| |
|

This overlay will guide you through the buttons:

पतिव्रताधर्मवर्णनम् - ब्रह्मोवाच ।।
अथ सप्तर्षयस्ते च प्रोचुर्हिमगिरीश्वरम् ॥ कारय स्वात्मजा देव्या यात्रामद्योचितां गिरे ॥ १ ॥
atha saptarṣayaste ca procurhimagirīśvaram .. kāraya svātmajā devyā yātrāmadyocitāṃ gire .. 1 ..
इति श्रुत्वा गिरीशो हि बुद्ध्वा तद्विरहम्परम् ॥ विषण्णोभून्महाप्रेम्णा कियत्कालं मुनीश्वर ॥ २ ॥
iti śrutvā girīśo hi buddhvā tadvirahamparam .. viṣaṇṇobhūnmahāpremṇā kiyatkālaṃ munīśvara .. 2 ..
कियत्कालेन सम्प्राप्य चेतनां शैलराट् ततः ॥ तथास्त्विति गिरामुक्त्वा मेनां सन्देशमब्रवीत् ॥ ३ ॥
kiyatkālena samprāpya cetanāṃ śailarāṭ tataḥ .. tathāstviti girāmuktvā menāṃ sandeśamabravīt .. 3 ..
शैलसन्देशमाकर्ण्य हर्षशोकवशा मुने ॥ मेना संयापयामास कर्त्तुमासीत्समुद्यता॥ ४॥
śailasandeśamākarṇya harṣaśokavaśā mune .. menā saṃyāpayāmāsa karttumāsītsamudyatā.. 4..
श्रुतिस्वकुलजाचारं चचार विधिवन्मुने ॥ उत्सवम्विविधन्तत्र सा मेना क्षितिभृत्प्रिया ॥ ५॥
śrutisvakulajācāraṃ cacāra vidhivanmune .. utsavamvividhantatra sā menā kṣitibhṛtpriyā .. 5..
गिरिजाम्भूषयामास नानारत्नांशुकैर्वरैः॥ द्वादशाभरणैश्चैव शृंगारैर्नृपसम्मितैः ॥ ६ ॥
girijāmbhūṣayāmāsa nānāratnāṃśukairvaraiḥ.. dvādaśābharaṇaiścaiva śṛṃgārairnṛpasammitaiḥ .. 6 ..
मेनामनोगम्बुद्ध्वा साध्व्येका द्विजकामिनी ॥ गिरिजां शिक्षयामास पातिव्रत्यव्रतम्परम् ॥ ७ ॥
menāmanogambuddhvā sādhvyekā dvijakāminī .. girijāṃ śikṣayāmāsa pātivratyavratamparam .. 7 ..
द्विजपत्न्युवाच ।।
गिरिजे शृणु सुप्रीत्या मद्वचो धर्मवर्द्धनम् ॥ इहामुत्रानन्दकरं शृण्वतां च सुखप्रदम् ॥ ८ ॥
girije śṛṇu suprītyā madvaco dharmavarddhanam .. ihāmutrānandakaraṃ śṛṇvatāṃ ca sukhapradam .. 8 ..
धन्या पतिव्रता नारी नान्या पूज्या विशेषतः ॥ पावनी सर्वलोकानां सर्वपापौघनाशिनी ॥ ९ ॥
dhanyā pativratā nārī nānyā pūjyā viśeṣataḥ .. pāvanī sarvalokānāṃ sarvapāpaughanāśinī .. 9 ..
सेवते या पतिम्प्रेम्णा परमेश्वरवच्छिवे ॥ इह भुक्त्वाखिलाम्भोगान न्ते पत्या शिवां गतिम् ॥ 2.3.54.१० ॥
sevate yā patimpremṇā parameśvaravacchive .. iha bhuktvākhilāmbhogāna nte patyā śivāṃ gatim .. 2.3.54.10 ..
