Rudra Samhita - Parvati Khanda

Adhyaya - 53

Description of Shiva 's return journey

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
अथ विष्ण्वादयो देवा मुनयश्च तपोधनाः ।। कृत्वावश्यककर्माणि यात्रां सन्तेनिरे गिरेः ।। १।।
atha viṣṇvādayo devā munayaśca tapodhanāḥ || kṛtvāvaśyakakarmāṇi yātrāṃ santenire gireḥ || 1||

Samhita : 4

Adhyaya :   53

Shloka :   1

ततो गिरिवरः स्नात्वा स्वेष्टं सम्पूज्य यत्नतः ।। पौरबन्धून्समाहूय जनवासं ययौ मुदा ।। २ ।।
tato girivaraḥ snātvā sveṣṭaṃ sampūjya yatnataḥ || paurabandhūnsamāhūya janavāsaṃ yayau mudā || 2 ||

Samhita : 4

Adhyaya :   53

Shloka :   2

तत्र प्रभुम्प्रपूज्याथ चक्रे सम्प्रार्थनां मुदा ।। कियद्दिनानि सन्तिष्ठ मद्गेहे सकलैस्सह ।। ३ ।।
tatra prabhumprapūjyātha cakre samprārthanāṃ mudā || kiyaddināni santiṣṭha madgehe sakalaissaha || 3 ||

Samhita : 4

Adhyaya :   53

Shloka :   3

विलोकनेन ते शम्भो कृतार्थोहं न संशयः ।। धन्यश्च यस्य मद्गेहे आयातोऽसि सुरैस्सह ।। ४ ।।
vilokanena te śambho kṛtārthohaṃ na saṃśayaḥ || dhanyaśca yasya madgehe āyāto'si suraissaha || 4 ||

Samhita : 4

Adhyaya :   53

Shloka :   4

ब्रह्मोवाच ।।
इत्युक्त्वा बहु शैलेशः करौ बद्ध्वा प्रणम्य च ।। प्रभुन्निमन्त्रयामास सह विष्णुसुरादिभिः ।। ५।।
ityuktvā bahu śaileśaḥ karau baddhvā praṇamya ca || prabhunnimantrayāmāsa saha viṣṇusurādibhiḥ || 5||

Samhita : 4

Adhyaya :   53

Shloka :   5

अथ ते मनसा गत्वा शिव संयुतमादरात् ।। प्रत्यूचुर्मुनयो देवा हृष्टा विष्णुसुरादिभिः ।। ६ ।।
atha te manasā gatvā śiva saṃyutamādarāt || pratyūcurmunayo devā hṛṣṭā viṣṇusurādibhiḥ || 6 ||

Samhita : 4

Adhyaya :   53

Shloka :   6

।। देवा ऊचुः ।।
धन्यस्त्वं गिरिशार्दूल तव कीर्तिर्महीयसी ।। त्वत्समो न त्रिलोकेषु कोपि पुण्यतमो जनः ।। ७ ।।
dhanyastvaṃ giriśārdūla tava kīrtirmahīyasī || tvatsamo na trilokeṣu kopi puṇyatamo janaḥ || 7 ||

Samhita : 4

Adhyaya :   53

Shloka :   7

यस्य द्वारि महेशानः परब्रह्म सतां गतिः ।। समागतस्सदासैश्च कृपया भक्तवत्सलः ।। ८ ।।
yasya dvāri maheśānaḥ parabrahma satāṃ gatiḥ || samāgatassadāsaiśca kṛpayā bhaktavatsalaḥ || 8 ||

Samhita : 4

Adhyaya :   53

Shloka :   8

जनावासोतिरम्यश्च सम्मानो विविधः कृतः ।। भोजनानि त्वपूर्वाणि न वर्ण्यानि गिरीश्वर ।। ९ ।।
janāvāsotiramyaśca sammāno vividhaḥ kṛtaḥ || bhojanāni tvapūrvāṇi na varṇyāni girīśvara || 9 ||

