Rudra Samhita - Parvati Khanda

Adhyaya - 54

Shiva returns to Kailasha

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
पतिव्रताधर्मवर्णनम् - ब्रह्मोवाच ।।
अथ सप्तर्षयस्ते च प्रोचुर्हिमगिरीश्वरम् ।। कारय स्वात्मजा देव्या यात्रामद्योचितां गिरे ।। १ ।।
atha saptarṣayaste ca procurhimagirīśvaram || kāraya svātmajā devyā yātrāmadyocitāṃ gire || 1 ||

Samhita : 4

Adhyaya :   54

Shloka :   1

इति श्रुत्वा गिरीशो हि बुद्ध्वा तद्विरहम्परम् ।। विषण्णोभून्महाप्रेम्णा कियत्कालं मुनीश्वर ।। २ ।।
iti śrutvā girīśo hi buddhvā tadvirahamparam || viṣaṇṇobhūnmahāpremṇā kiyatkālaṃ munīśvara || 2 ||

Samhita : 4

Adhyaya :   54

Shloka :   2

कियत्कालेन सम्प्राप्य चेतनां शैलराट् ततः ।। तथास्त्विति गिरामुक्त्वा मेनां सन्देशमब्रवीत् ।। ३ ।।
kiyatkālena samprāpya cetanāṃ śailarāṭ tataḥ || tathāstviti girāmuktvā menāṃ sandeśamabravīt || 3 ||

Samhita : 4

Adhyaya :   54

Shloka :   3

शैलसन्देशमाकर्ण्य हर्षशोकवशा मुने ।। मेना संयापयामास कर्त्तुमासीत्समुद्यता।। ४।।
śailasandeśamākarṇya harṣaśokavaśā mune || menā saṃyāpayāmāsa karttumāsītsamudyatā|| 4||

Samhita : 4

Adhyaya :   54

Shloka :   4

श्रुतिस्वकुलजाचारं चचार विधिवन्मुने ।। उत्सवम्विविधन्तत्र सा मेना क्षितिभृत्प्रिया ।। ५।।
śrutisvakulajācāraṃ cacāra vidhivanmune || utsavamvividhantatra sā menā kṣitibhṛtpriyā || 5||

Samhita : 4

Adhyaya :   54

Shloka :   5

गिरिजाम्भूषयामास नानारत्नांशुकैर्वरैः।। द्वादशाभरणैश्चैव शृंगारैर्नृपसम्मितैः ।। ६ ।।
girijāmbhūṣayāmāsa nānāratnāṃśukairvaraiḥ|| dvādaśābharaṇaiścaiva śṛṃgārairnṛpasammitaiḥ || 6 ||

Samhita : 4

Adhyaya :   54

Shloka :   6

मेनामनोगम्बुद्ध्वा साध्व्येका द्विजकामिनी ।। गिरिजां शिक्षयामास पातिव्रत्यव्रतम्परम् ।। ७ ।।
menāmanogambuddhvā sādhvyekā dvijakāminī || girijāṃ śikṣayāmāsa pātivratyavratamparam || 7 ||

Samhita : 4

Adhyaya :   54

Shloka :   7

द्विजपत्न्युवाच ।।
गिरिजे शृणु सुप्रीत्या मद्वचो धर्मवर्द्धनम् ।। इहामुत्रानन्दकरं शृण्वतां च सुखप्रदम् ।। ८ ।।
girije śṛṇu suprītyā madvaco dharmavarddhanam || ihāmutrānandakaraṃ śṛṇvatāṃ ca sukhapradam || 8 ||

Samhita : 4

Adhyaya :   54

Shloka :   8

धन्या पतिव्रता नारी नान्या पूज्या विशेषतः ।। पावनी सर्वलोकानां सर्वपापौघनाशिनी ।। ९ ।।
dhanyā pativratā nārī nānyā pūjyā viśeṣataḥ || pāvanī sarvalokānāṃ sarvapāpaughanāśinī || 9 ||

Samhita : 4

Adhyaya :   54

Shloka :   9

सेवते या पतिम्प्रेम्णा परमेश्वरवच्छिवे ।। इह भुक्त्वाखिलाम्भोगान न्ते पत्या शिवां गतिम् ।। 2.3.54.१० ।।
sevate yā patimpremṇā parameśvaravacchive || iha bhuktvākhilāmbhogāna nte patyā śivāṃ gatim || 2.3.54.10 ||

