Rudra Samhita - Sati Khanda

Adhyaya - 11

Hymns to Durga, brahma grants a boon

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच ।।
ब्रह्मन् तात महाप्राज्ञ वद नो वदतां वर।। गते विष्णौ किमभवदकार्षीत्किं विधे भवान्।। १।।
brahman tāta mahāprājña vada no vadatāṃ vara|| gate viṣṇau kimabhavadakārṣītkiṃ vidhe bhavān|| 1||

Samhita : 3

Adhyaya :   11

Shloka :   1

ब्रह्मोवाच ।।
विप्रनन्दनवर्य त्वं सावधानतया शृणु ।। विष्णौ गते भगवति यदकार्षमहं खलु ।। २।।
vipranandanavarya tvaṃ sāvadhānatayā śṛṇu || viṣṇau gate bhagavati yadakārṣamahaṃ khalu || 2||

Samhita : 3

Adhyaya :   11

Shloka :   2

विद्याविद्यात्मिकां शुद्धां परब्रह्मस्वरूपिणीम् ।। स्तौमि देव जगद्धात्रीं दुर्गां शम्भुप्रियां सदा ।। ३।।
vidyāvidyātmikāṃ śuddhāṃ parabrahmasvarūpiṇīm || staumi deva jagaddhātrīṃ durgāṃ śambhupriyāṃ sadā || 3||

Samhita : 3

Adhyaya :   11

Shloka :   3

सर्वत्र व्यापिनीं नित्यां निरालंबां निराकुलाम्।। त्रिदेवजननीं वंदे स्थूलस्थूलामरूपिणीम्।। ।। ४।।
sarvatra vyāpinīṃ nityāṃ nirālaṃbāṃ nirākulām|| tridevajananīṃ vaṃde sthūlasthūlāmarūpiṇīm|| || 4||

Samhita : 3

Adhyaya :   11

Shloka :   4

त्वं चितिः परमानंदा परमात्मस्वरूपिणी ।। प्रसन्ना भव देवेशि मत्कार्यं कुरु ते नमः ।। ५।।
tvaṃ citiḥ paramānaṃdā paramātmasvarūpiṇī || prasannā bhava deveśi matkāryaṃ kuru te namaḥ || 5||

Samhita : 3

Adhyaya :   11

Shloka :   5

ब्रह्मोवाच ।।
एवं संस्तूयमाना सा योगनिद्रा मया मुने ।। आविर्बभूव प्रत्यक्षं देवर्षे चंडिका मम ।। ६ ।।
evaṃ saṃstūyamānā sā yoganidrā mayā mune || āvirbabhūva pratyakṣaṃ devarṣe caṃḍikā mama || 6 ||

Samhita : 3

Adhyaya :   11

Shloka :   6

स्निग्धांजनद्युतिश्चारुरूपा दिव्यचतुर्भुजा ।। सिंहस्था वरहस्ता च मुक्तामणिकचोत्कटा ।। ७ ।।
snigdhāṃjanadyutiścārurūpā divyacaturbhujā || siṃhasthā varahastā ca muktāmaṇikacotkaṭā || 7 ||

Samhita : 3

Adhyaya :   11

Shloka :   7

शरदिंद्वानना शुभ्रचन्द्रभाला त्रिलोचना ।। सर्वावयवरम्या च कमलांघ्रिनखद्युतिः।। ८।।
śaradiṃdvānanā śubhracandrabhālā trilocanā || sarvāvayavaramyā ca kamalāṃghrinakhadyutiḥ|| 8||

Samhita : 3

Adhyaya :   11

Shloka :   8

समक्षं तामुमां वीक्ष्य मुने शक्तिं शिवस्य हि ।। भक्त्या विनततुंगांशः प्रास्तवं सुप्रणम्य वै ।। ९ ।।
samakṣaṃ tāmumāṃ vīkṣya mune śaktiṃ śivasya hi || bhaktyā vinatatuṃgāṃśaḥ prāstavaṃ supraṇamya vai || 9 ||

Samhita : 3

Adhyaya :   11

Shloka :   9

ब्रह्मोवाच ।।
नमो नमस्ते जगतःप्रवृत्तिनिवृतिरूपे स्थितिसर्गरूपे ।। चराचराणां भवती सुशक्तिस्सनातनी सर्वविमोहनीति ।। 2.2.11.१० ।।
namo namaste jagataḥpravṛttinivṛtirūpe sthitisargarūpe || carācarāṇāṃ bhavatī suśaktissanātanī sarvavimohanīti || 2.2.11.10 ||

Samhita : 3

Adhyaya :   11

Shloka :   10

या श्रीः सदा केशवमूर्तिमाला विश्वंभरा या सकलं बिभर्ति।। या त्वं पुरा सृष्टिकरी महेशी हर्त्री त्रिलोकस्य परा गुणेभ्य ।। ११।।
yā śrīḥ sadā keśavamūrtimālā viśvaṃbharā yā sakalaṃ bibharti|| yā tvaṃ purā sṛṣṭikarī maheśī hartrī trilokasya parā guṇebhya || 11||

Samhita : 3

Adhyaya :   11

Shloka :   11

या योगिनां वै महिता मनोज्ञा सा त्वं न ते परमाणुसारे ।। यमादिपूते हृदि योगिनां या या योगिनां ध्यानपथे प्रतीता ।। १२ ।।
yā yogināṃ vai mahitā manojñā sā tvaṃ na te paramāṇusāre || yamādipūte hṛdi yogināṃ yā yā yogināṃ dhyānapathe pratītā || 12 ||