Samhita : 4

Adhyaya :   53

Shloka :   9

चित्रन्न खलु तत्रास्ति यत्र देवी शिवाम्बिका ।। परिपूर्णमशेषञ्च यवं धन्या यदागताः ।। 2.3.53.१० ।।
citranna khalu tatrāsti yatra devī śivāmbikā || paripūrṇamaśeṣañca yavaṃ dhanyā yadāgatāḥ || 2.3.53.10 ||

Samhita : 4

Adhyaya :   53

Shloka :   10

।। ब्रह्मोवाच ।।
इत्थम्परस्परन्तत्र प्रशंसाभवदुत्तमा ।। उत्सवो विविधो जातो वेदसाधुजयध्वनिः ।। ११ ।।
itthamparasparantatra praśaṃsābhavaduttamā || utsavo vividho jāto vedasādhujayadhvaniḥ || 11 ||

Samhita : 4

Adhyaya :   53

Shloka :   11

अभून्मङ्गलगानञ्च ननर्ताप्सरसांगणः ।। नुतिञ्चक्रुर्मागधाद्या द्रव्यदानमभूद्बहु ।। १२ ।।
abhūnmaṅgalagānañca nanartāpsarasāṃgaṇaḥ || nutiñcakrurmāgadhādyā dravyadānamabhūdbahu || 12 ||

Samhita : 4

Adhyaya :   53

Shloka :   12

तत आमन्त्रय देवेशं स्वगेहमगमद्गिरिः ।। भोजनोत्सवमारेभे नानाविधिविधानतः ।। १३ ।।
tata āmantraya deveśaṃ svagehamagamadgiriḥ || bhojanotsavamārebhe nānāvidhividhānataḥ || 13 ||

Samhita : 4

Adhyaya :   53

Shloka :   13

भोजनार्थं प्रभुम्प्रीत्यानयामास यथोचितम् ।। परिवारसमेतं च सकुतूहलमीश्वरम् ।। १४ ।।
bhojanārthaṃ prabhumprītyānayāmāsa yathocitam || parivārasametaṃ ca sakutūhalamīśvaram || 14 ||

Samhita : 4

Adhyaya :   53

Shloka :   14

प्रक्षाल्य चरणौ शम्भोर्विष्णोर्मम वरादरात् ।। सर्वेषाममराणाञ्च मुनीनाञ्च यथार्थतः ।। १५ ।।
prakṣālya caraṇau śambhorviṣṇormama varādarāt || sarveṣāmamarāṇāñca munīnāñca yathārthataḥ || 15 ||

Samhita : 4

Adhyaya :   53

Shloka :   15

परेषाञ्च गतानाञ्च गिरीशो मण्डपान्तरे ।। आसयामास सुप्रीत्या तांस्तान्बन्धुभिरन्वितः ।। १६।।
pareṣāñca gatānāñca girīśo maṇḍapāntare || āsayāmāsa suprītyā tāṃstānbandhubhiranvitaḥ || 16||

Samhita : 4

Adhyaya :   53

Shloka :   16

सुरसैर्विविधान्नैश्च तर्पयामास तान्गिरिः ।। बुभुजुर्निखिलास्ते वै शम्भुना विष्णुना मया ।। १७।।
surasairvividhānnaiśca tarpayāmāsa tāngiriḥ || bubhujurnikhilāste vai śambhunā viṣṇunā mayā || 17||

Samhita : 4

Adhyaya :   53

Shloka :   17

तदानीम्पुरनार्यश्च गालीदानम्व्यधुर्मुदा ।। मृदुवाण्या हसन्त्यश्च पश्यन्त्यो यत्नतश्च तान् ।। १८।।
tadānīmpuranāryaśca gālīdānamvyadhurmudā || mṛduvāṇyā hasantyaśca paśyantyo yatnataśca tān || 18||

Samhita : 4

Adhyaya :   53

Shloka :   18

ते भुक्त्वाचम्य विधिवद्गिरिमामन्त्र्य नारद ।। स्वस्थानम्प्रययुस्सर्वे मुदितास्तृप्तिमागताः ।। १९।।
te bhuktvācamya vidhivadgirimāmantrya nārada || svasthānamprayayussarve muditāstṛptimāgatāḥ || 19||