पतिव्रता च सावित्री लोपामुद्रा ह्यरुन्धती ॥ शाण्डिल्या शतरूपानुसूया लक्ष्मीस्स्वधा सती ॥ ११ ॥
pativratā ca sāvitrī lopāmudrā hyarundhatī .. śāṇḍilyā śatarūpānusūyā lakṣmīssvadhā satī .. 11 ..
संज्ञा च सुमतिश्श्रद्धा मेना स्वाहा तथैव च ॥ अन्या बह्व्योऽपि साध्व्यो हि नोक्ता विस्तरजाद्भयात् ॥ १२ ॥
saṃjñā ca sumatiśśraddhā menā svāhā tathaiva ca .. anyā bahvyo'pi sādhvyo hi noktā vistarajādbhayāt .. 12 ..
पातिव्रत्यवृषेणैव ता गतास्सर्वपूज्यताम् ॥ ब्रह्मविष्णुहरैश्चापि मान्या जाता मुनीश्वरैः ॥ १३ ॥
pātivratyavṛṣeṇaiva tā gatāssarvapūjyatām .. brahmaviṣṇuharaiścāpi mānyā jātā munīśvaraiḥ .. 13 ..
सेव्यस्त्वया पतिस्तस्मात्सर्वदा शङ्करः प्रभुः ॥ दीनानुग्रहकर्ता च सर्वसेव्यस्सतां गतिः ॥ १४ ॥
sevyastvayā patistasmātsarvadā śaṅkaraḥ prabhuḥ .. dīnānugrahakartā ca sarvasevyassatāṃ gatiḥ .. 14 ..
महान्पतिव्रताधर्म्मश्श्रुतिस्मृतिषु नोदितः ॥ यथैष वर्ण्यते श्रेष्ठो न तथान्योऽस्ति निश्चितम् ॥ १५ ॥
mahānpativratādharmmaśśrutismṛtiṣu noditaḥ .. yathaiṣa varṇyate śreṣṭho na tathānyo'sti niścitam .. 15 ..
भुंज्याद्भुक्ते प्रिये पत्यौ पातिव्रत्यपरायणा ॥ तिष्ठेत्तस्मिंञ्छिवे नारी सर्वथा सति तिष्ठति ॥ १६ ॥
bhuṃjyādbhukte priye patyau pātivratyaparāyaṇā .. tiṣṭhettasmiṃñchive nārī sarvathā sati tiṣṭhati .. 16 ..
स्वप्यात्स्वपिति सा नित्यं बुध्येत्तु प्रथमं सुधीः ॥ सर्वदा तद्धितं कुर्यादकैतवगतिः प्रिया ॥ १७॥
svapyātsvapiti sā nityaṃ budhyettu prathamaṃ sudhīḥ .. sarvadā taddhitaṃ kuryādakaitavagatiḥ priyā .. 17..
अनलंकृतमात्मानन्दर्शयेन्न क्वचिच्छिवे ॥ कार्यार्थम्प्रोषिते तस्मिन्भवेन्मण्डनवर्जिता ॥ १८ ॥
analaṃkṛtamātmānandarśayenna kvacicchive .. kāryārthamproṣite tasminbhavenmaṇḍanavarjitā .. 18 ..
पत्युर्नाम न गृह्णीयात् कदाचन पतिव्रता ॥ आक्रुष्टापि न चाक्रोशेत्प्रसीदेत्ताडितापि च ॥ हन्यतामिति च ब्रूयात्स्वामिन्निति कृपां कुरु ॥ १९ ॥
patyurnāma na gṛhṇīyāt kadācana pativratā .. ākruṣṭāpi na cākrośetprasīdettāḍitāpi ca .. hanyatāmiti ca brūyātsvāminniti kṛpāṃ kuru .. 19 ..
आहूता गृह कार्याणि त्यक्त्वा गच्छेत्तदन्तिकम् ॥ सत्वरं साञ्जलिः प्रीत्यां सुप्रणम्य वदेदिति ॥ 2.3.54.२० ॥
āhūtā gṛha kāryāṇi tyaktvā gacchettadantikam .. satvaraṃ sāñjaliḥ prītyāṃ supraṇamya vadediti .. 2.3.54.20 ..
