| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
ब्रह्मन् तात महाप्राज्ञ वद नो वदतां वर॥ गते विष्णौ किमभवदकार्षीत्किं विधे भवान्॥ १॥
brahman tāta mahāprājña vada no vadatāṃ vara.. gate viṣṇau kimabhavadakārṣītkiṃ vidhe bhavān.. 1..
ब्रह्मोवाच ।।
विप्रनन्दनवर्य त्वं सावधानतया शृणु ॥ विष्णौ गते भगवति यदकार्षमहं खलु ॥ २॥
vipranandanavarya tvaṃ sāvadhānatayā śṛṇu .. viṣṇau gate bhagavati yadakārṣamahaṃ khalu .. 2..
विद्याविद्यात्मिकां शुद्धां परब्रह्मस्वरूपिणीम् ॥ स्तौमि देव जगद्धात्रीं दुर्गां शम्भुप्रियां सदा ॥ ३॥
vidyāvidyātmikāṃ śuddhāṃ parabrahmasvarūpiṇīm .. staumi deva jagaddhātrīṃ durgāṃ śambhupriyāṃ sadā .. 3..
सर्वत्र व्यापिनीं नित्यां निरालंबां निराकुलाम्॥ त्रिदेवजननीं वंदे स्थूलस्थूलामरूपिणीम्॥ ॥ ४॥
sarvatra vyāpinīṃ nityāṃ nirālaṃbāṃ nirākulām.. tridevajananīṃ vaṃde sthūlasthūlāmarūpiṇīm.. .. 4..
त्वं चितिः परमानंदा परमात्मस्वरूपिणी ॥ प्रसन्ना भव देवेशि मत्कार्यं कुरु ते नमः ॥ ५॥
tvaṃ citiḥ paramānaṃdā paramātmasvarūpiṇī .. prasannā bhava deveśi matkāryaṃ kuru te namaḥ .. 5..
ब्रह्मोवाच ।।
एवं संस्तूयमाना सा योगनिद्रा मया मुने ॥ आविर्बभूव प्रत्यक्षं देवर्षे चंडिका मम ॥ ६ ॥
evaṃ saṃstūyamānā sā yoganidrā mayā mune .. āvirbabhūva pratyakṣaṃ devarṣe caṃḍikā mama .. 6 ..
स्निग्धांजनद्युतिश्चारुरूपा दिव्यचतुर्भुजा ॥ सिंहस्था वरहस्ता च मुक्तामणिकचोत्कटा ॥ ७ ॥
snigdhāṃjanadyutiścārurūpā divyacaturbhujā .. siṃhasthā varahastā ca muktāmaṇikacotkaṭā .. 7 ..
शरदिंद्वानना शुभ्रचन्द्रभाला त्रिलोचना ॥ सर्वावयवरम्या च कमलांघ्रिनखद्युतिः॥ ८॥
śaradiṃdvānanā śubhracandrabhālā trilocanā .. sarvāvayavaramyā ca kamalāṃghrinakhadyutiḥ.. 8..
समक्षं तामुमां वीक्ष्य मुने शक्तिं शिवस्य हि ॥ भक्त्या विनततुंगांशः प्रास्तवं सुप्रणम्य वै ॥ ९ ॥
samakṣaṃ tāmumāṃ vīkṣya mune śaktiṃ śivasya hi .. bhaktyā vinatatuṃgāṃśaḥ prāstavaṃ supraṇamya vai .. 9 ..
ब्रह्मोवाच ।।
नमो नमस्ते जगतःप्रवृत्तिनिवृतिरूपे स्थितिसर्गरूपे ॥ चराचराणां भवती सुशक्तिस्सनातनी सर्वविमोहनीति ॥ 2.2.11.१० ॥
namo namaste jagataḥpravṛttinivṛtirūpe sthitisargarūpe .. carācarāṇāṃ bhavatī suśaktissanātanī sarvavimohanīti .. 2.2.11.10 ..
या श्रीः सदा केशवमूर्तिमाला विश्वंभरा या सकलं बिभर्ति॥ या त्वं पुरा सृष्टिकरी महेशी हर्त्री त्रिलोकस्य परा गुणेभ्य ॥ ११॥
yā śrīḥ sadā keśavamūrtimālā viśvaṃbharā yā sakalaṃ bibharti.. yā tvaṃ purā sṛṣṭikarī maheśī hartrī trilokasya parā guṇebhya .. 11..
या योगिनां वै महिता मनोज्ञा सा त्वं न ते परमाणुसारे ॥ यमादिपूते हृदि योगिनां या या योगिनां ध्यानपथे प्रतीता ॥ १२ ॥
yā yogināṃ vai mahitā manojñā sā tvaṃ na te paramāṇusāre .. yamādipūte hṛdi yogināṃ yā yā yogināṃ dhyānapathe pratītā .. 12 ..
