Rudra Samhita - Sati Khanda

Adhyaya - 1

Summary of Sati's life

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ सतीखंडो द्वितीयः प्रारभ्यते ।।
atha satīkhaṃḍo dvitīyaḥ prārabhyate ||

Samhita : 3

Adhyaya :   1

Shloka :   1

नारद उवाच ।।
विधे सर्वं विजानासि कृपया शंकरस्य च ।। त्वयाद्भुता हि कथिताः कथा मे शिवयोश्शुभाः ।। १।।
vidhe sarvaṃ vijānāsi kṛpayā śaṃkarasya ca || tvayādbhutā hi kathitāḥ kathā me śivayośśubhāḥ || 1||

Samhita : 3

Adhyaya :   1

Shloka :   2

त्वन्मुखांभोजसंवृत्तां श्रुत्वा शिवकथां पराम् ।। अतृप्तो हि पुनस्तां वै श्रोतुमिच्छाम्यहं प्रभो।। २।।
tvanmukhāṃbhojasaṃvṛttāṃ śrutvā śivakathāṃ parām || atṛpto hi punastāṃ vai śrotumicchāmyahaṃ prabho|| 2||

Samhita : 3

Adhyaya :   1

Shloka :   3

पूर्णांशश्शंकरस्यैव यो रुद्रो वर्णितः पुरा ।। विधे त्वया महेशानः कैलासनिलयो वशी।। ३।।
pūrṇāṃśaśśaṃkarasyaiva yo rudro varṇitaḥ purā || vidhe tvayā maheśānaḥ kailāsanilayo vaśī|| 3||

Samhita : 3

Adhyaya :   1

Shloka :   4

स योगी सर्वविष्ण्वादिसुरसे व्यस्सतां गतिः ।। निर्द्वंद्वः क्रीडति सदा निर्विकारी महाप्रभुः ।। ४ ।।
sa yogī sarvaviṣṇvādisurase vyassatāṃ gatiḥ || nirdvaṃdvaḥ krīḍati sadā nirvikārī mahāprabhuḥ || 4 ||

Samhita : 3

Adhyaya :   1

Shloka :   5

सोऽभूत्पुनर्गृहस्थश्च विवाह्य परमां स्त्रियम् ।। हरिप्रार्थनया प्रीत्या मंगलां स्वतपस्विनीम् ।। ५।।
so'bhūtpunargṛhasthaśca vivāhya paramāṃ striyam || hariprārthanayā prītyā maṃgalāṃ svatapasvinīm || 5||

Samhita : 3

Adhyaya :   1

Shloka :   6

प्रथमं दक्षपुत्री सा पश्चात्सा पर्वतात्मजा ।। कथमेकशरीरेण द्वयोरप्यात्मजा मता।। ६।।
prathamaṃ dakṣaputrī sā paścātsā parvatātmajā || kathamekaśarīreṇa dvayorapyātmajā matā|| 6||

Samhita : 3

Adhyaya :   1

Shloka :   7

कथं सती पार्वती सा पुनश्शिवमुपागता ।। एतत्सर्वं तथान्यच्च ब्रह्मन् गदितुमर्हसि ।। ७।।
kathaṃ satī pārvatī sā punaśśivamupāgatā || etatsarvaṃ tathānyacca brahman gaditumarhasi || 7||

Samhita : 3

Adhyaya :   1

Shloka :   8

सूत उवाच ।।
इति तस्य वचः श्रुत्वा सुरर्षेः शंकरात्मनः ।। प्रसन्नमानसो भूत्वा ब्रह्मा वचनमब्रवीत् ।। ८ ।।
iti tasya vacaḥ śrutvā surarṣeḥ śaṃkarātmanaḥ || prasannamānaso bhūtvā brahmā vacanamabravīt || 8 ||

Samhita : 3

Adhyaya :   1

Shloka :   9

शृणु तात मुनिश्रेष्ठ कथयामि कथां शुभाम् ।। यां श्रुत्वा सफलं जन्म भविष्यति न संशयः।। ९।।
śṛṇu tāta muniśreṣṭha kathayāmi kathāṃ śubhām || yāṃ śrutvā saphalaṃ janma bhaviṣyati na saṃśayaḥ|| 9||

Samhita : 3

Adhyaya :   1

Shloka :   10

ब्रह्मोवाच ।।
पुराहं स्वसुतां दृष्ट्वा संध्याह्वां तनयैस्सह ।। अभवं विकृतस्तात कामबाणप्रपीडितः ।। 2.2.1.१० ।।
purāhaṃ svasutāṃ dṛṣṭvā saṃdhyāhvāṃ tanayaissaha || abhavaṃ vikṛtastāta kāmabāṇaprapīḍitaḥ || 2.2.1.10 ||

Samhita : 3

Adhyaya :   1

Shloka :   11

धर्मः स्मृतस्तदा रुद्रो महायोगी परः प्रभुः।। धिक्कृत्य मां सुतैस्तात स्वस्थानं गतवानयम् ।। ११ ।।
dharmaḥ smṛtastadā rudro mahāyogī paraḥ prabhuḥ|| dhikkṛtya māṃ sutaistāta svasthānaṃ gatavānayam || 11 ||