Samhita : 3

Adhyaya :   11

Shloka :   12

प्रकाशशुद्ध्यादियुता विरागा सा त्वं हि विद्या विविधावलंबा ।। कूटस्थमव्यक्तमनंतरूपं त्वं बिभ्रती कालमयी जगंति ।। १३ ।।
prakāśaśuddhyādiyutā virāgā sā tvaṃ hi vidyā vividhāvalaṃbā || kūṭasthamavyaktamanaṃtarūpaṃ tvaṃ bibhratī kālamayī jagaṃti || 13 ||

Samhita : 3

Adhyaya :   11

Shloka :   13

विकारबीजं प्रकरोपि नित्यं गुणान्विता सर्वजनेषु नूनम् ।। त्वं वै गुणानां च शिवे त्रयाणां निदानभूता च ततः परासि ।। १४ ।।
vikārabījaṃ prakaropi nityaṃ guṇānvitā sarvajaneṣu nūnam || tvaṃ vai guṇānāṃ ca śive trayāṇāṃ nidānabhūtā ca tataḥ parāsi || 14 ||

Samhita : 3

Adhyaya :   11

Shloka :   14

सत्वं रजस्तामस इत्यमीषां विकारहीना समु वस्तितीर्या ।। सा त्वं गुणानां जगदेकहेतुं ब्रह्मांतरारंभसि चात्सि पासि ।। १५ ।।
satvaṃ rajastāmasa ityamīṣāṃ vikārahīnā samu vastitīryā || sā tvaṃ guṇānāṃ jagadekahetuṃ brahmāṃtarāraṃbhasi cātsi pāsi || 15 ||

Samhita : 3

Adhyaya :   11

Shloka :   15

अशेषजगतां बीजे ज्ञेयज्ञानस्वरूपिणि ।। जगद्धिताय सततं शिवपत्नि नमोस्तु ते ।। १६।।
aśeṣajagatāṃ bīje jñeyajñānasvarūpiṇi || jagaddhitāya satataṃ śivapatni namostu te || 16||

Samhita : 3

Adhyaya :   11

Shloka :   16

ब्रह्मोवाच।।
इत्याकर्ण्य वचः सा मे काली लोक विभाविनी ।। प्रीत्या मां जगतामूचे स्रष्टारं जनशब्दवत् ।। १७।।
ityākarṇya vacaḥ sā me kālī loka vibhāvinī || prītyā māṃ jagatāmūce sraṣṭāraṃ janaśabdavat || 17||

Samhita : 3

Adhyaya :   11

Shloka :   17

देव्युवाच ।।
ब्रह्मन्किमर्थं भवता स्तुताहमवधारय ।। उच्यतां यदि धृष्योसि तच्छीघ्रं पुरतो मम ।। १८ ।।
brahmankimarthaṃ bhavatā stutāhamavadhāraya || ucyatāṃ yadi dhṛṣyosi tacchīghraṃ purato mama || 18 ||

Samhita : 3

Adhyaya :   11

Shloka :   18

प्रत्यक्षमपि जातायां सिद्धिः कार्यस्य निश्चिता ।। तस्मात्त्वं वांछितं ब्रूहि या करिष्यामि भाविता ।। १९ ।।
pratyakṣamapi jātāyāṃ siddhiḥ kāryasya niścitā || tasmāttvaṃ vāṃchitaṃ brūhi yā kariṣyāmi bhāvitā || 19 ||

Samhita : 3

Adhyaya :   11

Shloka :   19

ब्रह्मोवाच ।।
शृणु देवि महेशानि कृपां कृत्वा ममोपरि ।। मनोरथस्थं सर्वज्ञे प्रवदामि त्वदाज्ञया ।। 2.2.11.२० ।।
śṛṇu devi maheśāni kṛpāṃ kṛtvā mamopari || manorathasthaṃ sarvajñe pravadāmi tvadājñayā || 2.2.11.20 ||

Samhita : 3

Adhyaya :   11

Shloka :   20

यः पतिस्तव देवेशि ललाटान्मेऽभवत्पुरा ।। शिवो रुद्राख्यया योगी स वै कैलासमास्थितः ।। २१।।
yaḥ patistava deveśi lalāṭānme'bhavatpurā || śivo rudrākhyayā yogī sa vai kailāsamāsthitaḥ || 21||

Samhita : 3

Adhyaya :   11

Shloka :   21

तपश्चरति भूतेश एक एवाविकल्पकः ।। अपत्नीको निर्विकारो न द्वितीयां समीहते ।। २२ ।।
tapaścarati bhūteśa eka evāvikalpakaḥ || apatnīko nirvikāro na dvitīyāṃ samīhate || 22 ||

Samhita : 3

Adhyaya :   11

Shloka :   22

तं मोहय यथा चान्यां द्वितीयां सति वीक्षते ।। त्वदृते तस्य नो काचिद्भविष्यति मनोहरा ।। २३।।
taṃ mohaya yathā cānyāṃ dvitīyāṃ sati vīkṣate || tvadṛte tasya no kācidbhaviṣyati manoharā || 23||

Samhita : 3

Adhyaya :   11

Shloka :   23

तस्मात्त्वमेव रूपेण भवस्व हरमोहिनी।। सुता भूत्वा च दक्षस्य रुद्रपत्नी शिवे भव।। २४।।
tasmāttvameva rūpeṇa bhavasva haramohinī|| sutā bhūtvā ca dakṣasya rudrapatnī śive bhava|| 24||

Samhita : 3

Adhyaya :   11

Shloka :   24

यथा धृतशरीरा त्वं लक्ष्मीरूपेण केशवम्।। आमोदयसि विश्वस्य हितायैतं तथा कुरु।। २५।।
yathā dhṛtaśarīrā tvaṃ lakṣmīrūpeṇa keśavam|| āmodayasi viśvasya hitāyaitaṃ tathā kuru|| 25||