प्रकाशशुद्ध्यादियुता विरागा सा त्वं हि विद्या विविधावलंबा ॥ कूटस्थमव्यक्तमनंतरूपं त्वं बिभ्रती कालमयी जगंति ॥ १३ ॥
prakāśaśuddhyādiyutā virāgā sā tvaṃ hi vidyā vividhāvalaṃbā .. kūṭasthamavyaktamanaṃtarūpaṃ tvaṃ bibhratī kālamayī jagaṃti .. 13 ..
विकारबीजं प्रकरोपि नित्यं गुणान्विता सर्वजनेषु नूनम् ॥ त्वं वै गुणानां च शिवे त्रयाणां निदानभूता च ततः परासि ॥ १४ ॥
vikārabījaṃ prakaropi nityaṃ guṇānvitā sarvajaneṣu nūnam .. tvaṃ vai guṇānāṃ ca śive trayāṇāṃ nidānabhūtā ca tataḥ parāsi .. 14 ..
सत्वं रजस्तामस इत्यमीषां विकारहीना समु वस्तितीर्या ॥ सा त्वं गुणानां जगदेकहेतुं ब्रह्मांतरारंभसि चात्सि पासि ॥ १५ ॥
satvaṃ rajastāmasa ityamīṣāṃ vikārahīnā samu vastitīryā .. sā tvaṃ guṇānāṃ jagadekahetuṃ brahmāṃtarāraṃbhasi cātsi pāsi .. 15 ..
अशेषजगतां बीजे ज्ञेयज्ञानस्वरूपिणि ॥ जगद्धिताय सततं शिवपत्नि नमोस्तु ते ॥ १६॥
aśeṣajagatāṃ bīje jñeyajñānasvarūpiṇi .. jagaddhitāya satataṃ śivapatni namostu te .. 16..
ब्रह्मोवाच।।
इत्याकर्ण्य वचः सा मे काली लोक विभाविनी ॥ प्रीत्या मां जगतामूचे स्रष्टारं जनशब्दवत् ॥ १७॥
ityākarṇya vacaḥ sā me kālī loka vibhāvinī .. prītyā māṃ jagatāmūce sraṣṭāraṃ janaśabdavat .. 17..
देव्युवाच ।।
ब्रह्मन्किमर्थं भवता स्तुताहमवधारय ॥ उच्यतां यदि धृष्योसि तच्छीघ्रं पुरतो मम ॥ १८ ॥
brahmankimarthaṃ bhavatā stutāhamavadhāraya .. ucyatāṃ yadi dhṛṣyosi tacchīghraṃ purato mama .. 18 ..
प्रत्यक्षमपि जातायां सिद्धिः कार्यस्य निश्चिता ॥ तस्मात्त्वं वांछितं ब्रूहि या करिष्यामि भाविता ॥ १९ ॥
pratyakṣamapi jātāyāṃ siddhiḥ kāryasya niścitā .. tasmāttvaṃ vāṃchitaṃ brūhi yā kariṣyāmi bhāvitā .. 19 ..
ब्रह्मोवाच ।।
शृणु देवि महेशानि कृपां कृत्वा ममोपरि ॥ मनोरथस्थं सर्वज्ञे प्रवदामि त्वदाज्ञया ॥ 2.2.11.२० ॥
śṛṇu devi maheśāni kṛpāṃ kṛtvā mamopari .. manorathasthaṃ sarvajñe pravadāmi tvadājñayā .. 2.2.11.20 ..
यः पतिस्तव देवेशि ललाटान्मेऽभवत्पुरा ॥ शिवो रुद्राख्यया योगी स वै कैलासमास्थितः ॥ २१॥
yaḥ patistava deveśi lalāṭānme'bhavatpurā .. śivo rudrākhyayā yogī sa vai kailāsamāsthitaḥ .. 21..
तपश्चरति भूतेश एक एवाविकल्पकः ॥ अपत्नीको निर्विकारो न द्वितीयां समीहते ॥ २२ ॥
tapaścarati bhūteśa eka evāvikalpakaḥ .. apatnīko nirvikāro na dvitīyāṃ samīhate .. 22 ..
तं मोहय यथा चान्यां द्वितीयां सति वीक्षते ॥ त्वदृते तस्य नो काचिद्भविष्यति मनोहरा ॥ २३॥
taṃ mohaya yathā cānyāṃ dvitīyāṃ sati vīkṣate .. tvadṛte tasya no kācidbhaviṣyati manoharā .. 23..
तस्मात्त्वमेव रूपेण भवस्व हरमोहिनी॥ सुता भूत्वा च दक्षस्य रुद्रपत्नी शिवे भव॥ २४॥
tasmāttvameva rūpeṇa bhavasva haramohinī.. sutā bhūtvā ca dakṣasya rudrapatnī śive bhava.. 24..
यथा धृतशरीरा त्वं लक्ष्मीरूपेण केशवम्॥ आमोदयसि विश्वस्य हितायैतं तथा कुरु॥ २५॥
yathā dhṛtaśarīrā tvaṃ lakṣmīrūpeṇa keśavam.. āmodayasi viśvasya hitāyaitaṃ tathā kuru.. 25..
