| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
ब्रह्मन्विधे महा प्राज्ञ वद नो वदतां वर ॥ दक्षे गृहं गते प्रीत्या किमभूत्तदनंतरम् ॥ १ ॥
brahmanvidhe mahā prājña vada no vadatāṃ vara .. dakṣe gṛhaṃ gate prītyā kimabhūttadanaṃtaram .. 1 ..
ब्रह्मोवाच ।।
दक्षः प्रजापतिर्गत्वा स्वाश्रमं हृष्टमानसः ॥ सर्गं चकार बहुधा मानसं मम चाज्ञया ॥ २ ॥
dakṣaḥ prajāpatirgatvā svāśramaṃ hṛṣṭamānasaḥ .. sargaṃ cakāra bahudhā mānasaṃ mama cājñayā .. 2 ..
तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः ॥ दक्षो निवेदयामास ब्रह्मणे जनकाय मे ॥ ३ ॥
tamabṛṃhitamālokya prajāsargaṃ prajāpatiḥ .. dakṣo nivedayāmāsa brahmaṇe janakāya me .. 3 ..
दक्ष उवाच ।।
ब्रह्मंस्तात प्रजानाथ वर्द्धन्ते न प्रजाः प्रभो ॥ मया विरचितास्सर्वास्तावत्यो हि स्थिताः खलु ॥ ४ ॥
brahmaṃstāta prajānātha varddhante na prajāḥ prabho .. mayā viracitāssarvāstāvatyo hi sthitāḥ khalu .. 4 ..
किं करोमि प्रजानाथ वर्द्धेयुः कथमात्मना ॥ तदुपायं समाचक्ष्व प्रजाः कुर्यां न संशयः ॥ ५ ॥
kiṃ karomi prajānātha varddheyuḥ kathamātmanā .. tadupāyaṃ samācakṣva prajāḥ kuryāṃ na saṃśayaḥ .. 5 ..
ब्रह्मोवाच ।।
दक्ष प्रजापते तात शृणु मे परमं वचः ॥ तत्कुरुष्व सुरश्रेष्ठ शिवस्ते शं करिष्यति ॥ ६॥
dakṣa prajāpate tāta śṛṇu me paramaṃ vacaḥ .. tatkuruṣva suraśreṣṭha śivaste śaṃ kariṣyati .. 6..
या च पञ्चजनस्यांग सुता रम्या प्रजापतेः ॥ असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ॥ ७॥
yā ca pañcajanasyāṃga sutā ramyā prajāpateḥ .. asiknī nāma patnītve prajeśa pratigṛhyatām .. 7..
वामव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः ॥ तद्विधायां च कामिन्यां भूरिशो भावयिष्यसि ॥ ८॥
vāmavyavāyadharmastvaṃ prajāsargamimaṃ punaḥ .. tadvidhāyāṃ ca kāminyāṃ bhūriśo bhāvayiṣyasi .. 8..
ब्रह्मोवाच ।।
ततस्समुत्पादयितुं प्रजा मैथुनधर्मतः ॥ उपयेमे वीरणस्य निदेशान्मे सुतां ततः ॥ ९॥
tatassamutpādayituṃ prajā maithunadharmataḥ .. upayeme vīraṇasya nideśānme sutāṃ tataḥ .. 9..
अथ तस्यां स्वपत्न्यां च वीरिण्यां स प्रजापतिः ॥ हर्यश्वसंज्ञानयुतं दक्षः पुत्रानजीजनत् ॥ 2.2.13.१० ॥
atha tasyāṃ svapatnyāṃ ca vīriṇyāṃ sa prajāpatiḥ .. haryaśvasaṃjñānayutaṃ dakṣaḥ putrānajījanat .. 2.2.13.10 ..
अपृथग्धर्मशीलास्ते सर्व आसन् सुता मुने ॥ पितृभक्तिरता नित्यं वेदमार्गपरायणाः ॥ ११ ॥
apṛthagdharmaśīlāste sarva āsan sutā mune .. pitṛbhaktiratā nityaṃ vedamārgaparāyaṇāḥ .. 11 ..
