| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
अथ विष्ण्वादयो देवा मुनयश्च तपोधनाः ॥ कृत्वावश्यककर्माणि यात्रां सन्तेनिरे गिरेः ॥ १॥
atha viṣṇvādayo devā munayaśca tapodhanāḥ .. kṛtvāvaśyakakarmāṇi yātrāṃ santenire gireḥ .. 1..
ततो गिरिवरः स्नात्वा स्वेष्टं सम्पूज्य यत्नतः ॥ पौरबन्धून्समाहूय जनवासं ययौ मुदा ॥ २ ॥
tato girivaraḥ snātvā sveṣṭaṃ sampūjya yatnataḥ .. paurabandhūnsamāhūya janavāsaṃ yayau mudā .. 2 ..
तत्र प्रभुम्प्रपूज्याथ चक्रे सम्प्रार्थनां मुदा ॥ कियद्दिनानि सन्तिष्ठ मद्गेहे सकलैस्सह ॥ ३ ॥
tatra prabhumprapūjyātha cakre samprārthanāṃ mudā .. kiyaddināni santiṣṭha madgehe sakalaissaha .. 3 ..
विलोकनेन ते शम्भो कृतार्थोहं न संशयः ॥ धन्यश्च यस्य मद्गेहे आयातोऽसि सुरैस्सह ॥ ४ ॥
vilokanena te śambho kṛtārthohaṃ na saṃśayaḥ .. dhanyaśca yasya madgehe āyāto'si suraissaha .. 4 ..
ब्रह्मोवाच ।।
इत्युक्त्वा बहु शैलेशः करौ बद्ध्वा प्रणम्य च ॥ प्रभुन्निमन्त्रयामास सह विष्णुसुरादिभिः ॥ ५॥
ityuktvā bahu śaileśaḥ karau baddhvā praṇamya ca .. prabhunnimantrayāmāsa saha viṣṇusurādibhiḥ .. 5..
अथ ते मनसा गत्वा शिव संयुतमादरात् ॥ प्रत्यूचुर्मुनयो देवा हृष्टा विष्णुसुरादिभिः ॥ ६ ॥
atha te manasā gatvā śiva saṃyutamādarāt .. pratyūcurmunayo devā hṛṣṭā viṣṇusurādibhiḥ .. 6 ..
।। देवा ऊचुः ।।
धन्यस्त्वं गिरिशार्दूल तव कीर्तिर्महीयसी ॥ त्वत्समो न त्रिलोकेषु कोपि पुण्यतमो जनः ॥ ७ ॥
dhanyastvaṃ giriśārdūla tava kīrtirmahīyasī .. tvatsamo na trilokeṣu kopi puṇyatamo janaḥ .. 7 ..
यस्य द्वारि महेशानः परब्रह्म सतां गतिः ॥ समागतस्सदासैश्च कृपया भक्तवत्सलः ॥ ८ ॥
yasya dvāri maheśānaḥ parabrahma satāṃ gatiḥ .. samāgatassadāsaiśca kṛpayā bhaktavatsalaḥ .. 8 ..
जनावासोतिरम्यश्च सम्मानो विविधः कृतः ॥ भोजनानि त्वपूर्वाणि न वर्ण्यानि गिरीश्वर ॥ ९ ॥
janāvāsotiramyaśca sammāno vividhaḥ kṛtaḥ .. bhojanāni tvapūrvāṇi na varṇyāni girīśvara .. 9 ..
चित्रन्न खलु तत्रास्ति यत्र देवी शिवाम्बिका ॥ परिपूर्णमशेषञ्च यवं धन्या यदागताः ॥ 2.3.53.१० ॥
citranna khalu tatrāsti yatra devī śivāmbikā .. paripūrṇamaśeṣañca yavaṃ dhanyā yadāgatāḥ .. 2.3.53.10 ..
।। ब्रह्मोवाच ।।
इत्थम्परस्परन्तत्र प्रशंसाभवदुत्तमा ॥ उत्सवो विविधो जातो वेदसाधुजयध्वनिः ॥ ११ ॥
itthamparasparantatra praśaṃsābhavaduttamā .. utsavo vividho jāto vedasādhujayadhvaniḥ .. 11 ..
अभून्मङ्गलगानञ्च ननर्ताप्सरसांगणः ॥ नुतिञ्चक्रुर्मागधाद्या द्रव्यदानमभूद्बहु ॥ १२ ॥
abhūnmaṅgalagānañca nanartāpsarasāṃgaṇaḥ .. nutiñcakrurmāgadhādyā dravyadānamabhūdbahu .. 12 ..