किमर्थं व्याहृता नाथ स प्रसादो विधीयताम् ॥ तदादिष्टा चरेत्कर्म सुप्रसन्नेन चेतसा ॥ २१ ॥
kimarthaṃ vyāhṛtā nātha sa prasādo vidhīyatām .. tadādiṣṭā caretkarma suprasannena cetasā .. 21 ..
चिरन्तिष्ठेन्न च द्वारे गच्छेन्नैव परालये ॥ आदाय तत्त्वं यत्किंचित्कस्मै चिन्नार्पयेत्क्वचित् ॥ २२ ॥
cirantiṣṭhenna ca dvāre gacchennaiva parālaye .. ādāya tattvaṃ yatkiṃcitkasmai cinnārpayetkvacit .. 22 ..
पूजोपकरणं सर्वमनुक्ता साधयेत्स्वयम् ॥ प्रतीक्षमाणावसरं यथाकालोचितं हितम् ॥ २३ ॥
pūjopakaraṇaṃ sarvamanuktā sādhayetsvayam .. pratīkṣamāṇāvasaraṃ yathākālocitaṃ hitam .. 23 ..
न गच्छेत्तीर्थयात्रां वै पत्याज्ञां न विना क्वचित् ॥ दूरतो वर्जयेत्सा हि समाजोत्सवदर्शनम् ॥ २४ ॥
na gacchettīrthayātrāṃ vai patyājñāṃ na vinā kvacit .. dūrato varjayetsā hi samājotsavadarśanam .. 24 ..
तीर्थार्थिनी तु या नारी पतिपादोदकम्पिबेत् ॥ तस्मिन्सर्वाणि तीर्थानि क्षेत्राणि च न संशयः ॥ २५ ॥
tīrthārthinī tu yā nārī patipādodakampibet .. tasminsarvāṇi tīrthāni kṣetrāṇi ca na saṃśayaḥ .. 25 ..
भुंज्यात्सा भर्तुरुच्छिष्टमिष्टमन्नादिकं च यत् ॥ महाप्रसाद इत्युक्त्वा पतिदत्तम्पतिव्रता॥ २६॥
bhuṃjyātsā bharturucchiṣṭamiṣṭamannādikaṃ ca yat .. mahāprasāda ityuktvā patidattampativratā.. 26..
अविभज्य न चाश्नीयाद्देव पित्रतिथिष्वपि॥ परिचारकवर्गेषु गोषु भिक्षुकुलेषु च ॥ २७।
avibhajya na cāśnīyāddeva pitratithiṣvapi.. paricārakavargeṣu goṣu bhikṣukuleṣu ca .. 27.
संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ॥ भवेत्सा सर्वदा देवी पतिव्रतपरायणा॥ २८॥
saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅmukhī .. bhavetsā sarvadā devī pativrataparāyaṇā.. 28..
कुर्यात्पत्यननुज्ञाता नोपवासव्रतादिकम् ॥ अन्यथा तत्फलं नास्ति परत्र नरकम्व्रजेत् ॥ २९ ॥
kuryātpatyananujñātā nopavāsavratādikam .. anyathā tatphalaṃ nāsti paratra narakamvrajet .. 29 ..
सुखपूर्वं सुखासीनं रममाणं यदृच्छया ॥ आन्तरेष्वपि कार्येषु पतिं नोत्थापयेत्क्वचित् ॥ 2.3.54.३० ॥
sukhapūrvaṃ sukhāsīnaṃ ramamāṇaṃ yadṛcchayā .. āntareṣvapi kāryeṣu patiṃ notthāpayetkvacit .. 2.3.54.30 ..