पितृप्रोक्ताः प्रजासर्गकरणार्थं ययुर्दिशम् ॥ प्रतीचीं तपसे तात सर्वे दाक्षायणास्सुताः ॥ १२॥
pitṛproktāḥ prajāsargakaraṇārthaṃ yayurdiśam .. pratīcīṃ tapase tāta sarve dākṣāyaṇāssutāḥ .. 12..
तत्र नारायणसरस्तीर्थं परमपावनम्॥ गमो यत्र संजातो दिव्यसिन्धुसमुद्रयोः ॥ १३ ॥
tatra nārāyaṇasarastīrthaṃ paramapāvanam.. gamo yatra saṃjāto divyasindhusamudrayoḥ .. 13 ..
तदुपस्पर्शनादेव प्रोत्पन्नमतयोऽ भवन् ॥ धर्मे पारमहंसे च विनिर्द्धूतमलाशयाः ॥ १४॥
tadupasparśanādeva protpannamatayo' bhavan .. dharme pāramahaṃse ca vinirddhūtamalāśayāḥ .. 14..
प्रजाविवृद्धये ते वै तेपिर तत्र सत्तमाः ॥ दाक्षायणा दृढात्मानः पित्रादेश सुयंत्रिताः ॥ १५ ॥
prajāvivṛddhaye te vai tepira tatra sattamāḥ .. dākṣāyaṇā dṛḍhātmānaḥ pitrādeśa suyaṃtritāḥ .. 15 ..
त्वं च तान् नारद ज्ञात्वा तपतस्सृष्टि हेतवे ॥ अगमस्तत्र भूरीणि हार्दमाज्ञाय मापतेः ॥ १६ ॥
tvaṃ ca tān nārada jñātvā tapatassṛṣṭi hetave .. agamastatra bhūrīṇi hārdamājñāya māpateḥ .. 16 ..
अदृष्ट्वा तं भुवस्सृष्टि कथं कर्तुं समुद्यताः ॥ हर्यश्वा दक्षतनया इत्यवोचस्तमादरात् ॥ १७ ॥
adṛṣṭvā taṃ bhuvassṛṣṭi kathaṃ kartuṃ samudyatāḥ .. haryaśvā dakṣatanayā ityavocastamādarāt .. 17 ..
ब्रह्मोवाच ।।
तन्निशम्याथ हर्यश्वास्ते त्वदुक्तमतंद्रिताः ॥ औत्पत्तिकधियस्सर्वे स्वयं विममृशुर्भृशम् ॥ १८ ॥
tanniśamyātha haryaśvāste tvaduktamataṃdritāḥ .. autpattikadhiyassarve svayaṃ vimamṛśurbhṛśam .. 18 ..
सुशास्त्रजनकादेशं यो न वेद निवर्तकम्॥ स कथं गुणविश्रंभी कर्तुं सर्गमुपक्रमेत्॥ १९॥
suśāstrajanakādeśaṃ yo na veda nivartakam.. sa kathaṃ guṇaviśraṃbhī kartuṃ sargamupakramet.. 19..
इति निश्चित्य ते पुत्रास्सुधियश्चैकचेतसः ॥ प्रणम्य तं परिक्रम्यायुर्मार्गमनिवर्तकम्॥ 2.2.13.२०॥
iti niścitya te putrāssudhiyaścaikacetasaḥ .. praṇamya taṃ parikramyāyurmārgamanivartakam.. 2.2.13.20..
नारद त्वं मनश्शंभोर्लोंकानन्यचरो मुने ॥ निर्विकारो महेशानमनोवृत्तिकरस्तदा ॥ २१ ॥
nārada tvaṃ manaśśaṃbhorloṃkānanyacaro mune .. nirvikāro maheśānamanovṛttikarastadā .. 21 ..