Samhita : 3

Adhyaya :   1

Shloka :   12

यन्मायामोहितश्चाहं वेदवक्ता च मूढधीः ।। तेनाकार्षं सहाकार्य परमेशेन शंभुना ।। १२ ।।
yanmāyāmohitaścāhaṃ vedavaktā ca mūḍhadhīḥ || tenākārṣaṃ sahākārya parameśena śaṃbhunā || 12 ||

Samhita : 3

Adhyaya :   1

Shloka :   13

तदीर्षयाहमाकार्षं बहूपायान्सुतैः सह ।। कर्तुं तन्मोहनं मूढः शिवमाया विमोहितः ।। १३ ।।
tadīrṣayāhamākārṣaṃ bahūpāyānsutaiḥ saha || kartuṃ tanmohanaṃ mūḍhaḥ śivamāyā vimohitaḥ || 13 ||

Samhita : 3

Adhyaya :   1

Shloka :   14

अभवंस्तेऽथ वै सर्वे तस्मिञ् शंभो परप्रभो ।। उपाया निष्फलास्तेषां मम चापि मुनीश्वर ।। १४ ।।
abhavaṃste'tha vai sarve tasmiñ śaṃbho paraprabho || upāyā niṣphalāsteṣāṃ mama cāpi munīśvara || 14 ||

Samhita : 3

Adhyaya :   1

Shloka :   15

तदाऽस्मरं रमेशानं व्यथोपायस्तुतैस्सह ।। अबोधयत्स आगत्य शिवभक्तिरतस्सुधीः ।। १५ ।।
tadā'smaraṃ rameśānaṃ vyathopāyastutaissaha || abodhayatsa āgatya śivabhaktiratassudhīḥ || 15 ||

Samhita : 3

Adhyaya :   1

Shloka :   16

प्रबोधितो रमेशेन शिवतत्त्वप्रदर्शिना ।। तदीर्षामत्यजं सोहं तं हठं न विमोहितः ।। १६ ।।
prabodhito rameśena śivatattvapradarśinā || tadīrṣāmatyajaṃ sohaṃ taṃ haṭhaṃ na vimohitaḥ || 16 ||

Samhita : 3

Adhyaya :   1

Shloka :   17

शक्तिं संसेव्य तत्प्रीत्योत्पादयामास तां तदा ।। दक्षादशिक्न्यां वीरिण्यां स्वपुत्राद्धरमोहने ।। १७ ।।
śaktiṃ saṃsevya tatprītyotpādayāmāsa tāṃ tadā || dakṣādaśiknyāṃ vīriṇyāṃ svaputrāddharamohane || 17 ||

Samhita : 3

Adhyaya :   1

Shloka :   18

सोमा भूत्वा दक्षसुता तपः कृत्वा तु दुस्सहम् ।। रुद्रपत्न्यभवद्भक्त्या स्वभक्तहितकारिणी ।। १८ ।।
somā bhūtvā dakṣasutā tapaḥ kṛtvā tu dussaham || rudrapatnyabhavadbhaktyā svabhaktahitakāriṇī || 18 ||

Samhita : 3

Adhyaya :   1

Shloka :   19

सोमो रुद्रो गृही भूत्वाऽकार्षील्लीलां परां प्रभुः ।। मोहयित्वाथ मां तत्र स्वविवाहेऽविकारधीः ।। ।। १९ ।।
somo rudro gṛhī bhūtvā'kārṣīllīlāṃ parāṃ prabhuḥ || mohayitvātha māṃ tatra svavivāhe'vikāradhīḥ || || 19 ||

Samhita : 3

Adhyaya :   1

Shloka :   20

विवाह्य तां स आगत्य स्वगिरौ सूतिकृत्तया ।। रेमे बहुविमोहो हि स्वतंत्रस्स्वात्तविग्रहः ।। 2.2.1.२० ।।
vivāhya tāṃ sa āgatya svagirau sūtikṛttayā || reme bahuvimoho hi svataṃtrassvāttavigrahaḥ || 2.2.1.20 ||

Samhita : 3

Adhyaya :   1

Shloka :   21

तया विहरतस्तस्य व्यातीयाय महान् मुने ।। कालस्सुखकरश्शभोर्निर्विकारस्य सद्रतेः ।। २१ ।।
tayā viharatastasya vyātīyāya mahān mune || kālassukhakaraśśabhornirvikārasya sadrateḥ || 21 ||

Samhita : 3

Adhyaya :   1

Shloka :   22

ततो रुद्रस्य दक्षेण स्पर्द्धा जाता निजेच्छया ।। महामूढस्य तन्मायामोहितस्य सुगर्विणः ।। २२ ।।
tato rudrasya dakṣeṇa sparddhā jātā nijecchayā || mahāmūḍhasya tanmāyāmohitasya sugarviṇaḥ || 22 ||

