| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
अथ संस्मरतुर्भक्त्या दम्पती तौ भवाम्बिकाम् ॥ प्रसूतिहेतवे तत्र देवकार्यार्थमादरात् ॥ १॥
atha saṃsmaraturbhaktyā dampatī tau bhavāmbikām .. prasūtihetave tatra devakāryārthamādarāt .. 1..
ततस्सा चण्डिका योगात्त्यक्तदेहा पुरा पितुः ॥ ईहया भतितुं भूयस्समैच्छद्रिरिदारतः ॥ २ ॥
tatassā caṇḍikā yogāttyaktadehā purā pituḥ .. īhayā bhatituṃ bhūyassamaicchadriridārataḥ .. 2 ..
सत्यं विधातुं स्ववचः प्रसन्नाखिलकामदा ॥ पूर्णांशाच्छैलचित्ते सा विवेशाथ महेश्वरी ॥ ३॥
satyaṃ vidhātuṃ svavacaḥ prasannākhilakāmadā .. pūrṇāṃśācchailacitte sā viveśātha maheśvarī .. 3..
विरराज ततस्सोतिप्रमदोपूर्वसुद्युतिः ॥ हुताशन इवाधृष्यस्तेजोराशिर्महामनाः ॥ ४॥
virarāja tatassotipramadopūrvasudyutiḥ .. hutāśana ivādhṛṣyastejorāśirmahāmanāḥ .. 4..
ततो गिरिस्स्वप्रियायां परिपूर्णं शिवांशकम् ॥ समाधिमत्वात्समये समधत्त सुशंकरे ॥ ५ ॥
tato girissvapriyāyāṃ paripūrṇaṃ śivāṃśakam .. samādhimatvātsamaye samadhatta suśaṃkare .. 5 ..
समधत्त गिरेः पत्नी गर्भं देव्याः प्रसादतः ॥ चित्ते स्थितायाः करुणाकरायाः सुखदं गिरेः ॥ ६ ॥
samadhatta gireḥ patnī garbhaṃ devyāḥ prasādataḥ .. citte sthitāyāḥ karuṇākarāyāḥ sukhadaṃ gireḥ .. 6 ..
गिरिप्रिया सर्वजगन्निवासासंश्रयाधिकम् ॥ विरेजे सुतरां मेना तेजोमण्डलगा सदा ॥ ७ ॥
giripriyā sarvajagannivāsāsaṃśrayādhikam .. vireje sutarāṃ menā tejomaṇḍalagā sadā .. 7 ..
सुखोदयं स्वभर्तुश्च मेना दौहृदलक्षणम् ॥ दधौ निदानन्देवानामानन्दस्येप्सितं शुभम् ॥ ८ ॥
sukhodayaṃ svabhartuśca menā dauhṛdalakṣaṇam .. dadhau nidānandevānāmānandasyepsitaṃ śubham .. 8 ..
देह सादादसंपूर्णभूषणा लोध्रसंमुखा ॥ स्वल्पभेन्दुक्षये कालं विचेष्यर्क्षा विभावरी ॥ ९॥
deha sādādasaṃpūrṇabhūṣaṇā lodhrasaṃmukhā .. svalpabhendukṣaye kālaṃ viceṣyarkṣā vibhāvarī .. 9..
तदाननं मृत्सुरभिनायं तृप्तिं गिरीश्वरः ॥ मुने रहस्युपाघ्राय प्रेमाधिक्यं बभूव तत् ॥ 2.3.6.१०॥
tadānanaṃ mṛtsurabhināyaṃ tṛptiṃ girīśvaraḥ .. mune rahasyupāghrāya premādhikyaṃ babhūva tat .. 2.3.6.10..
मेना स्पृहावती केषु न मे शंसति वस्तुषु ॥ किंचिदिष्टं ह्रियापृच्छदनुवेलं सखी गिरिः ॥ ११॥
menā spṛhāvatī keṣu na me śaṃsati vastuṣu .. kiṃcidiṣṭaṃ hriyāpṛcchadanuvelaṃ sakhī giriḥ .. 11..
