| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
एकदा तु शिवज्ञानी शिवलीलाविदांवरः ॥ हिमाचलगृहं प्रीत्यागमस्त्वं शिवप्रेरितः ॥ १ ॥
ekadā tu śivajñānī śivalīlāvidāṃvaraḥ .. himācalagṛhaṃ prītyāgamastvaṃ śivapreritaḥ .. 1 ..
दृष्ट्वा मुने गिरीशस्त्वां नत्वानर्च स नारद ॥ आहूय च स्वतनयां त्वदङ्घ्र्योस्तामपातयत् ॥ २ ॥
dṛṣṭvā mune girīśastvāṃ natvānarca sa nārada .. āhūya ca svatanayāṃ tvadaṅghryostāmapātayat .. 2 ..
पुनर्नत्वा मुनीश त्वामुवाच हिमभूधरः ॥ साञ्जलिः स्वविधिं मत्वा बहुसन्नतमस्तकः॥ ३॥
punarnatvā munīśa tvāmuvāca himabhūdharaḥ .. sāñjaliḥ svavidhiṃ matvā bahusannatamastakaḥ.. 3..
हिमालय उवाच ।।
हे मुने नारद ज्ञानिन्ब्रह्मपुत्रवर प्रभो ॥ सर्वज्ञस्त्वं सकरुणः परोपकरणे रतः ॥ ४ ॥
he mune nārada jñāninbrahmaputravara prabho .. sarvajñastvaṃ sakaruṇaḥ paropakaraṇe rataḥ .. 4 ..
मत्सुताजातकं ब्रूहि गुणदोषसमुद्भवम् ॥ कस्य प्रिया भाग्यवती भविष्यति सुता मम ॥ ५ ॥
matsutājātakaṃ brūhi guṇadoṣasamudbhavam .. kasya priyā bhāgyavatī bhaviṣyati sutā mama .. 5 ..
ब्रह्मोवाच ।।
इत्युक्तो मुनिवर्य त्वं गिरीशेन हिमाद्रिणा ॥ विलोक्य कालिकाहस्तं सर्वांगं च विशेषतः ॥ ६ ॥
ityukto munivarya tvaṃ girīśena himādriṇā .. vilokya kālikāhastaṃ sarvāṃgaṃ ca viśeṣataḥ .. 6 ..
अवोचस्त्वं गिरिं तात कौतुकी वाग्विशारद्ः ॥ ज्ञानी विदितवृत्तान्तो नारदः प्रीतमानसः ॥ ७ ॥
avocastvaṃ giriṃ tāta kautukī vāgviśāradḥ .. jñānī viditavṛttānto nāradaḥ prītamānasaḥ .. 7 ..
नारद उवाच ।।
एषा ते तनया मेने सुधांशोरिव वर्द्धिता ॥ आद्या कला शैलराज सर्वलक्षणशालिनी ॥ ८॥
eṣā te tanayā mene sudhāṃśoriva varddhitā .. ādyā kalā śailarāja sarvalakṣaṇaśālinī .. 8..
स्वपतेस्सुखदात्यन्तं पित्रोः कीर्तिविवर्द्धिनी ॥ महासाध्वी च सर्वासु महानन्दकरी सदा ॥ ९ ॥
svapatessukhadātyantaṃ pitroḥ kīrtivivarddhinī .. mahāsādhvī ca sarvāsu mahānandakarī sadā .. 9 ..
सुलक्षणानि सर्वाणि त्वत्सुतायाः करे गिरे ॥ एका विलक्षणा रेखा तत्फलं शृणु तत्त्वतः ॥ 2.3.8.१० ॥
sulakṣaṇāni sarvāṇi tvatsutāyāḥ kare gire .. ekā vilakṣaṇā rekhā tatphalaṃ śṛṇu tattvataḥ .. 2.3.8.10 ..
योगी नग्नोऽगुणोऽकामी मातृतातविवर्जितः ॥ अमानोऽशिववेषश्च पतिरस्याः किलेदृशः ॥ ११ ॥ ।
yogī nagno'guṇo'kāmī mātṛtātavivarjitaḥ .. amāno'śivaveṣaśca patirasyāḥ kiledṛśaḥ .. 11 .. .
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्ते हि सत्यं मत्त्वा च दम्पती ॥ मेना हिमाचलश्चापि दुःखितौ तौ बभूवतुः ॥ १२ ॥
ityākarṇya vacaste hi satyaṃ mattvā ca dampatī .. menā himācalaścāpi duḥkhitau tau babhūvatuḥ .. 12 ..