Samhita : 4

Adhyaya :   53

Shloka :   19

इत्थन्तृतीये घस्रेऽपि मानितास्तेऽभवन्मुने ।। गिरीश्वरेण विधिवद्दानमानादरादिभिः ।। 2.3.53.२०।।
itthantṛtīye ghasre'pi mānitāste'bhavanmune || girīśvareṇa vidhivaddānamānādarādibhiḥ || 2.3.53.20||

Samhita : 4

Adhyaya :   53

Shloka :   20

चतुर्थे दिवसे प्राप्ते चतुर्थीकर्म शुद्धितः ।। बभूव विधिवद्येन विना खण्डित एव सः ।। २१ ।।
caturthe divase prāpte caturthīkarma śuddhitaḥ || babhūva vidhivadyena vinā khaṇḍita eva saḥ || 21 ||

Samhita : 4

Adhyaya :   53

Shloka :   21

उत्सवो विविधश्चासीत्साधुवादजयध्वनिः ।। बहुदानं सुगानञ्च नर्त्तनम्विविधन्तथा ।। २२ ।।
utsavo vividhaścāsītsādhuvādajayadhvaniḥ || bahudānaṃ sugānañca narttanamvividhantathā || 22 ||

Samhita : 4

Adhyaya :   53

Shloka :   22

पञ्चमे दिवसे प्राप्ते सर्वे देवा मुदान्विताः ।। विज्ञप्तिञ्चक्रिरे शैलं यात्रार्थमतिप्रेमतः ।। २३ ।।
pañcame divase prāpte sarve devā mudānvitāḥ || vijñaptiñcakrire śailaṃ yātrārthamatipremataḥ || 23 ||

Samhita : 4

Adhyaya :   53

Shloka :   23

तदाकर्ण्य गिरीशश्चोवाच देवान् कृताञ्जलिः ।। कियद्दिनानि तिष्ठन्तु कृपाङ्कुर्वन्तु मां सुराः ।। २४।।
tadākarṇya girīśaścovāca devān kṛtāñjaliḥ || kiyaddināni tiṣṭhantu kṛpāṅkurvantu māṃ surāḥ || 24||

Samhita : 4

Adhyaya :   53

Shloka :   24

इत्युक्त्वा स्नेहतस्ताँश्च प्रभुम्विष्णुञ्च माम्परान् ।। वासयामास दिवसान् बहून्नित्यं समादरात् ।। २९।।
ityuktvā snehatastāँśca prabhumviṣṇuñca māmparān || vāsayāmāsa divasān bahūnnityaṃ samādarāt || 29||

Samhita : 4

Adhyaya :   53

Shloka :   25

इत्थम्व्यतीयुर्दिवसा बहवो वसतां च तत् ।। सप्तर्षीन्प्रेषयामासुर्गिरीशान्ते ततस्सुराः ।। २६ ।।
itthamvyatīyurdivasā bahavo vasatāṃ ca tat || saptarṣīnpreṣayāmāsurgirīśānte tatassurāḥ || 26 ||

Samhita : 4

Adhyaya :   53

Shloka :   26

ते तं सम्बोधयामासुर्मेनाञ्च समयोचितम् ।। शिवतत्त्वम्परम्प्रोचुः प्रशंसन्विधिवन्मुदा ।। २७ ।।
te taṃ sambodhayāmāsurmenāñca samayocitam || śivatattvamparamprocuḥ praśaṃsanvidhivanmudā || 27 ||

Samhita : 4

Adhyaya :   53

Shloka :   27

अङ्गीकृतं परेशेन तत्तद्बोधनतो मुने ।। यात्रार्थमगमच्छम्भुश्शैलेशं सामरादिकः ।। २८ ।।
aṅgīkṛtaṃ pareśena tattadbodhanato mune || yātrārthamagamacchambhuśśaileśaṃ sāmarādikaḥ || 28 ||

Samhita : 4

Adhyaya :   53

Shloka :   28

यात्राङ्कुर्वति देवेशे स्वशैलं सामरे शिवे ।। उच्चै रुरोद सा मेना तमुवाच कृपानिधिम् ।। २९ ।।
yātrāṅkurvati deveśe svaśailaṃ sāmare śive || uccai ruroda sā menā tamuvāca kṛpānidhim || 29 ||

