Rudra Samhita - Parvati Khanda

Adhyaya - 55

Shiva returns to Kailasha

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
अथ सा ब्राह्मणी देव्यै शिक्षयित्वा व्रतञ्च तत् ।। प्रोवाच मेनामामन्त्र्य यात्रामस्याश्च कारय ।। १ ।।
atha sā brāhmaṇī devyai śikṣayitvā vratañca tat || provāca menāmāmantrya yātrāmasyāśca kāraya || 1 ||

Samhita : 4

Adhyaya :   55

Shloka :   1

तथास्त्विति च सम्प्रोच्य प्रेमवश्या बभूव सा ।। धृतिन्धृत्वाहूय कालीं विश्लेषविरहा कुला ।। २ ।।
tathāstviti ca samprocya premavaśyā babhūva sā || dhṛtindhṛtvāhūya kālīṃ viśleṣavirahā kulā || 2 ||

Samhita : 4

Adhyaya :   55

Shloka :   2

अत्युच्चै रोदनं चक्रे संश्लिष्य च पुनः पुनः ।। पार्वत्यपि रुरोदोच्चैरुच्चरन्ती कृपावचः ।। ३ ।।
atyuccai rodanaṃ cakre saṃśliṣya ca punaḥ punaḥ || pārvatyapi rurodoccairuccarantī kṛpāvacaḥ || 3 ||

Samhita : 4

Adhyaya :   55

Shloka :   3

शैलप्रिया शिवा चापि मूर्च्छामाप शुचार्दिता।। मूर्च्छाम्प्रापुर्देवपत्न्यः पार्वत्या रोदनेन च ।। ४ ।।
śailapriyā śivā cāpi mūrcchāmāpa śucārditā|| mūrcchāmprāpurdevapatnyaḥ pārvatyā rodanena ca || 4 ||

Samhita : 4

Adhyaya :   55

Shloka :   4

सर्वाश्च रुरुदुर्नार्य्यस्सर्वमासीदचेतनम् ।। स्वयं रुरोद योगीशो गच्छन्कोन्य परः प्रभुः ।। ५ ।।
sarvāśca rurudurnāryyassarvamāsīdacetanam || svayaṃ ruroda yogīśo gacchankonya paraḥ prabhuḥ || 5 ||

Samhita : 4

Adhyaya :   55

Shloka :   5

एतस्मिन्नन्तरे शीघ्रमाजगाम हिमालयः ।। ससर्वतनयस्तत्र सचिवैश्च द्विजैः परैः ।। ६ ।।
etasminnantare śīghramājagāma himālayaḥ || sasarvatanayastatra sacivaiśca dvijaiḥ paraiḥ || 6 ||

Samhita : 4

Adhyaya :   55

Shloka :   6

स्वयं रुरोद मोहेन वत्सां कृत्वा स्ववक्षसि ।। क्व यासीत्येवमुच्चार्य शून्यं कृत्वा मुहुर्मुहुः ।। ७ ।।
svayaṃ ruroda mohena vatsāṃ kṛtvā svavakṣasi || kva yāsītyevamuccārya śūnyaṃ kṛtvā muhurmuhuḥ || 7 ||

Samhita : 4

Adhyaya :   55

Shloka :   7

ततः पुरोहितो विप्रैरध्यात्मविद्यया सुखम् ।। सर्वान्प्रबोधयामास कृपया ज्ञानवत्तरः ।। ८ ।।
tataḥ purohito viprairadhyātmavidyayā sukham || sarvānprabodhayāmāsa kṛpayā jñānavattaraḥ || 8 ||

Samhita : 4

Adhyaya :   55

Shloka :   8

ननाम पार्वती भक्त्या मातरम्पितरं गुरुम् ।। महामाया भवाचाराद्रुरोदोच्चैर्मुहुर्मुहुः ।। ९ ।।
nanāma pārvatī bhaktyā mātarampitaraṃ gurum || mahāmāyā bhavācārādrurodoccairmuhurmuhuḥ || 9 ||

Samhita : 4

Adhyaya :   55

Shloka :   9

पार्वत्या रोदनेनैव रुरुदुस्सर्वयोषितः ।। नितरां जननी मेना यामयो भ्रातरस्तथा ।। 2.3.55.१० ।।
pārvatyā rodanenaiva rurudussarvayoṣitaḥ || nitarāṃ jananī menā yāmayo bhrātarastathā || 2.3.55.10 ||

