| |
|

This overlay will guide you through the buttons:

अथ सतीखंडो द्वितीयः प्रारभ्यते ॥
atha satīkhaṃḍo dvitīyaḥ prārabhyate ..
नारद उवाच ।।
विधे सर्वं विजानासि कृपया शंकरस्य च ॥ त्वयाद्भुता हि कथिताः कथा मे शिवयोश्शुभाः ॥ १॥
vidhe sarvaṃ vijānāsi kṛpayā śaṃkarasya ca .. tvayādbhutā hi kathitāḥ kathā me śivayośśubhāḥ .. 1..
त्वन्मुखांभोजसंवृत्तां श्रुत्वा शिवकथां पराम् ॥ अतृप्तो हि पुनस्तां वै श्रोतुमिच्छाम्यहं प्रभो॥ २॥
tvanmukhāṃbhojasaṃvṛttāṃ śrutvā śivakathāṃ parām .. atṛpto hi punastāṃ vai śrotumicchāmyahaṃ prabho.. 2..
पूर्णांशश्शंकरस्यैव यो रुद्रो वर्णितः पुरा ॥ विधे त्वया महेशानः कैलासनिलयो वशी॥ ३॥
pūrṇāṃśaśśaṃkarasyaiva yo rudro varṇitaḥ purā .. vidhe tvayā maheśānaḥ kailāsanilayo vaśī.. 3..
स योगी सर्वविष्ण्वादिसुरसे व्यस्सतां गतिः ॥ निर्द्वंद्वः क्रीडति सदा निर्विकारी महाप्रभुः ॥ ४ ॥
sa yogī sarvaviṣṇvādisurase vyassatāṃ gatiḥ .. nirdvaṃdvaḥ krīḍati sadā nirvikārī mahāprabhuḥ .. 4 ..
सोऽभूत्पुनर्गृहस्थश्च विवाह्य परमां स्त्रियम् ॥ हरिप्रार्थनया प्रीत्या मंगलां स्वतपस्विनीम् ॥ ५॥
so'bhūtpunargṛhasthaśca vivāhya paramāṃ striyam .. hariprārthanayā prītyā maṃgalāṃ svatapasvinīm .. 5..
प्रथमं दक्षपुत्री सा पश्चात्सा पर्वतात्मजा ॥ कथमेकशरीरेण द्वयोरप्यात्मजा मता॥ ६॥
prathamaṃ dakṣaputrī sā paścātsā parvatātmajā .. kathamekaśarīreṇa dvayorapyātmajā matā.. 6..
कथं सती पार्वती सा पुनश्शिवमुपागता ॥ एतत्सर्वं तथान्यच्च ब्रह्मन् गदितुमर्हसि ॥ ७॥
kathaṃ satī pārvatī sā punaśśivamupāgatā .. etatsarvaṃ tathānyacca brahman gaditumarhasi .. 7..
सूत उवाच ।।
इति तस्य वचः श्रुत्वा सुरर्षेः शंकरात्मनः ॥ प्रसन्नमानसो भूत्वा ब्रह्मा वचनमब्रवीत् ॥ ८ ॥
iti tasya vacaḥ śrutvā surarṣeḥ śaṃkarātmanaḥ .. prasannamānaso bhūtvā brahmā vacanamabravīt .. 8 ..
शृणु तात मुनिश्रेष्ठ कथयामि कथां शुभाम् ॥ यां श्रुत्वा सफलं जन्म भविष्यति न संशयः॥ ९॥
śṛṇu tāta muniśreṣṭha kathayāmi kathāṃ śubhām .. yāṃ śrutvā saphalaṃ janma bhaviṣyati na saṃśayaḥ.. 9..
ब्रह्मोवाच ।।
पुराहं स्वसुतां दृष्ट्वा संध्याह्वां तनयैस्सह ॥ अभवं विकृतस्तात कामबाणप्रपीडितः ॥ 2.2.1.१० ॥
purāhaṃ svasutāṃ dṛṣṭvā saṃdhyāhvāṃ tanayaissaha .. abhavaṃ vikṛtastāta kāmabāṇaprapīḍitaḥ .. 2.2.1.10 ..
धर्मः स्मृतस्तदा रुद्रो महायोगी परः प्रभुः॥ धिक्कृत्य मां सुतैस्तात स्वस्थानं गतवानयम् ॥ ११ ॥
dharmaḥ smṛtastadā rudro mahāyogī paraḥ prabhuḥ.. dhikkṛtya māṃ sutaistāta svasthānaṃ gatavānayam .. 11 ..
