ब्रह्मोवाच ।।
अथ संस्मरतुर्भक्त्या दम्पती तौ भवाम्बिकाम् ।। प्रसूतिहेतवे तत्र देवकार्यार्थमादरात् ।। १।।
atha saṃsmaraturbhaktyā dampatī tau bhavāmbikām || prasūtihetave tatra devakāryārthamādarāt || 1||
ततस्सा चण्डिका योगात्त्यक्तदेहा पुरा पितुः ।। ईहया भतितुं भूयस्समैच्छद्रिरिदारतः ।। २ ।।
tatassā caṇḍikā yogāttyaktadehā purā pituḥ || īhayā bhatituṃ bhūyassamaicchadriridārataḥ || 2 ||
सत्यं विधातुं स्ववचः प्रसन्नाखिलकामदा ।। पूर्णांशाच्छैलचित्ते सा विवेशाथ महेश्वरी ।। ३।।
satyaṃ vidhātuṃ svavacaḥ prasannākhilakāmadā || pūrṇāṃśācchailacitte sā viveśātha maheśvarī || 3||
विरराज ततस्सोतिप्रमदोपूर्वसुद्युतिः ।। हुताशन इवाधृष्यस्तेजोराशिर्महामनाः ।। ४।।
virarāja tatassotipramadopūrvasudyutiḥ || hutāśana ivādhṛṣyastejorāśirmahāmanāḥ || 4||
ततो गिरिस्स्वप्रियायां परिपूर्णं शिवांशकम् ।। समाधिमत्वात्समये समधत्त सुशंकरे ।। ५ ।।
tato girissvapriyāyāṃ paripūrṇaṃ śivāṃśakam || samādhimatvātsamaye samadhatta suśaṃkare || 5 ||
समधत्त गिरेः पत्नी गर्भं देव्याः प्रसादतः ।। चित्ते स्थितायाः करुणाकरायाः सुखदं गिरेः ।। ६ ।।
samadhatta gireḥ patnī garbhaṃ devyāḥ prasādataḥ || citte sthitāyāḥ karuṇākarāyāḥ sukhadaṃ gireḥ || 6 ||
गिरिप्रिया सर्वजगन्निवासासंश्रयाधिकम् ।। विरेजे सुतरां मेना तेजोमण्डलगा सदा ।। ७ ।।
giripriyā sarvajagannivāsāsaṃśrayādhikam || vireje sutarāṃ menā tejomaṇḍalagā sadā || 7 ||
सुखोदयं स्वभर्तुश्च मेना दौहृदलक्षणम् ।। दधौ निदानन्देवानामानन्दस्येप्सितं शुभम् ।। ८ ।।
sukhodayaṃ svabhartuśca menā dauhṛdalakṣaṇam || dadhau nidānandevānāmānandasyepsitaṃ śubham || 8 ||
देह सादादसंपूर्णभूषणा लोध्रसंमुखा ।। स्वल्पभेन्दुक्षये कालं विचेष्यर्क्षा विभावरी ।। ९।।
deha sādādasaṃpūrṇabhūṣaṇā lodhrasaṃmukhā || svalpabhendukṣaye kālaṃ viceṣyarkṣā vibhāvarī || 9||
तदाननं मृत्सुरभिनायं तृप्तिं गिरीश्वरः ।। मुने रहस्युपाघ्राय प्रेमाधिक्यं बभूव तत् ।। 2.3.6.१०।।
tadānanaṃ mṛtsurabhināyaṃ tṛptiṃ girīśvaraḥ || mune rahasyupāghrāya premādhikyaṃ babhūva tat || 2.3.6.10||
मेना स्पृहावती केषु न मे शंसति वस्तुषु ।। किंचिदिष्टं ह्रियापृच्छदनुवेलं सखी गिरिः ।। ११।।
menā spṛhāvatī keṣu na me śaṃsati vastuṣu || kiṃcidiṣṭaṃ hriyāpṛcchadanuvelaṃ sakhī giriḥ || 11||
उपेत्य दौहदं शल्यं यद्वव्रेऽपश्यदाशु तत् ।। आनीतं नेष्टमस्याद्धा नासाध्यं त्रिदिवैऽपि हि ।। १२ ।।