तत आमन्त्रय देवेशं स्वगेहमगमद्गिरिः ॥ भोजनोत्सवमारेभे नानाविधिविधानतः ॥ १३ ॥
tata āmantraya deveśaṃ svagehamagamadgiriḥ .. bhojanotsavamārebhe nānāvidhividhānataḥ .. 13 ..
भोजनार्थं प्रभुम्प्रीत्यानयामास यथोचितम् ॥ परिवारसमेतं च सकुतूहलमीश्वरम् ॥ १४ ॥
bhojanārthaṃ prabhumprītyānayāmāsa yathocitam .. parivārasametaṃ ca sakutūhalamīśvaram .. 14 ..
प्रक्षाल्य चरणौ शम्भोर्विष्णोर्मम वरादरात् ॥ सर्वेषाममराणाञ्च मुनीनाञ्च यथार्थतः ॥ १५ ॥
prakṣālya caraṇau śambhorviṣṇormama varādarāt .. sarveṣāmamarāṇāñca munīnāñca yathārthataḥ .. 15 ..
परेषाञ्च गतानाञ्च गिरीशो मण्डपान्तरे ॥ आसयामास सुप्रीत्या तांस्तान्बन्धुभिरन्वितः ॥ १६॥
pareṣāñca gatānāñca girīśo maṇḍapāntare .. āsayāmāsa suprītyā tāṃstānbandhubhiranvitaḥ .. 16..
सुरसैर्विविधान्नैश्च तर्पयामास तान्गिरिः ॥ बुभुजुर्निखिलास्ते वै शम्भुना विष्णुना मया ॥ १७॥
surasairvividhānnaiśca tarpayāmāsa tāngiriḥ .. bubhujurnikhilāste vai śambhunā viṣṇunā mayā .. 17..
तदानीम्पुरनार्यश्च गालीदानम्व्यधुर्मुदा ॥ मृदुवाण्या हसन्त्यश्च पश्यन्त्यो यत्नतश्च तान् ॥ १८॥
tadānīmpuranāryaśca gālīdānamvyadhurmudā .. mṛduvāṇyā hasantyaśca paśyantyo yatnataśca tān .. 18..
ते भुक्त्वाचम्य विधिवद्गिरिमामन्त्र्य नारद ॥ स्वस्थानम्प्रययुस्सर्वे मुदितास्तृप्तिमागताः ॥ १९॥
te bhuktvācamya vidhivadgirimāmantrya nārada .. svasthānamprayayussarve muditāstṛptimāgatāḥ .. 19..
इत्थन्तृतीये घस्रेऽपि मानितास्तेऽभवन्मुने ॥ गिरीश्वरेण विधिवद्दानमानादरादिभिः ॥ 2.3.53.२०॥
itthantṛtīye ghasre'pi mānitāste'bhavanmune .. girīśvareṇa vidhivaddānamānādarādibhiḥ .. 2.3.53.20..
चतुर्थे दिवसे प्राप्ते चतुर्थीकर्म शुद्धितः ॥ बभूव विधिवद्येन विना खण्डित एव सः ॥ २१ ॥
caturthe divase prāpte caturthīkarma śuddhitaḥ .. babhūva vidhivadyena vinā khaṇḍita eva saḥ .. 21 ..
उत्सवो विविधश्चासीत्साधुवादजयध्वनिः ॥ बहुदानं सुगानञ्च नर्त्तनम्विविधन्तथा ॥ २२ ॥
utsavo vividhaścāsītsādhuvādajayadhvaniḥ .. bahudānaṃ sugānañca narttanamvividhantathā .. 22 ..
पञ्चमे दिवसे प्राप्ते सर्वे देवा मुदान्विताः ॥ विज्ञप्तिञ्चक्रिरे शैलं यात्रार्थमतिप्रेमतः ॥ २३ ॥
pañcame divase prāpte sarve devā mudānvitāḥ .. vijñaptiñcakrire śailaṃ yātrārthamatipremataḥ .. 23 ..
तदाकर्ण्य गिरीशश्चोवाच देवान् कृताञ्जलिः ॥ कियद्दिनानि तिष्ठन्तु कृपाङ्कुर्वन्तु मां सुराः ॥ २४॥
tadākarṇya girīśaścovāca devān kṛtāñjaliḥ .. kiyaddināni tiṣṭhantu kṛpāṅkurvantu māṃ surāḥ .. 24..
इत्युक्त्वा स्नेहतस्ताँश्च प्रभुम्विष्णुञ्च माम्परान् ॥ वासयामास दिवसान् बहून्नित्यं समादरात् ॥ २९॥
ityuktvā snehatastām̐śca prabhumviṣṇuñca māmparān .. vāsayāmāsa divasān bahūnnityaṃ samādarāt .. 29..
