तदा ॥ सन्तस्थुस्तत्र विष्ण्वाद्यास्सर्वे लब्धमनोरथाः ॥ २८ ॥
ityuktvā te ca sammānya taṃ sukhenāmarāstadā .. santasthustatra viṣṇvādyāssarve labdhamanorathāḥ .. 28 ..
सोपि प्रमुदितस्तत्र समुवास शिवाज्ञया ॥ जयशब्दो नमश्शब्दस्साधुशब्दो बभूव ह ॥ २९॥
sopi pramuditastatra samuvāsa śivājñayā .. jayaśabdo namaśśabdassādhuśabdo babhūva ha .. 29..
ततश्शम्भुर्वासगेहे वामे संस्थाप्य पार्वतीम् ॥ मिष्टान्नं भोजयामास तं च सा च मुदान्विता ॥ 2.3.51.३० ॥
tataśśambhurvāsagehe vāme saṃsthāpya pārvatīm .. miṣṭānnaṃ bhojayāmāsa taṃ ca sā ca mudānvitā .. 2.3.51.30 ..
अथ शम्भुर्भवाचारी तत्र कृत्यम्विधाय तत् ॥ मेनामामंत्र्य शैलं च जनवासं जगाम सः ॥ ३१॥
atha śambhurbhavācārī tatra kṛtyamvidhāya tat .. menāmāmaṃtrya śailaṃ ca janavāsaṃ jagāma saḥ .. 31..
महोत्सवस्तदा चासीद्वेदध्वनिरभून्मुने ॥ वाद्यानि वादयामासुर्जनाश्चतुर्विधानि च ॥ ३२ ॥
mahotsavastadā cāsīdvedadhvanirabhūnmune .. vādyāni vādayāmāsurjanāścaturvidhāni ca .. 32 ..
शम्भुरागत्य स्वस्थानं ववन्दे च मुनींस्तदा ॥ हरिं च मां भवाचाराद्वन्दितोऽभूत्सुरादिभिः ॥ ३३ ॥
śambhurāgatya svasthānaṃ vavande ca munīṃstadā .. hariṃ ca māṃ bhavācārādvandito'bhūtsurādibhiḥ .. 33 ..
जयशब्दो बभूवाथ नम श्शब्दस्तथैव च ॥ वेदध्वनिश्च शुभदः सर्वविघ्नविदारणः ॥ ३४ ॥
jayaśabdo babhūvātha nama śśabdastathaiva ca .. vedadhvaniśca śubhadaḥ sarvavighnavidāraṇaḥ .. 34 ..
अथ विष्णुरहं शक्रस्सर्वे देवाश्च सर्षयः ॥ सिद्धा उपसुरा नागास्तुष्टुवुस्ते पृथक्पृथक् ॥ ३५ ॥
atha viṣṇurahaṃ śakrassarve devāśca sarṣayaḥ .. siddhā upasurā nāgāstuṣṭuvuste pṛthakpṛthak .. 35 ..
देवा ऊचुः ।।
जय शम्भोऽखिलाधार जय नाम महेश्वर ॥ जय रुद्र महादेव जय विश्व म्भर प्रभो ॥ ३६ ॥
jaya śambho'khilādhāra jaya nāma maheśvara .. jaya rudra mahādeva jaya viśva mbhara prabho .. 36 ..
जय कालीपते स्वामिञ्जयानन्दप्रवर्धक ॥ जय त्र्यम्बक सर्वेश जय मायापते विभो ॥ ३७ ॥
jaya kālīpate svāmiñjayānandapravardhaka .. jaya tryambaka sarveśa jaya māyāpate vibho .. 37 ..
जय निर्गुण निष्काम कारणातीत सर्वग ॥ जय लीलाखिलाधार धृतरूप नमोऽस्तु ते॥ ३८॥
jaya nirguṇa niṣkāma kāraṇātīta sarvaga .. jaya līlākhilādhāra dhṛtarūpa namo'stu te.. 38..
जय स्वभक्तसत्कामप्रदेश करुणाकर॥ जय सानन्दसद्रूप जय मायागुणाकृते ॥ ३९॥
jaya svabhaktasatkāmapradeśa karuṇākara.. jaya sānandasadrūpa jaya māyāguṇākṛte .. 39..
जयोग्र मृड सर्वात्मन् दीनबन्धो दयानिधे ॥ जयाविकार मायेश वाङ्मनोतीतविग्रह ॥ 2.3.51.४०॥
jayogra mṛḍa sarvātman dīnabandho dayānidhe .. jayāvikāra māyeśa vāṅmanotītavigraha .. 2.3.51.40..
ब्रह्मोवाच ।।
इति स्तुत्वा महेशानं गिरिजानायकम्प्रभुम् ॥ सिषेविरे परप्रीत्या विष्ण्वाद्यास्ते यथोचितम् ॥ ४१ ॥
iti stutvā maheśānaṃ girijānāyakamprabhum .. siṣevire paraprītyā viṣṇvādyāste yathocitam .. 41 ..
अथ शम्भुर्महेशानो लीलात्ततनुरीश्वरः ॥ ददौ मानवरन्तेषां सर्वेषान्तत्र नारद॥ ४२॥
atha śambhurmaheśāno līlāttatanurīśvaraḥ .. dadau mānavaranteṣāṃ sarveṣāntatra nārada.. 42..
विष्ण्वाद्यास्तेऽखिलास्तात प्राप्याज्ञाम्परमेशितुः॥ अतिहृष्टाः प्रसन्नास्याः स्वस्थानञ्जग्मुरादृताः ॥ ४३ ॥
viṣṇvādyāste'khilāstāta prāpyājñāmparameśituḥ.. atihṛṣṭāḥ prasannāsyāḥ svasthānañjagmurādṛtāḥ .. 43 ..
इति श्रीशिवमहापुराणे ब्रह्मनारदसम्वादे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे कामसंजीवनवर्णनं नामैकपञ्चाशत्तमोऽध्यायः॥ ५१॥
iti śrīśivamahāpurāṇe brahmanāradasamvāde dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe kāmasaṃjīvanavarṇanaṃ nāmaikapañcāśattamo'dhyāyaḥ.. 51..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In