Rudra Samhita - Parvati Khanda

Adhyaya - 7

Childhood sports of Parvati

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ततो मेना पुरस्सा वै सुता भूत्वा महाद्युतिः ।। चकार रोदनं तत्र लौकिकीं गतिमाश्रिता ।। १ ।।
tato menā purassā vai sutā bhūtvā mahādyutiḥ || cakāra rodanaṃ tatra laukikīṃ gatimāśritā || 1 ||

Samhita : 4

Adhyaya :   7

Shloka :   1

अरिष्टशय्यां परितस्सद्विसारिसुतेजसा ।। निशीथदीपा विहतत्विष आसन्नरं मुने ।। २ ।।
ariṣṭaśayyāṃ paritassadvisārisutejasā || niśīthadīpā vihatatviṣa āsannaraṃ mune || 2 ||

Samhita : 4

Adhyaya :   7

Shloka :   2

श्रुत्वा तद्रोदनं रम्यं गृहस्थास्सर्वयोषितः ।। जहृषुस्सम्भ्रमात्तत्रागताः प्रीतिपुरस्सराः ।। ३।।
śrutvā tadrodanaṃ ramyaṃ gṛhasthāssarvayoṣitaḥ || jahṛṣussambhramāttatrāgatāḥ prītipurassarāḥ || 3||

Samhita : 4

Adhyaya :   7

Shloka :   3

तच्छुद्धान्तचरः शीघ्रं शशंस भूभृते तदा ।। पार्वतीजन्म सुखदं देवकार्यकरं शुभम् ।। ४ ।।
tacchuddhāntacaraḥ śīghraṃ śaśaṃsa bhūbhṛte tadā || pārvatījanma sukhadaṃ devakāryakaraṃ śubham || 4 ||

Samhita : 4

Adhyaya :   7

Shloka :   4

तच्छुद्धान्तचरायाशु पुत्रीजन्म सुशंसते ।। सितातपत्रं नादेयमासीत्तस्य महीभृतः ।। ५ ।।
tacchuddhāntacarāyāśu putrījanma suśaṃsate || sitātapatraṃ nādeyamāsīttasya mahībhṛtaḥ || 5 ||

Samhita : 4

Adhyaya :   7

Shloka :   5

गतस्तत्र गिरिः प्रीत्या सपुरोहितसद्विजः ।। ददर्श तनयां तान्तु शोभमानां सुभाससा ।। ६ ।।
gatastatra giriḥ prītyā sapurohitasadvijaḥ || dadarśa tanayāṃ tāntu śobhamānāṃ subhāsasā || 6 ||

Samhita : 4

Adhyaya :   7

Shloka :   6

नीलोत्पलदल श्यामां सुद्युतिं सुमनोरमाम् ।। दृष्ट्वा च तादृशीं कन्यां मुमोदाति गिरीश्वरः ।। ७ ।।
nīlotpaladala śyāmāṃ sudyutiṃ sumanoramām || dṛṣṭvā ca tādṛśīṃ kanyāṃ mumodāti girīśvaraḥ || 7 ||

Samhita : 4

Adhyaya :   7

Shloka :   7

सर्वे च मुमुदुस्तत्र पौराश्च पुरुषाः स्त्रियः ।। तदोत्सवो महानासीन्नेदुर्वाद्यानि भूरिशः ।। ८ ।।
sarve ca mumudustatra paurāśca puruṣāḥ striyaḥ || tadotsavo mahānāsīnnedurvādyāni bhūriśaḥ || 8 ||

Samhita : 4

Adhyaya :   7

Shloka :   8

बभूव मंगलं गानं ननृतुर्वारयोषितः ।। दानं ददौ द्विजातिभ्यो जातकर्मविधाय च।। ९।।
babhūva maṃgalaṃ gānaṃ nanṛturvārayoṣitaḥ || dānaṃ dadau dvijātibhyo jātakarmavidhāya ca|| 9||

Samhita : 4

Adhyaya :   7

Shloka :   9

अथ द्वारं समागत्य चकार सुमहोत्सवम्।। हिमाचलः प्रसन्नात्मा भिक्षुभ्यो द्रविणन्ददौ।। 2.3.7.१०।।
atha dvāraṃ samāgatya cakāra sumahotsavam|| himācalaḥ prasannātmā bhikṣubhyo draviṇandadau|| 2.3.7.10||

Samhita : 4

Adhyaya :   7

Shloka :   10

अथो मुहूर्त्ते सुमते हिमवान्मुनिभिः सह।। नामाऽकरोत्सुतायास्तु कालीत्यादि सुखप्रदम्।। ११।।
atho muhūrtte sumate himavānmunibhiḥ saha|| nāmā'karotsutāyāstu kālītyādi sukhapradam|| 11||

Samhita : 4

Adhyaya :   7

Shloka :   11

दानं ददौ तदा प्रीत्या द्विजेभ्यो बहु सादरम् ।। उत्सवं कारयामास विविधं गानपूर्व्वकम् ।। १२ ।।
dānaṃ dadau tadā prītyā dvijebhyo bahu sādaram || utsavaṃ kārayāmāsa vividhaṃ gānapūrvvakam || 12 ||

Samhita : 4

Adhyaya :   7

Shloka :   12

इत्थं कृत्वोत्सवं भूरि कालीं पश्यन्मुहुर्मुहुः ।। लेभे मुदं सपत्नीको बहुपुत्रोऽपि भूधरः ।। १३ ।।
itthaṃ kṛtvotsavaṃ bhūri kālīṃ paśyanmuhurmuhuḥ || lebhe mudaṃ sapatnīko bahuputro'pi bhūdharaḥ || 13 ||

