| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
अथ सा ब्राह्मणी देव्यै शिक्षयित्वा व्रतञ्च तत् ॥ प्रोवाच मेनामामन्त्र्य यात्रामस्याश्च कारय ॥ १ ॥
atha sā brāhmaṇī devyai śikṣayitvā vratañca tat .. provāca menāmāmantrya yātrāmasyāśca kāraya .. 1 ..
तथास्त्विति च सम्प्रोच्य प्रेमवश्या बभूव सा ॥ धृतिन्धृत्वाहूय कालीं विश्लेषविरहा कुला ॥ २ ॥
tathāstviti ca samprocya premavaśyā babhūva sā .. dhṛtindhṛtvāhūya kālīṃ viśleṣavirahā kulā .. 2 ..
अत्युच्चै रोदनं चक्रे संश्लिष्य च पुनः पुनः ॥ पार्वत्यपि रुरोदोच्चैरुच्चरन्ती कृपावचः ॥ ३ ॥
atyuccai rodanaṃ cakre saṃśliṣya ca punaḥ punaḥ .. pārvatyapi rurodoccairuccarantī kṛpāvacaḥ .. 3 ..
शैलप्रिया शिवा चापि मूर्च्छामाप शुचार्दिता॥ मूर्च्छाम्प्रापुर्देवपत्न्यः पार्वत्या रोदनेन च ॥ ४ ॥
śailapriyā śivā cāpi mūrcchāmāpa śucārditā.. mūrcchāmprāpurdevapatnyaḥ pārvatyā rodanena ca .. 4 ..
सर्वाश्च रुरुदुर्नार्य्यस्सर्वमासीदचेतनम् ॥ स्वयं रुरोद योगीशो गच्छन्कोन्य परः प्रभुः ॥ ५ ॥
sarvāśca rurudurnāryyassarvamāsīdacetanam .. svayaṃ ruroda yogīśo gacchankonya paraḥ prabhuḥ .. 5 ..
एतस्मिन्नन्तरे शीघ्रमाजगाम हिमालयः ॥ ससर्वतनयस्तत्र सचिवैश्च द्विजैः परैः ॥ ६ ॥
etasminnantare śīghramājagāma himālayaḥ .. sasarvatanayastatra sacivaiśca dvijaiḥ paraiḥ .. 6 ..
स्वयं रुरोद मोहेन वत्सां कृत्वा स्ववक्षसि ॥ क्व यासीत्येवमुच्चार्य शून्यं कृत्वा मुहुर्मुहुः ॥ ७ ॥
svayaṃ ruroda mohena vatsāṃ kṛtvā svavakṣasi .. kva yāsītyevamuccārya śūnyaṃ kṛtvā muhurmuhuḥ .. 7 ..
ततः पुरोहितो विप्रैरध्यात्मविद्यया सुखम् ॥ सर्वान्प्रबोधयामास कृपया ज्ञानवत्तरः ॥ ८ ॥
tataḥ purohito viprairadhyātmavidyayā sukham .. sarvānprabodhayāmāsa kṛpayā jñānavattaraḥ .. 8 ..
ननाम पार्वती भक्त्या मातरम्पितरं गुरुम् ॥ महामाया भवाचाराद्रुरोदोच्चैर्मुहुर्मुहुः ॥ ९ ॥
nanāma pārvatī bhaktyā mātarampitaraṃ gurum .. mahāmāyā bhavācārādrurodoccairmuhurmuhuḥ .. 9 ..
पार्वत्या रोदनेनैव रुरुदुस्सर्वयोषितः ॥ नितरां जननी मेना यामयो भ्रातरस्तथा ॥ 2.3.55.१० ॥
pārvatyā rodanenaiva rurudussarvayoṣitaḥ .. nitarāṃ jananī menā yāmayo bhrātarastathā .. 2.3.55.10 ..
पुनः पुनः शिवामाता यामयोऽन्याश्च योषितः ॥ भ्रातरो जनकः प्रेम्णा रुरुदुर्बद्धसौहृदाः ॥ ११ ॥
punaḥ punaḥ śivāmātā yāmayo'nyāśca yoṣitaḥ .. bhrātaro janakaḥ premṇā rurudurbaddhasauhṛdāḥ .. 11 ..
तदा विप्राः समागत्य बोधयामासुरादरात् ॥ लग्नन्निवेदयामासुर्यात्रायास्सुखदम्परम् ॥ १२ ॥
tadā viprāḥ samāgatya bodhayāmāsurādarāt .. lagnannivedayāmāsuryātrāyāssukhadamparam .. 12 ..
ततो हिमालयो मेनां धृत्वा धैर्य्यम्विवेकतः ॥ शिबिकामानयामास शिवारोहणहेतवे ॥ १३ ॥
tato himālayo menāṃ dhṛtvā dhairyyamvivekataḥ .. śibikāmānayāmāsa śivārohaṇahetave .. 13 ..