Samhita : 4

Adhyaya :   54

Shloka :   10

पतिव्रता च सावित्री लोपामुद्रा ह्यरुन्धती ।। शाण्डिल्या शतरूपानुसूया लक्ष्मीस्स्वधा सती ।। ११ ।।
pativratā ca sāvitrī lopāmudrā hyarundhatī || śāṇḍilyā śatarūpānusūyā lakṣmīssvadhā satī || 11 ||

Samhita : 4

Adhyaya :   54

Shloka :   11

संज्ञा च सुमतिश्श्रद्धा मेना स्वाहा तथैव च ।। अन्या बह्व्योऽपि साध्व्यो हि नोक्ता विस्तरजाद्भयात् ।। १२ ।।
saṃjñā ca sumatiśśraddhā menā svāhā tathaiva ca || anyā bahvyo'pi sādhvyo hi noktā vistarajādbhayāt || 12 ||

Samhita : 4

Adhyaya :   54

Shloka :   12

पातिव्रत्यवृषेणैव ता गतास्सर्वपूज्यताम् ।। ब्रह्मविष्णुहरैश्चापि मान्या जाता मुनीश्वरैः ।। १३ ।।
pātivratyavṛṣeṇaiva tā gatāssarvapūjyatām || brahmaviṣṇuharaiścāpi mānyā jātā munīśvaraiḥ || 13 ||

Samhita : 4

Adhyaya :   54

Shloka :   13

सेव्यस्त्वया पतिस्तस्मात्सर्वदा शङ्करः प्रभुः ।। दीनानुग्रहकर्ता च सर्वसेव्यस्सतां गतिः ।। १४ ।।
sevyastvayā patistasmātsarvadā śaṅkaraḥ prabhuḥ || dīnānugrahakartā ca sarvasevyassatāṃ gatiḥ || 14 ||

Samhita : 4

Adhyaya :   54

Shloka :   14

महान्पतिव्रताधर्म्मश्श्रुतिस्मृतिषु नोदितः ।। यथैष वर्ण्यते श्रेष्ठो न तथान्योऽस्ति निश्चितम् ।। १५ ।।
mahānpativratādharmmaśśrutismṛtiṣu noditaḥ || yathaiṣa varṇyate śreṣṭho na tathānyo'sti niścitam || 15 ||

Samhita : 4

Adhyaya :   54

Shloka :   15

भुंज्याद्भुक्ते प्रिये पत्यौ पातिव्रत्यपरायणा ।। तिष्ठेत्तस्मिंञ्छिवे नारी सर्वथा सति तिष्ठति ।। १६ ।।
bhuṃjyādbhukte priye patyau pātivratyaparāyaṇā || tiṣṭhettasmiṃñchive nārī sarvathā sati tiṣṭhati || 16 ||

Samhita : 4

Adhyaya :   54

Shloka :   16

स्वप्यात्स्वपिति सा नित्यं बुध्येत्तु प्रथमं सुधीः ।। सर्वदा तद्धितं कुर्यादकैतवगतिः प्रिया ।। १७।।
svapyātsvapiti sā nityaṃ budhyettu prathamaṃ sudhīḥ || sarvadā taddhitaṃ kuryādakaitavagatiḥ priyā || 17||

Samhita : 4

Adhyaya :   54

Shloka :   17

अनलंकृतमात्मानन्दर्शयेन्न क्वचिच्छिवे ।। कार्यार्थम्प्रोषिते तस्मिन्भवेन्मण्डनवर्जिता ।। १८ ।।
analaṃkṛtamātmānandarśayenna kvacicchive || kāryārthamproṣite tasminbhavenmaṇḍanavarjitā || 18 ||

Samhita : 4

Adhyaya :   54

Shloka :   18

पत्युर्नाम न गृह्णीयात् कदाचन पतिव्रता ।। आक्रुष्टापि न चाक्रोशेत्प्रसीदेत्ताडितापि च ।। हन्यतामिति च ब्रूयात्स्वामिन्निति कृपां कुरु ।। १९ ।।
patyurnāma na gṛhṇīyāt kadācana pativratā || ākruṣṭāpi na cākrośetprasīdettāḍitāpi ca || hanyatāmiti ca brūyātsvāminniti kṛpāṃ kuru || 19 ||

Samhita : 4

Adhyaya :   54

Shloka :   19

आहूता गृह कार्याणि त्यक्त्वा गच्छेत्तदन्तिकम् ।। सत्वरं साञ्जलिः प्रीत्यां सुप्रणम्य वदेदिति ।। 2.3.54.२० ।।
āhūtā gṛha kāryāṇi tyaktvā gacchettadantikam || satvaraṃ sāñjaliḥ prītyāṃ supraṇamya vadediti || 2.3.54.20 ||