कांताभिलाषमात्रं मे दृष्ट्वाऽनिंदद्वृषध्वजः ॥ स कथं वनितां देवी स्वेच्छया संग्रहीष्यति ॥ २६।
kāṃtābhilāṣamātraṃ me dṛṣṭvā'niṃdadvṛṣadhvajaḥ .. sa kathaṃ vanitāṃ devī svecchayā saṃgrahīṣyati .. 26.
हरे गृहीतकांते तु कथं सृष्टिश्शुभावहा ॥ आद्यंतमध्ये चैतस्य हेतौ तस्मिन्विरागिणि ॥ २७॥
hare gṛhītakāṃte tu kathaṃ sṛṣṭiśśubhāvahā .. ādyaṃtamadhye caitasya hetau tasminvirāgiṇi .. 27..
इति चिंतापरो नाहं त्वदन्यं शरणं हितम्॥ कृच्छ्रवांस्तेन विश्वस्य हितायैतत्कुरुष्व मे॥ २८॥
iti ciṃtāparo nāhaṃ tvadanyaṃ śaraṇaṃ hitam.. kṛcchravāṃstena viśvasya hitāyaitatkuruṣva me.. 28..
न विष्णुस्तस्य मोहाय न लक्ष्मीर्न मनोभवः॥ न चाप्यहं जगन्मातर्नान्यस्त्वां कोपि वै विना ॥ २९॥
na viṣṇustasya mohāya na lakṣmīrna manobhavaḥ.. na cāpyahaṃ jaganmātarnānyastvāṃ kopi vai vinā .. 29..
तस्मात्त्वं दक्षजा भूत्वा दिव्यरूपा महेश्वरी ॥ तत्पत्नी भव मद्भक्त्या योगिनं मोहयेश्वरम् ॥ 2.2.11.३०॥
tasmāttvaṃ dakṣajā bhūtvā divyarūpā maheśvarī .. tatpatnī bhava madbhaktyā yoginaṃ mohayeśvaram .. 2.2.11.30..
दक्षस्तपति देवेशि क्षीरोदोत्तरतीरगः॥ त्वामुद्दिश्य समाधाय मनस्त्वयि दृढव्रतः ॥ ३१॥
dakṣastapati deveśi kṣīrodottaratīragaḥ.. tvāmuddiśya samādhāya manastvayi dṛḍhavrataḥ .. 31..
ब्रह्मोवाच।।
इत्याकर्ण्य वचस्सा चिंतामाप शिवा तदा॥ उवाच च स्वमनसि विस्मिता जगदम्बिका॥ ३२॥
ityākarṇya vacassā ciṃtāmāpa śivā tadā.. uvāca ca svamanasi vismitā jagadambikā.. 32..
देव्युवाच ।।
अहो सुमहदाश्चर्यं वेदवक्तापि विश्वकृत् ॥ महाज्ञानपरो भूत्वा विधाता किं वदत्ययम् ॥ ३३॥
aho sumahadāścaryaṃ vedavaktāpi viśvakṛt .. mahājñānaparo bhūtvā vidhātā kiṃ vadatyayam .. 33..
विधेश्चेतसि संजातो महामोहोऽसुखावहः ॥ यद्वरं निर्विकारं तं संमोहयितुमिच्छति ॥ ३४॥
vidheścetasi saṃjāto mahāmoho'sukhāvahaḥ .. yadvaraṃ nirvikāraṃ taṃ saṃmohayitumicchati .. 34..
हरमोहवरं मत्तस्समिच्छति विधिस्त्वयम् ॥ को लाभोस्यात्र स विभुर्निर्मोहो निर्विकल्पकः ॥ ३५॥
haramohavaraṃ mattassamicchati vidhistvayam .. ko lābhosyātra sa vibhurnirmoho nirvikalpakaḥ .. 35..
परब्रह्माख्यो यश्शंभुर्निर्गुणो निर्विकारवान् ॥ तस्याहं सर्वदा दासी तदाज्ञावशगा सदा ॥ ३६॥
parabrahmākhyo yaśśaṃbhurnirguṇo nirvikāravān .. tasyāhaṃ sarvadā dāsī tadājñāvaśagā sadā .. 36..
स एव पूर्णरूपेण रुद्रनामाभवच्छिवः ॥ भक्तोद्धारणहेतोर्हि स्वतंत्रः परमेश्वरः ॥ ३७॥
sa eva pūrṇarūpeṇa rudranāmābhavacchivaḥ .. bhaktoddhāraṇahetorhi svataṃtraḥ parameśvaraḥ .. 37..
हरेर्विधेश्च स स्वामी शिवान्न्यूनो न कर्हिचित् ॥ योगादरो ह्यमायस्थो मायेशः परतः परः ॥ ३८॥
harervidheśca sa svāmī śivānnyūno na karhicit .. yogādaro hyamāyastho māyeśaḥ parataḥ paraḥ .. 38..
मत्वा तमात्मजं ब्रह्मा सामान्यसुरसंनिभम् ॥ इच्छत्ययं मोहयितुमतोऽज्ञानविमोहितः ॥ ३९ ॥
matvā tamātmajaṃ brahmā sāmānyasurasaṃnibham .. icchatyayaṃ mohayitumato'jñānavimohitaḥ .. 39 ..