उपेत्य दौहदं शल्यं यद्वव्रेऽपश्यदाशु तत् ॥ आनीतं नेष्टमस्याद्धा नासाध्यं त्रिदिवैऽपि हि ॥ १२ ॥
upetya dauhadaṃ śalyaṃ yadvavre'paśyadāśu tat .. ānītaṃ neṣṭamasyāddhā nāsādhyaṃ tridivai'pi hi .. 12 ..
प्रचीयमानावयवा निस्तीर्य दोहदव्यथाम् ॥ रेजे मेना बाललता नद्धपत्राधिका यथा ॥ १३ ॥
pracīyamānāvayavā nistīrya dohadavyathām .. reje menā bālalatā naddhapatrādhikā yathā .. 13 ..
गिरिस्सगर्भां महिषीममंस्त धरणीमिव ॥ निधानगर्भामभ्यन्तर्लीनवह्निं शमीमिव ॥ १४ ॥
girissagarbhāṃ mahiṣīmamaṃsta dharaṇīmiva .. nidhānagarbhāmabhyantarlīnavahniṃ śamīmiva .. 14 ..
प्रियाप्रीतेश्च मनसः स्वार्जितद्रविणस्य च ॥ समुन्नतैः श्रुतेः प्राज्ञः क्रियाश्चक्रे यथोचिताः॥ १५॥
priyāprīteśca manasaḥ svārjitadraviṇasya ca .. samunnataiḥ śruteḥ prājñaḥ kriyāścakre yathocitāḥ.. 15..
ददर्श काले मेनां स प्रतीतः प्रसवोन्मुखीम् ॥ अभ्रितां च दिवं गर्भगृहे भिषगधिष्ठिते ॥ १६ ॥
dadarśa kāle menāṃ sa pratītaḥ prasavonmukhīm .. abhritāṃ ca divaṃ garbhagṛhe bhiṣagadhiṣṭhite .. 16 ..
दृष्ट्वा प्रियां शुभाङ्गी वै मुमोदातिगिरीश्वरः ॥ गर्भस्थजगदम्बां हि महातेजोवतीन्तदा ॥ १७ ॥
dṛṣṭvā priyāṃ śubhāṅgī vai mumodātigirīśvaraḥ .. garbhasthajagadambāṃ hi mahātejovatīntadā .. 17 ..
तस्मिन्नवसरे देवा मुने विष्ण्वादयस्तथा ॥ मुनयश्च समागम्य गर्भस्थां तुष्टुवुश्शिवाम् ॥ १८ ॥
tasminnavasare devā mune viṣṇvādayastathā .. munayaśca samāgamya garbhasthāṃ tuṣṭuvuśśivām .. 18 ..
देवा ऊचुः ।।
दुर्गे जय जय प्राज्ञे जगदम्ब महेश्वरि ॥ सत्यव्रते सत्यपरे त्रिसत्ये सत्यरूपिणी ॥ १९ ॥
durge jaya jaya prājñe jagadamba maheśvari .. satyavrate satyapare trisatye satyarūpiṇī .. 19 ..
सत्यस्थे सत्यसुप्रीते सत्ययोने च सत्यतः ॥ सत्यसत्ये सत्यनेत्रे प्रपन्नाः शरणं च ते ॥ 2.3.6.२० ॥
satyasthe satyasuprīte satyayone ca satyataḥ .. satyasatye satyanetre prapannāḥ śaraṇaṃ ca te .. 2.3.6.20 ..
शिवप्रिये महेशानि देवदुःखक्षयंकरि ॥ त्रैलोक्यमाता शर्वाणी व्यापिनी भक्तवत्सला ॥ २१ ॥
śivapriye maheśāni devaduḥkhakṣayaṃkari .. trailokyamātā śarvāṇī vyāpinī bhaktavatsalā .. 21 ..
आविर्भूय त्रिलोकेशि देवकार्यं कुरुष्व ह ॥ सनाथाः कृपया ते हि वयं सर्वे महेश्वरि ॥ २२ ॥
āvirbhūya trilokeśi devakāryaṃ kuruṣva ha .. sanāthāḥ kṛpayā te hi vayaṃ sarve maheśvari .. 22 ..