Samhita : 4

Adhyaya :   54

Shloka :   20

किमर्थं व्याहृता नाथ स प्रसादो विधीयताम् ।। तदादिष्टा चरेत्कर्म सुप्रसन्नेन चेतसा ।। २१ ।।
kimarthaṃ vyāhṛtā nātha sa prasādo vidhīyatām || tadādiṣṭā caretkarma suprasannena cetasā || 21 ||

Samhita : 4

Adhyaya :   54

Shloka :   21

चिरन्तिष्ठेन्न च द्वारे गच्छेन्नैव परालये ।। आदाय तत्त्वं यत्किंचित्कस्मै चिन्नार्पयेत्क्वचित् ।। २२ ।।
cirantiṣṭhenna ca dvāre gacchennaiva parālaye || ādāya tattvaṃ yatkiṃcitkasmai cinnārpayetkvacit || 22 ||

Samhita : 4

Adhyaya :   54

Shloka :   22

पूजोपकरणं सर्वमनुक्ता साधयेत्स्वयम् ।। प्रतीक्षमाणावसरं यथाकालोचितं हितम् ।। २३ ।।
pūjopakaraṇaṃ sarvamanuktā sādhayetsvayam || pratīkṣamāṇāvasaraṃ yathākālocitaṃ hitam || 23 ||

Samhita : 4

Adhyaya :   54

Shloka :   23

न गच्छेत्तीर्थयात्रां वै पत्याज्ञां न विना क्वचित् ।। दूरतो वर्जयेत्सा हि समाजोत्सवदर्शनम् ।। २४ ।।
na gacchettīrthayātrāṃ vai patyājñāṃ na vinā kvacit || dūrato varjayetsā hi samājotsavadarśanam || 24 ||

Samhita : 4

Adhyaya :   54

Shloka :   24

तीर्थार्थिनी तु या नारी पतिपादोदकम्पिबेत् ।। तस्मिन्सर्वाणि तीर्थानि क्षेत्राणि च न संशयः ।। २५ ।।
tīrthārthinī tu yā nārī patipādodakampibet || tasminsarvāṇi tīrthāni kṣetrāṇi ca na saṃśayaḥ || 25 ||

Samhita : 4

Adhyaya :   54

Shloka :   25

भुंज्यात्सा भर्तुरुच्छिष्टमिष्टमन्नादिकं च यत् ।। महाप्रसाद इत्युक्त्वा पतिदत्तम्पतिव्रता।। २६।।
bhuṃjyātsā bharturucchiṣṭamiṣṭamannādikaṃ ca yat || mahāprasāda ityuktvā patidattampativratā|| 26||

Samhita : 4

Adhyaya :   54

Shloka :   26

अविभज्य न चाश्नीयाद्देव पित्रतिथिष्वपि।। परिचारकवर्गेषु गोषु भिक्षुकुलेषु च ।। २७।
avibhajya na cāśnīyāddeva pitratithiṣvapi|| paricārakavargeṣu goṣu bhikṣukuleṣu ca || 27|

Samhita : 4

Adhyaya :   54

Shloka :   27

संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ।। भवेत्सा सर्वदा देवी पतिव्रतपरायणा।। २८।।
saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅmukhī || bhavetsā sarvadā devī pativrataparāyaṇā|| 28||

Samhita : 4

Adhyaya :   54

Shloka :   28

कुर्यात्पत्यननुज्ञाता नोपवासव्रतादिकम् ।। अन्यथा तत्फलं नास्ति परत्र नरकम्व्रजेत् ।। २९ ।।
kuryātpatyananujñātā nopavāsavratādikam || anyathā tatphalaṃ nāsti paratra narakamvrajet || 29 ||

Samhita : 4

Adhyaya :   54

Shloka :   29

सुखपूर्वं सुखासीनं रममाणं यदृच्छया ।। आन्तरेष्वपि कार्येषु पतिं नोत्थापयेत्क्वचित् ।। 2.3.54.३० ।।
sukhapūrvaṃ sukhāsīnaṃ ramamāṇaṃ yadṛcchayā || āntareṣvapi kāryeṣu patiṃ notthāpayetkvacit || 2.3.54.30 ||

Samhita : 4

Adhyaya :   54

Shloka :   30

क्लीबम्वा दुरवस्थम्वा व्याधितं वृद्धमेव च ।। सुखितं दुःखितं वापि पतिमेकं न लंघयेत् ।। ३१ ।।
klībamvā duravasthamvā vyādhitaṃ vṛddhameva ca || sukhitaṃ duḥkhitaṃ vāpi patimekaṃ na laṃghayet || 31 ||