न दद्यां चेद्वरं वेदनीतिर्भ्रष्टा भवेदिति ॥ किं कुर्यां येन न विभुः क्रुद्धस्स्यान्मे महेश्वरः ॥ 2.2.11.४०॥
na dadyāṃ cedvaraṃ vedanītirbhraṣṭā bhavediti .. kiṃ kuryāṃ yena na vibhuḥ kruddhassyānme maheśvaraḥ .. 2.2.11.40..
ब्रह्मो वाच ।।
विचार्य्येत्थं महेशं तं सस्मार मनसा शिवा ॥ प्रापानुज्ञां शिवस्याथोवाच दुर्गा च मां तदा ॥ ४१ ॥
vicāryyetthaṃ maheśaṃ taṃ sasmāra manasā śivā .. prāpānujñāṃ śivasyāthovāca durgā ca māṃ tadā .. 41 ..
।। दुर्गोवाच ।।
यदुक्तं भवता ब्रह्मन् समस्तं सत्यमेव तत् ॥ मदृते मोहयित्रीह शंकरस्य न विद्यते ॥ ४२ ॥
yaduktaṃ bhavatā brahman samastaṃ satyameva tat .. madṛte mohayitrīha śaṃkarasya na vidyate .. 42 ..
हरेऽगृहीतदारे तु सृष्टिनैषा सनातनी ॥ भविष्यतीति तत्सत्यं भवता प्रतिपादितम् ॥ ४३ ॥
hare'gṛhītadāre tu sṛṣṭinaiṣā sanātanī .. bhaviṣyatīti tatsatyaṃ bhavatā pratipāditam .. 43 ..
ममापि मोहने यन्नो विद्यतेस्य महाप्रभोः ॥ त्वद्वाक्याद्विगुणो मेद्य प्रयत्नोऽभूत्स निर्भरः ॥ ४४ ॥
mamāpi mohane yanno vidyatesya mahāprabhoḥ .. tvadvākyādviguṇo medya prayatno'bhūtsa nirbharaḥ .. 44 ..
अहं तथा यतिष्यामि यथा दारपरिग्रहम् ॥ हरः करिष्यति विधे स्वयमेव विमोहितः ॥ ४५ ॥
ahaṃ tathā yatiṣyāmi yathā dāraparigraham .. haraḥ kariṣyati vidhe svayameva vimohitaḥ .. 45 ..
सतीमूर्तिमहं धृत्वा तस्यैव वशवर्तिनी ॥ भविष्यामि महाभागा लक्ष्मीर्विष्णोर्यथा प्रिया॥ ४६॥
satīmūrtimahaṃ dhṛtvā tasyaiva vaśavartinī .. bhaviṣyāmi mahābhāgā lakṣmīrviṣṇoryathā priyā.. 46..
यथा सोपि मयैवेय वशवर्ती सदा भवेत्॥ तथा यत्नं करिष्यामि तस्यैव कृपया विधे॥ ४७॥
yathā sopi mayaiveya vaśavartī sadā bhavet.. tathā yatnaṃ kariṣyāmi tasyaiva kṛpayā vidhe.. 47..
उत्पन्ना दक्षजायायां सतीरूपेण शंकरम्॥ अहं सभाजयिष्यामि लीलया तं पितामह ॥ ४८॥
utpannā dakṣajāyāyāṃ satīrūpeṇa śaṃkaram.. ahaṃ sabhājayiṣyāmi līlayā taṃ pitāmaha .. 48..
यथान्यजंतुरवनौ वर्तते वनितावशे ॥ मद्भक्त्या स हरो वामावशवर्ती भविष्यति ॥ ४९॥
yathānyajaṃturavanau vartate vanitāvaśe .. madbhaktyā sa haro vāmāvaśavartī bhaviṣyati .. 49..
ब्रह्मोवाच ।।
मह्यमित्थं समाभाष्य शिवा सा जगदम्बिका॥ वीक्ष्यमाणा मया तात तत्रैवांतर्दधे ततः॥ 2.2.11.५०॥
mahyamitthaṃ samābhāṣya śivā sā jagadambikā.. vīkṣyamāṇā mayā tāta tatraivāṃtardadhe tataḥ.. 2.2.11.50..
तस्यामंतर्हितायां तु सोहं लोकपितामहः॥ अगमं यत्र स्वसुतास्तेभ्यस्सर्वमवर्णयम् ॥ ५१ ॥
tasyāmaṃtarhitāyāṃ tu sohaṃ lokapitāmahaḥ.. agamaṃ yatra svasutāstebhyassarvamavarṇayam .. 51 ..
इति श्रीशिवपुराणे द्वितीयायां रुद्रसंहितायां सतीखण्डे दुर्गास्तुतिब्रह्मवरप्राप्तिवर्णनो नामेकादशोऽध्यायः ॥ ११ ॥
iti śrīśivapurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ satīkhaṇḍe durgāstutibrahmavaraprāptivarṇano nāmekādaśo'dhyāyaḥ .. 11 ..