क्लीबम्वा दुरवस्थम्वा व्याधितं वृद्धमेव च ॥ सुखितं दुःखितं वापि पतिमेकं न लंघयेत् ॥ ३१ ॥
klībamvā duravasthamvā vyādhitaṃ vṛddhameva ca .. sukhitaṃ duḥkhitaṃ vāpi patimekaṃ na laṃghayet .. 31 ..
स्त्रीधर्मिणी त्रिरात्रं च स्वमुखं नैव दर्शयेत् ॥ स्ववाक्यं श्रावयेन्नापि यावत्स्नानान्न शुध्यति ॥ ३२॥
strīdharmiṇī trirātraṃ ca svamukhaṃ naiva darśayet .. svavākyaṃ śrāvayennāpi yāvatsnānānna śudhyati .. 32..
सुस्नाता भर्तृवदनमीक्षेतान्यस्य न क्वचित् ॥ अथवा मनसि ध्यात्वा पतिम्भानुम्विलोकयेत॥ ३३॥
susnātā bhartṛvadanamīkṣetānyasya na kvacit .. athavā manasi dhyātvā patimbhānumvilokayeta.. 33..
हरिद्राकुङ्कुमं चैव सिन्दूरं कज्जलादिकम्॥ कूर्पासकञ्च ताम्बूलं मांगल्याभरणादिकम् ॥ ३४॥
haridrākuṅkumaṃ caiva sindūraṃ kajjalādikam.. kūrpāsakañca tāmbūlaṃ māṃgalyābharaṇādikam .. 34..
केशसंस्कारकबरीकरकर्णादिभूषणम् ॥ भर्तुरायुष्यमिच्छन्ती दूरयेन्न पतिव्रता ॥ ३५॥
keśasaṃskārakabarīkarakarṇādibhūṣaṇam .. bharturāyuṣyamicchantī dūrayenna pativratā .. 35..
न रजक्या न बन्धक्या तथा श्रवणया न च ॥ न च दुर्भगया क्वापि सखित्वं कारयेत्क्वचित्॥ ३६॥
na rajakyā na bandhakyā tathā śravaṇayā na ca .. na ca durbhagayā kvāpi sakhitvaṃ kārayetkvacit.. 36..
पतिविद्वेषिणीं नारीं न सा संभाषयेत्क्वचित् ॥ नैकाकिनी क्वचित्तिष्ठेन्नग्ना स्नायान्न च क्वचित् ॥ ३७॥
patividveṣiṇīṃ nārīṃ na sā saṃbhāṣayetkvacit .. naikākinī kvacittiṣṭhennagnā snāyānna ca kvacit .. 37..
नोलूखले न मुसले न वर्द्धन्यां दृषद्यपि ॥ न यंत्रके न देहल्यां सती च प्रवसेत्क्वचित् ॥ ३८ ॥
nolūkhale na musale na varddhanyāṃ dṛṣadyapi .. na yaṃtrake na dehalyāṃ satī ca pravasetkvacit .. 38 ..
विना व्यवायसमयं प्रागल्भ्यं नाचरेत्क्वचित् ॥ यत्रयत्र रुचिर्भर्तुस्तत्र प्रेमवती भवेत् ॥ ३९॥
vinā vyavāyasamayaṃ prāgalbhyaṃ nācaretkvacit .. yatrayatra rucirbhartustatra premavatī bhavet .. 39..
हृष्टाहृष्टे विषण्णा स्याद्विषण्णास्ये प्रिये प्रिया ॥ पतिव्रता भवेद्देवी सदा पतिहितैषिणी॥ 2.3.54.४०॥
hṛṣṭāhṛṣṭe viṣaṇṇā syādviṣaṇṇāsye priye priyā .. pativratā bhaveddevī sadā patihitaiṣiṇī.. 2.3.54.40..
एकरूपा भवेत्पुण्या संपत्सु च विपत्सु च॥ विकृतिं स्वात्मनः क्वापि न कुर्याद्धैर्य्यधारिणी ॥ ४१॥
ekarūpā bhavetpuṇyā saṃpatsu ca vipatsu ca.. vikṛtiṃ svātmanaḥ kvāpi na kuryāddhairyyadhāriṇī .. 41..