शिवामारोहयामासुस्तत्र विप्राङ्गनाश्च ताम् ॥ आशिषम्प्रददुस्सर्वाः पिता माता द्विजास्तथा ॥ १४ ॥
śivāmārohayāmāsustatra viprāṅganāśca tām .. āśiṣampradadussarvāḥ pitā mātā dvijāstathā .. 14 ..
महाराज्ञ्युपचाराँश्च ददौ मेना गिरिस्तथा ॥ नानाद्रव्यसमूहं च परेषान्दुर्लभं शुभम् ॥ १५ ॥
mahārājñyupacārām̐śca dadau menā giristathā .. nānādravyasamūhaṃ ca pareṣāndurlabhaṃ śubham .. 15 ..
शिवा नत्वा गुरून्सर्वाञ् जनकं जननीन्तथा ॥ द्विजान्पुरोहितं यामीस्त्रीस्तथान्या ययौ मुने ॥ १६ ॥
śivā natvā gurūnsarvāñ janakaṃ jananīntathā .. dvijānpurohitaṃ yāmīstrīstathānyā yayau mune .. 16 ..
हिमाचलोऽपि ससुतोऽगच्छत्स्नेहवशी बुधः ॥ प्राप्तस्तत्र प्रभुर्यत्र सामरः प्रीतिमावहन् ॥ १७॥
himācalo'pi sasuto'gacchatsnehavaśī budhaḥ .. prāptastatra prabhuryatra sāmaraḥ prītimāvahan .. 17..
प्रीत्याभिरेभिरे सर्वे महोत्सवपुर स्सरम् ॥ प्रभुम्प्रणेमुस्ते भक्त्या प्रशंसन्तोऽविशन्पुरीम् ॥ १८॥
prītyābhirebhire sarve mahotsavapura ssaram .. prabhumpraṇemuste bhaktyā praśaṃsanto'viśanpurīm .. 18..
जातिस्मरां स्मारयामि नित्यं स्मरसि चेद्वद ॥ लीलया त्वाञ्च देवेशि सदा प्राणप्रिया मम ॥ १९॥
jātismarāṃ smārayāmi nityaṃ smarasi cedvada .. līlayā tvāñca deveśi sadā prāṇapriyā mama .. 19..
ब्रह्मोवाच ।।
इत्याकर्ण्य महेशस्य स्वनाथस्याथ पार्वती ॥ शङ्करस्य प्रिया नित्यं सस्मितोवाच सा सती ॥ 2.3.55.२० ॥
ityākarṇya maheśasya svanāthasyātha pārvatī .. śaṅkarasya priyā nityaṃ sasmitovāca sā satī .. 2.3.55.20 ..
पार्वत्युवाच ।।
सर्वं स्मरामि प्राणेश मौनी भूतो भवेति च ॥ प्रस्तावोचितमद्याशु कार्यं कुरु नमोऽस्तु ते ॥ २१ ॥
sarvaṃ smarāmi prāṇeśa maunī bhūto bhaveti ca .. prastāvocitamadyāśu kāryaṃ kuru namo'stu te .. 21 ..
ब्रह्मोवाच।।
इत्याकर्ण्य प्रियावाक्यं सुधाधाराशतोपमम् ॥ मुमुदेऽतीव विश्वेशो लौकिकाचारतत्परः॥ २२॥
ityākarṇya priyāvākyaṃ sudhādhārāśatopamam .. mumude'tīva viśveśo laukikācāratatparaḥ.. 22..
शिवः सम्भृतसम्भारो नानावस्तुमनोहरम् ॥ भोजयामास देवश्च नारायणपुरोगमान् ॥ २३॥
śivaḥ sambhṛtasambhāro nānāvastumanoharam .. bhojayāmāsa devaśca nārāyaṇapurogamān .. 23..
तथान्यान्निखिलान्प्रीत्या स्वविवाहसमागतान् ॥ भोजयामास सुरसमन्नम्बहुविधम्प्रभुः ॥ २४॥
tathānyānnikhilānprītyā svavivāhasamāgatān .. bhojayāmāsa surasamannambahuvidhamprabhuḥ .. 24..
ततो भुक्त्वा च ते देवा नानारत्न विभूषिताः ॥ सस्त्रीकास्सगणास्सर्वे प्रणेमुश्चंद्रशेखरम् ॥ २५॥
tato bhuktvā ca te devā nānāratna vibhūṣitāḥ .. sastrīkāssagaṇāssarve praṇemuścaṃdraśekharam .. 25..
संस्तुत्य वाग्भिरिष्टाभिः परिक्रम्य मुदान्विताः ॥ प्रशंसन्तो विवाहञ्च स्वधामानि ययुस्ततः ॥ २६॥
saṃstutya vāgbhiriṣṭābhiḥ parikramya mudānvitāḥ .. praśaṃsanto vivāhañca svadhāmāni yayustataḥ .. 26..
नारायणं मुने मां च प्रणनाम शिवस्स्वयम् ॥ लौकिकाचारमाश्रित्य यथा विष्णुश्च कश्यपम् ॥ २७॥
nārāyaṇaṃ mune māṃ ca praṇanāma śivassvayam .. laukikācāramāśritya yathā viṣṇuśca kaśyapam .. 27..