त्वत्तः सर्वे च सुखिनो लभन्ते सुखमुत्तमम् ॥ त्वाम्विना न हि किंचिद्वै शोभते त्रिभवेष्वपि ॥ २३ ॥
tvattaḥ sarve ca sukhino labhante sukhamuttamam .. tvāmvinā na hi kiṃcidvai śobhate tribhaveṣvapi .. 23 ..
ब्रह्मोवाच ।।
इत्थं कृत्वा महेशान्या गर्भस्थाया बहुस्तुतिम् ॥ प्रसन्नमनसो देवास्स्वं स्वं धाम ययुस्तदा ॥ २४ ॥
itthaṃ kṛtvā maheśānyā garbhasthāyā bahustutim .. prasannamanaso devāssvaṃ svaṃ dhāma yayustadā .. 24 ..
व्यतीते नवमे मासे दशमे मासि पूर्णतः ॥ गर्भस्थाया गतिन्द्रध्रे कालिका जगदम्बिका ॥ २५ ॥
vyatīte navame māse daśame māsi pūrṇataḥ .. garbhasthāyā gatindradhre kālikā jagadambikā .. 25 ..
तदा सुसमयश्चासीच्छान्तभग्रहतारकः ॥ नभः प्रसन्नतां यातं प्रकाशस्सर्वदिक्षु हि ॥ २६ ॥
tadā susamayaścāsīcchāntabhagrahatārakaḥ .. nabhaḥ prasannatāṃ yātaṃ prakāśassarvadikṣu hi .. 26 ..
मही मंगलभूयिष्ठा सवनग्रामसागरा ॥ सरस्स्रवन्तीवापीषु पुफुल्लुः पंकजानि वै ॥ २७॥
mahī maṃgalabhūyiṣṭhā savanagrāmasāgarā .. sarassravantīvāpīṣu puphulluḥ paṃkajāni vai .. 27..
ववुश्च विविधा वातास्सुखस्पर्शा मुनीश्वर ॥ मुमुदुस्साधवस्सर्वेऽसतान्दुःखमभूद्द्रुतम् ॥ २८ ॥
vavuśca vividhā vātāssukhasparśā munīśvara .. mumudussādhavassarve'satānduḥkhamabhūddrutam .. 28 ..
दुन्दुभीन्वादयामासुर्नभस्यागत्य निर्जराः ॥ पुष्पवृष्टिरभूत्तत्र जगुर्गन्धर्वसत्तमाः ॥ २९ ॥
dundubhīnvādayāmāsurnabhasyāgatya nirjarāḥ .. puṣpavṛṣṭirabhūttatra jagurgandharvasattamāḥ .. 29 ..
विद्याधरस्त्रियो व्योम्नि ननृतुश्चाप्सरास्तथा ॥ तदोत्सवो महानासीद्देवादीनां नभःस्थले ॥ 2.3.6.३० ॥
vidyādharastriyo vyomni nanṛtuścāpsarāstathā .. tadotsavo mahānāsīddevādīnāṃ nabhaḥsthale .. 2.3.6.30 ..
तस्मिन्नवसरे देवी पूर्वशक्तिश्शिवा सती ॥ आविर्बभूव पुरतो मेनाया निजरूपतः ॥ ३१ ॥
tasminnavasare devī pūrvaśaktiśśivā satī .. āvirbabhūva purato menāyā nijarūpataḥ .. 31 ..
वसंतर्तौ मधौ मासे नवम्यां मृगधिष्ण्यके ॥ अर्द्धरात्रे समुत्पन्ना गंगेव शशिमण्डलात् ॥ ३२ ॥
vasaṃtartau madhau māse navamyāṃ mṛgadhiṣṇyake .. arddharātre samutpannā gaṃgeva śaśimaṇḍalāt .. 32 ..
समये तत्स्वरूपेण मेनका जठराच्छिवा ॥ समुद्भूय समुत्पन्ना सा लक्ष्मीरिव सागरात् ॥ ३३ ॥
samaye tatsvarūpeṇa menakā jaṭharācchivā .. samudbhūya samutpannā sā lakṣmīriva sāgarāt .. 33 ..