नारद उवाच ।।
ब्रह्मन् तात महाप्राज्ञ वद नो वदतां वर॥ गते विष्णौ किमभवदकार्षीत्किं विधे भवान्॥ १॥
brahman tāta mahāprājña vada no vadatāṃ vara.. gate viṣṇau kimabhavadakārṣītkiṃ vidhe bhavān.. 1..
ब्रह्मोवाच ।।
विप्रनन्दनवर्य त्वं सावधानतया शृणु ॥ विष्णौ गते भगवति यदकार्षमहं खलु ॥ २॥
vipranandanavarya tvaṃ sāvadhānatayā śṛṇu .. viṣṇau gate bhagavati yadakārṣamahaṃ khalu .. 2..
विद्याविद्यात्मिकां शुद्धां परब्रह्मस्वरूपिणीम् ॥ स्तौमि देव जगद्धात्रीं दुर्गां शम्भुप्रियां सदा ॥ ३॥
vidyāvidyātmikāṃ śuddhāṃ parabrahmasvarūpiṇīm .. staumi deva jagaddhātrīṃ durgāṃ śambhupriyāṃ sadā .. 3..
सर्वत्र व्यापिनीं नित्यां निरालंबां निराकुलाम्॥ त्रिदेवजननीं वंदे स्थूलस्थूलामरूपिणीम्॥ ॥ ४॥
sarvatra vyāpinīṃ nityāṃ nirālaṃbāṃ nirākulām.. tridevajananīṃ vaṃde sthūlasthūlāmarūpiṇīm.. .. 4..
त्वं चितिः परमानंदा परमात्मस्वरूपिणी ॥ प्रसन्ना भव देवेशि मत्कार्यं कुरु ते नमः ॥ ५॥
tvaṃ citiḥ paramānaṃdā paramātmasvarūpiṇī .. prasannā bhava deveśi matkāryaṃ kuru te namaḥ .. 5..
ब्रह्मोवाच ।।
एवं संस्तूयमाना सा योगनिद्रा मया मुने ॥ आविर्बभूव प्रत्यक्षं देवर्षे चंडिका मम ॥ ६ ॥
evaṃ saṃstūyamānā sā yoganidrā mayā mune .. āvirbabhūva pratyakṣaṃ devarṣe caṃḍikā mama .. 6 ..
स्निग्धांजनद्युतिश्चारुरूपा दिव्यचतुर्भुजा ॥ सिंहस्था वरहस्ता च मुक्तामणिकचोत्कटा ॥ ७ ॥
snigdhāṃjanadyutiścārurūpā divyacaturbhujā .. siṃhasthā varahastā ca muktāmaṇikacotkaṭā .. 7 ..
शरदिंद्वानना शुभ्रचन्द्रभाला त्रिलोचना ॥ सर्वावयवरम्या च कमलांघ्रिनखद्युतिः॥ ८॥
śaradiṃdvānanā śubhracandrabhālā trilocanā .. sarvāvayavaramyā ca kamalāṃghrinakhadyutiḥ.. 8..
समक्षं तामुमां वीक्ष्य मुने शक्तिं शिवस्य हि ॥ भक्त्या विनततुंगांशः प्रास्तवं सुप्रणम्य वै ॥ ९ ॥
samakṣaṃ tāmumāṃ vīkṣya mune śaktiṃ śivasya hi .. bhaktyā vinatatuṃgāṃśaḥ prāstavaṃ supraṇamya vai .. 9 ..
ब्रह्मोवाच ।।
नमो नमस्ते जगतःप्रवृत्तिनिवृतिरूपे स्थितिसर्गरूपे ॥ चराचराणां भवती सुशक्तिस्सनातनी सर्वविमोहनीति ॥ 2.2.11.१० ॥
namo namaste jagataḥpravṛttinivṛtirūpe sthitisargarūpe .. carācarāṇāṃ bhavatī suśaktissanātanī sarvavimohanīti .. 2.2.11.10 ..
या श्रीः सदा केशवमूर्तिमाला विश्वंभरा या सकलं बिभर्ति॥ या त्वं पुरा सृष्टिकरी महेशी हर्त्री त्रिलोकस्य परा गुणेभ्य ॥ ११॥
yā śrīḥ sadā keśavamūrtimālā viśvaṃbharā yā sakalaṃ bibharti.. yā tvaṃ purā sṛṣṭikarī maheśī hartrī trilokasya parā guṇebhya .. 11..
या योगिनां वै महिता मनोज्ञा सा त्वं न ते परमाणुसारे ॥ यमादिपूते हृदि योगिनां या या योगिनां ध्यानपथे प्रतीता ॥ १२ ॥
yā yogināṃ vai mahitā manojñā sā tvaṃ na te paramāṇusāre .. yamādipūte hṛdi yogināṃ yā yā yogināṃ dhyānapathe pratītā .. 12 ..