सर्पिर्लवणतैलादिक्षयेपि च पतिव्रता॥ पतिं नास्तीति न ब्रूयादायासेषु न योजयेत् ॥ ४२॥
sarpirlavaṇatailādikṣayepi ca pativratā.. patiṃ nāstīti na brūyādāyāseṣu na yojayet .. 42..
विधेर्विष्णोर्हराद्वापि पतिरेकोधिको मतः ॥ पतिव्रताया देवेशि स्वपतिश्शिव एव च ॥ ४३ ॥
vidherviṣṇorharādvāpi patirekodhiko mataḥ .. pativratāyā deveśi svapatiśśiva eva ca .. 43 ..
व्रतोपवासनियमम्पतिमुल्लंघ्य या चरेत् ॥ आयुष्यं हरते भर्तुर्मृता निरयमृच्छति ॥ ४४ ॥
vratopavāsaniyamampatimullaṃghya yā caret .. āyuṣyaṃ harate bharturmṛtā nirayamṛcchati .. 44 ..
उक्ता प्रत्युत्तरन्दद्याद्या नारी क्रोधतत्परा ॥ सरमा जायते ग्रामे शृगाली निर्जने वने ॥ ४५ ॥
uktā pratyuttarandadyādyā nārī krodhatatparā .. saramā jāyate grāme śṛgālī nirjane vane .. 45 ..
उच्चासनं न सेवेत न व्रजेद्दुष्टसन्निधौ ॥ न च कातरवाक्यानि वदेन्नारी पतिं क्वचित् ॥ ४६ ॥
uccāsanaṃ na seveta na vrajedduṣṭasannidhau .. na ca kātaravākyāni vadennārī patiṃ kvacit .. 46 ..
अपवादं न च ब्रूयात्कलहं दूरतस्त्यजेत् ॥ गुरूणां सन्निधौ क्वापि नोच्चैर्ब्रूयान्न वै हसेत् ॥ ४७ ॥
apavādaṃ na ca brūyātkalahaṃ dūratastyajet .. gurūṇāṃ sannidhau kvāpi noccairbrūyānna vai haset .. 47 ..
बाह्यादायान्तमालोक्य त्वरितान्नजलाशनैः ॥ ताम्बूलैर्वसनैश्चापि पादसम्वाहनादिभिः ॥ ४८ ॥
bāhyādāyāntamālokya tvaritānnajalāśanaiḥ .. tāmbūlairvasanaiścāpi pādasamvāhanādibhiḥ .. 48 ..
तथैव चाटुवचनैः स्वेदसन्नोदनैः परैः ॥ या प्रियं प्रीणयेत्प्रीता त्रिलोकी प्रीणता तया ॥ ४९ ॥
tathaiva cāṭuvacanaiḥ svedasannodanaiḥ paraiḥ .. yā priyaṃ prīṇayetprītā trilokī prīṇatā tayā .. 49 ..
मितन्ददाति जनको मितं भ्राता मितं सुतः ॥ अमितस्य हि दातारं भर्तारम्पूजयेत्सदा ॥ 2.3.54.५० ॥
mitandadāti janako mitaṃ bhrātā mitaṃ sutaḥ .. amitasya hi dātāraṃ bhartārampūjayetsadā .. 2.3.54.50 ..
भर्ता देवो गुरुर्भर्ता धर्मतीर्थव्रतानि च ॥ तस्मात्सर्वम्परित्यज्य पतिमेकं समर्चयेत् ॥ ५१ ॥
bhartā devo gururbhartā dharmatīrthavratāni ca .. tasmātsarvamparityajya patimekaṃ samarcayet .. 51 ..
या भर्तारम्परित्यज्य रहश्चरति दुर्मतिः ॥ उलूकी जायते क्रूरा वृक्ष कोटरशायिनी ॥ ५२ ॥
yā bhartāramparityajya rahaścarati durmatiḥ .. ulūkī jāyate krūrā vṛkṣa koṭaraśāyinī .. 52 ..