Samhita : 3

Adhyaya :   11

Shloka :   25

कांताभिलाषमात्रं मे दृष्ट्वाऽनिंदद्वृषध्वजः ।। स कथं वनितां देवी स्वेच्छया संग्रहीष्यति ।। २६।
kāṃtābhilāṣamātraṃ me dṛṣṭvā'niṃdadvṛṣadhvajaḥ || sa kathaṃ vanitāṃ devī svecchayā saṃgrahīṣyati || 26|

Samhita : 3

Adhyaya :   11

Shloka :   26

हरे गृहीतकांते तु कथं सृष्टिश्शुभावहा ।। आद्यंतमध्ये चैतस्य हेतौ तस्मिन्विरागिणि ।। २७।।
hare gṛhītakāṃte tu kathaṃ sṛṣṭiśśubhāvahā || ādyaṃtamadhye caitasya hetau tasminvirāgiṇi || 27||

Samhita : 3

Adhyaya :   11

Shloka :   27

इति चिंतापरो नाहं त्वदन्यं शरणं हितम्।। कृच्छ्रवांस्तेन विश्वस्य हितायैतत्कुरुष्व मे।। २८।।
iti ciṃtāparo nāhaṃ tvadanyaṃ śaraṇaṃ hitam|| kṛcchravāṃstena viśvasya hitāyaitatkuruṣva me|| 28||

Samhita : 3

Adhyaya :   11

Shloka :   28

न विष्णुस्तस्य मोहाय न लक्ष्मीर्न मनोभवः।। न चाप्यहं जगन्मातर्नान्यस्त्वां कोपि वै विना ।। २९।।
na viṣṇustasya mohāya na lakṣmīrna manobhavaḥ|| na cāpyahaṃ jaganmātarnānyastvāṃ kopi vai vinā || 29||

Samhita : 3

Adhyaya :   11

Shloka :   29

तस्मात्त्वं दक्षजा भूत्वा दिव्यरूपा महेश्वरी ।। तत्पत्नी भव मद्भक्त्या योगिनं मोहयेश्वरम् ।। 2.2.11.३०।।
tasmāttvaṃ dakṣajā bhūtvā divyarūpā maheśvarī || tatpatnī bhava madbhaktyā yoginaṃ mohayeśvaram || 2.2.11.30||

Samhita : 3

Adhyaya :   11

Shloka :   30

दक्षस्तपति देवेशि क्षीरोदोत्तरतीरगः।। त्वामुद्दिश्य समाधाय मनस्त्वयि दृढव्रतः ।। ३१।।
dakṣastapati deveśi kṣīrodottaratīragaḥ|| tvāmuddiśya samādhāya manastvayi dṛḍhavrataḥ || 31||

Samhita : 3

Adhyaya :   11

Shloka :   31

ब्रह्मोवाच।।
इत्याकर्ण्य वचस्सा चिंतामाप शिवा तदा।। उवाच च स्वमनसि विस्मिता जगदम्बिका।। ३२।।
ityākarṇya vacassā ciṃtāmāpa śivā tadā|| uvāca ca svamanasi vismitā jagadambikā|| 32||

Samhita : 3

Adhyaya :   11

Shloka :   32

देव्युवाच ।।
अहो सुमहदाश्चर्यं वेदवक्तापि विश्वकृत् ।। महाज्ञानपरो भूत्वा विधाता किं वदत्ययम् ।। ३३।।
aho sumahadāścaryaṃ vedavaktāpi viśvakṛt || mahājñānaparo bhūtvā vidhātā kiṃ vadatyayam || 33||

Samhita : 3

Adhyaya :   11

Shloka :   33

विधेश्चेतसि संजातो महामोहोऽसुखावहः ।। यद्वरं निर्विकारं तं संमोहयितुमिच्छति ।। ३४।।
vidheścetasi saṃjāto mahāmoho'sukhāvahaḥ || yadvaraṃ nirvikāraṃ taṃ saṃmohayitumicchati || 34||

Samhita : 3

Adhyaya :   11

Shloka :   34

हरमोहवरं मत्तस्समिच्छति विधिस्त्वयम् ।। को लाभोस्यात्र स विभुर्निर्मोहो निर्विकल्पकः ।। ३५।।
haramohavaraṃ mattassamicchati vidhistvayam || ko lābhosyātra sa vibhurnirmoho nirvikalpakaḥ || 35||

Samhita : 3

Adhyaya :   11

Shloka :   35

परब्रह्माख्यो यश्शंभुर्निर्गुणो निर्विकारवान् ।। तस्याहं सर्वदा दासी तदाज्ञावशगा सदा ।। ३६।।
parabrahmākhyo yaśśaṃbhurnirguṇo nirvikāravān || tasyāhaṃ sarvadā dāsī tadājñāvaśagā sadā || 36||

Samhita : 3

Adhyaya :   11

Shloka :   36

स एव पूर्णरूपेण रुद्रनामाभवच्छिवः ।। भक्तोद्धारणहेतोर्हि स्वतंत्रः परमेश्वरः ।। ३७।।
sa eva pūrṇarūpeṇa rudranāmābhavacchivaḥ || bhaktoddhāraṇahetorhi svataṃtraḥ parameśvaraḥ || 37||

Samhita : 3

Adhyaya :   11

Shloka :   37

हरेर्विधेश्च स स्वामी शिवान्न्यूनो न कर्हिचित् ।। योगादरो ह्यमायस्थो मायेशः परतः परः ।। ३८।।
harervidheśca sa svāmī śivānnyūno na karhicit || yogādaro hyamāyastho māyeśaḥ parataḥ paraḥ || 38||

Samhita : 3

Adhyaya :   11

Shloka :   38

मत्वा तमात्मजं ब्रह्मा सामान्यसुरसंनिभम् ।। इच्छत्ययं मोहयितुमतोऽज्ञानविमोहितः ।। ३९ ।।
matvā tamātmajaṃ brahmā sāmānyasurasaṃnibham || icchatyayaṃ mohayitumato'jñānavimohitaḥ || 39 ||