मयाश्लिष्याशिषन्दत्त्वा शिवस्य पुनरग्रतः ॥ मत्वा वै तं परं ब्रह्म चक्रे च स्तुतिरुत्तमा ॥ २८ ॥
mayāśliṣyāśiṣandattvā śivasya punaragrataḥ .. matvā vai taṃ paraṃ brahma cakre ca stutiruttamā .. 28 ..
तमामन्त्र्य मया विष्णुस्साञ्जलिश्शिवयोर्मुदा ॥ प्रशंसंस्तद्विवाहञ्च जगाम स्वालयम्परम् ॥ २९ ॥
tamāmantrya mayā viṣṇussāñjaliśśivayormudā .. praśaṃsaṃstadvivāhañca jagāma svālayamparam .. 29 ..
शिवोऽपि स्वगिरौ तस्थौ पार्वत्या विहरन्मुदा ॥ सर्वे गणास्सुखं प्रापुरतीव स्वभजञ्छिवौ ॥ 2.3.55.३० ॥
śivo'pi svagirau tasthau pārvatyā viharanmudā .. sarve gaṇāssukhaṃ prāpuratīva svabhajañchivau .. 2.3.55.30 ..
इत्येवङ्क थितस्तात शिवोद्वाहस्सुमंगलः ॥ शोकघ्नो हर्षजनक आयुष्यो धनवर्द्धनः ॥ ३१ ॥
ityevaṅka thitastāta śivodvāhassumaṃgalaḥ .. śokaghno harṣajanaka āyuṣyo dhanavarddhanaḥ .. 31 ..
य इमं शृणुयान्नित्यं शुचिस्तद्गतमानसः ॥ श्रावयेद्वाथ नियमाच्छिवलोकमवाप्नुयात् ॥ ३२ ॥
ya imaṃ śṛṇuyānnityaṃ śucistadgatamānasaḥ .. śrāvayedvātha niyamācchivalokamavāpnuyāt .. 32 ..
इदमाख्यानमाख्यातमद्भुतं मंगलायनम् ॥ सर्वविघ्नप्रशमनं सर्वव्याधिविनाशनम् ॥ ३३ ॥
idamākhyānamākhyātamadbhutaṃ maṃgalāyanam .. sarvavighnapraśamanaṃ sarvavyādhivināśanam .. 33 ..
यशस्यं स्वर्ग्यमायुष्यं पुत्रपौत्रकरम्परम् ॥ सर्वकामप्रदं चेह भुक्तिदं मुक्तिदं सदा ॥ ३४ ॥
yaśasyaṃ svargyamāyuṣyaṃ putrapautrakaramparam .. sarvakāmapradaṃ ceha bhuktidaṃ muktidaṃ sadā .. 34 ..
अपमृत्युप्रशमनं महाशान्तिकरं शुभम् ॥ सर्वदुस्स्वप्नप्रशमनं बुद्धिप्रज्ञादिसाधनम् ॥ ३५॥
apamṛtyupraśamanaṃ mahāśāntikaraṃ śubham .. sarvadussvapnapraśamanaṃ buddhiprajñādisādhanam .. 35..
शिवोत्सवेषु सर्वेषु पठितव्यम्प्रयत्नतः ॥ शुभेप्सुभिर्जनैः प्रीत्या शिवसन्तोषकारणम् ॥ ३६॥
śivotsaveṣu sarveṣu paṭhitavyamprayatnataḥ .. śubhepsubhirjanaiḥ prītyā śivasantoṣakāraṇam .. 36..
पठेत्प्रतिष्ठाकाले तु देवादीनां विशेषतः ॥ शिवस्य सर्वकार्यस्य प्रारम्भे च सुप्रीतितः ॥ ३७॥
paṭhetpratiṣṭhākāle tu devādīnāṃ viśeṣataḥ .. śivasya sarvakāryasya prārambhe ca suprītitaḥ .. 37..
शृणुयाद्वा शुचिर्भूत्वा चरितं शिवयोश्शिवम् ॥ सिध्यन्ति सर्वकार्याणि सत्यं सत्यं न संशयः ॥ ३८ ॥
śṛṇuyādvā śucirbhūtvā caritaṃ śivayośśivam .. sidhyanti sarvakāryāṇi satyaṃ satyaṃ na saṃśayaḥ .. 38 ..
इति श्रीशिवमहापुराणे ब्रह्मनारदसंवादे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवकैलासगमनवर्णनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥
iti śrīśivamahāpurāṇe brahmanāradasaṃvāde dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe śivakailāsagamanavarṇanaṃ nāma pañcapañcāśattamo'dhyāyaḥ .. 55 ..
समाप्तोऽयं तृतीयः पार्वतीखण्डः ॥ ३ ॥
samāpto'yaṃ tṛtīyaḥ pārvatīkhaṇḍaḥ .. 3 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In