upetya dauhadaṃ śalyaṃ yadvavre'paśyadāśu tat || ānītaṃ neṣṭamasyāddhā nāsādhyaṃ tridivai'pi hi || 12 ||
प्रचीयमानावयवा निस्तीर्य दोहदव्यथाम् ।। रेजे मेना बाललता नद्धपत्राधिका यथा ।। १३ ।।
pracīyamānāvayavā nistīrya dohadavyathām || reje menā bālalatā naddhapatrādhikā yathā || 13 ||
गिरिस्सगर्भां महिषीममंस्त धरणीमिव ।। निधानगर्भामभ्यन्तर्लीनवह्निं शमीमिव ।। १४ ।।
girissagarbhāṃ mahiṣīmamaṃsta dharaṇīmiva || nidhānagarbhāmabhyantarlīnavahniṃ śamīmiva || 14 ||
प्रियाप्रीतेश्च मनसः स्वार्जितद्रविणस्य च ।। समुन्नतैः श्रुतेः प्राज्ञः क्रियाश्चक्रे यथोचिताः।। १५।।
priyāprīteśca manasaḥ svārjitadraviṇasya ca || samunnataiḥ śruteḥ prājñaḥ kriyāścakre yathocitāḥ|| 15||
ददर्श काले मेनां स प्रतीतः प्रसवोन्मुखीम् ।। अभ्रितां च दिवं गर्भगृहे भिषगधिष्ठिते ।। १६ ।।
dadarśa kāle menāṃ sa pratītaḥ prasavonmukhīm || abhritāṃ ca divaṃ garbhagṛhe bhiṣagadhiṣṭhite || 16 ||
दृष्ट्वा प्रियां शुभाङ्गी वै मुमोदातिगिरीश्वरः ।। गर्भस्थजगदम्बां हि महातेजोवतीन्तदा ।। १७ ।।
dṛṣṭvā priyāṃ śubhāṅgī vai mumodātigirīśvaraḥ || garbhasthajagadambāṃ hi mahātejovatīntadā || 17 ||
तस्मिन्नवसरे देवा मुने विष्ण्वादयस्तथा ।। मुनयश्च समागम्य गर्भस्थां तुष्टुवुश्शिवाम् ।। १८ ।।
tasminnavasare devā mune viṣṇvādayastathā || munayaśca samāgamya garbhasthāṃ tuṣṭuvuśśivām || 18 ||
देवा ऊचुः ।।
दुर्गे जय जय प्राज्ञे जगदम्ब महेश्वरि ।। सत्यव्रते सत्यपरे त्रिसत्ये सत्यरूपिणी ।। १९ ।।
durge jaya jaya prājñe jagadamba maheśvari || satyavrate satyapare trisatye satyarūpiṇī || 19 ||
सत्यस्थे सत्यसुप्रीते सत्ययोने च सत्यतः ।। सत्यसत्ये सत्यनेत्रे प्रपन्नाः शरणं च ते ।। 2.3.6.२० ।।
satyasthe satyasuprīte satyayone ca satyataḥ || satyasatye satyanetre prapannāḥ śaraṇaṃ ca te || 2.3.6.20 ||
शिवप्रिये महेशानि देवदुःखक्षयंकरि ।। त्रैलोक्यमाता शर्वाणी व्यापिनी भक्तवत्सला ।। २१ ।।
śivapriye maheśāni devaduḥkhakṣayaṃkari || trailokyamātā śarvāṇī vyāpinī bhaktavatsalā || 21 ||
आविर्भूय त्रिलोकेशि देवकार्यं कुरुष्व ह ।। सनाथाः कृपया ते हि वयं सर्वे महेश्वरि ।। २२ ।।
āvirbhūya trilokeśi devakāryaṃ kuruṣva ha || sanāthāḥ kṛpayā te hi vayaṃ sarve maheśvari || 22 ||
त्वत्तः सर्वे च सुखिनो लभन्ते सुखमुत्तमम् ।। त्वाम्विना न हि किंचिद्वै शोभते त्रिभवेष्वपि ।। २३ ।।