प्रकाशशुद्ध्यादियुता विरागा सा त्वं हि विद्या विविधावलंबा ॥ कूटस्थमव्यक्तमनंतरूपं त्वं बिभ्रती कालमयी जगंति ॥ १३ ॥
prakāśaśuddhyādiyutā virāgā sā tvaṃ hi vidyā vividhāvalaṃbā .. kūṭasthamavyaktamanaṃtarūpaṃ tvaṃ bibhratī kālamayī jagaṃti .. 13 ..
विकारबीजं प्रकरोपि नित्यं गुणान्विता सर्वजनेषु नूनम् ॥ त्वं वै गुणानां च शिवे त्रयाणां निदानभूता च ततः परासि ॥ १४ ॥
vikārabījaṃ prakaropi nityaṃ guṇānvitā sarvajaneṣu nūnam .. tvaṃ vai guṇānāṃ ca śive trayāṇāṃ nidānabhūtā ca tataḥ parāsi .. 14 ..
सत्वं रजस्तामस इत्यमीषां विकारहीना समु वस्तितीर्या ॥ सा त्वं गुणानां जगदेकहेतुं ब्रह्मांतरारंभसि चात्सि पासि ॥ १५ ॥
satvaṃ rajastāmasa ityamīṣāṃ vikārahīnā samu vastitīryā .. sā tvaṃ guṇānāṃ jagadekahetuṃ brahmāṃtarāraṃbhasi cātsi pāsi .. 15 ..
अशेषजगतां बीजे ज्ञेयज्ञानस्वरूपिणि ॥ जगद्धिताय सततं शिवपत्नि नमोस्तु ते ॥ १६॥
aśeṣajagatāṃ bīje jñeyajñānasvarūpiṇi .. jagaddhitāya satataṃ śivapatni namostu te .. 16..
ब्रह्मोवाच।।
इत्याकर्ण्य वचः सा मे काली लोक विभाविनी ॥ प्रीत्या मां जगतामूचे स्रष्टारं जनशब्दवत् ॥ १७॥
ityākarṇya vacaḥ sā me kālī loka vibhāvinī .. prītyā māṃ jagatāmūce sraṣṭāraṃ janaśabdavat .. 17..
देव्युवाच ।।
ब्रह्मन्किमर्थं भवता स्तुताहमवधारय ॥ उच्यतां यदि धृष्योसि तच्छीघ्रं पुरतो मम ॥ १८ ॥
brahmankimarthaṃ bhavatā stutāhamavadhāraya .. ucyatāṃ yadi dhṛṣyosi tacchīghraṃ purato mama .. 18 ..
प्रत्यक्षमपि जातायां सिद्धिः कार्यस्य निश्चिता ॥ तस्मात्त्वं वांछितं ब्रूहि या करिष्यामि भाविता ॥ १९ ॥
pratyakṣamapi jātāyāṃ siddhiḥ kāryasya niścitā .. tasmāttvaṃ vāṃchitaṃ brūhi yā kariṣyāmi bhāvitā .. 19 ..
ब्रह्मोवाच ।।
शृणु देवि महेशानि कृपां कृत्वा ममोपरि ॥ मनोरथस्थं सर्वज्ञे प्रवदामि त्वदाज्ञया ॥ 2.2.11.२० ॥
śṛṇu devi maheśāni kṛpāṃ kṛtvā mamopari .. manorathasthaṃ sarvajñe pravadāmi tvadājñayā .. 2.2.11.20 ..
यः पतिस्तव देवेशि ललाटान्मेऽभवत्पुरा ॥ शिवो रुद्राख्यया योगी स वै कैलासमास्थितः ॥ २१॥
yaḥ patistava deveśi lalāṭānme'bhavatpurā .. śivo rudrākhyayā yogī sa vai kailāsamāsthitaḥ .. 21..
तपश्चरति भूतेश एक एवाविकल्पकः ॥ अपत्नीको निर्विकारो न द्वितीयां समीहते ॥ २२ ॥
tapaścarati bhūteśa eka evāvikalpakaḥ .. apatnīko nirvikāro na dvitīyāṃ samīhate .. 22 ..
तं मोहय यथा चान्यां द्वितीयां सति वीक्षते ॥ त्वदृते तस्य नो काचिद्भविष्यति मनोहरा ॥ २३॥
taṃ mohaya yathā cānyāṃ dvitīyāṃ sati vīkṣate .. tvadṛte tasya no kācidbhaviṣyati manoharā .. 23..
तस्मात्त्वमेव रूपेण भवस्व हरमोहिनी॥ सुता भूत्वा च दक्षस्य रुद्रपत्नी शिवे भव॥ २४॥
tasmāttvameva rūpeṇa bhavasva haramohinī.. sutā bhūtvā ca dakṣasya rudrapatnī śive bhava.. 24..
यथा धृतशरीरा त्वं लक्ष्मीरूपेण केशवम्॥ आमोदयसि विश्वस्य हितायैतं तथा कुरु॥ २५॥
yathā dhṛtaśarīrā tvaṃ lakṣmīrūpeṇa keśavam.. āmodayasi viśvasya hitāyaitaṃ tathā kuru.. 25..