यन्मायामोहितश्चाहं वेदवक्ता च मूढधीः ॥ तेनाकार्षं सहाकार्य परमेशेन शंभुना ॥ १२ ॥
yanmāyāmohitaścāhaṃ vedavaktā ca mūḍhadhīḥ .. tenākārṣaṃ sahākārya parameśena śaṃbhunā .. 12 ..
तदीर्षयाहमाकार्षं बहूपायान्सुतैः सह ॥ कर्तुं तन्मोहनं मूढः शिवमाया विमोहितः ॥ १३ ॥
tadīrṣayāhamākārṣaṃ bahūpāyānsutaiḥ saha .. kartuṃ tanmohanaṃ mūḍhaḥ śivamāyā vimohitaḥ .. 13 ..
अभवंस्तेऽथ वै सर्वे तस्मिञ् शंभो परप्रभो ॥ उपाया निष्फलास्तेषां मम चापि मुनीश्वर ॥ १४ ॥
abhavaṃste'tha vai sarve tasmiñ śaṃbho paraprabho .. upāyā niṣphalāsteṣāṃ mama cāpi munīśvara .. 14 ..
तदाऽस्मरं रमेशानं व्यथोपायस्तुतैस्सह ॥ अबोधयत्स आगत्य शिवभक्तिरतस्सुधीः ॥ १५ ॥
tadā'smaraṃ rameśānaṃ vyathopāyastutaissaha .. abodhayatsa āgatya śivabhaktiratassudhīḥ .. 15 ..
प्रबोधितो रमेशेन शिवतत्त्वप्रदर्शिना ॥ तदीर्षामत्यजं सोहं तं हठं न विमोहितः ॥ १६ ॥
prabodhito rameśena śivatattvapradarśinā .. tadīrṣāmatyajaṃ sohaṃ taṃ haṭhaṃ na vimohitaḥ .. 16 ..
शक्तिं संसेव्य तत्प्रीत्योत्पादयामास तां तदा ॥ दक्षादशिक्न्यां वीरिण्यां स्वपुत्राद्धरमोहने ॥ १७ ॥
śaktiṃ saṃsevya tatprītyotpādayāmāsa tāṃ tadā .. dakṣādaśiknyāṃ vīriṇyāṃ svaputrāddharamohane .. 17 ..
सोमा भूत्वा दक्षसुता तपः कृत्वा तु दुस्सहम् ॥ रुद्रपत्न्यभवद्भक्त्या स्वभक्तहितकारिणी ॥ १८ ॥
somā bhūtvā dakṣasutā tapaḥ kṛtvā tu dussaham .. rudrapatnyabhavadbhaktyā svabhaktahitakāriṇī .. 18 ..
सोमो रुद्रो गृही भूत्वाऽकार्षील्लीलां परां प्रभुः ॥ मोहयित्वाथ मां तत्र स्वविवाहेऽविकारधीः ॥ ॥ १९ ॥
somo rudro gṛhī bhūtvā'kārṣīllīlāṃ parāṃ prabhuḥ .. mohayitvātha māṃ tatra svavivāhe'vikāradhīḥ .. .. 19 ..
विवाह्य तां स आगत्य स्वगिरौ सूतिकृत्तया ॥ रेमे बहुविमोहो हि स्वतंत्रस्स्वात्तविग्रहः ॥ 2.2.1.२० ॥
vivāhya tāṃ sa āgatya svagirau sūtikṛttayā .. reme bahuvimoho hi svataṃtrassvāttavigrahaḥ .. 2.2.1.20 ..
तया विहरतस्तस्य व्यातीयाय महान् मुने ॥ कालस्सुखकरश्शभोर्निर्विकारस्य सद्रतेः ॥ २१ ॥
tayā viharatastasya vyātīyāya mahān mune .. kālassukhakaraśśabhornirvikārasya sadrateḥ .. 21 ..
ततो रुद्रस्य दक्षेण स्पर्द्धा जाता निजेच्छया ॥ महामूढस्य तन्मायामोहितस्य सुगर्विणः ॥ २२ ॥
tato rudrasya dakṣeṇa sparddhā jātā nijecchayā .. mahāmūḍhasya tanmāyāmohitasya sugarviṇaḥ .. 22 ..
