| |
|

This overlay will guide you through the buttons:

ततो मेना पुरस्सा वै सुता भूत्वा महाद्युतिः ॥ चकार रोदनं तत्र लौकिकीं गतिमाश्रिता ॥ १ ॥
tato menā purassā vai sutā bhūtvā mahādyutiḥ .. cakāra rodanaṃ tatra laukikīṃ gatimāśritā .. 1 ..
अरिष्टशय्यां परितस्सद्विसारिसुतेजसा ॥ निशीथदीपा विहतत्विष आसन्नरं मुने ॥ २ ॥
ariṣṭaśayyāṃ paritassadvisārisutejasā .. niśīthadīpā vihatatviṣa āsannaraṃ mune .. 2 ..
श्रुत्वा तद्रोदनं रम्यं गृहस्थास्सर्वयोषितः ॥ जहृषुस्सम्भ्रमात्तत्रागताः प्रीतिपुरस्सराः ॥ ३॥
śrutvā tadrodanaṃ ramyaṃ gṛhasthāssarvayoṣitaḥ .. jahṛṣussambhramāttatrāgatāḥ prītipurassarāḥ .. 3..
तच्छुद्धान्तचरः शीघ्रं शशंस भूभृते तदा ॥ पार्वतीजन्म सुखदं देवकार्यकरं शुभम् ॥ ४ ॥
tacchuddhāntacaraḥ śīghraṃ śaśaṃsa bhūbhṛte tadā .. pārvatījanma sukhadaṃ devakāryakaraṃ śubham .. 4 ..
तच्छुद्धान्तचरायाशु पुत्रीजन्म सुशंसते ॥ सितातपत्रं नादेयमासीत्तस्य महीभृतः ॥ ५ ॥
tacchuddhāntacarāyāśu putrījanma suśaṃsate .. sitātapatraṃ nādeyamāsīttasya mahībhṛtaḥ .. 5 ..
गतस्तत्र गिरिः प्रीत्या सपुरोहितसद्विजः ॥ ददर्श तनयां तान्तु शोभमानां सुभाससा ॥ ६ ॥
gatastatra giriḥ prītyā sapurohitasadvijaḥ .. dadarśa tanayāṃ tāntu śobhamānāṃ subhāsasā .. 6 ..
नीलोत्पलदल श्यामां सुद्युतिं सुमनोरमाम् ॥ दृष्ट्वा च तादृशीं कन्यां मुमोदाति गिरीश्वरः ॥ ७ ॥
nīlotpaladala śyāmāṃ sudyutiṃ sumanoramām .. dṛṣṭvā ca tādṛśīṃ kanyāṃ mumodāti girīśvaraḥ .. 7 ..
सर्वे च मुमुदुस्तत्र पौराश्च पुरुषाः स्त्रियः ॥ तदोत्सवो महानासीन्नेदुर्वाद्यानि भूरिशः ॥ ८ ॥
sarve ca mumudustatra paurāśca puruṣāḥ striyaḥ .. tadotsavo mahānāsīnnedurvādyāni bhūriśaḥ .. 8 ..
बभूव मंगलं गानं ननृतुर्वारयोषितः ॥ दानं ददौ द्विजातिभ्यो जातकर्मविधाय च॥ ९॥
babhūva maṃgalaṃ gānaṃ nanṛturvārayoṣitaḥ .. dānaṃ dadau dvijātibhyo jātakarmavidhāya ca.. 9..
अथ द्वारं समागत्य चकार सुमहोत्सवम्॥ हिमाचलः प्रसन्नात्मा भिक्षुभ्यो द्रविणन्ददौ॥ 2.3.7.१०॥
atha dvāraṃ samāgatya cakāra sumahotsavam.. himācalaḥ prasannātmā bhikṣubhyo draviṇandadau.. 2.3.7.10..
अथो मुहूर्त्ते सुमते हिमवान्मुनिभिः सह॥ नामाऽकरोत्सुतायास्तु कालीत्यादि सुखप्रदम्॥ ११॥
atho muhūrtte sumate himavānmunibhiḥ saha.. nāmā'karotsutāyāstu kālītyādi sukhapradam.. 11..
दानं ददौ तदा प्रीत्या द्विजेभ्यो बहु सादरम् ॥ उत्सवं कारयामास विविधं गानपूर्व्वकम् ॥ १२ ॥
dānaṃ dadau tadā prītyā dvijebhyo bahu sādaram .. utsavaṃ kārayāmāsa vividhaṃ gānapūrvvakam .. 12 ..
इत्थं कृत्वोत्सवं भूरि कालीं पश्यन्मुहुर्मुहुः ॥ लेभे मुदं सपत्नीको बहुपुत्रोऽपि भूधरः ॥ १३ ॥
itthaṃ kṛtvotsavaṃ bhūri kālīṃ paśyanmuhurmuhuḥ .. lebhe mudaṃ sapatnīko bahuputro'pi bhūdharaḥ .. 13 ..
