नारद उवाच ।।
ब्रह्मन्विधे महा प्राज्ञ वद नो वदतां वर ।। दक्षे गृहं गते प्रीत्या किमभूत्तदनंतरम् ।। १ ।।
brahmanvidhe mahā prājña vada no vadatāṃ vara || dakṣe gṛhaṃ gate prītyā kimabhūttadanaṃtaram || 1 ||
ब्रह्मोवाच ।।
दक्षः प्रजापतिर्गत्वा स्वाश्रमं हृष्टमानसः ।। सर्गं चकार बहुधा मानसं मम चाज्ञया ।। २ ।।
dakṣaḥ prajāpatirgatvā svāśramaṃ hṛṣṭamānasaḥ || sargaṃ cakāra bahudhā mānasaṃ mama cājñayā || 2 ||
तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः ।। दक्षो निवेदयामास ब्रह्मणे जनकाय मे ।। ३ ।।
tamabṛṃhitamālokya prajāsargaṃ prajāpatiḥ || dakṣo nivedayāmāsa brahmaṇe janakāya me || 3 ||
दक्ष उवाच ।।
ब्रह्मंस्तात प्रजानाथ वर्द्धन्ते न प्रजाः प्रभो ।। मया विरचितास्सर्वास्तावत्यो हि स्थिताः खलु ।। ४ ।।
brahmaṃstāta prajānātha varddhante na prajāḥ prabho || mayā viracitāssarvāstāvatyo hi sthitāḥ khalu || 4 ||
किं करोमि प्रजानाथ वर्द्धेयुः कथमात्मना ।। तदुपायं समाचक्ष्व प्रजाः कुर्यां न संशयः ।। ५ ।।
kiṃ karomi prajānātha varddheyuḥ kathamātmanā || tadupāyaṃ samācakṣva prajāḥ kuryāṃ na saṃśayaḥ || 5 ||
ब्रह्मोवाच ।।
दक्ष प्रजापते तात शृणु मे परमं वचः ।। तत्कुरुष्व सुरश्रेष्ठ शिवस्ते शं करिष्यति ।। ६।।
dakṣa prajāpate tāta śṛṇu me paramaṃ vacaḥ || tatkuruṣva suraśreṣṭha śivaste śaṃ kariṣyati || 6||
या च पञ्चजनस्यांग सुता रम्या प्रजापतेः ।। असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ।। ७।।
yā ca pañcajanasyāṃga sutā ramyā prajāpateḥ || asiknī nāma patnītve prajeśa pratigṛhyatām || 7||
वामव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः ।। तद्विधायां च कामिन्यां भूरिशो भावयिष्यसि ।। ८।।
vāmavyavāyadharmastvaṃ prajāsargamimaṃ punaḥ || tadvidhāyāṃ ca kāminyāṃ bhūriśo bhāvayiṣyasi || 8||
ब्रह्मोवाच ।।
ततस्समुत्पादयितुं प्रजा मैथुनधर्मतः ।। उपयेमे वीरणस्य निदेशान्मे सुतां ततः ।। ९।।
tatassamutpādayituṃ prajā maithunadharmataḥ || upayeme vīraṇasya nideśānme sutāṃ tataḥ || 9||
अथ तस्यां स्वपत्न्यां च वीरिण्यां स प्रजापतिः ।। हर्यश्वसंज्ञानयुतं दक्षः पुत्रानजीजनत् ।। 2.2.13.१० ।।
atha tasyāṃ svapatnyāṃ ca vīriṇyāṃ sa prajāpatiḥ || haryaśvasaṃjñānayutaṃ dakṣaḥ putrānajījanat || 2.2.13.10 ||
अपृथग्धर्मशीलास्ते सर्व आसन् सुता मुने ।। पितृभक्तिरता नित्यं वेदमार्गपरायणाः ।। ११ ।।
apṛthagdharmaśīlāste sarva āsan sutā mune || pitṛbhaktiratā nityaṃ vedamārgaparāyaṇāḥ || 11 ||