ताडिता ताडितुं चेच्छेत्सा व्याघ्री वृषदंशिका ॥ कटाक्षयति यान्यम्वै केकराक्षी तु सा भवेत् ॥ ५३ ॥
tāḍitā tāḍituṃ cecchetsā vyāghrī vṛṣadaṃśikā .. kaṭākṣayati yānyamvai kekarākṣī tu sā bhavet .. 53 ..
या भर्तारम्परित्यज्य मिष्टमश्नाति केवलम् ॥ ग्रामे वा सूकरी भूयाद्वल्गुर्वापि स्वविड्भुजा ॥ ५४ ॥
yā bhartāramparityajya miṣṭamaśnāti kevalam .. grāme vā sūkarī bhūyādvalgurvāpi svaviḍbhujā .. 54 ..
या तुकृत्य प्रियम्ब्रूयान्मूका सा जायते खलु ॥ या सपत्नी सदेर्ष्येत दुर्भगा सा पुनः पुनः ॥ ५५॥
yā tukṛtya priyambrūyānmūkā sā jāyate khalu .. yā sapatnī saderṣyeta durbhagā sā punaḥ punaḥ .. 55..
दृष्टिम्विलुप्य भर्त्तुर्या कश्चिदन्यं समीक्षते ॥ काणा च विमुखी चापि कुरूपापि च जायते ॥ ५६ ॥
dṛṣṭimvilupya bhartturyā kaścidanyaṃ samīkṣate .. kāṇā ca vimukhī cāpi kurūpāpi ca jāyate .. 56 ..
जीवहीनो यथा देहः क्षणादशुचिताम्व्रजेत् ॥ भर्तृहीना तथा योषित्सुस्नाताप्यशुचिस्सदा ॥ ५७॥
jīvahīno yathā dehaḥ kṣaṇādaśucitāmvrajet .. bhartṛhīnā tathā yoṣitsusnātāpyaśucissadā .. 57..
सा धन्या जननी लोके स धन्यो जनकः पिता ॥ धन्यस्स च पतिर्यस्य गृहे देवी पतिव्रता ॥ ५८॥
sā dhanyā jananī loke sa dhanyo janakaḥ pitā .. dhanyassa ca patiryasya gṛhe devī pativratā .. 58..
पितृवंश्याः मातृवंश्याः पतिवंश्यास्त्रयस्त्रयः ॥ पतिव्रतायाः पुण्येन स्वर्गे सौख्यानि भुंजते ॥ ॥ ५९ ॥
pitṛvaṃśyāḥ mātṛvaṃśyāḥ pativaṃśyāstrayastrayaḥ .. pativratāyāḥ puṇyena svarge saukhyāni bhuṃjate .. .. 59 ..
शीलभङ्गेन दुर्वृत्ताः पातयन्ति कुलत्रयम् ॥ पितुर्मातुस्तथा पत्युरिहामुत्रापि दुःखिताः ॥ 2.3.54.६० ॥
śīlabhaṅgena durvṛttāḥ pātayanti kulatrayam .. piturmātustathā patyurihāmutrāpi duḥkhitāḥ .. 2.3.54.60 ..
पतिव्रतायाश्चरणो यत्र यत्र स्पृशेद्भुवम् ॥ तत्र तत्र भवेत्सा हि पापहन्त्री सुपावनी ॥ ६१॥
pativratāyāścaraṇo yatra yatra spṛśedbhuvam .. tatra tatra bhavetsā hi pāpahantrī supāvanī .. 61..
विभुः पतिव्रतास्पर्शं कुरुते भानुमानपि ॥ सोमो गन्धवहश्चापि स्वपावित्र्याय नान्यथा ॥ ६२॥
vibhuḥ pativratāsparśaṃ kurute bhānumānapi .. somo gandhavahaścāpi svapāvitryāya nānyathā .. 62..