tvattaḥ sarve ca sukhino labhante sukhamuttamam || tvāmvinā na hi kiṃcidvai śobhate tribhaveṣvapi || 23 ||
ब्रह्मोवाच ।।
इत्थं कृत्वा महेशान्या गर्भस्थाया बहुस्तुतिम् ।। प्रसन्नमनसो देवास्स्वं स्वं धाम ययुस्तदा ।। २४ ।।
itthaṃ kṛtvā maheśānyā garbhasthāyā bahustutim || prasannamanaso devāssvaṃ svaṃ dhāma yayustadā || 24 ||
व्यतीते नवमे मासे दशमे मासि पूर्णतः ।। गर्भस्थाया गतिन्द्रध्रे कालिका जगदम्बिका ।। २५ ।।
vyatīte navame māse daśame māsi pūrṇataḥ || garbhasthāyā gatindradhre kālikā jagadambikā || 25 ||
तदा सुसमयश्चासीच्छान्तभग्रहतारकः ।। नभः प्रसन्नतां यातं प्रकाशस्सर्वदिक्षु हि ।। २६ ।।
tadā susamayaścāsīcchāntabhagrahatārakaḥ || nabhaḥ prasannatāṃ yātaṃ prakāśassarvadikṣu hi || 26 ||
मही मंगलभूयिष्ठा सवनग्रामसागरा ।। सरस्स्रवन्तीवापीषु पुफुल्लुः पंकजानि वै ।। २७।।
mahī maṃgalabhūyiṣṭhā savanagrāmasāgarā || sarassravantīvāpīṣu puphulluḥ paṃkajāni vai || 27||
ववुश्च विविधा वातास्सुखस्पर्शा मुनीश्वर ।। मुमुदुस्साधवस्सर्वेऽसतान्दुःखमभूद्द्रुतम् ।। २८ ।।
vavuśca vividhā vātāssukhasparśā munīśvara || mumudussādhavassarve'satānduḥkhamabhūddrutam || 28 ||
दुन्दुभीन्वादयामासुर्नभस्यागत्य निर्जराः ।। पुष्पवृष्टिरभूत्तत्र जगुर्गन्धर्वसत्तमाः ।। २९ ।।
dundubhīnvādayāmāsurnabhasyāgatya nirjarāḥ || puṣpavṛṣṭirabhūttatra jagurgandharvasattamāḥ || 29 ||
विद्याधरस्त्रियो व्योम्नि ननृतुश्चाप्सरास्तथा ।। तदोत्सवो महानासीद्देवादीनां नभःस्थले ।। 2.3.6.३० ।।
vidyādharastriyo vyomni nanṛtuścāpsarāstathā || tadotsavo mahānāsīddevādīnāṃ nabhaḥsthale || 2.3.6.30 ||
तस्मिन्नवसरे देवी पूर्वशक्तिश्शिवा सती ।। आविर्बभूव पुरतो मेनाया निजरूपतः ।। ३१ ।।
tasminnavasare devī pūrvaśaktiśśivā satī || āvirbabhūva purato menāyā nijarūpataḥ || 31 ||
वसंतर्तौ मधौ मासे नवम्यां मृगधिष्ण्यके ।। अर्द्धरात्रे समुत्पन्ना गंगेव शशिमण्डलात् ।। ३२ ।।
vasaṃtartau madhau māse navamyāṃ mṛgadhiṣṇyake || arddharātre samutpannā gaṃgeva śaśimaṇḍalāt || 32 ||
समये तत्स्वरूपेण मेनका जठराच्छिवा ।। समुद्भूय समुत्पन्ना सा लक्ष्मीरिव सागरात् ।। ३३ ।।
samaye tatsvarūpeṇa menakā jaṭharācchivā || samudbhūya samutpannā sā lakṣmīriva sāgarāt || 33 ||
ततस्तस्यां तु जातायां प्रसन्नोऽभूत्तदा भवः ।। अनुकूलो ववौ वायुर्गम्भीरो गंधयुक्शुभः ।। ३४ ।।