काले गते बहुतरे मम पुत्रः प्रजापतिः ॥ नाशं निशम्य पुत्राणां नारदादन्वतप्यत ॥ २२ ॥
kāle gate bahutare mama putraḥ prajāpatiḥ .. nāśaṃ niśamya putrāṇāṃ nāradādanvatapyata .. 22 ..
मुहुर्मुहुरुवाचेति सुप्रजात्वं शुचां पदम् ॥ शुशोच बहुशो दक्षश्शिवमायाविमोहितः ॥ २३॥
muhurmuhuruvāceti suprajātvaṃ śucāṃ padam .. śuśoca bahuśo dakṣaśśivamāyāvimohitaḥ .. 23..
अहमागत्य सुप्रीत्या सांत्वयं दक्षमात्मजम् ॥ शांतिभावं प्रदर्श्यैव देवं प्रबलमित्युत ॥ २४ ॥
ahamāgatya suprītyā sāṃtvayaṃ dakṣamātmajam .. śāṃtibhāvaṃ pradarśyaiva devaṃ prabalamityuta .. 24 ..
अथ दक्षः पंचजन्या मया स परिसांत्वितः ॥ सबलाश्वाभिधान्् पुत्रान् सहस्रं चाप्यजीजनत् ॥ २५ ॥
atha dakṣaḥ paṃcajanyā mayā sa parisāṃtvitaḥ .. sabalāśvābhidhān putrān sahasraṃ cāpyajījanat .. 25 ..
तेपि जग्मुस्तत्र सुताः पित्रादिष्टा दृढव्रताः ॥ प्रजासर्गे अत्र सिद्धास्स्वपूर्वभ्रातरो ययुः ॥ २६ ॥
tepi jagmustatra sutāḥ pitrādiṣṭā dṛḍhavratāḥ .. prajāsarge atra siddhāssvapūrvabhrātaro yayuḥ .. 26 ..
तदुपस्पर्शनादेव नष्टाघा विमलाशयाः ॥ तेपुर्महत्तपस्तत्र जपन्तो ब्रह्म सुव्रताः ॥ ॥ २७ ॥
tadupasparśanādeva naṣṭāghā vimalāśayāḥ .. tepurmahattapastatra japanto brahma suvratāḥ .. .. 27 ..
प्रजासर्गोद्यतांस्तान् वै ज्ञात्वा गत्वेति नारद ॥ पूर्ववच्चागदो वाक्यं संस्मरन्नैश्वरीं गतिम् ॥ २८ ॥
prajāsargodyatāṃstān vai jñātvā gatveti nārada .. pūrvavaccāgado vākyaṃ saṃsmarannaiśvarīṃ gatim .. 28 ..
भ्रातृपंथानमादिश्य त्वं मुने मोघदर्शनः ॥ अयाश्चोर्द्ध्वगतिं तेऽपि भ्रातृमार्गं ययुस्सुताः ॥ २९ ॥
bhrātṛpaṃthānamādiśya tvaṃ mune moghadarśanaḥ .. ayāścorddhvagatiṃ te'pi bhrātṛmārgaṃ yayussutāḥ .. 29 ..
उत्पातान् बहुशोऽपश्यत्तदैव स प्रजापतिः ॥ विस्मितोभूत्स मे पुत्रो दक्षो मनसि दुःखितः ॥ 2.2.13.३० ॥
utpātān bahuśo'paśyattadaiva sa prajāpatiḥ .. vismitobhūtsa me putro dakṣo manasi duḥkhitaḥ .. 2.2.13.30 ..
पूर्ववत्त्वत्कृतं दक्षश्शुश्राव चकितो भृशम् ॥ पुत्रनाशं शुशोचाति पुत्रशोक विमूर्छितः ॥ ३१ ॥
pūrvavattvatkṛtaṃ dakṣaśśuśrāva cakito bhṛśam .. putranāśaṃ śuśocāti putraśoka vimūrchitaḥ .. 31 ..