Samhita : 4

Adhyaya :   55

Shloka :   10

पुनः पुनः शिवामाता यामयोऽन्याश्च योषितः ।। भ्रातरो जनकः प्रेम्णा रुरुदुर्बद्धसौहृदाः ।। ११ ।।
punaḥ punaḥ śivāmātā yāmayo'nyāśca yoṣitaḥ || bhrātaro janakaḥ premṇā rurudurbaddhasauhṛdāḥ || 11 ||

Samhita : 4

Adhyaya :   55

Shloka :   11

तदा विप्राः समागत्य बोधयामासुरादरात् ।। लग्नन्निवेदयामासुर्यात्रायास्सुखदम्परम् ।। १२ ।।
tadā viprāḥ samāgatya bodhayāmāsurādarāt || lagnannivedayāmāsuryātrāyāssukhadamparam || 12 ||

Samhita : 4

Adhyaya :   55

Shloka :   12

ततो हिमालयो मेनां धृत्वा धैर्य्यम्विवेकतः ।। शिबिकामानयामास शिवारोहणहेतवे ।। १३ ।।
tato himālayo menāṃ dhṛtvā dhairyyamvivekataḥ || śibikāmānayāmāsa śivārohaṇahetave || 13 ||

Samhita : 4

Adhyaya :   55

Shloka :   13

शिवामारोहयामासुस्तत्र विप्राङ्गनाश्च ताम् ।। आशिषम्प्रददुस्सर्वाः पिता माता द्विजास्तथा ।। १४ ।।
śivāmārohayāmāsustatra viprāṅganāśca tām || āśiṣampradadussarvāḥ pitā mātā dvijāstathā || 14 ||

Samhita : 4

Adhyaya :   55

Shloka :   14

महाराज्ञ्युपचाराँश्च ददौ मेना गिरिस्तथा ।। नानाद्रव्यसमूहं च परेषान्दुर्लभं शुभम् ।। १५ ।।
mahārājñyupacārāँśca dadau menā giristathā || nānādravyasamūhaṃ ca pareṣāndurlabhaṃ śubham || 15 ||

Samhita : 4

Adhyaya :   55

Shloka :   15

शिवा नत्वा गुरून्सर्वाञ् जनकं जननीन्तथा ।। द्विजान्पुरोहितं यामीस्त्रीस्तथान्या ययौ मुने ।। १६ ।।
śivā natvā gurūnsarvāñ janakaṃ jananīntathā || dvijānpurohitaṃ yāmīstrīstathānyā yayau mune || 16 ||

Samhita : 4

Adhyaya :   55

Shloka :   16

हिमाचलोऽपि ससुतोऽगच्छत्स्नेहवशी बुधः ।। प्राप्तस्तत्र प्रभुर्यत्र सामरः प्रीतिमावहन् ।। १७।।
himācalo'pi sasuto'gacchatsnehavaśī budhaḥ || prāptastatra prabhuryatra sāmaraḥ prītimāvahan || 17||

Samhita : 4

Adhyaya :   55

Shloka :   17

प्रीत्याभिरेभिरे सर्वे महोत्सवपुर स्सरम् ।। प्रभुम्प्रणेमुस्ते भक्त्या प्रशंसन्तोऽविशन्पुरीम् ।। १८।।
prītyābhirebhire sarve mahotsavapura ssaram || prabhumpraṇemuste bhaktyā praśaṃsanto'viśanpurīm || 18||

Samhita : 4

Adhyaya :   55

Shloka :   18

जातिस्मरां स्मारयामि नित्यं स्मरसि चेद्वद ।। लीलया त्वाञ्च देवेशि सदा प्राणप्रिया मम ।। १९।।
jātismarāṃ smārayāmi nityaṃ smarasi cedvada || līlayā tvāñca deveśi sadā prāṇapriyā mama || 19||

Samhita : 4

Adhyaya :   55

Shloka :   19

ब्रह्मोवाच ।।
इत्याकर्ण्य महेशस्य स्वनाथस्याथ पार्वती ।। शङ्करस्य प्रिया नित्यं सस्मितोवाच सा सती ।। 2.3.55.२० ।।
ityākarṇya maheśasya svanāthasyātha pārvatī || śaṅkarasya priyā nityaṃ sasmitovāca sā satī || 2.3.55.20 ||