ततस्तस्यां तु जातायां प्रसन्नोऽभूत्तदा भवः ॥ अनुकूलो ववौ वायुर्गम्भीरो गंधयुक्शुभः ॥ ३४ ॥
tatastasyāṃ tu jātāyāṃ prasanno'bhūttadā bhavaḥ .. anukūlo vavau vāyurgambhīro gaṃdhayukśubhaḥ .. 34 ..
बभूव पुष्पवृष्टिश्च तोयवृष्टि पुरस्सरम् ॥ जज्वलुश्चाग्नयः शान्ता जगर्जुश्च तदा घनाः ॥ ३५॥
babhūva puṣpavṛṣṭiśca toyavṛṣṭi purassaram .. jajvaluścāgnayaḥ śāntā jagarjuśca tadā ghanāḥ .. 35..
तस्यां तु जायमानायां सर्वस्वं समपद्यत ॥ हिमवन्नगरे तत्र सर्व दुःखं क्षयं गतम् ॥ ३६॥
tasyāṃ tu jāyamānāyāṃ sarvasvaṃ samapadyata .. himavannagare tatra sarva duḥkhaṃ kṣayaṃ gatam .. 36..
तस्मिन्नवसरे तत्र विष्ण्वाद्यास्सकलास्सुराः ॥ आजग्मुः सुखिनः प्रीत्या ददृशुर्जगदम्बिकाम्॥ ॥ । ३७ ॥
tasminnavasare tatra viṣṇvādyāssakalāssurāḥ .. ājagmuḥ sukhinaḥ prītyā dadṛśurjagadambikām.. .. . 37 ..
तुष्टुवुस्तां शिवामम्बां कालिकां शिवकामिनीम् ॥ दिव्यारूपां महामायां शिवलोकनिवासिनीम् ॥ ३८ ॥ ।
tuṣṭuvustāṃ śivāmambāṃ kālikāṃ śivakāminīm .. divyārūpāṃ mahāmāyāṃ śivalokanivāsinīm .. 38 .. .
।। देवा ऊचुः ।।
जगदम्ब महादेवि सर्वसिद्धिविधायिनि ॥ देवकार्यकरी त्वं हि सदातस्त्वां नमामहे ॥ ३९॥
jagadamba mahādevi sarvasiddhividhāyini .. devakāryakarī tvaṃ hi sadātastvāṃ namāmahe .. 39..
सर्वथा कुरु कल्याणं देवानां भक्तवत्सले ॥ मेनामनोरथः पूर्णः कृतः कुरु हरस्य च ॥ 2.3.6.४० ॥
sarvathā kuru kalyāṇaṃ devānāṃ bhaktavatsale .. menāmanorathaḥ pūrṇaḥ kṛtaḥ kuru harasya ca .. 2.3.6.40 ..
।। ब्रह्मोवाच ।।
इत्थं स्तुत्वा शिवां देवीं विष्ण्वाद्या सुप्रणम्य ताम् ॥ स्वंस्वं धाम ययुः प्रीताश्शंसन्तस्तद्गतिं पराम् ॥ ४१ ॥
itthaṃ stutvā śivāṃ devīṃ viṣṇvādyā supraṇamya tām .. svaṃsvaṃ dhāma yayuḥ prītāśśaṃsantastadgatiṃ parām .. 41 ..
तान्तु दृष्ट्वा तथा जातां नीलोत्पलदलप्रभाम॥ श्यामा सा मेनका देवी मुदमापाति नारद ॥ ४२॥
tāntu dṛṣṭvā tathā jātāṃ nīlotpaladalaprabhāma.. śyāmā sā menakā devī mudamāpāti nārada .. 42..
दिव्यरूपं विलोक्यानु ज्ञानमाप गिरिप्रिया ॥ विज्ञाय परमेशानीं तुष्टावातिप्रहर्षिता॥ ४३॥
divyarūpaṃ vilokyānu jñānamāpa giripriyā .. vijñāya parameśānīṃ tuṣṭāvātipraharṣitā.. 43..
मेनोवाच ।।
जगदम्ब महेशानि कृतातिकरुणा त्वया ॥ आविर्भूता मम पुरो विलसन्ती यदम्बिके ॥ ४४ ॥
jagadamba maheśāni kṛtātikaruṇā tvayā .. āvirbhūtā mama puro vilasantī yadambike .. 44 ..