कांताभिलाषमात्रं मे दृष्ट्वाऽनिंदद्वृषध्वजः ॥ स कथं वनितां देवी स्वेच्छया संग्रहीष्यति ॥ २६।
kāṃtābhilāṣamātraṃ me dṛṣṭvā'niṃdadvṛṣadhvajaḥ .. sa kathaṃ vanitāṃ devī svecchayā saṃgrahīṣyati .. 26.
हरे गृहीतकांते तु कथं सृष्टिश्शुभावहा ॥ आद्यंतमध्ये चैतस्य हेतौ तस्मिन्विरागिणि ॥ २७॥
hare gṛhītakāṃte tu kathaṃ sṛṣṭiśśubhāvahā .. ādyaṃtamadhye caitasya hetau tasminvirāgiṇi .. 27..
इति चिंतापरो नाहं त्वदन्यं शरणं हितम्॥ कृच्छ्रवांस्तेन विश्वस्य हितायैतत्कुरुष्व मे॥ २८॥
iti ciṃtāparo nāhaṃ tvadanyaṃ śaraṇaṃ hitam.. kṛcchravāṃstena viśvasya hitāyaitatkuruṣva me.. 28..
न विष्णुस्तस्य मोहाय न लक्ष्मीर्न मनोभवः॥ न चाप्यहं जगन्मातर्नान्यस्त्वां कोपि वै विना ॥ २९॥
na viṣṇustasya mohāya na lakṣmīrna manobhavaḥ.. na cāpyahaṃ jaganmātarnānyastvāṃ kopi vai vinā .. 29..
तस्मात्त्वं दक्षजा भूत्वा दिव्यरूपा महेश्वरी ॥ तत्पत्नी भव मद्भक्त्या योगिनं मोहयेश्वरम् ॥ 2.2.11.३०॥
tasmāttvaṃ dakṣajā bhūtvā divyarūpā maheśvarī .. tatpatnī bhava madbhaktyā yoginaṃ mohayeśvaram .. 2.2.11.30..
दक्षस्तपति देवेशि क्षीरोदोत्तरतीरगः॥ त्वामुद्दिश्य समाधाय मनस्त्वयि दृढव्रतः ॥ ३१॥
dakṣastapati deveśi kṣīrodottaratīragaḥ.. tvāmuddiśya samādhāya manastvayi dṛḍhavrataḥ .. 31..
ब्रह्मोवाच।।
इत्याकर्ण्य वचस्सा चिंतामाप शिवा तदा॥ उवाच च स्वमनसि विस्मिता जगदम्बिका॥ ३२॥
ityākarṇya vacassā ciṃtāmāpa śivā tadā.. uvāca ca svamanasi vismitā jagadambikā.. 32..
देव्युवाच ।।
अहो सुमहदाश्चर्यं वेदवक्तापि विश्वकृत् ॥ महाज्ञानपरो भूत्वा विधाता किं वदत्ययम् ॥ ३३॥
aho sumahadāścaryaṃ vedavaktāpi viśvakṛt .. mahājñānaparo bhūtvā vidhātā kiṃ vadatyayam .. 33..
विधेश्चेतसि संजातो महामोहोऽसुखावहः ॥ यद्वरं निर्विकारं तं संमोहयितुमिच्छति ॥ ३४॥
vidheścetasi saṃjāto mahāmoho'sukhāvahaḥ .. yadvaraṃ nirvikāraṃ taṃ saṃmohayitumicchati .. 34..
हरमोहवरं मत्तस्समिच्छति विधिस्त्वयम् ॥ को लाभोस्यात्र स विभुर्निर्मोहो निर्विकल्पकः ॥ ३५॥
haramohavaraṃ mattassamicchati vidhistvayam .. ko lābhosyātra sa vibhurnirmoho nirvikalpakaḥ .. 35..
परब्रह्माख्यो यश्शंभुर्निर्गुणो निर्विकारवान् ॥ तस्याहं सर्वदा दासी तदाज्ञावशगा सदा ॥ ३६॥
parabrahmākhyo yaśśaṃbhurnirguṇo nirvikāravān .. tasyāhaṃ sarvadā dāsī tadājñāvaśagā sadā .. 36..
स एव पूर्णरूपेण रुद्रनामाभवच्छिवः ॥ भक्तोद्धारणहेतोर्हि स्वतंत्रः परमेश्वरः ॥ ३७॥
sa eva pūrṇarūpeṇa rudranāmābhavacchivaḥ .. bhaktoddhāraṇahetorhi svataṃtraḥ parameśvaraḥ .. 37..
हरेर्विधेश्च स स्वामी शिवान्न्यूनो न कर्हिचित् ॥ योगादरो ह्यमायस्थो मायेशः परतः परः ॥ ३८॥
harervidheśca sa svāmī śivānnyūno na karhicit .. yogādaro hyamāyastho māyeśaḥ parataḥ paraḥ .. 38..
मत्वा तमात्मजं ब्रह्मा सामान्यसुरसंनिभम् ॥ इच्छत्ययं मोहयितुमतोऽज्ञानविमोहितः ॥ ३९ ॥
matvā tamātmajaṃ brahmā sāmānyasurasaṃnibham .. icchatyayaṃ mohayitumato'jñānavimohitaḥ .. 39 ..