Samhita : 3

Adhyaya :   11

Shloka :   39

न दद्यां चेद्वरं वेदनीतिर्भ्रष्टा भवेदिति ।। किं कुर्यां येन न विभुः क्रुद्धस्स्यान्मे महेश्वरः ।। 2.2.11.४०।।
na dadyāṃ cedvaraṃ vedanītirbhraṣṭā bhavediti || kiṃ kuryāṃ yena na vibhuḥ kruddhassyānme maheśvaraḥ || 2.2.11.40||

Samhita : 3

Adhyaya :   11

Shloka :   40

ब्रह्मो वाच ।।
विचार्य्येत्थं महेशं तं सस्मार मनसा शिवा ।। प्रापानुज्ञां शिवस्याथोवाच दुर्गा च मां तदा ।। ४१ ।।
vicāryyetthaṃ maheśaṃ taṃ sasmāra manasā śivā || prāpānujñāṃ śivasyāthovāca durgā ca māṃ tadā || 41 ||

Samhita : 3

Adhyaya :   11

Shloka :   41

।। दुर्गोवाच ।।
यदुक्तं भवता ब्रह्मन् समस्तं सत्यमेव तत् ।। मदृते मोहयित्रीह शंकरस्य न विद्यते ।। ४२ ।।
yaduktaṃ bhavatā brahman samastaṃ satyameva tat || madṛte mohayitrīha śaṃkarasya na vidyate || 42 ||

Samhita : 3

Adhyaya :   11

Shloka :   42

हरेऽगृहीतदारे तु सृष्टिनैषा सनातनी ।। भविष्यतीति तत्सत्यं भवता प्रतिपादितम् ।। ४३ ।।
hare'gṛhītadāre tu sṛṣṭinaiṣā sanātanī || bhaviṣyatīti tatsatyaṃ bhavatā pratipāditam || 43 ||

Samhita : 3

Adhyaya :   11

Shloka :   43

ममापि मोहने यन्नो विद्यतेस्य महाप्रभोः ।। त्वद्वाक्याद्विगुणो मेद्य प्रयत्नोऽभूत्स निर्भरः ।। ४४ ।।
mamāpi mohane yanno vidyatesya mahāprabhoḥ || tvadvākyādviguṇo medya prayatno'bhūtsa nirbharaḥ || 44 ||

Samhita : 3

Adhyaya :   11

Shloka :   44

अहं तथा यतिष्यामि यथा दारपरिग्रहम् ।। हरः करिष्यति विधे स्वयमेव विमोहितः ।। ४५ ।।
ahaṃ tathā yatiṣyāmi yathā dāraparigraham || haraḥ kariṣyati vidhe svayameva vimohitaḥ || 45 ||

Samhita : 3

Adhyaya :   11

Shloka :   45

सतीमूर्तिमहं धृत्वा तस्यैव वशवर्तिनी ।। भविष्यामि महाभागा लक्ष्मीर्विष्णोर्यथा प्रिया।। ४६।।
satīmūrtimahaṃ dhṛtvā tasyaiva vaśavartinī || bhaviṣyāmi mahābhāgā lakṣmīrviṣṇoryathā priyā|| 46||

Samhita : 3

Adhyaya :   11

Shloka :   46

यथा सोपि मयैवेय वशवर्ती सदा भवेत्।। तथा यत्नं करिष्यामि तस्यैव कृपया विधे।। ४७।।
yathā sopi mayaiveya vaśavartī sadā bhavet|| tathā yatnaṃ kariṣyāmi tasyaiva kṛpayā vidhe|| 47||

Samhita : 3

Adhyaya :   11

Shloka :   47

उत्पन्ना दक्षजायायां सतीरूपेण शंकरम्।। अहं सभाजयिष्यामि लीलया तं पितामह ।। ४८।।
utpannā dakṣajāyāyāṃ satīrūpeṇa śaṃkaram|| ahaṃ sabhājayiṣyāmi līlayā taṃ pitāmaha || 48||

Samhita : 3

Adhyaya :   11

Shloka :   48

यथान्यजंतुरवनौ वर्तते वनितावशे ।। मद्भक्त्या स हरो वामावशवर्ती भविष्यति ।। ४९।।
yathānyajaṃturavanau vartate vanitāvaśe || madbhaktyā sa haro vāmāvaśavartī bhaviṣyati || 49||

Samhita : 3

Adhyaya :   11

Shloka :   49

ब्रह्मोवाच ।।
मह्यमित्थं समाभाष्य शिवा सा जगदम्बिका।। वीक्ष्यमाणा मया तात तत्रैवांतर्दधे ततः।। 2.2.11.५०।।
mahyamitthaṃ samābhāṣya śivā sā jagadambikā|| vīkṣyamāṇā mayā tāta tatraivāṃtardadhe tataḥ|| 2.2.11.50||

Samhita : 3

Adhyaya :   11

Shloka :   50

तस्यामंतर्हितायां तु सोहं लोकपितामहः।। अगमं यत्र स्वसुतास्तेभ्यस्सर्वमवर्णयम् ।। ५१ ।।
tasyāmaṃtarhitāyāṃ tu sohaṃ lokapitāmahaḥ|| agamaṃ yatra svasutāstebhyassarvamavarṇayam || 51 ||

Samhita : 3

Adhyaya :   11

Shloka :   51

इति श्रीशिवपुराणे द्वितीयायां रुद्रसंहितायां सतीखण्डे दुर्गास्तुतिब्रह्मवरप्राप्तिवर्णनो नामेकादशोऽध्यायः ।। ११ ।।
iti śrīśivapurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ satīkhaṇḍe durgāstutibrahmavaraprāptivarṇano nāmekādaśo'dhyāyaḥ || 11 ||