चुक्रोध तुभ्यं दक्षोसौ दुष्टोयमिति चाब्रवीत् ॥ आगतस्तत्र दैवात्त्वमनुग्रहकरस्तदा ॥ ३२ ॥
cukrodha tubhyaṃ dakṣosau duṣṭoyamiti cābravīt .. āgatastatra daivāttvamanugrahakarastadā .. 32 ..
शोकाविष्टस्स दक्षो हि रोषविस्फुरिताधरः ॥ उपलभ्य तमाहत्य धिग्धिक् प्रोच्य विगर्हयन् ॥ ३३ ॥
śokāviṣṭassa dakṣo hi roṣavisphuritādharaḥ .. upalabhya tamāhatya dhigdhik procya vigarhayan .. 33 ..
दक्ष उवाच ।।
किं कृतं तेऽधमश्रेष्ठ साधूनां साधुलिंगतः ॥ भिक्षोमार्गोऽर्भकानां वै दर्शितस्साधुकारि नो ॥ ३४॥
kiṃ kṛtaṃ te'dhamaśreṣṭha sādhūnāṃ sādhuliṃgataḥ .. bhikṣomārgo'rbhakānāṃ vai darśitassādhukāri no .. 34..
ऋणैस्त्रिभिरमुक्तानां लोकयोरुभयोः कृतः ॥ विघातश्श्रेयसोऽमीषां निर्दयेन शठेन ते ॥ ३५॥
ṛṇaistribhiramuktānāṃ lokayorubhayoḥ kṛtaḥ .. vighātaśśreyaso'mīṣāṃ nirdayena śaṭhena te .. 35..
ऋणानि त्रीण्यपाकृत्य यो गृहात्प्रव्रजेत्पुमान्॥ मातरं पितरं त्यक्त्वा मोक्षमिच्छन्व्रजत्यधः ॥ ३६॥
ṛṇāni trīṇyapākṛtya yo gṛhātpravrajetpumān.. mātaraṃ pitaraṃ tyaktvā mokṣamicchanvrajatyadhaḥ .. 36..
निर्दयस्त्वं सुनिर्लज्जश्शिशुधीभिद्यशोऽपहा॥ हरेः पार्षदमध्ये हि वृथा चरसि मूढधीः ॥ ३७॥
nirdayastvaṃ sunirlajjaśśiśudhībhidyaśo'pahā.. hareḥ pārṣadamadhye hi vṛthā carasi mūḍhadhīḥ .. 37..
मुहुर्मुहुरभद्रं त्वमचरो मेऽधमा ऽधम ॥ विभवेद्भ्रमतस्तेऽतः पदं लोकेषु स्थिरम्॥ ३८॥
muhurmuhurabhadraṃ tvamacaro me'dhamā 'dhama .. vibhavedbhramataste'taḥ padaṃ lokeṣu sthiram.. 38..
शशापेति शुचा दक्षस्त्वां तदा साधुसंमतम्॥ बुबोध नेश्वरेच्छां स शिवमायाविमोहितः ॥ ३९॥
śaśāpeti śucā dakṣastvāṃ tadā sādhusaṃmatam.. bubodha neśvarecchāṃ sa śivamāyāvimohitaḥ .. 39..
शापं प्रत्यग्रहीश्च त्वं स मुने निर्विकारधीः ॥ एष एव ब्रह्मसाधो सहते सोपि च स्वयम्॥ 2.2.13.४०॥
śāpaṃ pratyagrahīśca tvaṃ sa mune nirvikāradhīḥ .. eṣa eva brahmasādho sahate sopi ca svayam.. 2.2.13.40..
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां द्वि० सतीखंडे दक्षसृष्टौ नारदशापो नाम त्रयोदशोऽध्यायः ॥ १३ ॥
iti śrīśiva mahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvi0 satīkhaṃḍe dakṣasṛṣṭau nāradaśāpo nāma trayodaśo'dhyāyaḥ .. 13 ..