आपः पतिव्रतास्पर्शमभिलष्यन्ति सर्वदा ॥ अद्य जाड्यविनाशो नो जातस्त्वद्यान्यपावनाः॥ ६३॥
āpaḥ pativratāsparśamabhilaṣyanti sarvadā .. adya jāḍyavināśo no jātastvadyānyapāvanāḥ.. 63..
भार्या मूलं गृहस्थास्य भार्या मूलं सुखस्य च ॥ भार्या धर्मफलावाप्त्यै भार्या सन्तानवृद्धये॥ ६४॥
bhāryā mūlaṃ gṛhasthāsya bhāryā mūlaṃ sukhasya ca .. bhāryā dharmaphalāvāptyai bhāryā santānavṛddhaye.. 64..
गृहे गृहे न किं नार्य्यो रूपलावण्यगर्विताः ॥ परम्विश्वेशभक्त्यैव लभ्यते स्त्री पतिव्रता ॥ ६५॥
gṛhe gṛhe na kiṃ nāryyo rūpalāvaṇyagarvitāḥ .. paramviśveśabhaktyaiva labhyate strī pativratā .. 65..
परलोकस्त्वयं लोको जीयते भार्य या द्वयम् ॥ देवपित्रतिथीज्यादि नाभार्यः कर्म चार्हति ॥ ६६॥
paralokastvayaṃ loko jīyate bhārya yā dvayam .. devapitratithījyādi nābhāryaḥ karma cārhati .. 66..
गृहस्थस्स हि विज्ञेयो यस्य गेहे पतिव्रता ॥ ग्रस्यतेऽन्यान्प्रतिदिनं राक्षस्या जरया यथा ॥ ६७ ॥
gṛhasthassa hi vijñeyo yasya gehe pativratā .. grasyate'nyānpratidinaṃ rākṣasyā jarayā yathā .. 67 ..
यथा गंगावगाहेन शरीरं पावनं भवेत् ॥ तथा पतिव्रतां दृष्ट्वा सकलम्पावनं भवेत् ॥ ६८ ॥
yathā gaṃgāvagāhena śarīraṃ pāvanaṃ bhavet .. tathā pativratāṃ dṛṣṭvā sakalampāvanaṃ bhavet .. 68 ..
न गङ्गाया तया भेदो या नारी पतिदेवता ॥ उमाशिवसमौ साक्षात्तस्मात्तौ पूजयेद्बुधः ॥ ६९॥
na gaṅgāyā tayā bhedo yā nārī patidevatā .. umāśivasamau sākṣāttasmāttau pūjayedbudhaḥ .. 69..
तारः पतिश्श्रुतिर्नारी क्षमा सा स स्वयन्तपः ॥ फलम्पतिः सत्क्रिया सा धन्यौ तौ दम्पती शिवे ॥ 2.3.54.७०॥
tāraḥ patiśśrutirnārī kṣamā sā sa svayantapaḥ .. phalampatiḥ satkriyā sā dhanyau tau dampatī śive .. 2.3.54.70..
एवम्पतिव्रताधर्मो वर्णितस्ते गिरीन्द्रजे ॥ तद्भेदाञ् शृणु सुप्रीत्या सावधानतयाऽद्य मे॥ ७१॥
evampativratādharmo varṇitaste girīndraje .. tadbhedāñ śṛṇu suprītyā sāvadhānatayā'dya me.. 71..
चतुर्विधास्ताः कथिता नार्यो देवि पतिव्रताः ॥ उत्तमादिविभेदेन स्मरतां पापहारिकाः॥ ७२॥
caturvidhāstāḥ kathitā nāryo devi pativratāḥ .. uttamādivibhedena smaratāṃ pāpahārikāḥ.. 72..
उत्तमा मध्यमा चैव निकृष्टातिनिकृष्टिका॥ ब्रुवे तासां लक्षणानि सावधानतया शृणु॥ ७३॥
uttamā madhyamā caiva nikṛṣṭātinikṛṣṭikā.. bruve tāsāṃ lakṣaṇāni sāvadhānatayā śṛṇu.. 73..