Samhita : 3

Adhyaya :   11

Shloka :   52

नारद उवाच ।।
ब्रह्मन् तात महाप्राज्ञ वद नो वदतां वर।। गते विष्णौ किमभवदकार्षीत्किं विधे भवान्।। १।।
brahman tāta mahāprājña vada no vadatāṃ vara|| gate viṣṇau kimabhavadakārṣītkiṃ vidhe bhavān|| 1||

Samhita : 3

Adhyaya :   11

Shloka :   1

ब्रह्मोवाच ।।
विप्रनन्दनवर्य त्वं सावधानतया शृणु ।। विष्णौ गते भगवति यदकार्षमहं खलु ।। २।।
vipranandanavarya tvaṃ sāvadhānatayā śṛṇu || viṣṇau gate bhagavati yadakārṣamahaṃ khalu || 2||

Samhita : 3

Adhyaya :   11

Shloka :   2

विद्याविद्यात्मिकां शुद्धां परब्रह्मस्वरूपिणीम् ।। स्तौमि देव जगद्धात्रीं दुर्गां शम्भुप्रियां सदा ।। ३।।
vidyāvidyātmikāṃ śuddhāṃ parabrahmasvarūpiṇīm || staumi deva jagaddhātrīṃ durgāṃ śambhupriyāṃ sadā || 3||

Samhita : 3

Adhyaya :   11

Shloka :   3

सर्वत्र व्यापिनीं नित्यां निरालंबां निराकुलाम्।। त्रिदेवजननीं वंदे स्थूलस्थूलामरूपिणीम्।। ।। ४।।
sarvatra vyāpinīṃ nityāṃ nirālaṃbāṃ nirākulām|| tridevajananīṃ vaṃde sthūlasthūlāmarūpiṇīm|| || 4||

Samhita : 3

Adhyaya :   11

Shloka :   4

त्वं चितिः परमानंदा परमात्मस्वरूपिणी ।। प्रसन्ना भव देवेशि मत्कार्यं कुरु ते नमः ।। ५।।
tvaṃ citiḥ paramānaṃdā paramātmasvarūpiṇī || prasannā bhava deveśi matkāryaṃ kuru te namaḥ || 5||

Samhita : 3

Adhyaya :   11

Shloka :   5

ब्रह्मोवाच ।।
एवं संस्तूयमाना सा योगनिद्रा मया मुने ।। आविर्बभूव प्रत्यक्षं देवर्षे चंडिका मम ।। ६ ।।
evaṃ saṃstūyamānā sā yoganidrā mayā mune || āvirbabhūva pratyakṣaṃ devarṣe caṃḍikā mama || 6 ||

Samhita : 3

Adhyaya :   11

Shloka :   6

स्निग्धांजनद्युतिश्चारुरूपा दिव्यचतुर्भुजा ।। सिंहस्था वरहस्ता च मुक्तामणिकचोत्कटा ।। ७ ।।
snigdhāṃjanadyutiścārurūpā divyacaturbhujā || siṃhasthā varahastā ca muktāmaṇikacotkaṭā || 7 ||

Samhita : 3

Adhyaya :   11

Shloka :   7

शरदिंद्वानना शुभ्रचन्द्रभाला त्रिलोचना ।। सर्वावयवरम्या च कमलांघ्रिनखद्युतिः।। ८।।
śaradiṃdvānanā śubhracandrabhālā trilocanā || sarvāvayavaramyā ca kamalāṃghrinakhadyutiḥ|| 8||

Samhita : 3

Adhyaya :   11

Shloka :   8

समक्षं तामुमां वीक्ष्य मुने शक्तिं शिवस्य हि ।। भक्त्या विनततुंगांशः प्रास्तवं सुप्रणम्य वै ।। ९ ।।
samakṣaṃ tāmumāṃ vīkṣya mune śaktiṃ śivasya hi || bhaktyā vinatatuṃgāṃśaḥ prāstavaṃ supraṇamya vai || 9 ||

Samhita : 3

Adhyaya :   11

Shloka :   9

ब्रह्मोवाच ।।
नमो नमस्ते जगतःप्रवृत्तिनिवृतिरूपे स्थितिसर्गरूपे ।। चराचराणां भवती सुशक्तिस्सनातनी सर्वविमोहनीति ।। 2.2.11.१० ।।
namo namaste jagataḥpravṛttinivṛtirūpe sthitisargarūpe || carācarāṇāṃ bhavatī suśaktissanātanī sarvavimohanīti || 2.2.11.10 ||

Samhita : 3

Adhyaya :   11

Shloka :   10

या श्रीः सदा केशवमूर्तिमाला विश्वंभरा या सकलं बिभर्ति।। या त्वं पुरा सृष्टिकरी महेशी हर्त्री त्रिलोकस्य परा गुणेभ्य ।। ११।।
yā śrīḥ sadā keśavamūrtimālā viśvaṃbharā yā sakalaṃ bibharti|| yā tvaṃ purā sṛṣṭikarī maheśī hartrī trilokasya parā guṇebhya || 11||

Samhita : 3

Adhyaya :   11

Shloka :   11

या योगिनां वै महिता मनोज्ञा सा त्वं न ते परमाणुसारे ।। यमादिपूते हृदि योगिनां या या योगिनां ध्यानपथे प्रतीता ।। १२ ।।
yā yogināṃ vai mahitā manojñā sā tvaṃ na te paramāṇusāre || yamādipūte hṛdi yogināṃ yā yā yogināṃ dhyānapathe pratītā || 12 ||

Samhita : 3

Adhyaya :   11

Shloka :   12

प्रकाशशुद्ध्यादियुता विरागा सा त्वं हि विद्या विविधावलंबा ।। कूटस्थमव्यक्तमनंतरूपं त्वं बिभ्रती कालमयी जगंति ।। १३ ।।
prakāśaśuddhyādiyutā virāgā sā tvaṃ hi vidyā vividhāvalaṃbā || kūṭasthamavyaktamanaṃtarūpaṃ tvaṃ bibhratī kālamayī jagaṃti || 13 ||