Samhita : 4

Adhyaya :   53

Shloka :   29

मेनोवाच ।।
कृपानिधे कृपाङ्कृत्वा शिवां सम्पालयिष्यसि ।। सहस्रदोषं पार्वत्या आशुतोषः क्षमिष्यसि ।। 2.3.53.३० ।।
kṛpānidhe kṛpāṅkṛtvā śivāṃ sampālayiṣyasi || sahasradoṣaṃ pārvatyā āśutoṣaḥ kṣamiṣyasi || 2.3.53.30 ||

Samhita : 4

Adhyaya :   53

Shloka :   30

त्वत्पादाम्बुजभक्ता च मद्वत्सा जन्मजन्मनि ।। स्वप्ने ज्ञाने स्मृतिर्नास्ति महादेवं प्रभुम्बिना ।। ३१ ।।
tvatpādāmbujabhaktā ca madvatsā janmajanmani || svapne jñāne smṛtirnāsti mahādevaṃ prabhumbinā || 31 ||

Samhita : 4

Adhyaya :   53

Shloka :   31

त्वद्भक्तिश्रुतिमात्रेण हर्षाश्रुपुलकान्विता ।। त्वन्निन्दया भवेन्मौना मृत्युंजय मृता इव ।। ३२।।
tvadbhaktiśrutimātreṇa harṣāśrupulakānvitā || tvannindayā bhavenmaunā mṛtyuṃjaya mṛtā iva || 32||

Samhita : 4

Adhyaya :   53

Shloka :   32

ब्रह्मोवाच ।।
इत्युक्त्वा मेनका तस्मै समर्प्य स्वसुतान्तदा ।। अत्युच्चै रोदनङ्कृत्वा मूर्च्छामाप तयोः पुरः।। ३३।।
ityuktvā menakā tasmai samarpya svasutāntadā || atyuccai rodanaṅkṛtvā mūrcchāmāpa tayoḥ puraḥ|| 33||

Samhita : 4

Adhyaya :   53

Shloka :   33

अथ मेनाम्बोधयित्वा तामामन्त्र्य गिरिस्तथा।। चकार यात्रान्देवैश्च महोत्सवपुरस्सरम् ।। ३४।।
atha menāmbodhayitvā tāmāmantrya giristathā|| cakāra yātrāndevaiśca mahotsavapurassaram || 34||

Samhita : 4

Adhyaya :   53

Shloka :   34

अथ ते निर्जरास्सर्वे प्रभुणा स्वगणैस्सह ।। यात्राम्प्रचक्रिरे तूष्णीं गिरिम्प्रति शिवं दधुः ।। ।। ३५।।
atha te nirjarāssarve prabhuṇā svagaṇaissaha || yātrāmpracakrire tūṣṇīṃ girimprati śivaṃ dadhuḥ || || 35||

Samhita : 4

Adhyaya :   53

Shloka :   35

हिमाचलपुरीबाह्योपवने हर्षितास्सुराः।। सेश्वरास्सोत्सवास्तस्थुः पर्यैषन्त शिवागमम्।। ३६।।
himācalapurībāhyopavane harṣitāssurāḥ|| seśvarāssotsavāstasthuḥ paryaiṣanta śivāgamam|| 36||

Samhita : 4

Adhyaya :   53

Shloka :   36

इत्युक्ता शिवसद्यात्रा देवैस्सह मुनीश्वर।। आकर्णय शिवयात्रां विरहोत्सवसंयुताम् ।। ३७ ।।
ityuktā śivasadyātrā devaissaha munīśvara|| ākarṇaya śivayātrāṃ virahotsavasaṃyutām || 37 ||

Samhita : 4

Adhyaya :   53

Shloka :   37

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वती खण्डे शिवयात्रावर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः ।। ५३ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatī khaṇḍe śivayātrāvarṇanaṃ nāma tripañcāśattamo'dhyāyaḥ || 53 ||

Samhita : 4

Adhyaya :   53

Shloka :   38

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In