Samhita : 3

Adhyaya :   1

Shloka :   23

तत्प्रभावाद्धरं दक्षो महागर्वी विमूढधीः ।। महाशांतं निर्विकारं निनिxद बहुमोहितः ।। २३ ।।
tatprabhāvāddharaṃ dakṣo mahāgarvī vimūḍhadhīḥ || mahāśāṃtaṃ nirvikāraṃ ninixda bahumohitaḥ || 23 ||

Samhita : 3

Adhyaya :   1

Shloka :   24

ततो दक्षः स्वयं यज्ञं कृतवान्गर्वितोऽहरम् ।। सर्वानाहूय देवादीन् विष्णुं मां चाखिलाधिपः ।। २४।।
tato dakṣaḥ svayaṃ yajñaṃ kṛtavāngarvito'haram || sarvānāhūya devādīn viṣṇuṃ māṃ cākhilādhipaḥ || 24||

Samhita : 3

Adhyaya :   1

Shloka :   25

नाजुहाव तथाभूतो रुद्रं रोषसमाकुलः ।। तथा तत्र सतीं नाम्ना स्वपुत्रीं विधिमोहितः ।। २५।।
nājuhāva tathābhūto rudraṃ roṣasamākulaḥ || tathā tatra satīṃ nāmnā svaputrīṃ vidhimohitaḥ || 25||

Samhita : 3

Adhyaya :   1

Shloka :   26

यदा नाकारिता पित्रा मायामोहित चेतसा।। लीलां चकार सुज्ञाना महासाध्वी शिवा तदा।। २६।।
yadā nākāritā pitrā māyāmohita cetasā|| līlāṃ cakāra sujñānā mahāsādhvī śivā tadā|| 26||

Samhita : 3

Adhyaya :   1

Shloka :   27

अथागता सती तत्र शिवाज्ञामधिगम्य सा ।। अनाहूतापि दक्षेण गर्विणा स्वपितुर्गृहम् ।। २७ ।।
athāgatā satī tatra śivājñāmadhigamya sā || anāhūtāpi dakṣeṇa garviṇā svapiturgṛham || 27 ||

Samhita : 3

Adhyaya :   1

Shloka :   28

विलोक्य रुद्रभागं नो प्राप्यावज्ञां च ताततः ।। विनिंद्य तत्र तान्सर्वान्देहत्यागमथाकरोत् ।। २८ ।।
vilokya rudrabhāgaṃ no prāpyāvajñāṃ ca tātataḥ || viniṃdya tatra tānsarvāndehatyāgamathākarot || 28 ||

Samhita : 3

Adhyaya :   1

Shloka :   29

तच्छुत्वा देव देवेशः क्रोधं कृत्वा तु दुस्सहम् ।। जटामुत्कृत्य महतीं वीरभद्रमजीजनत् ।। २९।।
tacchutvā deva deveśaḥ krodhaṃ kṛtvā tu dussaham || jaṭāmutkṛtya mahatīṃ vīrabhadramajījanat || 29||

Samhita : 3

Adhyaya :   1

Shloka :   30

सगणं तं समुत्पाद्य किं कुर्य्या मिति वादिनम् ।। सर्वापमानपूर्वं हि यज्ञध्वंसं दिदेश ह ।। 2.2.1.३०।। ।
sagaṇaṃ taṃ samutpādya kiṃ kuryyā miti vādinam || sarvāpamānapūrvaṃ hi yajñadhvaṃsaṃ dideśa ha || 2.2.1.30|| |

Samhita : 3

Adhyaya :   1

Shloka :   31

तदाज्ञां प्राप्य स गणाधीशो बहुबलान्वितः ।। गतोऽरं तत्र सहसा महाबलपराक्रमः ।। ३१।।
tadājñāṃ prāpya sa gaṇādhīśo bahubalānvitaḥ || gato'raṃ tatra sahasā mahābalaparākramaḥ || 31||

Samhita : 3

Adhyaya :   1

Shloka :   32

महोपद्रवमाचेरुर्गणास्तत्र तदाज्ञया।। सर्वान्स दंडयामास न कश्चिदवशेषितः।३२।।
mahopadravamācerurgaṇāstatra tadājñayā|| sarvānsa daṃḍayāmāsa na kaścidavaśeṣitaḥ|32||

Samhita : 3

Adhyaya :   1

Shloka :   33

विष्णुं संजित्य यत्नेन सामरं गणसत्तमः ।। चक्रे दक्षशिरश्छेदं तच्छिरोग्नौ जुहाव च ।। ३३ ।।
viṣṇuṃ saṃjitya yatnena sāmaraṃ gaṇasattamaḥ || cakre dakṣaśiraśchedaṃ tacchirognau juhāva ca || 33 ||

Samhita : 3

Adhyaya :   1

Shloka :   34

यज्ञध्वंसं चकाराशु महोपद्रवमाचरन् ।। ततो जगाम स्वगिरिं प्रणनाम प्रभुं शिवम् ।। ३४ ।।
yajñadhvaṃsaṃ cakārāśu mahopadravamācaran || tato jagāma svagiriṃ praṇanāma prabhuṃ śivam || 34 ||