तत्र सा ववृधे देवी गिरिराजगृहे शिवा ॥ गंगेव वर्षासमये शरदीवाथ चन्द्रिका ॥ १४ ॥
tatra sā vavṛdhe devī girirājagṛhe śivā .. gaṃgeva varṣāsamaye śaradīvātha candrikā .. 14 ..
एवं सा कालिका देवी चार्वङ्गी चारुदर्शना॥ दध्रे चानुदिनं रम्यां चन्द्रबिम्बकलामिव ॥ १५॥
evaṃ sā kālikā devī cārvaṅgī cārudarśanā.. dadhre cānudinaṃ ramyāṃ candrabimbakalāmiva .. 15..
कुलोचितेन नाम्ना तां पार्वतीत्याजुहावहा।बन्धुप्रियां बन्धुजनः सौशील्यगुणसंयुताम् ॥ १६ ॥
kulocitena nāmnā tāṃ pārvatītyājuhāvahā.bandhupriyāṃ bandhujanaḥ sauśīlyaguṇasaṃyutām .. 16 ..
उमेति मात्रा तपसे निषिद्धा कालिका च सा ॥ पश्चादुमाख्यां सुमुखी जगाम भुवने मुने ॥ १७ ॥
umeti mātrā tapase niṣiddhā kālikā ca sā .. paścādumākhyāṃ sumukhī jagāma bhuvane mune .. 17 ..
दृष्टिः पुत्रवतोऽप्यद्रेस्तस्मिंस्तृप्तिं जगाम न ॥ अपत्ये पार्वतीत्याख्ये सर्वसौभाग्य संयुते ॥ १८ ॥
dṛṣṭiḥ putravato'pyadrestasmiṃstṛptiṃ jagāma na .. apatye pārvatītyākhye sarvasaubhāgya saṃyute .. 18 ..
मधोरनन्तपुष्पस्य चूते हि भ्रमरावलिः ॥ विशेषसंगा भवति सहकारे मुनीश्वर ॥ १९ ॥
madhoranantapuṣpasya cūte hi bhramarāvaliḥ .. viśeṣasaṃgā bhavati sahakāre munīśvara .. 19 ..
पूतो विभूषितश्चापि स बभूव तया गिरिः ॥ संस्कारवत्येव गिरा मनीषीव हिमालयः ॥ 2.3.7.२०॥
pūto vibhūṣitaścāpi sa babhūva tayā giriḥ .. saṃskāravatyeva girā manīṣīva himālayaḥ .. 2.3.7.20..
प्रभामहत्या शिखयेव दीपो भुवनस्य च ॥ त्रिमार्गयेव सन्मार्गस्तद्वद्गिरिजया गिरिः ॥ २१ ॥
prabhāmahatyā śikhayeva dīpo bhuvanasya ca .. trimārgayeva sanmārgastadvadgirijayā giriḥ .. 21 ..
कन्दुकैः कृत्रिमैः पुत्रैस्सखीमध्यगता च सा ॥ गंगासैकतवेदीभिर्बाल्ये रेमे मुहुर्मुहुः ॥ २२ ॥
kandukaiḥ kṛtrimaiḥ putraissakhīmadhyagatā ca sā .. gaṃgāsaikatavedībhirbālye reme muhurmuhuḥ .. 22 ..
अथ देवी शिवा सा चोपदेशसमये मुने ॥ पपाठ विद्यात्सुप्रीत्या यतचित्ता च सद्गुरोः ॥ २३॥
atha devī śivā sā copadeśasamaye mune .. papāṭha vidyātsuprītyā yatacittā ca sadguroḥ .. 23..
प्राक्तना जन्मविद्यास्तां शरदीव प्रपेदिरे ॥ हंसालिस्स्वर्णदी नक्तमात्मभासो महौषधिम् ॥ २४ ॥
prāktanā janmavidyāstāṃ śaradīva prapedire .. haṃsālissvarṇadī naktamātmabhāso mahauṣadhim .. 24 ..
इत्थं सुवर्णिता लीला शिवायाः काचिदेव हि ॥ अन्यलीलाम्प्रवक्ष्येऽहं शृणु त्वं प्रेमतो मुने ॥ २५॥
itthaṃ suvarṇitā līlā śivāyāḥ kācideva hi .. anyalīlāmpravakṣye'haṃ śṛṇu tvaṃ premato mune .. 25..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनंनाम सप्तमो ऽध्यायः ॥ ७ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe pārvatībālyalīlāvarṇanaṃnāma saptamo 'dhyāyaḥ .. 7 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In