न दद्यां चेद्वरं वेदनीतिर्भ्रष्टा भवेदिति ॥ किं कुर्यां येन न विभुः क्रुद्धस्स्यान्मे महेश्वरः ॥ 2.2.11.४०॥
na dadyāṃ cedvaraṃ vedanītirbhraṣṭā bhavediti .. kiṃ kuryāṃ yena na vibhuḥ kruddhassyānme maheśvaraḥ .. 2.2.11.40..
ब्रह्मो वाच ।।
विचार्य्येत्थं महेशं तं सस्मार मनसा शिवा ॥ प्रापानुज्ञां शिवस्याथोवाच दुर्गा च मां तदा ॥ ४१ ॥
vicāryyetthaṃ maheśaṃ taṃ sasmāra manasā śivā .. prāpānujñāṃ śivasyāthovāca durgā ca māṃ tadā .. 41 ..
।। दुर्गोवाच ।।
यदुक्तं भवता ब्रह्मन् समस्तं सत्यमेव तत् ॥ मदृते मोहयित्रीह शंकरस्य न विद्यते ॥ ४२ ॥
yaduktaṃ bhavatā brahman samastaṃ satyameva tat .. madṛte mohayitrīha śaṃkarasya na vidyate .. 42 ..
हरेऽगृहीतदारे तु सृष्टिनैषा सनातनी ॥ भविष्यतीति तत्सत्यं भवता प्रतिपादितम् ॥ ४३ ॥
hare'gṛhītadāre tu sṛṣṭinaiṣā sanātanī .. bhaviṣyatīti tatsatyaṃ bhavatā pratipāditam .. 43 ..
ममापि मोहने यन्नो विद्यतेस्य महाप्रभोः ॥ त्वद्वाक्याद्विगुणो मेद्य प्रयत्नोऽभूत्स निर्भरः ॥ ४४ ॥
mamāpi mohane yanno vidyatesya mahāprabhoḥ .. tvadvākyādviguṇo medya prayatno'bhūtsa nirbharaḥ .. 44 ..
अहं तथा यतिष्यामि यथा दारपरिग्रहम् ॥ हरः करिष्यति विधे स्वयमेव विमोहितः ॥ ४५ ॥
ahaṃ tathā yatiṣyāmi yathā dāraparigraham .. haraḥ kariṣyati vidhe svayameva vimohitaḥ .. 45 ..
सतीमूर्तिमहं धृत्वा तस्यैव वशवर्तिनी ॥ भविष्यामि महाभागा लक्ष्मीर्विष्णोर्यथा प्रिया॥ ४६॥
satīmūrtimahaṃ dhṛtvā tasyaiva vaśavartinī .. bhaviṣyāmi mahābhāgā lakṣmīrviṣṇoryathā priyā.. 46..
यथा सोपि मयैवेय वशवर्ती सदा भवेत्॥ तथा यत्नं करिष्यामि तस्यैव कृपया विधे॥ ४७॥
yathā sopi mayaiveya vaśavartī sadā bhavet.. tathā yatnaṃ kariṣyāmi tasyaiva kṛpayā vidhe.. 47..
उत्पन्ना दक्षजायायां सतीरूपेण शंकरम्॥ अहं सभाजयिष्यामि लीलया तं पितामह ॥ ४८॥
utpannā dakṣajāyāyāṃ satīrūpeṇa śaṃkaram.. ahaṃ sabhājayiṣyāmi līlayā taṃ pitāmaha .. 48..
यथान्यजंतुरवनौ वर्तते वनितावशे ॥ मद्भक्त्या स हरो वामावशवर्ती भविष्यति ॥ ४९॥
yathānyajaṃturavanau vartate vanitāvaśe .. madbhaktyā sa haro vāmāvaśavartī bhaviṣyati .. 49..
ब्रह्मोवाच ।।
मह्यमित्थं समाभाष्य शिवा सा जगदम्बिका॥ वीक्ष्यमाणा मया तात तत्रैवांतर्दधे ततः॥ 2.2.11.५०॥
mahyamitthaṃ samābhāṣya śivā sā jagadambikā.. vīkṣyamāṇā mayā tāta tatraivāṃtardadhe tataḥ.. 2.2.11.50..
तस्यामंतर्हितायां तु सोहं लोकपितामहः॥ अगमं यत्र स्वसुतास्तेभ्यस्सर्वमवर्णयम् ॥ ५१ ॥
tasyāmaṃtarhitāyāṃ tu sohaṃ lokapitāmahaḥ.. agamaṃ yatra svasutāstebhyassarvamavarṇayam .. 51 ..
इति श्रीशिवपुराणे द्वितीयायां रुद्रसंहितायां सतीखण्डे दुर्गास्तुतिब्रह्मवरप्राप्तिवर्णनो नामेकादशोऽध्यायः ॥ ११ ॥
iti śrīśivapurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ satīkhaṇḍe durgāstutibrahmavaraprāptivarṇano nāmekādaśo'dhyāyaḥ .. 11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In