तत्प्रभावाद्धरं दक्षो महागर्वी विमूढधीः ॥ महाशांतं निर्विकारं निनिxद बहुमोहितः ॥ २३ ॥
tatprabhāvāddharaṃ dakṣo mahāgarvī vimūḍhadhīḥ .. mahāśāṃtaṃ nirvikāraṃ ninixda bahumohitaḥ .. 23 ..
ततो दक्षः स्वयं यज्ञं कृतवान्गर्वितोऽहरम् ॥ सर्वानाहूय देवादीन् विष्णुं मां चाखिलाधिपः ॥ २४॥
tato dakṣaḥ svayaṃ yajñaṃ kṛtavāngarvito'haram .. sarvānāhūya devādīn viṣṇuṃ māṃ cākhilādhipaḥ .. 24..
नाजुहाव तथाभूतो रुद्रं रोषसमाकुलः ॥ तथा तत्र सतीं नाम्ना स्वपुत्रीं विधिमोहितः ॥ २५॥
nājuhāva tathābhūto rudraṃ roṣasamākulaḥ .. tathā tatra satīṃ nāmnā svaputrīṃ vidhimohitaḥ .. 25..
यदा नाकारिता पित्रा मायामोहित चेतसा॥ लीलां चकार सुज्ञाना महासाध्वी शिवा तदा॥ २६॥
yadā nākāritā pitrā māyāmohita cetasā.. līlāṃ cakāra sujñānā mahāsādhvī śivā tadā.. 26..
अथागता सती तत्र शिवाज्ञामधिगम्य सा ॥ अनाहूतापि दक्षेण गर्विणा स्वपितुर्गृहम् ॥ २७ ॥
athāgatā satī tatra śivājñāmadhigamya sā .. anāhūtāpi dakṣeṇa garviṇā svapiturgṛham .. 27 ..
विलोक्य रुद्रभागं नो प्राप्यावज्ञां च ताततः ॥ विनिंद्य तत्र तान्सर्वान्देहत्यागमथाकरोत् ॥ २८ ॥
vilokya rudrabhāgaṃ no prāpyāvajñāṃ ca tātataḥ .. viniṃdya tatra tānsarvāndehatyāgamathākarot .. 28 ..
तच्छुत्वा देव देवेशः क्रोधं कृत्वा तु दुस्सहम् ॥ जटामुत्कृत्य महतीं वीरभद्रमजीजनत् ॥ २९॥
tacchutvā deva deveśaḥ krodhaṃ kṛtvā tu dussaham .. jaṭāmutkṛtya mahatīṃ vīrabhadramajījanat .. 29..
सगणं तं समुत्पाद्य किं कुर्य्या मिति वादिनम् ॥ सर्वापमानपूर्वं हि यज्ञध्वंसं दिदेश ह ॥ 2.2.1.३०॥ ।
sagaṇaṃ taṃ samutpādya kiṃ kuryyā miti vādinam .. sarvāpamānapūrvaṃ hi yajñadhvaṃsaṃ dideśa ha .. 2.2.1.30.. .
तदाज्ञां प्राप्य स गणाधीशो बहुबलान्वितः ॥ गतोऽरं तत्र सहसा महाबलपराक्रमः ॥ ३१॥
tadājñāṃ prāpya sa gaṇādhīśo bahubalānvitaḥ .. gato'raṃ tatra sahasā mahābalaparākramaḥ .. 31..
महोपद्रवमाचेरुर्गणास्तत्र तदाज्ञया॥ सर्वान्स दंडयामास न कश्चिदवशेषितः।३२॥
mahopadravamācerurgaṇāstatra tadājñayā.. sarvānsa daṃḍayāmāsa na kaścidavaśeṣitaḥ.32..
विष्णुं संजित्य यत्नेन सामरं गणसत्तमः ॥ चक्रे दक्षशिरश्छेदं तच्छिरोग्नौ जुहाव च ॥ ३३ ॥
viṣṇuṃ saṃjitya yatnena sāmaraṃ gaṇasattamaḥ .. cakre dakṣaśiraśchedaṃ tacchirognau juhāva ca .. 33 ..
यज्ञध्वंसं चकाराशु महोपद्रवमाचरन् ॥ ततो जगाम स्वगिरिं प्रणनाम प्रभुं शिवम् ॥ ३४ ॥
yajñadhvaṃsaṃ cakārāśu mahopadravamācaran .. tato jagāma svagiriṃ praṇanāma prabhuṃ śivam .. 34 ..