पितृप्रोक्ताः प्रजासर्गकरणार्थं ययुर्दिशम् ।। प्रतीचीं तपसे तात सर्वे दाक्षायणास्सुताः ।। १२।।
pitṛproktāḥ prajāsargakaraṇārthaṃ yayurdiśam || pratīcīṃ tapase tāta sarve dākṣāyaṇāssutāḥ || 12||
तत्र नारायणसरस्तीर्थं परमपावनम्।। गमो यत्र संजातो दिव्यसिन्धुसमुद्रयोः ।। १३ ।।
tatra nārāyaṇasarastīrthaṃ paramapāvanam|| gamo yatra saṃjāto divyasindhusamudrayoḥ || 13 ||
तदुपस्पर्शनादेव प्रोत्पन्नमतयोऽ भवन् ।। धर्मे पारमहंसे च विनिर्द्धूतमलाशयाः ।। १४।।
tadupasparśanādeva protpannamatayo' bhavan || dharme pāramahaṃse ca vinirddhūtamalāśayāḥ || 14||
प्रजाविवृद्धये ते वै तेपिर तत्र सत्तमाः ।। दाक्षायणा दृढात्मानः पित्रादेश सुयंत्रिताः ।। १५ ।।
prajāvivṛddhaye te vai tepira tatra sattamāḥ || dākṣāyaṇā dṛḍhātmānaḥ pitrādeśa suyaṃtritāḥ || 15 ||
त्वं च तान् नारद ज्ञात्वा तपतस्सृष्टि हेतवे ।। अगमस्तत्र भूरीणि हार्दमाज्ञाय मापतेः ।। १६ ।।
tvaṃ ca tān nārada jñātvā tapatassṛṣṭi hetave || agamastatra bhūrīṇi hārdamājñāya māpateḥ || 16 ||
अदृष्ट्वा तं भुवस्सृष्टि कथं कर्तुं समुद्यताः ।। हर्यश्वा दक्षतनया इत्यवोचस्तमादरात् ।। १७ ।।
adṛṣṭvā taṃ bhuvassṛṣṭi kathaṃ kartuṃ samudyatāḥ || haryaśvā dakṣatanayā ityavocastamādarāt || 17 ||
ब्रह्मोवाच ।।
तन्निशम्याथ हर्यश्वास्ते त्वदुक्तमतंद्रिताः ।। औत्पत्तिकधियस्सर्वे स्वयं विममृशुर्भृशम् ।। १८ ।।
tanniśamyātha haryaśvāste tvaduktamataṃdritāḥ || autpattikadhiyassarve svayaṃ vimamṛśurbhṛśam || 18 ||
सुशास्त्रजनकादेशं यो न वेद निवर्तकम्।। स कथं गुणविश्रंभी कर्तुं सर्गमुपक्रमेत्।। १९।।
suśāstrajanakādeśaṃ yo na veda nivartakam|| sa kathaṃ guṇaviśraṃbhī kartuṃ sargamupakramet|| 19||
इति निश्चित्य ते पुत्रास्सुधियश्चैकचेतसः ।। प्रणम्य तं परिक्रम्यायुर्मार्गमनिवर्तकम्।। 2.2.13.२०।।
iti niścitya te putrāssudhiyaścaikacetasaḥ || praṇamya taṃ parikramyāyurmārgamanivartakam|| 2.2.13.20||
नारद त्वं मनश्शंभोर्लोंकानन्यचरो मुने ।। निर्विकारो महेशानमनोवृत्तिकरस्तदा ।। २१ ।।
nārada tvaṃ manaśśaṃbhorloṃkānanyacaro mune || nirvikāro maheśānamanovṛttikarastadā || 21 ||
काले गते बहुतरे मम पुत्रः प्रजापतिः ।। नाशं निशम्य पुत्राणां नारदादन्वतप्यत ।। २२ ।।
kāle gate bahutare mama putraḥ prajāpatiḥ || nāśaṃ niśamya putrāṇāṃ nāradādanvatapyata || 22 ||
मुहुर्मुहुरुवाचेति सुप्रजात्वं शुचां पदम् ।। शुशोच बहुशो दक्षश्शिवमायाविमोहितः ।। २३।।