स्वप्नेपि यन्मनो नित्यं स्वपतिं पश्यति ध्रुवम् ॥ नान्यम्परपतिं भद्रे उत्तमा सा प्रकीर्तिता॥ ७४॥
svapnepi yanmano nityaṃ svapatiṃ paśyati dhruvam .. nānyamparapatiṃ bhadre uttamā sā prakīrtitā.. 74..
या पितृभ्रातृसुतवत् परम्पश्यति सद्धिया॥ मध्यमा सा हि कथिता शैलजे वै पतिव्रता॥ ७५॥
yā pitṛbhrātṛsutavat parampaśyati saddhiyā.. madhyamā sā hi kathitā śailaje vai pativratā.. 75..
बुद्ध्वा स्वधर्मं मनसा व्यभिचारं करोति न ॥ निकृष्टा कथिता सा हि सुचरित्रा च पार्वति ॥ ७६॥
buddhvā svadharmaṃ manasā vyabhicāraṃ karoti na .. nikṛṣṭā kathitā sā hi sucaritrā ca pārvati .. 76..
पत्युः कुलस्य च भयाद्व्यभिचारं करोति न ॥ पतिव्रताऽधमा सा हि कथिता पूर्वसूरिभिः ॥ ७७॥
patyuḥ kulasya ca bhayādvyabhicāraṃ karoti na .. pativratā'dhamā sā hi kathitā pūrvasūribhiḥ .. 77..
चतुर्विधा अपि शिवे पापहन्त्र्यः पतिव्रताः ॥ पावनास्सर्वलोकानामिहामुत्रापि हर्षिताः ॥ ७८ ॥
caturvidhā api śive pāpahantryaḥ pativratāḥ .. pāvanāssarvalokānāmihāmutrāpi harṣitāḥ .. 78 ..
पातिव्रत्यप्रभावेणात्रिस्त्रिया त्रिसुरार्थनात् ॥ जीवितो विप्र एको हि मृतो वाराहशापतः ॥ ७९ ॥
pātivratyaprabhāveṇātristriyā trisurārthanāt .. jīvito vipra eko hi mṛto vārāhaśāpataḥ .. 79 ..
एवं ज्ञात्वा शिवे नित्यं कर्तव्यम्पतिसेवनम् ॥ त्वया शैलात्मज प्रीत्या सर्वकामप्रदं सदा ॥ 2.3.54.८० ॥
evaṃ jñātvā śive nityaṃ kartavyampatisevanam .. tvayā śailātmaja prītyā sarvakāmapradaṃ sadā .. 2.3.54.80 ..
जगदम्बा महेशी त्वं शिवस्साक्षात्पतिस्तव ॥ तव स्मरणतो नार्यो भवन्ति हि पतिव्रताः ॥ ८१ ॥
jagadambā maheśī tvaṃ śivassākṣātpatistava .. tava smaraṇato nāryo bhavanti hi pativratāḥ .. 81 ..
त्वदग्रे कथनेनानेन किं देवि प्रयोजनम् ॥ तथापि कथितं मेऽद्य जगदाचारतः शिवे ॥ ८२ ॥
tvadagre kathanenānena kiṃ devi prayojanam .. tathāpi kathitaṃ me'dya jagadācārataḥ śive .. 82 ..
ब्रह्मोवाच ।।
इत्युक्त्वा विररामासौ द्विजस्त्री सुप्रणम्य ताम् ॥ शिवा मुदमतिप्राप पार्वती शङ्करप्रिया ॥ ८३ ॥
ityuktvā virarāmāsau dvijastrī supraṇamya tām .. śivā mudamatiprāpa pārvatī śaṅkarapriyā .. 83 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्म वर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ॥ ५४ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe pativratādharma varṇanaṃ nāma catuḥpañcāśattamo'dhyāyaḥ .. 54 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In