यज्ञध्वंसोऽभवच्चेत्थं देवलोके हि पश्यति ॥ रुद्रस्यानुचरैस्तत्र वीरभद्रादिभिः कृतः॥ ३५॥
yajñadhvaṃso'bhavaccetthaṃ devaloke hi paśyati .. rudrasyānucaraistatra vīrabhadrādibhiḥ kṛtaḥ.. 35..
मुने नीतिरियं ज्ञेया श्रुतिस्मृतिषु संमता ॥ रुद्रे रुष्टे कथं लोके सुखं भवति सुप्रभो ॥ ३६॥
mune nītiriyaṃ jñeyā śrutismṛtiṣu saṃmatā .. rudre ruṣṭe kathaṃ loke sukhaṃ bhavati suprabho .. 36..
ततो रुद्रः प्रसन्नोभूत्स्तुतिमाकर्ण्य तां पराम् ॥ विज्ञप्तिं सफलां चक्रे सर्वेषां दीनवत्सलः ॥ ३७॥
tato rudraḥ prasannobhūtstutimākarṇya tāṃ parām .. vijñaptiṃ saphalāṃ cakre sarveṣāṃ dīnavatsalaḥ .. 37..
पूर्ववच्च कृतं तेन कृपालुत्वं महात्मना॥ शंकरेण महेशेन नानालीलावि हारिणा ॥ ३८॥
pūrvavacca kṛtaṃ tena kṛpālutvaṃ mahātmanā.. śaṃkareṇa maheśena nānālīlāvi hāriṇā .. 38..
जीवितस्तेन दक्षो हि तत्र सर्वे हि सत्कृताः ॥ पुनस्स कारितो यज्ञः शंकरेण कृपालुना ॥ ३९॥
jīvitastena dakṣo hi tatra sarve hi satkṛtāḥ .. punassa kārito yajñaḥ śaṃkareṇa kṛpālunā .. 39..
रुद्रश्च पूजितस्तत्र सर्वैर्देवैर्विशेषतः ॥ यज्ञे विश्वादिभिर्भक्त्या सुप्रसन्नात्मभिर्वने ॥ 2.2.1.४०॥ ॥
rudraśca pūjitastatra sarvairdevairviśeṣataḥ .. yajñe viśvādibhirbhaktyā suprasannātmabhirvane .. 2.2.1.40.. ..
सतीदेहसमुत्पन्ना ज्वाला लोकसुखावहा ॥ पतिता पर्वते तत्र पूजिता सुखदायिनी ॥ ४१ ॥
satīdehasamutpannā jvālā lokasukhāvahā .. patitā parvate tatra pūjitā sukhadāyinī .. 41 ..
ज्वालामुखीति विख्याता सर्वकामफलप्रदा ॥ बभूव परमा देवी दर्शनात्पापहारिणी ॥ ४२ ॥
jvālāmukhīti vikhyātā sarvakāmaphalapradā .. babhūva paramā devī darśanātpāpahāriṇī .. 42 ..
इदानीं पूज्यते लोके सर्वकामफलाप्तये ॥ संविधाभिरनेकाभिर्महोत्सवपरस्परम् ॥ ४३ ॥
idānīṃ pūjyate loke sarvakāmaphalāptaye .. saṃvidhābhiranekābhirmahotsavaparasparam .. 43 ..
ततश्च सा सती देवी हिमालयसुता ऽभवत् ॥ तस्याश्च पार्वतीनाम प्रसिद्धमभवत्तदा ॥ ४४ ॥
tataśca sā satī devī himālayasutā 'bhavat .. tasyāśca pārvatīnāma prasiddhamabhavattadā .. 44 ..
सा पुनश्च समाराध्य तपसा कठिनेन वै ॥ तमेव परमेशानं भर्त्तारं समुपाश्रिता ॥ ४५ ॥
sā punaśca samārādhya tapasā kaṭhinena vai .. tameva parameśānaṃ bharttāraṃ samupāśritā .. 45 ..
एतत्सर्वं समाख्यातं यत्पृष्टोहं मुनीश्वर ॥ यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ४६ ॥
etatsarvaṃ samākhyātaṃ yatpṛṣṭohaṃ munīśvara .. yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ .. 46 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीसंक्षेपचरित्रवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīsaṃkṣepacaritravarṇanaṃ nāma prathamo'dhyāyaḥ .. 1 ..