शिवाकर्ण्यवचस्ते हि तादृशं जगदम्बिका ॥ ।लक्षणैस्तं शिवं मत्त्वा जहर्षाति मुने हृदि ॥ १ ३॥
śivākarṇyavacaste hi tādṛśaṃ jagadambikā .. .lakṣaṇaistaṃ śivaṃ mattvā jaharṣāti mune hṛdi .. 1 3..
न मृषा नारदवचस्त्विति संचिन्त्य सा शिवा ॥ स्नेहं शिवपदद्वन्द्वे चकाराति हृदा तदा ॥ १४॥
na mṛṣā nāradavacastviti saṃcintya sā śivā .. snehaṃ śivapadadvandve cakārāti hṛdā tadā .. 14..
उवाच दुःखितः शैलस्त्वान्तदा हृदि नारद ॥ कमुपायं मुने कुर्यामतिदुःखमभूदिति ॥ १५॥
uvāca duḥkhitaḥ śailastvāntadā hṛdi nārada .. kamupāyaṃ mune kuryāmatiduḥkhamabhūditi .. 15..
तच्छुत्वा त्वं मुने प्रात्थ महाकौतुककारकः ॥ हिमाचलं शुभैर्वाक्यैर्हर्षयन्वाग्विशारदः ॥ १६॥
tacchutvā tvaṃ mune prāttha mahākautukakārakaḥ .. himācalaṃ śubhairvākyairharṣayanvāgviśāradaḥ .. 16..
नारद उवाच ।।
स्नेहाच्छृणु गिरे वाक्यं मम सत्यं मृषा न हि ॥ कररेखा ब्रह्मलिपिर्न मृषा भवति धुवम् ॥ १७॥
snehācchṛṇu gire vākyaṃ mama satyaṃ mṛṣā na hi .. kararekhā brahmalipirna mṛṣā bhavati dhuvam .. 17..
तादृशोऽस्याः पतिः शैल भविष्यति न संशयः ॥ तत्रोपायं शृणु प्रीत्या यं कृत्वा लप्स्यसे सुखम् ॥ १८॥
tādṛśo'syāḥ patiḥ śaila bhaviṣyati na saṃśayaḥ .. tatropāyaṃ śṛṇu prītyā yaṃ kṛtvā lapsyase sukham .. 18..
तादृशोऽस्ति वरः शम्भुलीलारूपधरः प्रभुः ॥ कुलक्षणानि सर्वाणि तत्र तुल्यानि सद्गुणैः ॥ १९॥
tādṛśo'sti varaḥ śambhulīlārūpadharaḥ prabhuḥ .. kulakṣaṇāni sarvāṇi tatra tulyāni sadguṇaiḥ .. 19..
प्रभौ दोषो न दुःखाय दुःखदोऽत्यप्रभौ हि सः ॥ रविपावकगंगानां तत्र ज्ञेया निदर्शना ॥ 2.3.8.२० ॥
prabhau doṣo na duḥkhāya duḥkhado'tyaprabhau hi saḥ .. ravipāvakagaṃgānāṃ tatra jñeyā nidarśanā .. 2.3.8.20 ..
तस्माच्छिवाय कन्या स्वां शिवां देहि विवेकतः॥ शिवस्सर्वेश्वरस्सेव्योऽविकारी प्रभुरव्ययः ॥ २१ ॥
tasmācchivāya kanyā svāṃ śivāṃ dehi vivekataḥ.. śivassarveśvarassevyo'vikārī prabhuravyayaḥ .. 21 ..
शीघ्रप्रसादः स शिवस्तां ग्रहीष्यत्यसंशयम् ॥ तपःसाध्यो विशेषेण यदि कुर्याच्छिवा तपः ॥ २२ ॥
śīghraprasādaḥ sa śivastāṃ grahīṣyatyasaṃśayam .. tapaḥsādhyo viśeṣeṇa yadi kuryācchivā tapaḥ .. 22 ..
सर्वथा सुसमर्थो हि स शिवस्सकलेश्वरः ॥ कुलिपेरपि विध्वंसी ब्रह्माधीनस्त्वकप्रदः ॥ २३ ॥
sarvathā susamartho hi sa śivassakaleśvaraḥ .. kuliperapi vidhvaṃsī brahmādhīnastvakapradaḥ .. 23 ..