Samhita : 3

Adhyaya :   11

Shloka :   13

विकारबीजं प्रकरोपि नित्यं गुणान्विता सर्वजनेषु नूनम् ।। त्वं वै गुणानां च शिवे त्रयाणां निदानभूता च ततः परासि ।। १४ ।।
vikārabījaṃ prakaropi nityaṃ guṇānvitā sarvajaneṣu nūnam || tvaṃ vai guṇānāṃ ca śive trayāṇāṃ nidānabhūtā ca tataḥ parāsi || 14 ||

Samhita : 3

Adhyaya :   11

Shloka :   14

सत्वं रजस्तामस इत्यमीषां विकारहीना समु वस्तितीर्या ।। सा त्वं गुणानां जगदेकहेतुं ब्रह्मांतरारंभसि चात्सि पासि ।। १५ ।।
satvaṃ rajastāmasa ityamīṣāṃ vikārahīnā samu vastitīryā || sā tvaṃ guṇānāṃ jagadekahetuṃ brahmāṃtarāraṃbhasi cātsi pāsi || 15 ||

Samhita : 3

Adhyaya :   11

Shloka :   15

अशेषजगतां बीजे ज्ञेयज्ञानस्वरूपिणि ।। जगद्धिताय सततं शिवपत्नि नमोस्तु ते ।। १६।।
aśeṣajagatāṃ bīje jñeyajñānasvarūpiṇi || jagaddhitāya satataṃ śivapatni namostu te || 16||

Samhita : 3

Adhyaya :   11

Shloka :   16

ब्रह्मोवाच।।
इत्याकर्ण्य वचः सा मे काली लोक विभाविनी ।। प्रीत्या मां जगतामूचे स्रष्टारं जनशब्दवत् ।। १७।।
ityākarṇya vacaḥ sā me kālī loka vibhāvinī || prītyā māṃ jagatāmūce sraṣṭāraṃ janaśabdavat || 17||

Samhita : 3

Adhyaya :   11

Shloka :   17

देव्युवाच ।।
ब्रह्मन्किमर्थं भवता स्तुताहमवधारय ।। उच्यतां यदि धृष्योसि तच्छीघ्रं पुरतो मम ।। १८ ।।
brahmankimarthaṃ bhavatā stutāhamavadhāraya || ucyatāṃ yadi dhṛṣyosi tacchīghraṃ purato mama || 18 ||

Samhita : 3

Adhyaya :   11

Shloka :   18

प्रत्यक्षमपि जातायां सिद्धिः कार्यस्य निश्चिता ।। तस्मात्त्वं वांछितं ब्रूहि या करिष्यामि भाविता ।। १९ ।।
pratyakṣamapi jātāyāṃ siddhiḥ kāryasya niścitā || tasmāttvaṃ vāṃchitaṃ brūhi yā kariṣyāmi bhāvitā || 19 ||

Samhita : 3

Adhyaya :   11

Shloka :   19

ब्रह्मोवाच ।।
शृणु देवि महेशानि कृपां कृत्वा ममोपरि ।। मनोरथस्थं सर्वज्ञे प्रवदामि त्वदाज्ञया ।। 2.2.11.२० ।।
śṛṇu devi maheśāni kṛpāṃ kṛtvā mamopari || manorathasthaṃ sarvajñe pravadāmi tvadājñayā || 2.2.11.20 ||

Samhita : 3

Adhyaya :   11

Shloka :   20

यः पतिस्तव देवेशि ललाटान्मेऽभवत्पुरा ।। शिवो रुद्राख्यया योगी स वै कैलासमास्थितः ।। २१।।
yaḥ patistava deveśi lalāṭānme'bhavatpurā || śivo rudrākhyayā yogī sa vai kailāsamāsthitaḥ || 21||

Samhita : 3

Adhyaya :   11

Shloka :   21

तपश्चरति भूतेश एक एवाविकल्पकः ।। अपत्नीको निर्विकारो न द्वितीयां समीहते ।। २२ ।।
tapaścarati bhūteśa eka evāvikalpakaḥ || apatnīko nirvikāro na dvitīyāṃ samīhate || 22 ||

Samhita : 3

Adhyaya :   11

Shloka :   22

तं मोहय यथा चान्यां द्वितीयां सति वीक्षते ।। त्वदृते तस्य नो काचिद्भविष्यति मनोहरा ।। २३।।
taṃ mohaya yathā cānyāṃ dvitīyāṃ sati vīkṣate || tvadṛte tasya no kācidbhaviṣyati manoharā || 23||

Samhita : 3

Adhyaya :   11

Shloka :   23

तस्मात्त्वमेव रूपेण भवस्व हरमोहिनी।। सुता भूत्वा च दक्षस्य रुद्रपत्नी शिवे भव।। २४।।
tasmāttvameva rūpeṇa bhavasva haramohinī|| sutā bhūtvā ca dakṣasya rudrapatnī śive bhava|| 24||

Samhita : 3

Adhyaya :   11

Shloka :   24

यथा धृतशरीरा त्वं लक्ष्मीरूपेण केशवम्।। आमोदयसि विश्वस्य हितायैतं तथा कुरु।। २५।।
yathā dhṛtaśarīrā tvaṃ lakṣmīrūpeṇa keśavam|| āmodayasi viśvasya hitāyaitaṃ tathā kuru|| 25||