अथ सतीखंडो द्वितीयः प्रारभ्यते ॥
atha satīkhaṃḍo dvitīyaḥ prārabhyate ..
नारद उवाच ।।
विधे सर्वं विजानासि कृपया शंकरस्य च ॥ त्वयाद्भुता हि कथिताः कथा मे शिवयोश्शुभाः ॥ १॥
vidhe sarvaṃ vijānāsi kṛpayā śaṃkarasya ca .. tvayādbhutā hi kathitāḥ kathā me śivayośśubhāḥ .. 1..
त्वन्मुखांभोजसंवृत्तां श्रुत्वा शिवकथां पराम् ॥ अतृप्तो हि पुनस्तां वै श्रोतुमिच्छाम्यहं प्रभो॥ २॥
tvanmukhāṃbhojasaṃvṛttāṃ śrutvā śivakathāṃ parām .. atṛpto hi punastāṃ vai śrotumicchāmyahaṃ prabho.. 2..
पूर्णांशश्शंकरस्यैव यो रुद्रो वर्णितः पुरा ॥ विधे त्वया महेशानः कैलासनिलयो वशी॥ ३॥
pūrṇāṃśaśśaṃkarasyaiva yo rudro varṇitaḥ purā .. vidhe tvayā maheśānaḥ kailāsanilayo vaśī.. 3..
स योगी सर्वविष्ण्वादिसुरसे व्यस्सतां गतिः ॥ निर्द्वंद्वः क्रीडति सदा निर्विकारी महाप्रभुः ॥ ४ ॥
sa yogī sarvaviṣṇvādisurase vyassatāṃ gatiḥ .. nirdvaṃdvaḥ krīḍati sadā nirvikārī mahāprabhuḥ .. 4 ..
सोऽभूत्पुनर्गृहस्थश्च विवाह्य परमां स्त्रियम् ॥ हरिप्रार्थनया प्रीत्या मंगलां स्वतपस्विनीम् ॥ ५॥
so'bhūtpunargṛhasthaśca vivāhya paramāṃ striyam .. hariprārthanayā prītyā maṃgalāṃ svatapasvinīm .. 5..
प्रथमं दक्षपुत्री सा पश्चात्सा पर्वतात्मजा ॥ कथमेकशरीरेण द्वयोरप्यात्मजा मता॥ ६॥
prathamaṃ dakṣaputrī sā paścātsā parvatātmajā .. kathamekaśarīreṇa dvayorapyātmajā matā.. 6..
कथं सती पार्वती सा पुनश्शिवमुपागता ॥ एतत्सर्वं तथान्यच्च ब्रह्मन् गदितुमर्हसि ॥ ७॥
kathaṃ satī pārvatī sā punaśśivamupāgatā .. etatsarvaṃ tathānyacca brahman gaditumarhasi .. 7..
सूत उवाच ।।
इति तस्य वचः श्रुत्वा सुरर्षेः शंकरात्मनः ॥ प्रसन्नमानसो भूत्वा ब्रह्मा वचनमब्रवीत् ॥ ८ ॥
iti tasya vacaḥ śrutvā surarṣeḥ śaṃkarātmanaḥ .. prasannamānaso bhūtvā brahmā vacanamabravīt .. 8 ..
शृणु तात मुनिश्रेष्ठ कथयामि कथां शुभाम् ॥ यां श्रुत्वा सफलं जन्म भविष्यति न संशयः॥ ९॥
śṛṇu tāta muniśreṣṭha kathayāmi kathāṃ śubhām .. yāṃ śrutvā saphalaṃ janma bhaviṣyati na saṃśayaḥ.. 9..
ब्रह्मोवाच ।।
पुराहं स्वसुतां दृष्ट्वा संध्याह्वां तनयैस्सह ॥ अभवं विकृतस्तात कामबाणप्रपीडितः ॥ 2.2.1.१० ॥
purāhaṃ svasutāṃ dṛṣṭvā saṃdhyāhvāṃ tanayaissaha .. abhavaṃ vikṛtastāta kāmabāṇaprapīḍitaḥ .. 2.2.1.10 ..
धर्मः स्मृतस्तदा रुद्रो महायोगी परः प्रभुः॥ धिक्कृत्य मां सुतैस्तात स्वस्थानं गतवानयम् ॥ ११ ॥
dharmaḥ smṛtastadā rudro mahāyogī paraḥ prabhuḥ.. dhikkṛtya māṃ sutaistāta svasthānaṃ gatavānayam .. 11 ..