।। ब्रह्मोवाच ।।
इत्युक्त्वा त्वं पुनस्तात कौतुकी ब्रह्मविन्मुने ॥ शैलराजमवोचो हि हर्षयन्वचनैश्शुभैः ॥ २४॥
ityuktvā tvaṃ punastāta kautukī brahmavinmune .. śailarājamavoco hi harṣayanvacanaiśśubhaiḥ .. 24..
भाविनी दयिता शम्भोस्सानुकूला सदा हरे ॥ महासाध्वी सुव्रता च पित्रोस्सुखविवर्द्धिनी ॥ २५ ॥
bhāvinī dayitā śambhossānukūlā sadā hare .. mahāsādhvī suvratā ca pitrossukhavivarddhinī .. 25 ..
शम्भोश्चित्तं वशे चैषा करिष्यति तपस्विनी ॥ स चाप्येनामृते योषां न ह्यन्यामुद्वहिष्यति ॥ २६॥
śambhościttaṃ vaśe caiṣā kariṣyati tapasvinī .. sa cāpyenāmṛte yoṣāṃ na hyanyāmudvahiṣyati .. 26..
एतयोस्सदृशं प्रेम न कस्याप्येव तादृशम् ॥ भूतं वा भविता वापि नाधुना च प्रवर्तते ॥ २७॥
etayossadṛśaṃ prema na kasyāpyeva tādṛśam .. bhūtaṃ vā bhavitā vāpi nādhunā ca pravartate .. 27..
अनयोस्सुरकार्य्याणि कर्तव्यानि मृतानि च॥ यानि यानि नगश्रेष्ठ जीवितानि पुनः पुनः ॥ २८॥
anayossurakāryyāṇi kartavyāni mṛtāni ca.. yāni yāni nagaśreṣṭha jīvitāni punaḥ punaḥ .. 28..
अनया कन्यया तेऽद्रे अर्धनारीश्वरो हरः ॥ भविष्यति तथा हर्षदिनयोर्मिलितम्पुनः ॥ २९॥
anayā kanyayā te'dre ardhanārīśvaro haraḥ .. bhaviṣyati tathā harṣadinayormilitampunaḥ .. 29..
शरीरार्धं हरस्यैषा हरिष्यति सुता तव॥ तपः प्रभावात्संतोष्य महेशं सकलेश्वरम् ॥ 2.3.8.३०॥
śarīrārdhaṃ harasyaiṣā hariṣyati sutā tava.. tapaḥ prabhāvātsaṃtoṣya maheśaṃ sakaleśvaram .. 2.3.8.30..
स्वर्णगौरी सुवर्णाभा तपसा तोष्य तं हरम् ॥ विद्युद्गौरतमा चेयं तव पुत्री भविष्यति ॥ ३१॥
svarṇagaurī suvarṇābhā tapasā toṣya taṃ haram .. vidyudgauratamā ceyaṃ tava putrī bhaviṣyati .. 31..
गौरीति नाम्ना कन्या तु ख्यातिमेषा गमिष्यति ॥ सर्वदेवगणैः पूज्या हरिब्रह्मादिभिस्तथा ॥ ३२॥
gaurīti nāmnā kanyā tu khyātimeṣā gamiṣyati .. sarvadevagaṇaiḥ pūjyā haribrahmādibhistathā .. 32..
नान्यस्मै त्वमिमां दातुमिहार्हसि नगोत्तम॥ इदं चोपांशु देवानां न प्रकाश्यं कदाचन ॥ ३३ ॥
nānyasmai tvamimāṃ dātumihārhasi nagottama.. idaṃ copāṃśu devānāṃ na prakāśyaṃ kadācana .. 33 ..
ब्रह्मोवाच ।।
इति तस्य वचः श्रुत्वा देवर्षे तव नारद ॥ उवाच हिमवान्वाक्यं मुने त्वाम्वाग्विशारदः ॥ ३४॥
iti tasya vacaḥ śrutvā devarṣe tava nārada .. uvāca himavānvākyaṃ mune tvāmvāgviśāradaḥ .. 34..
हिमालय उवाचा।।
हे मुने नारद प्राज्ञ विज्ञप्तिं कांचिदेव हि॥ करोमि तां शृणु प्रीत्या तस्त्वं प्रमुदमावह ॥ ३५॥
he mune nārada prājña vijñaptiṃ kāṃcideva hi.. karomi tāṃ śṛṇu prītyā tastvaṃ pramudamāvaha .. 35..