Samhita : 3

Adhyaya :   11

Shloka :   25

कांताभिलाषमात्रं मे दृष्ट्वाऽनिंदद्वृषध्वजः ।। स कथं वनितां देवी स्वेच्छया संग्रहीष्यति ।। २६।
kāṃtābhilāṣamātraṃ me dṛṣṭvā'niṃdadvṛṣadhvajaḥ || sa kathaṃ vanitāṃ devī svecchayā saṃgrahīṣyati || 26|

Samhita : 3

Adhyaya :   11

Shloka :   26

हरे गृहीतकांते तु कथं सृष्टिश्शुभावहा ।। आद्यंतमध्ये चैतस्य हेतौ तस्मिन्विरागिणि ।। २७।।
hare gṛhītakāṃte tu kathaṃ sṛṣṭiśśubhāvahā || ādyaṃtamadhye caitasya hetau tasminvirāgiṇi || 27||

Samhita : 3

Adhyaya :   11

Shloka :   27

इति चिंतापरो नाहं त्वदन्यं शरणं हितम्।। कृच्छ्रवांस्तेन विश्वस्य हितायैतत्कुरुष्व मे।। २८।।
iti ciṃtāparo nāhaṃ tvadanyaṃ śaraṇaṃ hitam|| kṛcchravāṃstena viśvasya hitāyaitatkuruṣva me|| 28||

Samhita : 3

Adhyaya :   11

Shloka :   28

न विष्णुस्तस्य मोहाय न लक्ष्मीर्न मनोभवः।। न चाप्यहं जगन्मातर्नान्यस्त्वां कोपि वै विना ।। २९।।
na viṣṇustasya mohāya na lakṣmīrna manobhavaḥ|| na cāpyahaṃ jaganmātarnānyastvāṃ kopi vai vinā || 29||

Samhita : 3

Adhyaya :   11

Shloka :   29

तस्मात्त्वं दक्षजा भूत्वा दिव्यरूपा महेश्वरी ।। तत्पत्नी भव मद्भक्त्या योगिनं मोहयेश्वरम् ।। 2.2.11.३०।।
tasmāttvaṃ dakṣajā bhūtvā divyarūpā maheśvarī || tatpatnī bhava madbhaktyā yoginaṃ mohayeśvaram || 2.2.11.30||

Samhita : 3

Adhyaya :   11

Shloka :   30

दक्षस्तपति देवेशि क्षीरोदोत्तरतीरगः।। त्वामुद्दिश्य समाधाय मनस्त्वयि दृढव्रतः ।। ३१।।
dakṣastapati deveśi kṣīrodottaratīragaḥ|| tvāmuddiśya samādhāya manastvayi dṛḍhavrataḥ || 31||

Samhita : 3

Adhyaya :   11

Shloka :   31

ब्रह्मोवाच।।
इत्याकर्ण्य वचस्सा चिंतामाप शिवा तदा।। उवाच च स्वमनसि विस्मिता जगदम्बिका।। ३२।।
ityākarṇya vacassā ciṃtāmāpa śivā tadā|| uvāca ca svamanasi vismitā jagadambikā|| 32||

Samhita : 3

Adhyaya :   11

Shloka :   32

देव्युवाच ।।
अहो सुमहदाश्चर्यं वेदवक्तापि विश्वकृत् ।। महाज्ञानपरो भूत्वा विधाता किं वदत्ययम् ।। ३३।।
aho sumahadāścaryaṃ vedavaktāpi viśvakṛt || mahājñānaparo bhūtvā vidhātā kiṃ vadatyayam || 33||

Samhita : 3

Adhyaya :   11

Shloka :   33

विधेश्चेतसि संजातो महामोहोऽसुखावहः ।। यद्वरं निर्विकारं तं संमोहयितुमिच्छति ।। ३४।।
vidheścetasi saṃjāto mahāmoho'sukhāvahaḥ || yadvaraṃ nirvikāraṃ taṃ saṃmohayitumicchati || 34||

Samhita : 3

Adhyaya :   11

Shloka :   34

हरमोहवरं मत्तस्समिच्छति विधिस्त्वयम् ।। को लाभोस्यात्र स विभुर्निर्मोहो निर्विकल्पकः ।। ३५।।
haramohavaraṃ mattassamicchati vidhistvayam || ko lābhosyātra sa vibhurnirmoho nirvikalpakaḥ || 35||

Samhita : 3

Adhyaya :   11

Shloka :   35

परब्रह्माख्यो यश्शंभुर्निर्गुणो निर्विकारवान् ।। तस्याहं सर्वदा दासी तदाज्ञावशगा सदा ।। ३६।।
parabrahmākhyo yaśśaṃbhurnirguṇo nirvikāravān || tasyāhaṃ sarvadā dāsī tadājñāvaśagā sadā || 36||

Samhita : 3

Adhyaya :   11

Shloka :   36

स एव पूर्णरूपेण रुद्रनामाभवच्छिवः ।। भक्तोद्धारणहेतोर्हि स्वतंत्रः परमेश्वरः ।। ३७।।
sa eva pūrṇarūpeṇa rudranāmābhavacchivaḥ || bhaktoddhāraṇahetorhi svataṃtraḥ parameśvaraḥ || 37||

Samhita : 3

Adhyaya :   11

Shloka :   37

हरेर्विधेश्च स स्वामी शिवान्न्यूनो न कर्हिचित् ।। योगादरो ह्यमायस्थो मायेशः परतः परः ।। ३८।।
harervidheśca sa svāmī śivānnyūno na karhicit || yogādaro hyamāyastho māyeśaḥ parataḥ paraḥ || 38||

Samhita : 3

Adhyaya :   11

Shloka :   38

मत्वा तमात्मजं ब्रह्मा सामान्यसुरसंनिभम् ।। इच्छत्ययं मोहयितुमतोऽज्ञानविमोहितः ।। ३९ ।।
matvā tamātmajaṃ brahmā sāmānyasurasaṃnibham || icchatyayaṃ mohayitumato'jñānavimohitaḥ || 39 ||