Samhita : 4

Adhyaya :   55

Shloka :   20

पार्वत्युवाच ।।
सर्वं स्मरामि प्राणेश मौनी भूतो भवेति च ।। प्रस्तावोचितमद्याशु कार्यं कुरु नमोऽस्तु ते ।। २१ ।।
sarvaṃ smarāmi prāṇeśa maunī bhūto bhaveti ca || prastāvocitamadyāśu kāryaṃ kuru namo'stu te || 21 ||

Samhita : 4

Adhyaya :   55

Shloka :   21

ब्रह्मोवाच।।
इत्याकर्ण्य प्रियावाक्यं सुधाधाराशतोपमम् ।। मुमुदेऽतीव विश्वेशो लौकिकाचारतत्परः।। २२।।
ityākarṇya priyāvākyaṃ sudhādhārāśatopamam || mumude'tīva viśveśo laukikācāratatparaḥ|| 22||

Samhita : 4

Adhyaya :   55

Shloka :   22

शिवः सम्भृतसम्भारो नानावस्तुमनोहरम् ।। भोजयामास देवश्च नारायणपुरोगमान् ।। २३।।
śivaḥ sambhṛtasambhāro nānāvastumanoharam || bhojayāmāsa devaśca nārāyaṇapurogamān || 23||

Samhita : 4

Adhyaya :   55

Shloka :   23

तथान्यान्निखिलान्प्रीत्या स्वविवाहसमागतान् ।। भोजयामास सुरसमन्नम्बहुविधम्प्रभुः ।। २४।।
tathānyānnikhilānprītyā svavivāhasamāgatān || bhojayāmāsa surasamannambahuvidhamprabhuḥ || 24||

Samhita : 4

Adhyaya :   55

Shloka :   24

ततो भुक्त्वा च ते देवा नानारत्न विभूषिताः ।। सस्त्रीकास्सगणास्सर्वे प्रणेमुश्चंद्रशेखरम् ।। २५।।
tato bhuktvā ca te devā nānāratna vibhūṣitāḥ || sastrīkāssagaṇāssarve praṇemuścaṃdraśekharam || 25||

Samhita : 4

Adhyaya :   55

Shloka :   25

संस्तुत्य वाग्भिरिष्टाभिः परिक्रम्य मुदान्विताः ।। प्रशंसन्तो विवाहञ्च स्वधामानि ययुस्ततः ।। २६।।
saṃstutya vāgbhiriṣṭābhiḥ parikramya mudānvitāḥ || praśaṃsanto vivāhañca svadhāmāni yayustataḥ || 26||

Samhita : 4

Adhyaya :   55

Shloka :   26

नारायणं मुने मां च प्रणनाम शिवस्स्वयम् ।। लौकिकाचारमाश्रित्य यथा विष्णुश्च कश्यपम् ।। २७।।
nārāyaṇaṃ mune māṃ ca praṇanāma śivassvayam || laukikācāramāśritya yathā viṣṇuśca kaśyapam || 27||

Samhita : 4

Adhyaya :   55

Shloka :   27

मयाश्लिष्याशिषन्दत्त्वा शिवस्य पुनरग्रतः ।। मत्वा वै तं परं ब्रह्म चक्रे च स्तुतिरुत्तमा ।। २८ ।।
mayāśliṣyāśiṣandattvā śivasya punaragrataḥ || matvā vai taṃ paraṃ brahma cakre ca stutiruttamā || 28 ||

Samhita : 4

Adhyaya :   55

Shloka :   28

तमामन्त्र्य मया विष्णुस्साञ्जलिश्शिवयोर्मुदा ।। प्रशंसंस्तद्विवाहञ्च जगाम स्वालयम्परम् ।। २९ ।।
tamāmantrya mayā viṣṇussāñjaliśśivayormudā || praśaṃsaṃstadvivāhañca jagāma svālayamparam || 29 ||

Samhita : 4

Adhyaya :   55

Shloka :   29

शिवोऽपि स्वगिरौ तस्थौ पार्वत्या विहरन्मुदा ।। सर्वे गणास्सुखं प्रापुरतीव स्वभजञ्छिवौ ।। 2.3.55.३० ।।
śivo'pi svagirau tasthau pārvatyā viharanmudā || sarve gaṇāssukhaṃ prāpuratīva svabhajañchivau || 2.3.55.30 ||