श्रूयते त्यक्तसंगस्स महादेवो यतात्मवान् ॥ तपश्चरति सन्नित्यं देवानामप्यगोचरः॥ ३६॥
śrūyate tyaktasaṃgassa mahādevo yatātmavān .. tapaścarati sannityaṃ devānāmapyagocaraḥ.. 36..
स कथं ध्यान मार्गस्थः परब्रह्मार्पितं मनः॥ भ्रंशयिष्यति देवर्षे तत्र मे संशयो महान्॥ ३७॥
sa kathaṃ dhyāna mārgasthaḥ parabrahmārpitaṃ manaḥ.. bhraṃśayiṣyati devarṣe tatra me saṃśayo mahān.. 37..
अक्षरं परमं ब्रह्म प्रदीपकलिकोपमम्॥ सदाशिवाख्यं स्वं रूपं निर्विकारमजापरम्॥ ३८॥
akṣaraṃ paramaṃ brahma pradīpakalikopamam.. sadāśivākhyaṃ svaṃ rūpaṃ nirvikāramajāparam.. 38..
निर्गुणं सगुणं तच्च निर्विशेषं निरीहकम्॥ अतः पश्यति सर्वत्र न तु बाह्यं निरीक्षते॥ ३९॥
nirguṇaṃ saguṇaṃ tacca nirviśeṣaṃ nirīhakam.. ataḥ paśyati sarvatra na tu bāhyaṃ nirīkṣate.. 39..
इति स श्रूयते नित्यं किंनराणां मुखान्मुने॥ इहागतानां सुप्रीत्या किन्तन्मिथ्या वचो धुवम्॥ 2.3.8.४०॥
iti sa śrūyate nityaṃ kiṃnarāṇāṃ mukhānmune.. ihāgatānāṃ suprītyā kintanmithyā vaco dhuvam.. 2.3.8.40..
विशेषतः श्रूयते स साक्षान्नाम्ना तथा हरः ॥ समयं कृतवान्पूर्व्वं तन्मया गदितं शृणु ॥ ४१॥
viśeṣataḥ śrūyate sa sākṣānnāmnā tathā haraḥ .. samayaṃ kṛtavānpūrvvaṃ tanmayā gaditaṃ śṛṇu .. 41..
न त्वामृतेऽन्यां वरये दाक्षायणि प्रिये सती ॥ भार्यार्थं न ग्रहीष्यामि सत्यमेतद्ब्रवीमि ते ॥ ४२ ॥
na tvāmṛte'nyāṃ varaye dākṣāyaṇi priye satī .. bhāryārthaṃ na grahīṣyāmi satyametadbravīmi te .. 42 ..
इति सत्यासमं तेन पुरैव समयः कृतः ॥ तस्यां मृतायां स कथं स्वयमन्यां ग्रहीष्यति ॥ ४३ ।
iti satyāsamaṃ tena puraiva samayaḥ kṛtaḥ .. tasyāṃ mṛtāyāṃ sa kathaṃ svayamanyāṃ grahīṣyati .. 43 .
।। ब्रह्मोवाच ।।
इत्युक्त्वा स गिरिस्तूष्णीमास तस्य पुरस्तव ॥ तदाकर्ण्याथ देवर्षे त्वं प्रावोचस्सुतत्त्वतः ॥ ४४॥
ityuktvā sa giristūṣṇīmāsa tasya purastava .. tadākarṇyātha devarṣe tvaṃ prāvocassutattvataḥ .. 44..
नारद उवाच ।।
न वै कार्या त्वया चिंता गिरिराज महामते ॥ एषा तव सुता काली दक्षजा ह्यभवत्पुरा ॥ ४५ ॥
na vai kāryā tvayā ciṃtā girirāja mahāmate .. eṣā tava sutā kālī dakṣajā hyabhavatpurā .. 45 ..
सतीनामाभवत्तस्यास्सर्वमंगलदं सदा ॥ सती सा वै दक्षकन्या भूत्वा रुद्रप्रियाभवत ॥ ४६ ॥
satīnāmābhavattasyāssarvamaṃgaladaṃ sadā .. satī sā vai dakṣakanyā bhūtvā rudrapriyābhavata .. 46 ..