Samhita : 4

Adhyaya :   54

Shloka :   31

स्त्रीधर्मिणी त्रिरात्रं च स्वमुखं नैव दर्शयेत् ।। स्ववाक्यं श्रावयेन्नापि यावत्स्नानान्न शुध्यति ।। ३२।।
strīdharmiṇī trirātraṃ ca svamukhaṃ naiva darśayet || svavākyaṃ śrāvayennāpi yāvatsnānānna śudhyati || 32||

Samhita : 4

Adhyaya :   54

Shloka :   32

सुस्नाता भर्तृवदनमीक्षेतान्यस्य न क्वचित् ।। अथवा मनसि ध्यात्वा पतिम्भानुम्विलोकयेत।। ३३।।
susnātā bhartṛvadanamīkṣetānyasya na kvacit || athavā manasi dhyātvā patimbhānumvilokayeta|| 33||

Samhita : 4

Adhyaya :   54

Shloka :   33

हरिद्राकुङ्कुमं चैव सिन्दूरं कज्जलादिकम्।। कूर्पासकञ्च ताम्बूलं मांगल्याभरणादिकम् ।। ३४।।
haridrākuṅkumaṃ caiva sindūraṃ kajjalādikam|| kūrpāsakañca tāmbūlaṃ māṃgalyābharaṇādikam || 34||

Samhita : 4

Adhyaya :   54

Shloka :   34

केशसंस्कारकबरीकरकर्णादिभूषणम् ।। भर्तुरायुष्यमिच्छन्ती दूरयेन्न पतिव्रता ।। ३५।।
keśasaṃskārakabarīkarakarṇādibhūṣaṇam || bharturāyuṣyamicchantī dūrayenna pativratā || 35||

Samhita : 4

Adhyaya :   54

Shloka :   35

न रजक्या न बन्धक्या तथा श्रवणया न च ।। न च दुर्भगया क्वापि सखित्वं कारयेत्क्वचित्।। ३६।।
na rajakyā na bandhakyā tathā śravaṇayā na ca || na ca durbhagayā kvāpi sakhitvaṃ kārayetkvacit|| 36||

Samhita : 4

Adhyaya :   54

Shloka :   36

पतिविद्वेषिणीं नारीं न सा संभाषयेत्क्वचित् ।। नैकाकिनी क्वचित्तिष्ठेन्नग्ना स्नायान्न च क्वचित् ।। ३७।।
patividveṣiṇīṃ nārīṃ na sā saṃbhāṣayetkvacit || naikākinī kvacittiṣṭhennagnā snāyānna ca kvacit || 37||

Samhita : 4

Adhyaya :   54

Shloka :   37

नोलूखले न मुसले न वर्द्धन्यां दृषद्यपि ।। न यंत्रके न देहल्यां सती च प्रवसेत्क्वचित् ।। ३८ ।।
nolūkhale na musale na varddhanyāṃ dṛṣadyapi || na yaṃtrake na dehalyāṃ satī ca pravasetkvacit || 38 ||

Samhita : 4

Adhyaya :   54

Shloka :   38

विना व्यवायसमयं प्रागल्भ्यं नाचरेत्क्वचित् ।। यत्रयत्र रुचिर्भर्तुस्तत्र प्रेमवती भवेत् ।। ३९।।
vinā vyavāyasamayaṃ prāgalbhyaṃ nācaretkvacit || yatrayatra rucirbhartustatra premavatī bhavet || 39||

Samhita : 4

Adhyaya :   54

Shloka :   39

हृष्टाहृष्टे विषण्णा स्याद्विषण्णास्ये प्रिये प्रिया ।। पतिव्रता भवेद्देवी सदा पतिहितैषिणी।। 2.3.54.४०।।
hṛṣṭāhṛṣṭe viṣaṇṇā syādviṣaṇṇāsye priye priyā || pativratā bhaveddevī sadā patihitaiṣiṇī|| 2.3.54.40||

Samhita : 4

Adhyaya :   54

Shloka :   40

एकरूपा भवेत्पुण्या संपत्सु च विपत्सु च।। विकृतिं स्वात्मनः क्वापि न कुर्याद्धैर्य्यधारिणी ।। ४१।।
ekarūpā bhavetpuṇyā saṃpatsu ca vipatsu ca|| vikṛtiṃ svātmanaḥ kvāpi na kuryāddhairyyadhāriṇī || 41||