Samhita : 4

Adhyaya :   55

Shloka :   30

इत्येवङ्क थितस्तात शिवोद्वाहस्सुमंगलः ।। शोकघ्नो हर्षजनक आयुष्यो धनवर्द्धनः ।। ३१ ।।
ityevaṅka thitastāta śivodvāhassumaṃgalaḥ || śokaghno harṣajanaka āyuṣyo dhanavarddhanaḥ || 31 ||

Samhita : 4

Adhyaya :   55

Shloka :   31

य इमं शृणुयान्नित्यं शुचिस्तद्गतमानसः ।। श्रावयेद्वाथ नियमाच्छिवलोकमवाप्नुयात् ।। ३२ ।।
ya imaṃ śṛṇuyānnityaṃ śucistadgatamānasaḥ || śrāvayedvātha niyamācchivalokamavāpnuyāt || 32 ||

Samhita : 4

Adhyaya :   55

Shloka :   32

इदमाख्यानमाख्यातमद्भुतं मंगलायनम् ।। सर्वविघ्नप्रशमनं सर्वव्याधिविनाशनम् ।। ३३ ।।
idamākhyānamākhyātamadbhutaṃ maṃgalāyanam || sarvavighnapraśamanaṃ sarvavyādhivināśanam || 33 ||

Samhita : 4

Adhyaya :   55

Shloka :   33

यशस्यं स्वर्ग्यमायुष्यं पुत्रपौत्रकरम्परम् ।। सर्वकामप्रदं चेह भुक्तिदं मुक्तिदं सदा ।। ३४ ।।
yaśasyaṃ svargyamāyuṣyaṃ putrapautrakaramparam || sarvakāmapradaṃ ceha bhuktidaṃ muktidaṃ sadā || 34 ||

Samhita : 4

Adhyaya :   55

Shloka :   34

अपमृत्युप्रशमनं महाशान्तिकरं शुभम् ।। सर्वदुस्स्वप्नप्रशमनं बुद्धिप्रज्ञादिसाधनम् ।। ३५।।
apamṛtyupraśamanaṃ mahāśāntikaraṃ śubham || sarvadussvapnapraśamanaṃ buddhiprajñādisādhanam || 35||

Samhita : 4

Adhyaya :   55

Shloka :   35

शिवोत्सवेषु सर्वेषु पठितव्यम्प्रयत्नतः ।। शुभेप्सुभिर्जनैः प्रीत्या शिवसन्तोषकारणम् ।। ३६।।
śivotsaveṣu sarveṣu paṭhitavyamprayatnataḥ || śubhepsubhirjanaiḥ prītyā śivasantoṣakāraṇam || 36||

Samhita : 4

Adhyaya :   55

Shloka :   36

पठेत्प्रतिष्ठाकाले तु देवादीनां विशेषतः ।। शिवस्य सर्वकार्यस्य प्रारम्भे च सुप्रीतितः ।। ३७।।
paṭhetpratiṣṭhākāle tu devādīnāṃ viśeṣataḥ || śivasya sarvakāryasya prārambhe ca suprītitaḥ || 37||

Samhita : 4

Adhyaya :   55

Shloka :   37

शृणुयाद्वा शुचिर्भूत्वा चरितं शिवयोश्शिवम् ।। सिध्यन्ति सर्वकार्याणि सत्यं सत्यं न संशयः ।। ३८ ।।
śṛṇuyādvā śucirbhūtvā caritaṃ śivayośśivam || sidhyanti sarvakāryāṇi satyaṃ satyaṃ na saṃśayaḥ || 38 ||

Samhita : 4

Adhyaya :   55

Shloka :   38

इति श्रीशिवमहापुराणे ब्रह्मनारदसंवादे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवकैलासगमनवर्णनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ।। ५५ ।।
iti śrīśivamahāpurāṇe brahmanāradasaṃvāde dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe śivakailāsagamanavarṇanaṃ nāma pañcapañcāśattamo'dhyāyaḥ || 55 ||

Samhita : 4

Adhyaya :   55

Shloka :   39

समाप्तोऽयं तृतीयः पार्वतीखण्डः ।। ३ ।।
samāpto'yaṃ tṛtīyaḥ pārvatīkhaṇḍaḥ || 3 ||

Samhita : 4

Adhyaya :   55

Shloka :   40

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In