Samhita : 4

Adhyaya :   7

Shloka :   13

तत्र सा ववृधे देवी गिरिराजगृहे शिवा ।। गंगेव वर्षासमये शरदीवाथ चन्द्रिका ।। १४ ।।
tatra sā vavṛdhe devī girirājagṛhe śivā || gaṃgeva varṣāsamaye śaradīvātha candrikā || 14 ||

Samhita : 4

Adhyaya :   7

Shloka :   14

एवं सा कालिका देवी चार्वङ्गी चारुदर्शना।। दध्रे चानुदिनं रम्यां चन्द्रबिम्बकलामिव ।। १५।।
evaṃ sā kālikā devī cārvaṅgī cārudarśanā|| dadhre cānudinaṃ ramyāṃ candrabimbakalāmiva || 15||

Samhita : 4

Adhyaya :   7

Shloka :   15

कुलोचितेन नाम्ना तां पार्वतीत्याजुहावहा।बन्धुप्रियां बन्धुजनः सौशील्यगुणसंयुताम् ।। १६ ।।
kulocitena nāmnā tāṃ pārvatītyājuhāvahā|bandhupriyāṃ bandhujanaḥ sauśīlyaguṇasaṃyutām || 16 ||

Samhita : 4

Adhyaya :   7

Shloka :   16

उमेति मात्रा तपसे निषिद्धा कालिका च सा ।। पश्चादुमाख्यां सुमुखी जगाम भुवने मुने ।। १७ ।।
umeti mātrā tapase niṣiddhā kālikā ca sā || paścādumākhyāṃ sumukhī jagāma bhuvane mune || 17 ||

Samhita : 4

Adhyaya :   7

Shloka :   17

दृष्टिः पुत्रवतोऽप्यद्रेस्तस्मिंस्तृप्तिं जगाम न ।। अपत्ये पार्वतीत्याख्ये सर्वसौभाग्य संयुते ।। १८ ।।
dṛṣṭiḥ putravato'pyadrestasmiṃstṛptiṃ jagāma na || apatye pārvatītyākhye sarvasaubhāgya saṃyute || 18 ||

Samhita : 4

Adhyaya :   7

Shloka :   18

मधोरनन्तपुष्पस्य चूते हि भ्रमरावलिः ।। विशेषसंगा भवति सहकारे मुनीश्वर ।। १९ ।।
madhoranantapuṣpasya cūte hi bhramarāvaliḥ || viśeṣasaṃgā bhavati sahakāre munīśvara || 19 ||

Samhita : 4

Adhyaya :   7

Shloka :   19

पूतो विभूषितश्चापि स बभूव तया गिरिः ।। संस्कारवत्येव गिरा मनीषीव हिमालयः ।। 2.3.7.२०।।
pūto vibhūṣitaścāpi sa babhūva tayā giriḥ || saṃskāravatyeva girā manīṣīva himālayaḥ || 2.3.7.20||

Samhita : 4

Adhyaya :   7

Shloka :   20

प्रभामहत्या शिखयेव दीपो भुवनस्य च ।। त्रिमार्गयेव सन्मार्गस्तद्वद्गिरिजया गिरिः ।। २१ ।।
prabhāmahatyā śikhayeva dīpo bhuvanasya ca || trimārgayeva sanmārgastadvadgirijayā giriḥ || 21 ||

Samhita : 4

Adhyaya :   7

Shloka :   21

कन्दुकैः कृत्रिमैः पुत्रैस्सखीमध्यगता च सा ।। गंगासैकतवेदीभिर्बाल्ये रेमे मुहुर्मुहुः ।। २२ ।।
kandukaiḥ kṛtrimaiḥ putraissakhīmadhyagatā ca sā || gaṃgāsaikatavedībhirbālye reme muhurmuhuḥ || 22 ||

Samhita : 4

Adhyaya :   7

Shloka :   22

अथ देवी शिवा सा चोपदेशसमये मुने ।। पपाठ विद्यात्सुप्रीत्या यतचित्ता च सद्गुरोः ।। २३।।
atha devī śivā sā copadeśasamaye mune || papāṭha vidyātsuprītyā yatacittā ca sadguroḥ || 23||

Samhita : 4

Adhyaya :   7

Shloka :   23

प्राक्तना जन्मविद्यास्तां शरदीव प्रपेदिरे ।। हंसालिस्स्वर्णदी नक्तमात्मभासो महौषधिम् ।। २४ ।।
prāktanā janmavidyāstāṃ śaradīva prapedire || haṃsālissvarṇadī naktamātmabhāso mahauṣadhim || 24 ||

Samhita : 4

Adhyaya :   7

Shloka :   24

इत्थं सुवर्णिता लीला शिवायाः काचिदेव हि ।। अन्यलीलाम्प्रवक्ष्येऽहं शृणु त्वं प्रेमतो मुने ।। २५।।
itthaṃ suvarṇitā līlā śivāyāḥ kācideva hi || anyalīlāmpravakṣye'haṃ śṛṇu tvaṃ premato mune || 25||

Samhita : 4

Adhyaya :   7

Shloka :   25

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनंनाम सप्तमो ऽध्यायः ।। ७ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe pārvatībālyalīlāvarṇanaṃnāma saptamo 'dhyāyaḥ || 7 ||

Samhita : 4

Adhyaya :   7

Shloka :   26

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In