Samhita : 4

Adhyaya :   54

Shloka :   41

सर्पिर्लवणतैलादिक्षयेपि च पतिव्रता।। पतिं नास्तीति न ब्रूयादायासेषु न योजयेत् ।। ४२।।
sarpirlavaṇatailādikṣayepi ca pativratā|| patiṃ nāstīti na brūyādāyāseṣu na yojayet || 42||

Samhita : 4

Adhyaya :   54

Shloka :   42

विधेर्विष्णोर्हराद्वापि पतिरेकोधिको मतः ।। पतिव्रताया देवेशि स्वपतिश्शिव एव च ।। ४३ ।।
vidherviṣṇorharādvāpi patirekodhiko mataḥ || pativratāyā deveśi svapatiśśiva eva ca || 43 ||

Samhita : 4

Adhyaya :   54

Shloka :   43

व्रतोपवासनियमम्पतिमुल्लंघ्य या चरेत् ।। आयुष्यं हरते भर्तुर्मृता निरयमृच्छति ।। ४४ ।।
vratopavāsaniyamampatimullaṃghya yā caret || āyuṣyaṃ harate bharturmṛtā nirayamṛcchati || 44 ||

Samhita : 4

Adhyaya :   54

Shloka :   44

उक्ता प्रत्युत्तरन्दद्याद्या नारी क्रोधतत्परा ।। सरमा जायते ग्रामे शृगाली निर्जने वने ।। ४५ ।।
uktā pratyuttarandadyādyā nārī krodhatatparā || saramā jāyate grāme śṛgālī nirjane vane || 45 ||

Samhita : 4

Adhyaya :   54

Shloka :   45

उच्चासनं न सेवेत न व्रजेद्दुष्टसन्निधौ ।। न च कातरवाक्यानि वदेन्नारी पतिं क्वचित् ।। ४६ ।।
uccāsanaṃ na seveta na vrajedduṣṭasannidhau || na ca kātaravākyāni vadennārī patiṃ kvacit || 46 ||

Samhita : 4

Adhyaya :   54

Shloka :   46

अपवादं न च ब्रूयात्कलहं दूरतस्त्यजेत् ।। गुरूणां सन्निधौ क्वापि नोच्चैर्ब्रूयान्न वै हसेत् ।। ४७ ।।
apavādaṃ na ca brūyātkalahaṃ dūratastyajet || gurūṇāṃ sannidhau kvāpi noccairbrūyānna vai haset || 47 ||

Samhita : 4

Adhyaya :   54

Shloka :   47

बाह्यादायान्तमालोक्य त्वरितान्नजलाशनैः ।। ताम्बूलैर्वसनैश्चापि पादसम्वाहनादिभिः ।। ४८ ।।
bāhyādāyāntamālokya tvaritānnajalāśanaiḥ || tāmbūlairvasanaiścāpi pādasamvāhanādibhiḥ || 48 ||

Samhita : 4

Adhyaya :   54

Shloka :   48

तथैव चाटुवचनैः स्वेदसन्नोदनैः परैः ।। या प्रियं प्रीणयेत्प्रीता त्रिलोकी प्रीणता तया ।। ४९ ।।
tathaiva cāṭuvacanaiḥ svedasannodanaiḥ paraiḥ || yā priyaṃ prīṇayetprītā trilokī prīṇatā tayā || 49 ||

Samhita : 4

Adhyaya :   54

Shloka :   49

मितन्ददाति जनको मितं भ्राता मितं सुतः ।। अमितस्य हि दातारं भर्तारम्पूजयेत्सदा ।। 2.3.54.५० ।।
mitandadāti janako mitaṃ bhrātā mitaṃ sutaḥ || amitasya hi dātāraṃ bhartārampūjayetsadā || 2.3.54.50 ||

Samhita : 4

Adhyaya :   54

Shloka :   50

भर्ता देवो गुरुर्भर्ता धर्मतीर्थव्रतानि च ।। तस्मात्सर्वम्परित्यज्य पतिमेकं समर्चयेत् ।। ५१ ।।
bhartā devo gururbhartā dharmatīrthavratāni ca || tasmātsarvamparityajya patimekaṃ samarcayet || 51 ||

Samhita : 4

Adhyaya :   54

Shloka :   51

या भर्तारम्परित्यज्य रहश्चरति दुर्मतिः ।। उलूकी जायते क्रूरा वृक्ष कोटरशायिनी ।। ५२ ।।
yā bhartāramparityajya rahaścarati durmatiḥ || ulūkī jāyate krūrā vṛkṣa koṭaraśāyinī || 52 ||