Samhita : 3

Adhyaya :   1

Shloka :   35

यज्ञध्वंसोऽभवच्चेत्थं देवलोके हि पश्यति ।। रुद्रस्यानुचरैस्तत्र वीरभद्रादिभिः कृतः।। ३५।।
yajñadhvaṃso'bhavaccetthaṃ devaloke hi paśyati || rudrasyānucaraistatra vīrabhadrādibhiḥ kṛtaḥ|| 35||

Samhita : 3

Adhyaya :   1

Shloka :   36

मुने नीतिरियं ज्ञेया श्रुतिस्मृतिषु संमता ।। रुद्रे रुष्टे कथं लोके सुखं भवति सुप्रभो ।। ३६।।
mune nītiriyaṃ jñeyā śrutismṛtiṣu saṃmatā || rudre ruṣṭe kathaṃ loke sukhaṃ bhavati suprabho || 36||

Samhita : 3

Adhyaya :   1

Shloka :   37

ततो रुद्रः प्रसन्नोभूत्स्तुतिमाकर्ण्य तां पराम् ।। विज्ञप्तिं सफलां चक्रे सर्वेषां दीनवत्सलः ।। ३७।।
tato rudraḥ prasannobhūtstutimākarṇya tāṃ parām || vijñaptiṃ saphalāṃ cakre sarveṣāṃ dīnavatsalaḥ || 37||

Samhita : 3

Adhyaya :   1

Shloka :   38

पूर्ववच्च कृतं तेन कृपालुत्वं महात्मना।। शंकरेण महेशेन नानालीलावि हारिणा ।। ३८।।
pūrvavacca kṛtaṃ tena kṛpālutvaṃ mahātmanā|| śaṃkareṇa maheśena nānālīlāvi hāriṇā || 38||

Samhita : 3

Adhyaya :   1

Shloka :   39

जीवितस्तेन दक्षो हि तत्र सर्वे हि सत्कृताः ।। पुनस्स कारितो यज्ञः शंकरेण कृपालुना ।। ३९।।
jīvitastena dakṣo hi tatra sarve hi satkṛtāḥ || punassa kārito yajñaḥ śaṃkareṇa kṛpālunā || 39||

Samhita : 3

Adhyaya :   1

Shloka :   40

रुद्रश्च पूजितस्तत्र सर्वैर्देवैर्विशेषतः ।। यज्ञे विश्वादिभिर्भक्त्या सुप्रसन्नात्मभिर्वने ।। 2.2.1.४०।। ।।
rudraśca pūjitastatra sarvairdevairviśeṣataḥ || yajñe viśvādibhirbhaktyā suprasannātmabhirvane || 2.2.1.40|| ||

Samhita : 3

Adhyaya :   1

Shloka :   41

सतीदेहसमुत्पन्ना ज्वाला लोकसुखावहा ।। पतिता पर्वते तत्र पूजिता सुखदायिनी ।। ४१ ।।
satīdehasamutpannā jvālā lokasukhāvahā || patitā parvate tatra pūjitā sukhadāyinī || 41 ||

Samhita : 3

Adhyaya :   1

Shloka :   42

ज्वालामुखीति विख्याता सर्वकामफलप्रदा ।। बभूव परमा देवी दर्शनात्पापहारिणी ।। ४२ ।।
jvālāmukhīti vikhyātā sarvakāmaphalapradā || babhūva paramā devī darśanātpāpahāriṇī || 42 ||

Samhita : 3

Adhyaya :   1

Shloka :   43

इदानीं पूज्यते लोके सर्वकामफलाप्तये ।। संविधाभिरनेकाभिर्महोत्सवपरस्परम् ।। ४३ ।।
idānīṃ pūjyate loke sarvakāmaphalāptaye || saṃvidhābhiranekābhirmahotsavaparasparam || 43 ||

Samhita : 3

Adhyaya :   1

Shloka :   44

ततश्च सा सती देवी हिमालयसुता ऽभवत् ।। तस्याश्च पार्वतीनाम प्रसिद्धमभवत्तदा ।। ४४ ।।
tataśca sā satī devī himālayasutā 'bhavat || tasyāśca pārvatīnāma prasiddhamabhavattadā || 44 ||

Samhita : 3

Adhyaya :   1

Shloka :   45

सा पुनश्च समाराध्य तपसा कठिनेन वै ।। तमेव परमेशानं भर्त्तारं समुपाश्रिता ।। ४५ ।।
sā punaśca samārādhya tapasā kaṭhinena vai || tameva parameśānaṃ bharttāraṃ samupāśritā || 45 ||

Samhita : 3

Adhyaya :   1

Shloka :   46

एतत्सर्वं समाख्यातं यत्पृष्टोहं मुनीश्वर ।। यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। ४६ ।।
etatsarvaṃ samākhyātaṃ yatpṛṣṭohaṃ munīśvara || yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ || 46 ||

Samhita : 3

Adhyaya :   1

Shloka :   47

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीसंक्षेपचरित्रवर्णनं नाम प्रथमोऽध्यायः ।। १ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīsaṃkṣepacaritravarṇanaṃ nāma prathamo'dhyāyaḥ || 1 ||