muhurmuhuruvāceti suprajātvaṃ śucāṃ padam || śuśoca bahuśo dakṣaśśivamāyāvimohitaḥ || 23||
अहमागत्य सुप्रीत्या सांत्वयं दक्षमात्मजम् ।। शांतिभावं प्रदर्श्यैव देवं प्रबलमित्युत ।। २४ ।।
ahamāgatya suprītyā sāṃtvayaṃ dakṣamātmajam || śāṃtibhāvaṃ pradarśyaiva devaṃ prabalamityuta || 24 ||
अथ दक्षः पंचजन्या मया स परिसांत्वितः ।। सबलाश्वाभिधान्् पुत्रान् सहस्रं चाप्यजीजनत् ।। २५ ।।
atha dakṣaḥ paṃcajanyā mayā sa parisāṃtvitaḥ || sabalāśvābhidhān् putrān sahasraṃ cāpyajījanat || 25 ||
तेपि जग्मुस्तत्र सुताः पित्रादिष्टा दृढव्रताः ।। प्रजासर्गे अत्र सिद्धास्स्वपूर्वभ्रातरो ययुः ।। २६ ।।
tepi jagmustatra sutāḥ pitrādiṣṭā dṛḍhavratāḥ || prajāsarge atra siddhāssvapūrvabhrātaro yayuḥ || 26 ||
तदुपस्पर्शनादेव नष्टाघा विमलाशयाः ।। तेपुर्महत्तपस्तत्र जपन्तो ब्रह्म सुव्रताः ।। ।। २७ ।।
tadupasparśanādeva naṣṭāghā vimalāśayāḥ || tepurmahattapastatra japanto brahma suvratāḥ || || 27 ||
प्रजासर्गोद्यतांस्तान् वै ज्ञात्वा गत्वेति नारद ।। पूर्ववच्चागदो वाक्यं संस्मरन्नैश्वरीं गतिम् ।। २८ ।।
prajāsargodyatāṃstān vai jñātvā gatveti nārada || pūrvavaccāgado vākyaṃ saṃsmarannaiśvarīṃ gatim || 28 ||
भ्रातृपंथानमादिश्य त्वं मुने मोघदर्शनः ।। अयाश्चोर्द्ध्वगतिं तेऽपि भ्रातृमार्गं ययुस्सुताः ।। २९ ।।
bhrātṛpaṃthānamādiśya tvaṃ mune moghadarśanaḥ || ayāścorddhvagatiṃ te'pi bhrātṛmārgaṃ yayussutāḥ || 29 ||
उत्पातान् बहुशोऽपश्यत्तदैव स प्रजापतिः ।। विस्मितोभूत्स मे पुत्रो दक्षो मनसि दुःखितः ।। 2.2.13.३० ।।
utpātān bahuśo'paśyattadaiva sa prajāpatiḥ || vismitobhūtsa me putro dakṣo manasi duḥkhitaḥ || 2.2.13.30 ||
पूर्ववत्त्वत्कृतं दक्षश्शुश्राव चकितो भृशम् ।। पुत्रनाशं शुशोचाति पुत्रशोक विमूर्छितः ।। ३१ ।।
pūrvavattvatkṛtaṃ dakṣaśśuśrāva cakito bhṛśam || putranāśaṃ śuśocāti putraśoka vimūrchitaḥ || 31 ||
चुक्रोध तुभ्यं दक्षोसौ दुष्टोयमिति चाब्रवीत् ।। आगतस्तत्र दैवात्त्वमनुग्रहकरस्तदा ।। ३२ ।।
cukrodha tubhyaṃ dakṣosau duṣṭoyamiti cābravīt || āgatastatra daivāttvamanugrahakarastadā || 32 ||
शोकाविष्टस्स दक्षो हि रोषविस्फुरिताधरः ।। उपलभ्य तमाहत्य धिग्धिक् प्रोच्य विगर्हयन् ।। ३३ ।।
śokāviṣṭassa dakṣo hi roṣavisphuritādharaḥ || upalabhya tamāhatya dhigdhik procya vigarhayan || 33 ||
दक्ष उवाच ।।
किं कृतं तेऽधमश्रेष्ठ साधूनां साधुलिंगतः ।। भिक्षोमार्गोऽर्भकानां वै दर्शितस्साधुकारि नो ।। ३४।।