नारद उवाच ।।
ब्रह्मन्विधे महा प्राज्ञ वद नो वदतां वर ॥ दक्षे गृहं गते प्रीत्या किमभूत्तदनंतरम् ॥ १ ॥
brahmanvidhe mahā prājña vada no vadatāṃ vara .. dakṣe gṛhaṃ gate prītyā kimabhūttadanaṃtaram .. 1 ..
ब्रह्मोवाच ।।
दक्षः प्रजापतिर्गत्वा स्वाश्रमं हृष्टमानसः ॥ सर्गं चकार बहुधा मानसं मम चाज्ञया ॥ २ ॥
dakṣaḥ prajāpatirgatvā svāśramaṃ hṛṣṭamānasaḥ .. sargaṃ cakāra bahudhā mānasaṃ mama cājñayā .. 2 ..
तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः ॥ दक्षो निवेदयामास ब्रह्मणे जनकाय मे ॥ ३ ॥
tamabṛṃhitamālokya prajāsargaṃ prajāpatiḥ .. dakṣo nivedayāmāsa brahmaṇe janakāya me .. 3 ..
दक्ष उवाच ।।
ब्रह्मंस्तात प्रजानाथ वर्द्धन्ते न प्रजाः प्रभो ॥ मया विरचितास्सर्वास्तावत्यो हि स्थिताः खलु ॥ ४ ॥
brahmaṃstāta prajānātha varddhante na prajāḥ prabho .. mayā viracitāssarvāstāvatyo hi sthitāḥ khalu .. 4 ..
किं करोमि प्रजानाथ वर्द्धेयुः कथमात्मना ॥ तदुपायं समाचक्ष्व प्रजाः कुर्यां न संशयः ॥ ५ ॥
kiṃ karomi prajānātha varddheyuḥ kathamātmanā .. tadupāyaṃ samācakṣva prajāḥ kuryāṃ na saṃśayaḥ .. 5 ..
ब्रह्मोवाच ।।
दक्ष प्रजापते तात शृणु मे परमं वचः ॥ तत्कुरुष्व सुरश्रेष्ठ शिवस्ते शं करिष्यति ॥ ६॥
dakṣa prajāpate tāta śṛṇu me paramaṃ vacaḥ .. tatkuruṣva suraśreṣṭha śivaste śaṃ kariṣyati .. 6..
या च पञ्चजनस्यांग सुता रम्या प्रजापतेः ॥ असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ॥ ७॥
yā ca pañcajanasyāṃga sutā ramyā prajāpateḥ .. asiknī nāma patnītve prajeśa pratigṛhyatām .. 7..
वामव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः ॥ तद्विधायां च कामिन्यां भूरिशो भावयिष्यसि ॥ ८॥
vāmavyavāyadharmastvaṃ prajāsargamimaṃ punaḥ .. tadvidhāyāṃ ca kāminyāṃ bhūriśo bhāvayiṣyasi .. 8..
ब्रह्मोवाच ।।
ततस्समुत्पादयितुं प्रजा मैथुनधर्मतः ॥ उपयेमे वीरणस्य निदेशान्मे सुतां ततः ॥ ९॥
tatassamutpādayituṃ prajā maithunadharmataḥ .. upayeme vīraṇasya nideśānme sutāṃ tataḥ .. 9..
अथ तस्यां स्वपत्न्यां च वीरिण्यां स प्रजापतिः ॥ हर्यश्वसंज्ञानयुतं दक्षः पुत्रानजीजनत् ॥ 2.2.13.१० ॥
atha tasyāṃ svapatnyāṃ ca vīriṇyāṃ sa prajāpatiḥ .. haryaśvasaṃjñānayutaṃ dakṣaḥ putrānajījanat .. 2.2.13.10 ..
अपृथग्धर्मशीलास्ते सर्व आसन् सुता मुने ॥ पितृभक्तिरता नित्यं वेदमार्गपरायणाः ॥ ११ ॥
apṛthagdharmaśīlāste sarva āsan sutā mune .. pitṛbhaktiratā nityaṃ vedamārgaparāyaṇāḥ .. 11 ..
