पत्युर्नाम न गृह्णीयात् कदाचन पतिव्रता ॥ आक्रुष्टापि न चाक्रोशेत्प्रसीदेत्ताडितापि च ॥ हन्यतामिति च ब्रूयात्स्वामिन्निति कृपां कुरु ॥ १९ ॥
PADACHEDA
पत्युः नाम न गृह्णीयात् कदाचन पतिव्रता ॥ आक्रुष्टा अपि न च आक्रोशेत् प्रसीदेत् ताडिता अपि च ॥ हन्यताम् इति च ब्रूयात् स्वामिन् इति कृपाम् कुरु ॥ १९ ॥
TRANSLITERATION
patyuḥ nāma na gṛhṇīyāt kadācana pativratā .. ākruṣṭā api na ca ākrośet prasīdet tāḍitā api ca .. hanyatām iti ca brūyāt svāmin iti kṛpām kuru .. 19 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.