kiṃ kṛtaṃ te'dhamaśreṣṭha sādhūnāṃ sādhuliṃgataḥ || bhikṣomārgo'rbhakānāṃ vai darśitassādhukāri no || 34||
ऋणैस्त्रिभिरमुक्तानां लोकयोरुभयोः कृतः ।। विघातश्श्रेयसोऽमीषां निर्दयेन शठेन ते ।। ३५।।
ṛṇaistribhiramuktānāṃ lokayorubhayoḥ kṛtaḥ || vighātaśśreyaso'mīṣāṃ nirdayena śaṭhena te || 35||
ऋणानि त्रीण्यपाकृत्य यो गृहात्प्रव्रजेत्पुमान्।। मातरं पितरं त्यक्त्वा मोक्षमिच्छन्व्रजत्यधः ।। ३६।।
ṛṇāni trīṇyapākṛtya yo gṛhātpravrajetpumān|| mātaraṃ pitaraṃ tyaktvā mokṣamicchanvrajatyadhaḥ || 36||
निर्दयस्त्वं सुनिर्लज्जश्शिशुधीभिद्यशोऽपहा।। हरेः पार्षदमध्ये हि वृथा चरसि मूढधीः ।। ३७।।
nirdayastvaṃ sunirlajjaśśiśudhībhidyaśo'pahā|| hareḥ pārṣadamadhye hi vṛthā carasi mūḍhadhīḥ || 37||
मुहुर्मुहुरभद्रं त्वमचरो मेऽधमा ऽधम ।। विभवेद्भ्रमतस्तेऽतः पदं लोकेषु स्थिरम्।। ३८।।
muhurmuhurabhadraṃ tvamacaro me'dhamā 'dhama || vibhavedbhramataste'taḥ padaṃ lokeṣu sthiram|| 38||
शशापेति शुचा दक्षस्त्वां तदा साधुसंमतम्।। बुबोध नेश्वरेच्छां स शिवमायाविमोहितः ।। ३९।।
śaśāpeti śucā dakṣastvāṃ tadā sādhusaṃmatam|| bubodha neśvarecchāṃ sa śivamāyāvimohitaḥ || 39||
शापं प्रत्यग्रहीश्च त्वं स मुने निर्विकारधीः ।। एष एव ब्रह्मसाधो सहते सोपि च स्वयम्।। 2.2.13.४०।।
śāpaṃ pratyagrahīśca tvaṃ sa mune nirvikāradhīḥ || eṣa eva brahmasādho sahate sopi ca svayam|| 2.2.13.40||
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां द्वि० सतीखंडे दक्षसृष्टौ नारदशापो नाम त्रयोदशोऽध्यायः ।। १३ ।।
iti śrīśiva mahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvi0 satīkhaṃḍe dakṣasṛṣṭau nāradaśāpo nāma trayodaśo'dhyāyaḥ || 13 ||
नारद उवाच ।।
ब्रह्मन्विधे महा प्राज्ञ वद नो वदतां वर ।। दक्षे गृहं गते प्रीत्या किमभूत्तदनंतरम् ।। १ ।।
brahmanvidhe mahā prājña vada no vadatāṃ vara || dakṣe gṛhaṃ gate prītyā kimabhūttadanaṃtaram || 1 ||
ब्रह्मोवाच ।।
दक्षः प्रजापतिर्गत्वा स्वाश्रमं हृष्टमानसः ।। सर्गं चकार बहुधा मानसं मम चाज्ञया ।। २ ।।
dakṣaḥ prajāpatirgatvā svāśramaṃ hṛṣṭamānasaḥ || sargaṃ cakāra bahudhā mānasaṃ mama cājñayā || 2 ||
तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः ।। दक्षो निवेदयामास ब्रह्मणे जनकाय मे ।। ३ ।।
tamabṛṃhitamālokya prajāsargaṃ prajāpatiḥ || dakṣo nivedayāmāsa brahmaṇe janakāya me || 3 ||
दक्ष उवाच ।।