Samhita : 4

Adhyaya :   54

Shloka :   52

ताडिता ताडितुं चेच्छेत्सा व्याघ्री वृषदंशिका ।। कटाक्षयति यान्यम्वै केकराक्षी तु सा भवेत् ।। ५३ ।।
tāḍitā tāḍituṃ cecchetsā vyāghrī vṛṣadaṃśikā || kaṭākṣayati yānyamvai kekarākṣī tu sā bhavet || 53 ||

Samhita : 4

Adhyaya :   54

Shloka :   53

या भर्तारम्परित्यज्य मिष्टमश्नाति केवलम् ।। ग्रामे वा सूकरी भूयाद्वल्गुर्वापि स्वविड्भुजा ।। ५४ ।।
yā bhartāramparityajya miṣṭamaśnāti kevalam || grāme vā sūkarī bhūyādvalgurvāpi svaviḍbhujā || 54 ||

Samhita : 4

Adhyaya :   54

Shloka :   54

या तुकृत्य प्रियम्ब्रूयान्मूका सा जायते खलु ।। या सपत्नी सदेर्ष्येत दुर्भगा सा पुनः पुनः ।। ५५।।
yā tukṛtya priyambrūyānmūkā sā jāyate khalu || yā sapatnī saderṣyeta durbhagā sā punaḥ punaḥ || 55||

Samhita : 4

Adhyaya :   54

Shloka :   55

दृष्टिम्विलुप्य भर्त्तुर्या कश्चिदन्यं समीक्षते ।। काणा च विमुखी चापि कुरूपापि च जायते ।। ५६ ।।
dṛṣṭimvilupya bhartturyā kaścidanyaṃ samīkṣate || kāṇā ca vimukhī cāpi kurūpāpi ca jāyate || 56 ||

Samhita : 4

Adhyaya :   54

Shloka :   56

जीवहीनो यथा देहः क्षणादशुचिताम्व्रजेत् ।। भर्तृहीना तथा योषित्सुस्नाताप्यशुचिस्सदा ।। ५७।।
jīvahīno yathā dehaḥ kṣaṇādaśucitāmvrajet || bhartṛhīnā tathā yoṣitsusnātāpyaśucissadā || 57||

Samhita : 4

Adhyaya :   54

Shloka :   57

सा धन्या जननी लोके स धन्यो जनकः पिता ।। धन्यस्स च पतिर्यस्य गृहे देवी पतिव्रता ।। ५८।।
sā dhanyā jananī loke sa dhanyo janakaḥ pitā || dhanyassa ca patiryasya gṛhe devī pativratā || 58||

Samhita : 4

Adhyaya :   54

Shloka :   58

पितृवंश्याः मातृवंश्याः पतिवंश्यास्त्रयस्त्रयः ।। पतिव्रतायाः पुण्येन स्वर्गे सौख्यानि भुंजते ।। ।। ५९ ।।
pitṛvaṃśyāḥ mātṛvaṃśyāḥ pativaṃśyāstrayastrayaḥ || pativratāyāḥ puṇyena svarge saukhyāni bhuṃjate || || 59 ||

Samhita : 4

Adhyaya :   54

Shloka :   59

शीलभङ्गेन दुर्वृत्ताः पातयन्ति कुलत्रयम् ।। पितुर्मातुस्तथा पत्युरिहामुत्रापि दुःखिताः ।। 2.3.54.६० ।।
śīlabhaṅgena durvṛttāḥ pātayanti kulatrayam || piturmātustathā patyurihāmutrāpi duḥkhitāḥ || 2.3.54.60 ||

Samhita : 4

Adhyaya :   54

Shloka :   60

पतिव्रतायाश्चरणो यत्र यत्र स्पृशेद्भुवम् ।। तत्र तत्र भवेत्सा हि पापहन्त्री सुपावनी ।। ६१।।
pativratāyāścaraṇo yatra yatra spṛśedbhuvam || tatra tatra bhavetsā hi pāpahantrī supāvanī || 61||

Samhita : 4

Adhyaya :   54

Shloka :   61

विभुः पतिव्रतास्पर्शं कुरुते भानुमानपि ।। सोमो गन्धवहश्चापि स्वपावित्र्याय नान्यथा ।। ६२।।
vibhuḥ pativratāsparśaṃ kurute bhānumānapi || somo gandhavahaścāpi svapāvitryāya nānyathā || 62||