यन्मायामोहितश्चाहं वेदवक्ता च मूढधीः ॥ तेनाकार्षं सहाकार्य परमेशेन शंभुना ॥ १२ ॥
yanmāyāmohitaścāhaṃ vedavaktā ca mūḍhadhīḥ .. tenākārṣaṃ sahākārya parameśena śaṃbhunā .. 12 ..
तदीर्षयाहमाकार्षं बहूपायान्सुतैः सह ॥ कर्तुं तन्मोहनं मूढः शिवमाया विमोहितः ॥ १३ ॥
tadīrṣayāhamākārṣaṃ bahūpāyānsutaiḥ saha .. kartuṃ tanmohanaṃ mūḍhaḥ śivamāyā vimohitaḥ .. 13 ..
अभवंस्तेऽथ वै सर्वे तस्मिञ् शंभो परप्रभो ॥ उपाया निष्फलास्तेषां मम चापि मुनीश्वर ॥ १४ ॥
abhavaṃste'tha vai sarve tasmiñ śaṃbho paraprabho .. upāyā niṣphalāsteṣāṃ mama cāpi munīśvara .. 14 ..
तदाऽस्मरं रमेशानं व्यथोपायस्तुतैस्सह ॥ अबोधयत्स आगत्य शिवभक्तिरतस्सुधीः ॥ १५ ॥
tadā'smaraṃ rameśānaṃ vyathopāyastutaissaha .. abodhayatsa āgatya śivabhaktiratassudhīḥ .. 15 ..
प्रबोधितो रमेशेन शिवतत्त्वप्रदर्शिना ॥ तदीर्षामत्यजं सोहं तं हठं न विमोहितः ॥ १६ ॥
prabodhito rameśena śivatattvapradarśinā .. tadīrṣāmatyajaṃ sohaṃ taṃ haṭhaṃ na vimohitaḥ .. 16 ..
शक्तिं संसेव्य तत्प्रीत्योत्पादयामास तां तदा ॥ दक्षादशिक्न्यां वीरिण्यां स्वपुत्राद्धरमोहने ॥ १७ ॥
śaktiṃ saṃsevya tatprītyotpādayāmāsa tāṃ tadā .. dakṣādaśiknyāṃ vīriṇyāṃ svaputrāddharamohane .. 17 ..
सोमा भूत्वा दक्षसुता तपः कृत्वा तु दुस्सहम् ॥ रुद्रपत्न्यभवद्भक्त्या स्वभक्तहितकारिणी ॥ १८ ॥
somā bhūtvā dakṣasutā tapaḥ kṛtvā tu dussaham .. rudrapatnyabhavadbhaktyā svabhaktahitakāriṇī .. 18 ..
सोमो रुद्रो गृही भूत्वाऽकार्षील्लीलां परां प्रभुः ॥ मोहयित्वाथ मां तत्र स्वविवाहेऽविकारधीः ॥ ॥ १९ ॥
somo rudro gṛhī bhūtvā'kārṣīllīlāṃ parāṃ prabhuḥ .. mohayitvātha māṃ tatra svavivāhe'vikāradhīḥ .. .. 19 ..
विवाह्य तां स आगत्य स्वगिरौ सूतिकृत्तया ॥ रेमे बहुविमोहो हि स्वतंत्रस्स्वात्तविग्रहः ॥ 2.2.1.२० ॥
vivāhya tāṃ sa āgatya svagirau sūtikṛttayā .. reme bahuvimoho hi svataṃtrassvāttavigrahaḥ .. 2.2.1.20 ..
तया विहरतस्तस्य व्यातीयाय महान् मुने ॥ कालस्सुखकरश्शभोर्निर्विकारस्य सद्रतेः ॥ २१ ॥
tayā viharatastasya vyātīyāya mahān mune .. kālassukhakaraśśabhornirvikārasya sadrateḥ .. 21 ..
ततो रुद्रस्य दक्षेण स्पर्द्धा जाता निजेच्छया ॥ महामूढस्य तन्मायामोहितस्य सुगर्विणः ॥ २२ ॥
tato rudrasya dakṣeṇa sparddhā jātā nijecchayā .. mahāmūḍhasya tanmāyāmohitasya sugarviṇaḥ .. 22 ..