पितृप्रोक्ताः प्रजासर्गकरणार्थं ययुर्दिशम् ॥ प्रतीचीं तपसे तात सर्वे दाक्षायणास्सुताः ॥ १२॥
pitṛproktāḥ prajāsargakaraṇārthaṃ yayurdiśam .. pratīcīṃ tapase tāta sarve dākṣāyaṇāssutāḥ .. 12..
तत्र नारायणसरस्तीर्थं परमपावनम्॥ गमो यत्र संजातो दिव्यसिन्धुसमुद्रयोः ॥ १३ ॥
tatra nārāyaṇasarastīrthaṃ paramapāvanam.. gamo yatra saṃjāto divyasindhusamudrayoḥ .. 13 ..
तदुपस्पर्शनादेव प्रोत्पन्नमतयोऽ भवन् ॥ धर्मे पारमहंसे च विनिर्द्धूतमलाशयाः ॥ १४॥
tadupasparśanādeva protpannamatayo' bhavan .. dharme pāramahaṃse ca vinirddhūtamalāśayāḥ .. 14..
प्रजाविवृद्धये ते वै तेपिर तत्र सत्तमाः ॥ दाक्षायणा दृढात्मानः पित्रादेश सुयंत्रिताः ॥ १५ ॥
prajāvivṛddhaye te vai tepira tatra sattamāḥ .. dākṣāyaṇā dṛḍhātmānaḥ pitrādeśa suyaṃtritāḥ .. 15 ..
त्वं च तान् नारद ज्ञात्वा तपतस्सृष्टि हेतवे ॥ अगमस्तत्र भूरीणि हार्दमाज्ञाय मापतेः ॥ १६ ॥
tvaṃ ca tān nārada jñātvā tapatassṛṣṭi hetave .. agamastatra bhūrīṇi hārdamājñāya māpateḥ .. 16 ..
अदृष्ट्वा तं भुवस्सृष्टि कथं कर्तुं समुद्यताः ॥ हर्यश्वा दक्षतनया इत्यवोचस्तमादरात् ॥ १७ ॥
adṛṣṭvā taṃ bhuvassṛṣṭi kathaṃ kartuṃ samudyatāḥ .. haryaśvā dakṣatanayā ityavocastamādarāt .. 17 ..
ब्रह्मोवाच ।।
तन्निशम्याथ हर्यश्वास्ते त्वदुक्तमतंद्रिताः ॥ औत्पत्तिकधियस्सर्वे स्वयं विममृशुर्भृशम् ॥ १८ ॥
tanniśamyātha haryaśvāste tvaduktamataṃdritāḥ .. autpattikadhiyassarve svayaṃ vimamṛśurbhṛśam .. 18 ..
सुशास्त्रजनकादेशं यो न वेद निवर्तकम्॥ स कथं गुणविश्रंभी कर्तुं सर्गमुपक्रमेत्॥ १९॥
suśāstrajanakādeśaṃ yo na veda nivartakam.. sa kathaṃ guṇaviśraṃbhī kartuṃ sargamupakramet.. 19..
इति निश्चित्य ते पुत्रास्सुधियश्चैकचेतसः ॥ प्रणम्य तं परिक्रम्यायुर्मार्गमनिवर्तकम्॥ 2.2.13.२०॥
iti niścitya te putrāssudhiyaścaikacetasaḥ .. praṇamya taṃ parikramyāyurmārgamanivartakam.. 2.2.13.20..
नारद त्वं मनश्शंभोर्लोंकानन्यचरो मुने ॥ निर्विकारो महेशानमनोवृत्तिकरस्तदा ॥ २१ ॥
nārada tvaṃ manaśśaṃbhorloṃkānanyacaro mune .. nirvikāro maheśānamanovṛttikarastadā .. 21 ..