Samhita : 4

Adhyaya :   54

Shloka :   62

आपः पतिव्रतास्पर्शमभिलष्यन्ति सर्वदा ।। अद्य जाड्यविनाशो नो जातस्त्वद्यान्यपावनाः।। ६३।।
āpaḥ pativratāsparśamabhilaṣyanti sarvadā || adya jāḍyavināśo no jātastvadyānyapāvanāḥ|| 63||

Samhita : 4

Adhyaya :   54

Shloka :   63

भार्या मूलं गृहस्थास्य भार्या मूलं सुखस्य च ।। भार्या धर्मफलावाप्त्यै भार्या सन्तानवृद्धये।। ६४।।
bhāryā mūlaṃ gṛhasthāsya bhāryā mūlaṃ sukhasya ca || bhāryā dharmaphalāvāptyai bhāryā santānavṛddhaye|| 64||

Samhita : 4

Adhyaya :   54

Shloka :   64

गृहे गृहे न किं नार्य्यो रूपलावण्यगर्विताः ।। परम्विश्वेशभक्त्यैव लभ्यते स्त्री पतिव्रता ।। ६५।।
gṛhe gṛhe na kiṃ nāryyo rūpalāvaṇyagarvitāḥ || paramviśveśabhaktyaiva labhyate strī pativratā || 65||

Samhita : 4

Adhyaya :   54

Shloka :   65

परलोकस्त्वयं लोको जीयते भार्य या द्वयम् ।। देवपित्रतिथीज्यादि नाभार्यः कर्म चार्हति ।। ६६।।
paralokastvayaṃ loko jīyate bhārya yā dvayam || devapitratithījyādi nābhāryaḥ karma cārhati || 66||

Samhita : 4

Adhyaya :   54

Shloka :   66

गृहस्थस्स हि विज्ञेयो यस्य गेहे पतिव्रता ।। ग्रस्यतेऽन्यान्प्रतिदिनं राक्षस्या जरया यथा ।। ६७ ।।
gṛhasthassa hi vijñeyo yasya gehe pativratā || grasyate'nyānpratidinaṃ rākṣasyā jarayā yathā || 67 ||

Samhita : 4

Adhyaya :   54

Shloka :   67

यथा गंगावगाहेन शरीरं पावनं भवेत् ।। तथा पतिव्रतां दृष्ट्वा सकलम्पावनं भवेत् ।। ६८ ।।
yathā gaṃgāvagāhena śarīraṃ pāvanaṃ bhavet || tathā pativratāṃ dṛṣṭvā sakalampāvanaṃ bhavet || 68 ||

Samhita : 4

Adhyaya :   54

Shloka :   68

न गङ्गाया तया भेदो या नारी पतिदेवता ।। उमाशिवसमौ साक्षात्तस्मात्तौ पूजयेद्बुधः ।। ६९।।
na gaṅgāyā tayā bhedo yā nārī patidevatā || umāśivasamau sākṣāttasmāttau pūjayedbudhaḥ || 69||

Samhita : 4

Adhyaya :   54

Shloka :   69

तारः पतिश्श्रुतिर्नारी क्षमा सा स स्वयन्तपः ।। फलम्पतिः सत्क्रिया सा धन्यौ तौ दम्पती शिवे ।। 2.3.54.७०।।
tāraḥ patiśśrutirnārī kṣamā sā sa svayantapaḥ || phalampatiḥ satkriyā sā dhanyau tau dampatī śive || 2.3.54.70||

Samhita : 4

Adhyaya :   54

Shloka :   70

एवम्पतिव्रताधर्मो वर्णितस्ते गिरीन्द्रजे ।। तद्भेदाञ् शृणु सुप्रीत्या सावधानतयाऽद्य मे।। ७१।।
evampativratādharmo varṇitaste girīndraje || tadbhedāñ śṛṇu suprītyā sāvadhānatayā'dya me|| 71||

Samhita : 4

Adhyaya :   54

Shloka :   71

चतुर्विधास्ताः कथिता नार्यो देवि पतिव्रताः ।। उत्तमादिविभेदेन स्मरतां पापहारिकाः।। ७२।।
caturvidhāstāḥ kathitā nāryo devi pativratāḥ || uttamādivibhedena smaratāṃ pāpahārikāḥ|| 72||

Samhita : 4

Adhyaya :   54

Shloka :   72

उत्तमा मध्यमा चैव निकृष्टातिनिकृष्टिका।। ब्रुवे तासां लक्षणानि सावधानतया शृणु।। ७३।।
uttamā madhyamā caiva nikṛṣṭātinikṛṣṭikā|| bruve tāsāṃ lakṣaṇāni sāvadhānatayā śṛṇu|| 73||