Samhita : 3

Adhyaya :   1

Shloka :   48

अथ सतीखंडो द्वितीयः प्रारभ्यते ।।
atha satīkhaṃḍo dvitīyaḥ prārabhyate ||

Samhita : 3

Adhyaya :   1

Shloka :   1

नारद उवाच ।।
विधे सर्वं विजानासि कृपया शंकरस्य च ।। त्वयाद्भुता हि कथिताः कथा मे शिवयोश्शुभाः ।। १।।
vidhe sarvaṃ vijānāsi kṛpayā śaṃkarasya ca || tvayādbhutā hi kathitāḥ kathā me śivayośśubhāḥ || 1||

Samhita : 3

Adhyaya :   1

Shloka :   2

त्वन्मुखांभोजसंवृत्तां श्रुत्वा शिवकथां पराम् ।। अतृप्तो हि पुनस्तां वै श्रोतुमिच्छाम्यहं प्रभो।। २।।
tvanmukhāṃbhojasaṃvṛttāṃ śrutvā śivakathāṃ parām || atṛpto hi punastāṃ vai śrotumicchāmyahaṃ prabho|| 2||

Samhita : 3

Adhyaya :   1

Shloka :   3

पूर्णांशश्शंकरस्यैव यो रुद्रो वर्णितः पुरा ।। विधे त्वया महेशानः कैलासनिलयो वशी।। ३।।
pūrṇāṃśaśśaṃkarasyaiva yo rudro varṇitaḥ purā || vidhe tvayā maheśānaḥ kailāsanilayo vaśī|| 3||

Samhita : 3

Adhyaya :   1

Shloka :   4

स योगी सर्वविष्ण्वादिसुरसे व्यस्सतां गतिः ।। निर्द्वंद्वः क्रीडति सदा निर्विकारी महाप्रभुः ।। ४ ।।
sa yogī sarvaviṣṇvādisurase vyassatāṃ gatiḥ || nirdvaṃdvaḥ krīḍati sadā nirvikārī mahāprabhuḥ || 4 ||

Samhita : 3

Adhyaya :   1

Shloka :   5

सोऽभूत्पुनर्गृहस्थश्च विवाह्य परमां स्त्रियम् ।। हरिप्रार्थनया प्रीत्या मंगलां स्वतपस्विनीम् ।। ५।।
so'bhūtpunargṛhasthaśca vivāhya paramāṃ striyam || hariprārthanayā prītyā maṃgalāṃ svatapasvinīm || 5||

Samhita : 3

Adhyaya :   1

Shloka :   6

प्रथमं दक्षपुत्री सा पश्चात्सा पर्वतात्मजा ।। कथमेकशरीरेण द्वयोरप्यात्मजा मता।। ६।।
prathamaṃ dakṣaputrī sā paścātsā parvatātmajā || kathamekaśarīreṇa dvayorapyātmajā matā|| 6||

Samhita : 3

Adhyaya :   1

Shloka :   7

कथं सती पार्वती सा पुनश्शिवमुपागता ।। एतत्सर्वं तथान्यच्च ब्रह्मन् गदितुमर्हसि ।। ७।।
kathaṃ satī pārvatī sā punaśśivamupāgatā || etatsarvaṃ tathānyacca brahman gaditumarhasi || 7||

Samhita : 3

Adhyaya :   1

Shloka :   8

सूत उवाच ।।
इति तस्य वचः श्रुत्वा सुरर्षेः शंकरात्मनः ।। प्रसन्नमानसो भूत्वा ब्रह्मा वचनमब्रवीत् ।। ८ ।।
iti tasya vacaḥ śrutvā surarṣeḥ śaṃkarātmanaḥ || prasannamānaso bhūtvā brahmā vacanamabravīt || 8 ||

Samhita : 3

Adhyaya :   1

Shloka :   9

शृणु तात मुनिश्रेष्ठ कथयामि कथां शुभाम् ।। यां श्रुत्वा सफलं जन्म भविष्यति न संशयः।। ९।।
śṛṇu tāta muniśreṣṭha kathayāmi kathāṃ śubhām || yāṃ śrutvā saphalaṃ janma bhaviṣyati na saṃśayaḥ|| 9||

Samhita : 3

Adhyaya :   1

Shloka :   10

ब्रह्मोवाच ।।
पुराहं स्वसुतां दृष्ट्वा संध्याह्वां तनयैस्सह ।। अभवं विकृतस्तात कामबाणप्रपीडितः ।। 2.2.1.१० ।।
purāhaṃ svasutāṃ dṛṣṭvā saṃdhyāhvāṃ tanayaissaha || abhavaṃ vikṛtastāta kāmabāṇaprapīḍitaḥ || 2.2.1.10 ||

Samhita : 3

Adhyaya :   1

Shloka :   11

धर्मः स्मृतस्तदा रुद्रो महायोगी परः प्रभुः।। धिक्कृत्य मां सुतैस्तात स्वस्थानं गतवानयम् ।। ११ ।।
dharmaḥ smṛtastadā rudro mahāyogī paraḥ prabhuḥ|| dhikkṛtya māṃ sutaistāta svasthānaṃ gatavānayam || 11 ||