तत्प्रभावाद्धरं दक्षो महागर्वी विमूढधीः ॥ महाशांतं निर्विकारं निनिxद बहुमोहितः ॥ २३ ॥
tatprabhāvāddharaṃ dakṣo mahāgarvī vimūḍhadhīḥ .. mahāśāṃtaṃ nirvikāraṃ ninixda bahumohitaḥ .. 23 ..
ततो दक्षः स्वयं यज्ञं कृतवान्गर्वितोऽहरम् ॥ सर्वानाहूय देवादीन् विष्णुं मां चाखिलाधिपः ॥ २४॥
tato dakṣaḥ svayaṃ yajñaṃ kṛtavāngarvito'haram .. sarvānāhūya devādīn viṣṇuṃ māṃ cākhilādhipaḥ .. 24..
नाजुहाव तथाभूतो रुद्रं रोषसमाकुलः ॥ तथा तत्र सतीं नाम्ना स्वपुत्रीं विधिमोहितः ॥ २५॥
nājuhāva tathābhūto rudraṃ roṣasamākulaḥ .. tathā tatra satīṃ nāmnā svaputrīṃ vidhimohitaḥ .. 25..
यदा नाकारिता पित्रा मायामोहित चेतसा॥ लीलां चकार सुज्ञाना महासाध्वी शिवा तदा॥ २६॥
yadā nākāritā pitrā māyāmohita cetasā.. līlāṃ cakāra sujñānā mahāsādhvī śivā tadā.. 26..
अथागता सती तत्र शिवाज्ञामधिगम्य सा ॥ अनाहूतापि दक्षेण गर्विणा स्वपितुर्गृहम् ॥ २७ ॥
athāgatā satī tatra śivājñāmadhigamya sā .. anāhūtāpi dakṣeṇa garviṇā svapiturgṛham .. 27 ..
विलोक्य रुद्रभागं नो प्राप्यावज्ञां च ताततः ॥ विनिंद्य तत्र तान्सर्वान्देहत्यागमथाकरोत् ॥ २८ ॥
vilokya rudrabhāgaṃ no prāpyāvajñāṃ ca tātataḥ .. viniṃdya tatra tānsarvāndehatyāgamathākarot .. 28 ..
तच्छुत्वा देव देवेशः क्रोधं कृत्वा तु दुस्सहम् ॥ जटामुत्कृत्य महतीं वीरभद्रमजीजनत् ॥ २९॥
tacchutvā deva deveśaḥ krodhaṃ kṛtvā tu dussaham .. jaṭāmutkṛtya mahatīṃ vīrabhadramajījanat .. 29..
सगणं तं समुत्पाद्य किं कुर्य्या मिति वादिनम् ॥ सर्वापमानपूर्वं हि यज्ञध्वंसं दिदेश ह ॥ 2.2.1.३०॥ ।
sagaṇaṃ taṃ samutpādya kiṃ kuryyā miti vādinam .. sarvāpamānapūrvaṃ hi yajñadhvaṃsaṃ dideśa ha .. 2.2.1.30.. .
तदाज्ञां प्राप्य स गणाधीशो बहुबलान्वितः ॥ गतोऽरं तत्र सहसा महाबलपराक्रमः ॥ ३१॥
tadājñāṃ prāpya sa gaṇādhīśo bahubalānvitaḥ .. gato'raṃ tatra sahasā mahābalaparākramaḥ .. 31..
महोपद्रवमाचेरुर्गणास्तत्र तदाज्ञया॥ सर्वान्स दंडयामास न कश्चिदवशेषितः।३२॥
mahopadravamācerurgaṇāstatra tadājñayā.. sarvānsa daṃḍayāmāsa na kaścidavaśeṣitaḥ.32..
विष्णुं संजित्य यत्नेन सामरं गणसत्तमः ॥ चक्रे दक्षशिरश्छेदं तच्छिरोग्नौ जुहाव च ॥ ३३ ॥
viṣṇuṃ saṃjitya yatnena sāmaraṃ gaṇasattamaḥ .. cakre dakṣaśiraśchedaṃ tacchirognau juhāva ca .. 33 ..
यज्ञध्वंसं चकाराशु महोपद्रवमाचरन् ॥ ततो जगाम स्वगिरिं प्रणनाम प्रभुं शिवम् ॥ ३४ ॥
yajñadhvaṃsaṃ cakārāśu mahopadravamācaran .. tato jagāma svagiriṃ praṇanāma prabhuṃ śivam .. 34 ..