Samhita : 4

Adhyaya :   54

Shloka :   73

स्वप्नेपि यन्मनो नित्यं स्वपतिं पश्यति ध्रुवम् ।। नान्यम्परपतिं भद्रे उत्तमा सा प्रकीर्तिता।। ७४।।
svapnepi yanmano nityaṃ svapatiṃ paśyati dhruvam || nānyamparapatiṃ bhadre uttamā sā prakīrtitā|| 74||

Samhita : 4

Adhyaya :   54

Shloka :   74

या पितृभ्रातृसुतवत् परम्पश्यति सद्धिया।। मध्यमा सा हि कथिता शैलजे वै पतिव्रता।। ७५।।
yā pitṛbhrātṛsutavat parampaśyati saddhiyā|| madhyamā sā hi kathitā śailaje vai pativratā|| 75||

Samhita : 4

Adhyaya :   54

Shloka :   75

बुद्ध्वा स्वधर्मं मनसा व्यभिचारं करोति न ।। निकृष्टा कथिता सा हि सुचरित्रा च पार्वति ।। ७६।।
buddhvā svadharmaṃ manasā vyabhicāraṃ karoti na || nikṛṣṭā kathitā sā hi sucaritrā ca pārvati || 76||

Samhita : 4

Adhyaya :   54

Shloka :   76

पत्युः कुलस्य च भयाद्व्यभिचारं करोति न ।। पतिव्रताऽधमा सा हि कथिता पूर्वसूरिभिः ।। ७७।।
patyuḥ kulasya ca bhayādvyabhicāraṃ karoti na || pativratā'dhamā sā hi kathitā pūrvasūribhiḥ || 77||

Samhita : 4

Adhyaya :   54

Shloka :   77

चतुर्विधा अपि शिवे पापहन्त्र्यः पतिव्रताः ।। पावनास्सर्वलोकानामिहामुत्रापि हर्षिताः ।। ७८ ।।
caturvidhā api śive pāpahantryaḥ pativratāḥ || pāvanāssarvalokānāmihāmutrāpi harṣitāḥ || 78 ||

Samhita : 4

Adhyaya :   54

Shloka :   78

पातिव्रत्यप्रभावेणात्रिस्त्रिया त्रिसुरार्थनात् ।। जीवितो विप्र एको हि मृतो वाराहशापतः ।। ७९ ।।
pātivratyaprabhāveṇātristriyā trisurārthanāt || jīvito vipra eko hi mṛto vārāhaśāpataḥ || 79 ||

Samhita : 4

Adhyaya :   54

Shloka :   79

एवं ज्ञात्वा शिवे नित्यं कर्तव्यम्पतिसेवनम् ।। त्वया शैलात्मज प्रीत्या सर्वकामप्रदं सदा ।। 2.3.54.८० ।।
evaṃ jñātvā śive nityaṃ kartavyampatisevanam || tvayā śailātmaja prītyā sarvakāmapradaṃ sadā || 2.3.54.80 ||

Samhita : 4

Adhyaya :   54

Shloka :   80

जगदम्बा महेशी त्वं शिवस्साक्षात्पतिस्तव ।। तव स्मरणतो नार्यो भवन्ति हि पतिव्रताः ।। ८१ ।।
jagadambā maheśī tvaṃ śivassākṣātpatistava || tava smaraṇato nāryo bhavanti hi pativratāḥ || 81 ||

Samhita : 4

Adhyaya :   54

Shloka :   81

त्वदग्रे कथनेनानेन किं देवि प्रयोजनम् ।। तथापि कथितं मेऽद्य जगदाचारतः शिवे ।। ८२ ।।
tvadagre kathanenānena kiṃ devi prayojanam || tathāpi kathitaṃ me'dya jagadācārataḥ śive || 82 ||

Samhita : 4

Adhyaya :   54

Shloka :   82

ब्रह्मोवाच ।।
इत्युक्त्वा विररामासौ द्विजस्त्री सुप्रणम्य ताम् ।। शिवा मुदमतिप्राप पार्वती शङ्करप्रिया ।। ८३ ।।
ityuktvā virarāmāsau dvijastrī supraṇamya tām || śivā mudamatiprāpa pārvatī śaṅkarapriyā || 83 ||

Samhita : 4

Adhyaya :   54

Shloka :   83

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्म वर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ।। ५४ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe pativratādharma varṇanaṃ nāma catuḥpañcāśattamo'dhyāyaḥ || 54 ||

Samhita : 4

Adhyaya :   54

Shloka :   84

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In