tatastasyāṃ tu jātāyāṃ prasanno'bhūttadā bhavaḥ || anukūlo vavau vāyurgambhīro gaṃdhayukśubhaḥ || 34 ||
बभूव पुष्पवृष्टिश्च तोयवृष्टि पुरस्सरम् ।। जज्वलुश्चाग्नयः शान्ता जगर्जुश्च तदा घनाः ।। ३५।।
babhūva puṣpavṛṣṭiśca toyavṛṣṭi purassaram || jajvaluścāgnayaḥ śāntā jagarjuśca tadā ghanāḥ || 35||
तस्यां तु जायमानायां सर्वस्वं समपद्यत ।। हिमवन्नगरे तत्र सर्व दुःखं क्षयं गतम् ।। ३६।।
tasyāṃ tu jāyamānāyāṃ sarvasvaṃ samapadyata || himavannagare tatra sarva duḥkhaṃ kṣayaṃ gatam || 36||
तस्मिन्नवसरे तत्र विष्ण्वाद्यास्सकलास्सुराः ।। आजग्मुः सुखिनः प्रीत्या ददृशुर्जगदम्बिकाम्।। ।। । ३७ ।।
tasminnavasare tatra viṣṇvādyāssakalāssurāḥ || ājagmuḥ sukhinaḥ prītyā dadṛśurjagadambikām|| || | 37 ||
तुष्टुवुस्तां शिवामम्बां कालिकां शिवकामिनीम् ।। दिव्यारूपां महामायां शिवलोकनिवासिनीम् ।। ३८ ।। ।
tuṣṭuvustāṃ śivāmambāṃ kālikāṃ śivakāminīm || divyārūpāṃ mahāmāyāṃ śivalokanivāsinīm || 38 || |
।। देवा ऊचुः ।।
जगदम्ब महादेवि सर्वसिद्धिविधायिनि ।। देवकार्यकरी त्वं हि सदातस्त्वां नमामहे ।। ३९।।
jagadamba mahādevi sarvasiddhividhāyini || devakāryakarī tvaṃ hi sadātastvāṃ namāmahe || 39||
सर्वथा कुरु कल्याणं देवानां भक्तवत्सले ।। मेनामनोरथः पूर्णः कृतः कुरु हरस्य च ।। 2.3.6.४० ।।
sarvathā kuru kalyāṇaṃ devānāṃ bhaktavatsale || menāmanorathaḥ pūrṇaḥ kṛtaḥ kuru harasya ca || 2.3.6.40 ||
।। ब्रह्मोवाच ।।
इत्थं स्तुत्वा शिवां देवीं विष्ण्वाद्या सुप्रणम्य ताम् ।। स्वंस्वं धाम ययुः प्रीताश्शंसन्तस्तद्गतिं पराम् ।। ४१ ।।
itthaṃ stutvā śivāṃ devīṃ viṣṇvādyā supraṇamya tām || svaṃsvaṃ dhāma yayuḥ prītāśśaṃsantastadgatiṃ parām || 41 ||
तान्तु दृष्ट्वा तथा जातां नीलोत्पलदलप्रभाम।। श्यामा सा मेनका देवी मुदमापाति नारद ।। ४२।।
tāntu dṛṣṭvā tathā jātāṃ nīlotpaladalaprabhāma|| śyāmā sā menakā devī mudamāpāti nārada || 42||
दिव्यरूपं विलोक्यानु ज्ञानमाप गिरिप्रिया ।। विज्ञाय परमेशानीं तुष्टावातिप्रहर्षिता।। ४३।।
divyarūpaṃ vilokyānu jñānamāpa giripriyā || vijñāya parameśānīṃ tuṣṭāvātipraharṣitā|| 43||
मेनोवाच ।।
जगदम्ब महेशानि कृतातिकरुणा त्वया ।। आविर्भूता मम पुरो विलसन्ती यदम्बिके ।। ४४ ।।
jagadamba maheśāni kṛtātikaruṇā tvayā || āvirbhūtā mama puro vilasantī yadambike || 44 ||
त्वमाद्या सर्वशक्तीनां त्रिलोकजननी शिवे ।। शिवप्रिया सदा देवी सर्वदेवस्तुता परा।। ४५।।