Samhita : 3

Adhyaya :   1

Shloka :   12

यन्मायामोहितश्चाहं वेदवक्ता च मूढधीः ।। तेनाकार्षं सहाकार्य परमेशेन शंभुना ।। १२ ।।
yanmāyāmohitaścāhaṃ vedavaktā ca mūḍhadhīḥ || tenākārṣaṃ sahākārya parameśena śaṃbhunā || 12 ||

Samhita : 3

Adhyaya :   1

Shloka :   13

तदीर्षयाहमाकार्षं बहूपायान्सुतैः सह ।। कर्तुं तन्मोहनं मूढः शिवमाया विमोहितः ।। १३ ।।
tadīrṣayāhamākārṣaṃ bahūpāyānsutaiḥ saha || kartuṃ tanmohanaṃ mūḍhaḥ śivamāyā vimohitaḥ || 13 ||

Samhita : 3

Adhyaya :   1

Shloka :   14

अभवंस्तेऽथ वै सर्वे तस्मिञ् शंभो परप्रभो ।। उपाया निष्फलास्तेषां मम चापि मुनीश्वर ।। १४ ।।
abhavaṃste'tha vai sarve tasmiñ śaṃbho paraprabho || upāyā niṣphalāsteṣāṃ mama cāpi munīśvara || 14 ||

Samhita : 3

Adhyaya :   1

Shloka :   15

तदाऽस्मरं रमेशानं व्यथोपायस्तुतैस्सह ।। अबोधयत्स आगत्य शिवभक्तिरतस्सुधीः ।। १५ ।।
tadā'smaraṃ rameśānaṃ vyathopāyastutaissaha || abodhayatsa āgatya śivabhaktiratassudhīḥ || 15 ||

Samhita : 3

Adhyaya :   1

Shloka :   16

प्रबोधितो रमेशेन शिवतत्त्वप्रदर्शिना ।। तदीर्षामत्यजं सोहं तं हठं न विमोहितः ।। १६ ।।
prabodhito rameśena śivatattvapradarśinā || tadīrṣāmatyajaṃ sohaṃ taṃ haṭhaṃ na vimohitaḥ || 16 ||

Samhita : 3

Adhyaya :   1

Shloka :   17

शक्तिं संसेव्य तत्प्रीत्योत्पादयामास तां तदा ।। दक्षादशिक्न्यां वीरिण्यां स्वपुत्राद्धरमोहने ।। १७ ।।
śaktiṃ saṃsevya tatprītyotpādayāmāsa tāṃ tadā || dakṣādaśiknyāṃ vīriṇyāṃ svaputrāddharamohane || 17 ||

Samhita : 3

Adhyaya :   1

Shloka :   18

सोमा भूत्वा दक्षसुता तपः कृत्वा तु दुस्सहम् ।। रुद्रपत्न्यभवद्भक्त्या स्वभक्तहितकारिणी ।। १८ ।।
somā bhūtvā dakṣasutā tapaḥ kṛtvā tu dussaham || rudrapatnyabhavadbhaktyā svabhaktahitakāriṇī || 18 ||

Samhita : 3

Adhyaya :   1

Shloka :   19

सोमो रुद्रो गृही भूत्वाऽकार्षील्लीलां परां प्रभुः ।। मोहयित्वाथ मां तत्र स्वविवाहेऽविकारधीः ।। ।। १९ ।।
somo rudro gṛhī bhūtvā'kārṣīllīlāṃ parāṃ prabhuḥ || mohayitvātha māṃ tatra svavivāhe'vikāradhīḥ || || 19 ||

Samhita : 3

Adhyaya :   1

Shloka :   20

विवाह्य तां स आगत्य स्वगिरौ सूतिकृत्तया ।। रेमे बहुविमोहो हि स्वतंत्रस्स्वात्तविग्रहः ।। 2.2.1.२० ।।
vivāhya tāṃ sa āgatya svagirau sūtikṛttayā || reme bahuvimoho hi svataṃtrassvāttavigrahaḥ || 2.2.1.20 ||

Samhita : 3

Adhyaya :   1

Shloka :   21

तया विहरतस्तस्य व्यातीयाय महान् मुने ।। कालस्सुखकरश्शभोर्निर्विकारस्य सद्रतेः ।। २१ ।।
tayā viharatastasya vyātīyāya mahān mune || kālassukhakaraśśabhornirvikārasya sadrateḥ || 21 ||

Samhita : 3

Adhyaya :   1

Shloka :   22

ततो रुद्रस्य दक्षेण स्पर्द्धा जाता निजेच्छया ।। महामूढस्य तन्मायामोहितस्य सुगर्विणः ।। २२ ।।
tato rudrasya dakṣeṇa sparddhā jātā nijecchayā || mahāmūḍhasya tanmāyāmohitasya sugarviṇaḥ || 22 ||