त्वमाद्या सर्वशक्तीनां त्रिलोकजननी शिवे ॥ शिवप्रिया सदा देवी सर्वदेवस्तुता परा॥ ४५॥
tvamādyā sarvaśaktīnāṃ trilokajananī śive .. śivapriyā sadā devī sarvadevastutā parā.. 45..
कृपां कुरु महेशानि मम ध्यानस्थिता भव ॥ एतद्रूपेण प्रत्यक्षं रूपं धेहि सुतासमम्॥ ४६॥
kṛpāṃ kuru maheśāni mama dhyānasthitā bhava .. etadrūpeṇa pratyakṣaṃ rūpaṃ dhehi sutāsamam.. 46..
ब्रह्मोवाच।।
इत्याकर्ण्य वचस्तस्या मेनाया भूधरस्त्रियाः॥ प्रत्युवाच शिवा देवी सुप्रसवामअरिप्रियाम्॥ ४७॥
ityākarṇya vacastasyā menāyā bhūdharastriyāḥ.. pratyuvāca śivā devī suprasavāmaaripriyām.. 47..
देव्युवाच।।
हे मेने त्वं पुरा मां च सुसेवितवती रता ॥ त्वद्भक्त्या सुप्रसन्नाहं वरन्दातुं गतान्तिकम्॥ ४८॥
he mene tvaṃ purā māṃ ca susevitavatī ratā .. tvadbhaktyā suprasannāhaṃ varandātuṃ gatāntikam.. 48..
वरं ब्रूहीति मद्वाणीं श्रुत्वा ते तद्वरो वृतः ॥ सुता भव महादेवी सा मे देवहितं कुरु ॥ ४९ ॥
varaṃ brūhīti madvāṇīṃ śrutvā te tadvaro vṛtaḥ .. sutā bhava mahādevī sā me devahitaṃ kuru .. 49 ..
तथा दत्त्वा वरं तेऽहं गता स्वम्पदमादरात् ॥ समयं प्राप्य तनया भवन्ते गिरिकामिनि ॥ 2.3.6.५०॥
tathā dattvā varaṃ te'haṃ gatā svampadamādarāt .. samayaṃ prāpya tanayā bhavante girikāmini .. 2.3.6.50..
दिव्यरूपं धृतं मेद्य यत्ते मत्स्मरणं भवेत्॥ अन्यथा मर्त्यभावेन तवाज्ञानं भवेन्मयि ॥ ५१॥
divyarūpaṃ dhṛtaṃ medya yatte matsmaraṇaṃ bhavet.. anyathā martyabhāvena tavājñānaṃ bhavenmayi .. 51..
युवां मां पुत्रिभावेन दिव्यभावेन वा सकृत् ॥ चिन्तयन्तौ कृतस्नेहौ यातास्स्थो मद्गतिम्पराम् ॥ ५२॥
yuvāṃ māṃ putribhāvena divyabhāvena vā sakṛt .. cintayantau kṛtasnehau yātāsstho madgatimparām .. 52..
देवकार्यं करिष्यामि लीलां कृत्वा द्भुतां क्षितौ ॥ शम्भुपत्नी भविष्यामि तारयिष्यामि सज्जनान्॥ ५३॥
devakāryaṃ kariṣyāmi līlāṃ kṛtvā dbhutāṃ kṣitau .. śambhupatnī bhaviṣyāmi tārayiṣyāmi sajjanān.. 53..
ब्रह्मोवाच।।
इत्युक्त्वासीच्छिवा तूष्णीमम्बिका स्वात्त्ममायया॥ पश्यन्त्यां मातरि प्रीत्या सद्योऽऽभूत्तनया तनुः ॥ ५४॥
ityuktvāsīcchivā tūṣṇīmambikā svāttmamāyayā.. paśyantyāṃ mātari prītyā sadyo''bhūttanayā tanuḥ .. 54..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीजन्मवर्णनं नाम षष्टोऽध्यायः ॥ ६ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe pārvatījanmavarṇanaṃ nāma ṣaṣṭo'dhyāyaḥ .. 6 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In