Samhita : 3

Adhyaya :   11

Shloka :   39

न दद्यां चेद्वरं वेदनीतिर्भ्रष्टा भवेदिति ।। किं कुर्यां येन न विभुः क्रुद्धस्स्यान्मे महेश्वरः ।। 2.2.11.४०।।
na dadyāṃ cedvaraṃ vedanītirbhraṣṭā bhavediti || kiṃ kuryāṃ yena na vibhuḥ kruddhassyānme maheśvaraḥ || 2.2.11.40||

Samhita : 3

Adhyaya :   11

Shloka :   40

ब्रह्मो वाच ।।
विचार्य्येत्थं महेशं तं सस्मार मनसा शिवा ।। प्रापानुज्ञां शिवस्याथोवाच दुर्गा च मां तदा ।। ४१ ।।
vicāryyetthaṃ maheśaṃ taṃ sasmāra manasā śivā || prāpānujñāṃ śivasyāthovāca durgā ca māṃ tadā || 41 ||

Samhita : 3

Adhyaya :   11

Shloka :   41

।। दुर्गोवाच ।।
यदुक्तं भवता ब्रह्मन् समस्तं सत्यमेव तत् ।। मदृते मोहयित्रीह शंकरस्य न विद्यते ।। ४२ ।।
yaduktaṃ bhavatā brahman samastaṃ satyameva tat || madṛte mohayitrīha śaṃkarasya na vidyate || 42 ||

Samhita : 3

Adhyaya :   11

Shloka :   42

हरेऽगृहीतदारे तु सृष्टिनैषा सनातनी ।। भविष्यतीति तत्सत्यं भवता प्रतिपादितम् ।। ४३ ।।
hare'gṛhītadāre tu sṛṣṭinaiṣā sanātanī || bhaviṣyatīti tatsatyaṃ bhavatā pratipāditam || 43 ||

Samhita : 3

Adhyaya :   11

Shloka :   43

ममापि मोहने यन्नो विद्यतेस्य महाप्रभोः ।। त्वद्वाक्याद्विगुणो मेद्य प्रयत्नोऽभूत्स निर्भरः ।। ४४ ।।
mamāpi mohane yanno vidyatesya mahāprabhoḥ || tvadvākyādviguṇo medya prayatno'bhūtsa nirbharaḥ || 44 ||

Samhita : 3

Adhyaya :   11

Shloka :   44

अहं तथा यतिष्यामि यथा दारपरिग्रहम् ।। हरः करिष्यति विधे स्वयमेव विमोहितः ।। ४५ ।।
ahaṃ tathā yatiṣyāmi yathā dāraparigraham || haraḥ kariṣyati vidhe svayameva vimohitaḥ || 45 ||

Samhita : 3

Adhyaya :   11

Shloka :   45

सतीमूर्तिमहं धृत्वा तस्यैव वशवर्तिनी ।। भविष्यामि महाभागा लक्ष्मीर्विष्णोर्यथा प्रिया।। ४६।।
satīmūrtimahaṃ dhṛtvā tasyaiva vaśavartinī || bhaviṣyāmi mahābhāgā lakṣmīrviṣṇoryathā priyā|| 46||

Samhita : 3

Adhyaya :   11

Shloka :   46

यथा सोपि मयैवेय वशवर्ती सदा भवेत्।। तथा यत्नं करिष्यामि तस्यैव कृपया विधे।। ४७।।
yathā sopi mayaiveya vaśavartī sadā bhavet|| tathā yatnaṃ kariṣyāmi tasyaiva kṛpayā vidhe|| 47||

Samhita : 3

Adhyaya :   11

Shloka :   47

उत्पन्ना दक्षजायायां सतीरूपेण शंकरम्।। अहं सभाजयिष्यामि लीलया तं पितामह ।। ४८।।
utpannā dakṣajāyāyāṃ satīrūpeṇa śaṃkaram|| ahaṃ sabhājayiṣyāmi līlayā taṃ pitāmaha || 48||

Samhita : 3

Adhyaya :   11

Shloka :   48

यथान्यजंतुरवनौ वर्तते वनितावशे ।। मद्भक्त्या स हरो वामावशवर्ती भविष्यति ।। ४९।।
yathānyajaṃturavanau vartate vanitāvaśe || madbhaktyā sa haro vāmāvaśavartī bhaviṣyati || 49||

Samhita : 3

Adhyaya :   11

Shloka :   49

ब्रह्मोवाच ।।
मह्यमित्थं समाभाष्य शिवा सा जगदम्बिका।। वीक्ष्यमाणा मया तात तत्रैवांतर्दधे ततः।। 2.2.11.५०।।
mahyamitthaṃ samābhāṣya śivā sā jagadambikā|| vīkṣyamāṇā mayā tāta tatraivāṃtardadhe tataḥ|| 2.2.11.50||

Samhita : 3

Adhyaya :   11

Shloka :   50

तस्यामंतर्हितायां तु सोहं लोकपितामहः।। अगमं यत्र स्वसुतास्तेभ्यस्सर्वमवर्णयम् ।। ५१ ।।
tasyāmaṃtarhitāyāṃ tu sohaṃ lokapitāmahaḥ|| agamaṃ yatra svasutāstebhyassarvamavarṇayam || 51 ||

Samhita : 3

Adhyaya :   11

Shloka :   51

इति श्रीशिवपुराणे द्वितीयायां रुद्रसंहितायां सतीखण्डे दुर्गास्तुतिब्रह्मवरप्राप्तिवर्णनो नामेकादशोऽध्यायः ।। ११ ।।
iti śrīśivapurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ satīkhaṇḍe durgāstutibrahmavaraprāptivarṇano nāmekādaśo'dhyāyaḥ || 11 ||

Samhita : 3

Adhyaya :   11

Shloka :   52

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In