Samhita : 3

Adhyaya :   1

Shloka :   23

तत्प्रभावाद्धरं दक्षो महागर्वी विमूढधीः ।। महाशांतं निर्विकारं निनिxद बहुमोहितः ।। २३ ।।
tatprabhāvāddharaṃ dakṣo mahāgarvī vimūḍhadhīḥ || mahāśāṃtaṃ nirvikāraṃ ninixda bahumohitaḥ || 23 ||

Samhita : 3

Adhyaya :   1

Shloka :   24

ततो दक्षः स्वयं यज्ञं कृतवान्गर्वितोऽहरम् ।। सर्वानाहूय देवादीन् विष्णुं मां चाखिलाधिपः ।। २४।।
tato dakṣaḥ svayaṃ yajñaṃ kṛtavāngarvito'haram || sarvānāhūya devādīn viṣṇuṃ māṃ cākhilādhipaḥ || 24||

Samhita : 3

Adhyaya :   1

Shloka :   25

नाजुहाव तथाभूतो रुद्रं रोषसमाकुलः ।। तथा तत्र सतीं नाम्ना स्वपुत्रीं विधिमोहितः ।। २५।।
nājuhāva tathābhūto rudraṃ roṣasamākulaḥ || tathā tatra satīṃ nāmnā svaputrīṃ vidhimohitaḥ || 25||

Samhita : 3

Adhyaya :   1

Shloka :   26

यदा नाकारिता पित्रा मायामोहित चेतसा।। लीलां चकार सुज्ञाना महासाध्वी शिवा तदा।। २६।।
yadā nākāritā pitrā māyāmohita cetasā|| līlāṃ cakāra sujñānā mahāsādhvī śivā tadā|| 26||

Samhita : 3

Adhyaya :   1

Shloka :   27

अथागता सती तत्र शिवाज्ञामधिगम्य सा ।। अनाहूतापि दक्षेण गर्विणा स्वपितुर्गृहम् ।। २७ ।।
athāgatā satī tatra śivājñāmadhigamya sā || anāhūtāpi dakṣeṇa garviṇā svapiturgṛham || 27 ||

Samhita : 3

Adhyaya :   1

Shloka :   28

विलोक्य रुद्रभागं नो प्राप्यावज्ञां च ताततः ।। विनिंद्य तत्र तान्सर्वान्देहत्यागमथाकरोत् ।। २८ ।।
vilokya rudrabhāgaṃ no prāpyāvajñāṃ ca tātataḥ || viniṃdya tatra tānsarvāndehatyāgamathākarot || 28 ||

Samhita : 3

Adhyaya :   1

Shloka :   29

तच्छुत्वा देव देवेशः क्रोधं कृत्वा तु दुस्सहम् ।। जटामुत्कृत्य महतीं वीरभद्रमजीजनत् ।। २९।।
tacchutvā deva deveśaḥ krodhaṃ kṛtvā tu dussaham || jaṭāmutkṛtya mahatīṃ vīrabhadramajījanat || 29||

Samhita : 3

Adhyaya :   1

Shloka :   30

सगणं तं समुत्पाद्य किं कुर्य्या मिति वादिनम् ।। सर्वापमानपूर्वं हि यज्ञध्वंसं दिदेश ह ।। 2.2.1.३०।। ।
sagaṇaṃ taṃ samutpādya kiṃ kuryyā miti vādinam || sarvāpamānapūrvaṃ hi yajñadhvaṃsaṃ dideśa ha || 2.2.1.30|| |

Samhita : 3

Adhyaya :   1

Shloka :   31

तदाज्ञां प्राप्य स गणाधीशो बहुबलान्वितः ।। गतोऽरं तत्र सहसा महाबलपराक्रमः ।। ३१।।
tadājñāṃ prāpya sa gaṇādhīśo bahubalānvitaḥ || gato'raṃ tatra sahasā mahābalaparākramaḥ || 31||

Samhita : 3

Adhyaya :   1

Shloka :   32

महोपद्रवमाचेरुर्गणास्तत्र तदाज्ञया।। सर्वान्स दंडयामास न कश्चिदवशेषितः।३२।।
mahopadravamācerurgaṇāstatra tadājñayā|| sarvānsa daṃḍayāmāsa na kaścidavaśeṣitaḥ|32||

Samhita : 3

Adhyaya :   1

Shloka :   33

विष्णुं संजित्य यत्नेन सामरं गणसत्तमः ।। चक्रे दक्षशिरश्छेदं तच्छिरोग्नौ जुहाव च ।। ३३ ।।
viṣṇuṃ saṃjitya yatnena sāmaraṃ gaṇasattamaḥ || cakre dakṣaśiraśchedaṃ tacchirognau juhāva ca || 33 ||

Samhita : 3

Adhyaya :   1

Shloka :   34

यज्ञध्वंसं चकाराशु महोपद्रवमाचरन् ।। ततो जगाम स्वगिरिं प्रणनाम प्रभुं शिवम् ।। ३४ ।।
yajñadhvaṃsaṃ cakārāśu mahopadravamācaran || tato jagāma svagiriṃ praṇanāma prabhuṃ śivam || 34 ||