काले गते बहुतरे मम पुत्रः प्रजापतिः ॥ नाशं निशम्य पुत्राणां नारदादन्वतप्यत ॥ २२ ॥
kāle gate bahutare mama putraḥ prajāpatiḥ .. nāśaṃ niśamya putrāṇāṃ nāradādanvatapyata .. 22 ..
मुहुर्मुहुरुवाचेति सुप्रजात्वं शुचां पदम् ॥ शुशोच बहुशो दक्षश्शिवमायाविमोहितः ॥ २३॥
muhurmuhuruvāceti suprajātvaṃ śucāṃ padam .. śuśoca bahuśo dakṣaśśivamāyāvimohitaḥ .. 23..
अहमागत्य सुप्रीत्या सांत्वयं दक्षमात्मजम् ॥ शांतिभावं प्रदर्श्यैव देवं प्रबलमित्युत ॥ २४ ॥
ahamāgatya suprītyā sāṃtvayaṃ dakṣamātmajam .. śāṃtibhāvaṃ pradarśyaiva devaṃ prabalamityuta .. 24 ..
अथ दक्षः पंचजन्या मया स परिसांत्वितः ॥ सबलाश्वाभिधान्् पुत्रान् सहस्रं चाप्यजीजनत् ॥ २५ ॥
atha dakṣaḥ paṃcajanyā mayā sa parisāṃtvitaḥ .. sabalāśvābhidhān putrān sahasraṃ cāpyajījanat .. 25 ..
तेपि जग्मुस्तत्र सुताः पित्रादिष्टा दृढव्रताः ॥ प्रजासर्गे अत्र सिद्धास्स्वपूर्वभ्रातरो ययुः ॥ २६ ॥
tepi jagmustatra sutāḥ pitrādiṣṭā dṛḍhavratāḥ .. prajāsarge atra siddhāssvapūrvabhrātaro yayuḥ .. 26 ..
तदुपस्पर्शनादेव नष्टाघा विमलाशयाः ॥ तेपुर्महत्तपस्तत्र जपन्तो ब्रह्म सुव्रताः ॥ ॥ २७ ॥
tadupasparśanādeva naṣṭāghā vimalāśayāḥ .. tepurmahattapastatra japanto brahma suvratāḥ .. .. 27 ..
प्रजासर्गोद्यतांस्तान् वै ज्ञात्वा गत्वेति नारद ॥ पूर्ववच्चागदो वाक्यं संस्मरन्नैश्वरीं गतिम् ॥ २८ ॥
prajāsargodyatāṃstān vai jñātvā gatveti nārada .. pūrvavaccāgado vākyaṃ saṃsmarannaiśvarīṃ gatim .. 28 ..
भ्रातृपंथानमादिश्य त्वं मुने मोघदर्शनः ॥ अयाश्चोर्द्ध्वगतिं तेऽपि भ्रातृमार्गं ययुस्सुताः ॥ २९ ॥
bhrātṛpaṃthānamādiśya tvaṃ mune moghadarśanaḥ .. ayāścorddhvagatiṃ te'pi bhrātṛmārgaṃ yayussutāḥ .. 29 ..
उत्पातान् बहुशोऽपश्यत्तदैव स प्रजापतिः ॥ विस्मितोभूत्स मे पुत्रो दक्षो मनसि दुःखितः ॥ 2.2.13.३० ॥
utpātān bahuśo'paśyattadaiva sa prajāpatiḥ .. vismitobhūtsa me putro dakṣo manasi duḥkhitaḥ .. 2.2.13.30 ..
पूर्ववत्त्वत्कृतं दक्षश्शुश्राव चकितो भृशम् ॥ पुत्रनाशं शुशोचाति पुत्रशोक विमूर्छितः ॥ ३१ ॥
pūrvavattvatkṛtaṃ dakṣaśśuśrāva cakito bhṛśam .. putranāśaṃ śuśocāti putraśoka vimūrchitaḥ .. 31 ..