यज्ञध्वंसोऽभवच्चेत्थं देवलोके हि पश्यति ॥ रुद्रस्यानुचरैस्तत्र वीरभद्रादिभिः कृतः॥ ३५॥
yajñadhvaṃso'bhavaccetthaṃ devaloke hi paśyati .. rudrasyānucaraistatra vīrabhadrādibhiḥ kṛtaḥ.. 35..
मुने नीतिरियं ज्ञेया श्रुतिस्मृतिषु संमता ॥ रुद्रे रुष्टे कथं लोके सुखं भवति सुप्रभो ॥ ३६॥
mune nītiriyaṃ jñeyā śrutismṛtiṣu saṃmatā .. rudre ruṣṭe kathaṃ loke sukhaṃ bhavati suprabho .. 36..
ततो रुद्रः प्रसन्नोभूत्स्तुतिमाकर्ण्य तां पराम् ॥ विज्ञप्तिं सफलां चक्रे सर्वेषां दीनवत्सलः ॥ ३७॥
tato rudraḥ prasannobhūtstutimākarṇya tāṃ parām .. vijñaptiṃ saphalāṃ cakre sarveṣāṃ dīnavatsalaḥ .. 37..
पूर्ववच्च कृतं तेन कृपालुत्वं महात्मना॥ शंकरेण महेशेन नानालीलावि हारिणा ॥ ३८॥
pūrvavacca kṛtaṃ tena kṛpālutvaṃ mahātmanā.. śaṃkareṇa maheśena nānālīlāvi hāriṇā .. 38..
जीवितस्तेन दक्षो हि तत्र सर्वे हि सत्कृताः ॥ पुनस्स कारितो यज्ञः शंकरेण कृपालुना ॥ ३९॥
jīvitastena dakṣo hi tatra sarve hi satkṛtāḥ .. punassa kārito yajñaḥ śaṃkareṇa kṛpālunā .. 39..
रुद्रश्च पूजितस्तत्र सर्वैर्देवैर्विशेषतः ॥ यज्ञे विश्वादिभिर्भक्त्या सुप्रसन्नात्मभिर्वने ॥ 2.2.1.४०॥ ॥
rudraśca pūjitastatra sarvairdevairviśeṣataḥ .. yajñe viśvādibhirbhaktyā suprasannātmabhirvane .. 2.2.1.40.. ..
सतीदेहसमुत्पन्ना ज्वाला लोकसुखावहा ॥ पतिता पर्वते तत्र पूजिता सुखदायिनी ॥ ४१ ॥
satīdehasamutpannā jvālā lokasukhāvahā .. patitā parvate tatra pūjitā sukhadāyinī .. 41 ..
ज्वालामुखीति विख्याता सर्वकामफलप्रदा ॥ बभूव परमा देवी दर्शनात्पापहारिणी ॥ ४२ ॥
jvālāmukhīti vikhyātā sarvakāmaphalapradā .. babhūva paramā devī darśanātpāpahāriṇī .. 42 ..
इदानीं पूज्यते लोके सर्वकामफलाप्तये ॥ संविधाभिरनेकाभिर्महोत्सवपरस्परम् ॥ ४३ ॥
idānīṃ pūjyate loke sarvakāmaphalāptaye .. saṃvidhābhiranekābhirmahotsavaparasparam .. 43 ..
ततश्च सा सती देवी हिमालयसुता ऽभवत् ॥ तस्याश्च पार्वतीनाम प्रसिद्धमभवत्तदा ॥ ४४ ॥
tataśca sā satī devī himālayasutā 'bhavat .. tasyāśca pārvatīnāma prasiddhamabhavattadā .. 44 ..
सा पुनश्च समाराध्य तपसा कठिनेन वै ॥ तमेव परमेशानं भर्त्तारं समुपाश्रिता ॥ ४५ ॥
sā punaśca samārādhya tapasā kaṭhinena vai .. tameva parameśānaṃ bharttāraṃ samupāśritā .. 45 ..
एतत्सर्वं समाख्यातं यत्पृष्टोहं मुनीश्वर ॥ यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ४६ ॥
etatsarvaṃ samākhyātaṃ yatpṛṣṭohaṃ munīśvara .. yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ .. 46 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीसंक्षेपचरित्रवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīsaṃkṣepacaritravarṇanaṃ nāma prathamo'dhyāyaḥ .. 1 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In