Samhita : 3

Adhyaya :   1

Shloka :   35

यज्ञध्वंसोऽभवच्चेत्थं देवलोके हि पश्यति ।। रुद्रस्यानुचरैस्तत्र वीरभद्रादिभिः कृतः।। ३५।।
yajñadhvaṃso'bhavaccetthaṃ devaloke hi paśyati || rudrasyānucaraistatra vīrabhadrādibhiḥ kṛtaḥ|| 35||

Samhita : 3

Adhyaya :   1

Shloka :   36

मुने नीतिरियं ज्ञेया श्रुतिस्मृतिषु संमता ।। रुद्रे रुष्टे कथं लोके सुखं भवति सुप्रभो ।। ३६।।
mune nītiriyaṃ jñeyā śrutismṛtiṣu saṃmatā || rudre ruṣṭe kathaṃ loke sukhaṃ bhavati suprabho || 36||

Samhita : 3

Adhyaya :   1

Shloka :   37

ततो रुद्रः प्रसन्नोभूत्स्तुतिमाकर्ण्य तां पराम् ।। विज्ञप्तिं सफलां चक्रे सर्वेषां दीनवत्सलः ।। ३७।।
tato rudraḥ prasannobhūtstutimākarṇya tāṃ parām || vijñaptiṃ saphalāṃ cakre sarveṣāṃ dīnavatsalaḥ || 37||

Samhita : 3

Adhyaya :   1

Shloka :   38

पूर्ववच्च कृतं तेन कृपालुत्वं महात्मना।। शंकरेण महेशेन नानालीलावि हारिणा ।। ३८।।
pūrvavacca kṛtaṃ tena kṛpālutvaṃ mahātmanā|| śaṃkareṇa maheśena nānālīlāvi hāriṇā || 38||

Samhita : 3

Adhyaya :   1

Shloka :   39

जीवितस्तेन दक्षो हि तत्र सर्वे हि सत्कृताः ।। पुनस्स कारितो यज्ञः शंकरेण कृपालुना ।। ३९।।
jīvitastena dakṣo hi tatra sarve hi satkṛtāḥ || punassa kārito yajñaḥ śaṃkareṇa kṛpālunā || 39||

Samhita : 3

Adhyaya :   1

Shloka :   40

रुद्रश्च पूजितस्तत्र सर्वैर्देवैर्विशेषतः ।। यज्ञे विश्वादिभिर्भक्त्या सुप्रसन्नात्मभिर्वने ।। 2.2.1.४०।। ।।
rudraśca pūjitastatra sarvairdevairviśeṣataḥ || yajñe viśvādibhirbhaktyā suprasannātmabhirvane || 2.2.1.40|| ||

Samhita : 3

Adhyaya :   1

Shloka :   41

सतीदेहसमुत्पन्ना ज्वाला लोकसुखावहा ।। पतिता पर्वते तत्र पूजिता सुखदायिनी ।। ४१ ।।
satīdehasamutpannā jvālā lokasukhāvahā || patitā parvate tatra pūjitā sukhadāyinī || 41 ||

Samhita : 3

Adhyaya :   1

Shloka :   42

ज्वालामुखीति विख्याता सर्वकामफलप्रदा ।। बभूव परमा देवी दर्शनात्पापहारिणी ।। ४२ ।।
jvālāmukhīti vikhyātā sarvakāmaphalapradā || babhūva paramā devī darśanātpāpahāriṇī || 42 ||

Samhita : 3

Adhyaya :   1

Shloka :   43

इदानीं पूज्यते लोके सर्वकामफलाप्तये ।। संविधाभिरनेकाभिर्महोत्सवपरस्परम् ।। ४३ ।।
idānīṃ pūjyate loke sarvakāmaphalāptaye || saṃvidhābhiranekābhirmahotsavaparasparam || 43 ||

Samhita : 3

Adhyaya :   1

Shloka :   44

ततश्च सा सती देवी हिमालयसुता ऽभवत् ।। तस्याश्च पार्वतीनाम प्रसिद्धमभवत्तदा ।। ४४ ।।
tataśca sā satī devī himālayasutā 'bhavat || tasyāśca pārvatīnāma prasiddhamabhavattadā || 44 ||

Samhita : 3

Adhyaya :   1

Shloka :   45

सा पुनश्च समाराध्य तपसा कठिनेन वै ।। तमेव परमेशानं भर्त्तारं समुपाश्रिता ।। ४५ ।।
sā punaśca samārādhya tapasā kaṭhinena vai || tameva parameśānaṃ bharttāraṃ samupāśritā || 45 ||

Samhita : 3

Adhyaya :   1

Shloka :   46

एतत्सर्वं समाख्यातं यत्पृष्टोहं मुनीश्वर ।। यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। ४६ ।।
etatsarvaṃ samākhyātaṃ yatpṛṣṭohaṃ munīśvara || yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ || 46 ||

Samhita : 3

Adhyaya :   1

Shloka :   47

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीसंक्षेपचरित्रवर्णनं नाम प्रथमोऽध्यायः ।। १ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīsaṃkṣepacaritravarṇanaṃ nāma prathamo'dhyāyaḥ || 1 ||

Samhita : 3

Adhyaya :   1

Shloka :   48

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In