चुक्रोध तुभ्यं दक्षोसौ दुष्टोयमिति चाब्रवीत् ॥ आगतस्तत्र दैवात्त्वमनुग्रहकरस्तदा ॥ ३२ ॥
cukrodha tubhyaṃ dakṣosau duṣṭoyamiti cābravīt .. āgatastatra daivāttvamanugrahakarastadā .. 32 ..
शोकाविष्टस्स दक्षो हि रोषविस्फुरिताधरः ॥ उपलभ्य तमाहत्य धिग्धिक् प्रोच्य विगर्हयन् ॥ ३३ ॥
śokāviṣṭassa dakṣo hi roṣavisphuritādharaḥ .. upalabhya tamāhatya dhigdhik procya vigarhayan .. 33 ..
दक्ष उवाच ।।
किं कृतं तेऽधमश्रेष्ठ साधूनां साधुलिंगतः ॥ भिक्षोमार्गोऽर्भकानां वै दर्शितस्साधुकारि नो ॥ ३४॥
kiṃ kṛtaṃ te'dhamaśreṣṭha sādhūnāṃ sādhuliṃgataḥ .. bhikṣomārgo'rbhakānāṃ vai darśitassādhukāri no .. 34..
ऋणैस्त्रिभिरमुक्तानां लोकयोरुभयोः कृतः ॥ विघातश्श्रेयसोऽमीषां निर्दयेन शठेन ते ॥ ३५॥
ṛṇaistribhiramuktānāṃ lokayorubhayoḥ kṛtaḥ .. vighātaśśreyaso'mīṣāṃ nirdayena śaṭhena te .. 35..
ऋणानि त्रीण्यपाकृत्य यो गृहात्प्रव्रजेत्पुमान्॥ मातरं पितरं त्यक्त्वा मोक्षमिच्छन्व्रजत्यधः ॥ ३६॥
ṛṇāni trīṇyapākṛtya yo gṛhātpravrajetpumān.. mātaraṃ pitaraṃ tyaktvā mokṣamicchanvrajatyadhaḥ .. 36..
निर्दयस्त्वं सुनिर्लज्जश्शिशुधीभिद्यशोऽपहा॥ हरेः पार्षदमध्ये हि वृथा चरसि मूढधीः ॥ ३७॥
nirdayastvaṃ sunirlajjaśśiśudhībhidyaśo'pahā.. hareḥ pārṣadamadhye hi vṛthā carasi mūḍhadhīḥ .. 37..
मुहुर्मुहुरभद्रं त्वमचरो मेऽधमा ऽधम ॥ विभवेद्भ्रमतस्तेऽतः पदं लोकेषु स्थिरम्॥ ३८॥
muhurmuhurabhadraṃ tvamacaro me'dhamā 'dhama .. vibhavedbhramataste'taḥ padaṃ lokeṣu sthiram.. 38..
शशापेति शुचा दक्षस्त्वां तदा साधुसंमतम्॥ बुबोध नेश्वरेच्छां स शिवमायाविमोहितः ॥ ३९॥
śaśāpeti śucā dakṣastvāṃ tadā sādhusaṃmatam.. bubodha neśvarecchāṃ sa śivamāyāvimohitaḥ .. 39..
शापं प्रत्यग्रहीश्च त्वं स मुने निर्विकारधीः ॥ एष एव ब्रह्मसाधो सहते सोपि च स्वयम्॥ 2.2.13.४०॥
śāpaṃ pratyagrahīśca tvaṃ sa mune nirvikāradhīḥ .. eṣa eva brahmasādho sahate sopi ca svayam.. 2.2.13.40..
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां द्वि० सतीखंडे दक्षसृष्टौ नारदशापो नाम त्रयोदशोऽध्यायः ॥ १३ ॥
iti śrīśiva mahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvi0 satīkhaṃḍe dakṣasṛṣṭau nāradaśāpo nāma trayodaśo'dhyāyaḥ .. 13 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In