tvamādyā sarvaśaktīnāṃ trilokajananī śive || śivapriyā sadā devī sarvadevastutā parā|| 45||
कृपां कुरु महेशानि मम ध्यानस्थिता भव ।। एतद्रूपेण प्रत्यक्षं रूपं धेहि सुतासमम्।। ४६।।
kṛpāṃ kuru maheśāni mama dhyānasthitā bhava || etadrūpeṇa pratyakṣaṃ rūpaṃ dhehi sutāsamam|| 46||
ब्रह्मोवाच।।
इत्याकर्ण्य वचस्तस्या मेनाया भूधरस्त्रियाः।। प्रत्युवाच शिवा देवी सुप्रसवामअरिप्रियाम्।। ४७।।
ityākarṇya vacastasyā menāyā bhūdharastriyāḥ|| pratyuvāca śivā devī suprasavāmaaripriyām|| 47||
देव्युवाच।।
हे मेने त्वं पुरा मां च सुसेवितवती रता ।। त्वद्भक्त्या सुप्रसन्नाहं वरन्दातुं गतान्तिकम्।। ४८।।
he mene tvaṃ purā māṃ ca susevitavatī ratā || tvadbhaktyā suprasannāhaṃ varandātuṃ gatāntikam|| 48||
वरं ब्रूहीति मद्वाणीं श्रुत्वा ते तद्वरो वृतः ।। सुता भव महादेवी सा मे देवहितं कुरु ।। ४९ ।।
varaṃ brūhīti madvāṇīṃ śrutvā te tadvaro vṛtaḥ || sutā bhava mahādevī sā me devahitaṃ kuru || 49 ||
तथा दत्त्वा वरं तेऽहं गता स्वम्पदमादरात् ।। समयं प्राप्य तनया भवन्ते गिरिकामिनि ।। 2.3.6.५०।।
tathā dattvā varaṃ te'haṃ gatā svampadamādarāt || samayaṃ prāpya tanayā bhavante girikāmini || 2.3.6.50||
दिव्यरूपं धृतं मेद्य यत्ते मत्स्मरणं भवेत्।। अन्यथा मर्त्यभावेन तवाज्ञानं भवेन्मयि ।। ५१।।
divyarūpaṃ dhṛtaṃ medya yatte matsmaraṇaṃ bhavet|| anyathā martyabhāvena tavājñānaṃ bhavenmayi || 51||
युवां मां पुत्रिभावेन दिव्यभावेन वा सकृत् ।। चिन्तयन्तौ कृतस्नेहौ यातास्स्थो मद्गतिम्पराम् ।। ५२।।
yuvāṃ māṃ putribhāvena divyabhāvena vā sakṛt || cintayantau kṛtasnehau yātāsstho madgatimparām || 52||
देवकार्यं करिष्यामि लीलां कृत्वा द्भुतां क्षितौ ।। शम्भुपत्नी भविष्यामि तारयिष्यामि सज्जनान्।। ५३।।
devakāryaṃ kariṣyāmi līlāṃ kṛtvā dbhutāṃ kṣitau || śambhupatnī bhaviṣyāmi tārayiṣyāmi sajjanān|| 53||
ब्रह्मोवाच।।
इत्युक्त्वासीच्छिवा तूष्णीमम्बिका स्वात्त्ममायया।। पश्यन्त्यां मातरि प्रीत्या सद्योऽऽभूत्तनया तनुः ।। ५४।।
ityuktvāsīcchivā tūṣṇīmambikā svāttmamāyayā|| paśyantyāṃ mātari prītyā sadyo''bhūttanayā tanuḥ || 54||
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीजन्मवर्णनं नाम षष्टोऽध्यायः ।। ६ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe pārvatījanmavarṇanaṃ nāma ṣaṣṭo'dhyāyaḥ || 6 ||
ॐ श्री परमात्मने नमः