पितुर्यज्ञे तथा प्राप्यानादरं शंकरस्य च ॥ तं दृष्ट्वा कोपमाधायात्याक्षीद्देहं च सा सती ॥ ४७॥
pituryajñe tathā prāpyānādaraṃ śaṃkarasya ca .. taṃ dṛṣṭvā kopamādhāyātyākṣīddehaṃ ca sā satī .. 47..
पुनस्सैव समुत्पन्ना तव गेहेऽम्बिका शिवा ॥ पार्वती हरपत्नीयं भविष्यति न संशयः ॥ ४८॥
punassaiva samutpannā tava gehe'mbikā śivā .. pārvatī harapatnīyaṃ bhaviṣyati na saṃśayaḥ .. 48..
एतत्सर्वं विस्तरात्त्वं प्रोक्तवान्भूभृते मुने ॥ पूर्वरूपं चरित्रं च पार्वत्याः प्रीतिवर्धनम् ॥ ४९ ॥
etatsarvaṃ vistarāttvaṃ proktavānbhūbhṛte mune .. pūrvarūpaṃ caritraṃ ca pārvatyāḥ prītivardhanam .. 49 ..
तं सर्वं पूर्ववृत्तान्यं काल्या मुनिमुखाद्गिरिः ॥ श्रुत्वा सपुत्रदारः स तदा निःसंशयोऽभवत् ॥ 2.3.8.५० ॥
taṃ sarvaṃ pūrvavṛttānyaṃ kālyā munimukhādgiriḥ .. śrutvā saputradāraḥ sa tadā niḥsaṃśayo'bhavat .. 2.3.8.50 ..
ततः काली कथां श्रुत्वा नारदस्य मुखात्तदा ॥ लज्जयाधोमुखी भूत्वा स्मितविस्तारितानना ॥ ५१॥
tataḥ kālī kathāṃ śrutvā nāradasya mukhāttadā .. lajjayādhomukhī bhūtvā smitavistāritānanā .. 51..
करेण तां तु संस्पृश्य श्रुत्वा तच्चरितं गिरिः ॥ मूर्ध्नि शश्वत्तथाघ्राय स्वास नान्ते न्यवेशयत् ॥ ५२ ॥
kareṇa tāṃ tu saṃspṛśya śrutvā taccaritaṃ giriḥ .. mūrdhni śaśvattathāghrāya svāsa nānte nyaveśayat .. 52 ..
ततस्त्वं तां पुनर्दृष्ट्वाऽवोचस्तत्र स्थितां मुने ॥ हर्षयन् गिरिराजं च मेनकान्तनयैः सह ॥ ५३ ॥ ।
tatastvaṃ tāṃ punardṛṣṭvā'vocastatra sthitāṃ mune .. harṣayan girirājaṃ ca menakāntanayaiḥ saha .. 53 .. .
सिंहासनन्तु किन्त्वस्याश्शैलराज भवेदतः ॥ शम्भोरूरौ सदैतस्या आसनं तु भविष्यति ॥ ५४॥
siṃhāsanantu kintvasyāśśailarāja bhavedataḥ .. śambhorūrau sadaitasyā āsanaṃ tu bhaviṣyati .. 54..
हरोरूर्वासनम्प्राप्य तनया तव सन्ततम् ॥ न यत्र कस्याचिदृष्टिर्मानसं वा गमिष्यति ॥ ५५ ॥
harorūrvāsanamprāpya tanayā tava santatam .. na yatra kasyācidṛṣṭirmānasaṃ vā gamiṣyati .. 55 ..
।। ब्रह्मोवाच ।।
इति वचनमुदारं नारद त्वं गिरीशं त्रिदिवमगम उक्त्वा तत्क्षणादेवप्रीत्या ॥ गिरिपतिरपि चित्ते चारुसंमोदयुक्तस्स्वगृहमगमदेवं सर्वसंपत्समृद्धम् ॥ ५६ ।
iti vacanamudāraṃ nārada tvaṃ girīśaṃ tridivamagama uktvā tatkṣaṇādevaprītyā .. giripatirapi citte cārusaṃmodayuktassvagṛhamagamadevaṃ sarvasaṃpatsamṛddham .. 56 .
इति श्रीशिवमहा पुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे नारदहिमालयसंवादवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥
iti śrīśivamahā purāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe nāradahimālayasaṃvādavarṇanaṃ nāmāṣṭamo'dhyāyaḥ .. 8 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In