इत्थम्व्यतीयुर्दिवसा बहवो वसतां च तत् ॥ सप्तर्षीन्प्रेषयामासुर्गिरीशान्ते ततस्सुराः ॥ २६ ॥
itthamvyatīyurdivasā bahavo vasatāṃ ca tat .. saptarṣīnpreṣayāmāsurgirīśānte tatassurāḥ .. 26 ..
ते तं सम्बोधयामासुर्मेनाञ्च समयोचितम् ॥ शिवतत्त्वम्परम्प्रोचुः प्रशंसन्विधिवन्मुदा ॥ २७ ॥
te taṃ sambodhayāmāsurmenāñca samayocitam .. śivatattvamparamprocuḥ praśaṃsanvidhivanmudā .. 27 ..
अङ्गीकृतं परेशेन तत्तद्बोधनतो मुने ॥ यात्रार्थमगमच्छम्भुश्शैलेशं सामरादिकः ॥ २८ ॥
aṅgīkṛtaṃ pareśena tattadbodhanato mune .. yātrārthamagamacchambhuśśaileśaṃ sāmarādikaḥ .. 28 ..
यात्राङ्कुर्वति देवेशे स्वशैलं सामरे शिवे ॥ उच्चै रुरोद सा मेना तमुवाच कृपानिधिम् ॥ २९ ॥
yātrāṅkurvati deveśe svaśailaṃ sāmare śive .. uccai ruroda sā menā tamuvāca kṛpānidhim .. 29 ..
मेनोवाच ।।
कृपानिधे कृपाङ्कृत्वा शिवां सम्पालयिष्यसि ॥ सहस्रदोषं पार्वत्या आशुतोषः क्षमिष्यसि ॥ 2.3.53.३० ॥
kṛpānidhe kṛpāṅkṛtvā śivāṃ sampālayiṣyasi .. sahasradoṣaṃ pārvatyā āśutoṣaḥ kṣamiṣyasi .. 2.3.53.30 ..
त्वत्पादाम्बुजभक्ता च मद्वत्सा जन्मजन्मनि ॥ स्वप्ने ज्ञाने स्मृतिर्नास्ति महादेवं प्रभुम्बिना ॥ ३१ ॥
tvatpādāmbujabhaktā ca madvatsā janmajanmani .. svapne jñāne smṛtirnāsti mahādevaṃ prabhumbinā .. 31 ..
त्वद्भक्तिश्रुतिमात्रेण हर्षाश्रुपुलकान्विता ॥ त्वन्निन्दया भवेन्मौना मृत्युंजय मृता इव ॥ ३२॥
tvadbhaktiśrutimātreṇa harṣāśrupulakānvitā .. tvannindayā bhavenmaunā mṛtyuṃjaya mṛtā iva .. 32..
ब्रह्मोवाच ।।
इत्युक्त्वा मेनका तस्मै समर्प्य स्वसुतान्तदा ॥ अत्युच्चै रोदनङ्कृत्वा मूर्च्छामाप तयोः पुरः॥ ३३॥
ityuktvā menakā tasmai samarpya svasutāntadā .. atyuccai rodanaṅkṛtvā mūrcchāmāpa tayoḥ puraḥ.. 33..
अथ मेनाम्बोधयित्वा तामामन्त्र्य गिरिस्तथा॥ चकार यात्रान्देवैश्च महोत्सवपुरस्सरम् ॥ ३४॥
atha menāmbodhayitvā tāmāmantrya giristathā.. cakāra yātrāndevaiśca mahotsavapurassaram .. 34..
अथ ते निर्जरास्सर्वे प्रभुणा स्वगणैस्सह ॥ यात्राम्प्रचक्रिरे तूष्णीं गिरिम्प्रति शिवं दधुः ॥ ॥ ३५॥
atha te nirjarāssarve prabhuṇā svagaṇaissaha .. yātrāmpracakrire tūṣṇīṃ girimprati śivaṃ dadhuḥ .. .. 35..
हिमाचलपुरीबाह्योपवने हर्षितास्सुराः॥ सेश्वरास्सोत्सवास्तस्थुः पर्यैषन्त शिवागमम्॥ ३६॥
himācalapurībāhyopavane harṣitāssurāḥ.. seśvarāssotsavāstasthuḥ paryaiṣanta śivāgamam.. 36..
इत्युक्ता शिवसद्यात्रा देवैस्सह मुनीश्वर॥ आकर्णय शिवयात्रां विरहोत्सवसंयुताम् ॥ ३७ ॥
ityuktā śivasadyātrā devaissaha munīśvara.. ākarṇaya śivayātrāṃ virahotsavasaṃyutām .. 37 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वती खण्डे शिवयात्रावर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatī khaṇḍe śivayātrāvarṇanaṃ nāma tripañcāśattamo'dhyāyaḥ .. 53 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In