ब्रह्मंस्तात प्रजानाथ वर्द्धन्ते न प्रजाः प्रभो ।। मया विरचितास्सर्वास्तावत्यो हि स्थिताः खलु ।। ४ ।।
brahmaṃstāta prajānātha varddhante na prajāḥ prabho || mayā viracitāssarvāstāvatyo hi sthitāḥ khalu || 4 ||
किं करोमि प्रजानाथ वर्द्धेयुः कथमात्मना ।। तदुपायं समाचक्ष्व प्रजाः कुर्यां न संशयः ।। ५ ।।
kiṃ karomi prajānātha varddheyuḥ kathamātmanā || tadupāyaṃ samācakṣva prajāḥ kuryāṃ na saṃśayaḥ || 5 ||
ब्रह्मोवाच ।।
दक्ष प्रजापते तात शृणु मे परमं वचः ।। तत्कुरुष्व सुरश्रेष्ठ शिवस्ते शं करिष्यति ।। ६।।
dakṣa prajāpate tāta śṛṇu me paramaṃ vacaḥ || tatkuruṣva suraśreṣṭha śivaste śaṃ kariṣyati || 6||
या च पञ्चजनस्यांग सुता रम्या प्रजापतेः ।। असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ।। ७।।
yā ca pañcajanasyāṃga sutā ramyā prajāpateḥ || asiknī nāma patnītve prajeśa pratigṛhyatām || 7||
वामव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः ।। तद्विधायां च कामिन्यां भूरिशो भावयिष्यसि ।। ८।।
vāmavyavāyadharmastvaṃ prajāsargamimaṃ punaḥ || tadvidhāyāṃ ca kāminyāṃ bhūriśo bhāvayiṣyasi || 8||
ब्रह्मोवाच ।।
ततस्समुत्पादयितुं प्रजा मैथुनधर्मतः ।। उपयेमे वीरणस्य निदेशान्मे सुतां ततः ।। ९।।
tatassamutpādayituṃ prajā maithunadharmataḥ || upayeme vīraṇasya nideśānme sutāṃ tataḥ || 9||
अथ तस्यां स्वपत्न्यां च वीरिण्यां स प्रजापतिः ।। हर्यश्वसंज्ञानयुतं दक्षः पुत्रानजीजनत् ।। 2.2.13.१० ।।
atha tasyāṃ svapatnyāṃ ca vīriṇyāṃ sa prajāpatiḥ || haryaśvasaṃjñānayutaṃ dakṣaḥ putrānajījanat || 2.2.13.10 ||
अपृथग्धर्मशीलास्ते सर्व आसन् सुता मुने ।। पितृभक्तिरता नित्यं वेदमार्गपरायणाः ।। ११ ।।
apṛthagdharmaśīlāste sarva āsan sutā mune || pitṛbhaktiratā nityaṃ vedamārgaparāyaṇāḥ || 11 ||
पितृप्रोक्ताः प्रजासर्गकरणार्थं ययुर्दिशम् ।। प्रतीचीं तपसे तात सर्वे दाक्षायणास्सुताः ।। १२।।
pitṛproktāḥ prajāsargakaraṇārthaṃ yayurdiśam || pratīcīṃ tapase tāta sarve dākṣāyaṇāssutāḥ || 12||
तत्र नारायणसरस्तीर्थं परमपावनम्।। गमो यत्र संजातो दिव्यसिन्धुसमुद्रयोः ।। १३ ।।
tatra nārāyaṇasarastīrthaṃ paramapāvanam|| gamo yatra saṃjāto divyasindhusamudrayoḥ || 13 ||
तदुपस्पर्शनादेव प्रोत्पन्नमतयोऽ भवन् ।। धर्मे पारमहंसे च विनिर्द्धूतमलाशयाः ।। १४।।
tadupasparśanādeva protpannamatayo' bhavan || dharme pāramahaṃse ca vinirddhūtamalāśayāḥ || 14||
प्रजाविवृद्धये ते वै तेपिर तत्र सत्तमाः ।। दाक्षायणा दृढात्मानः पित्रादेश सुयंत्रिताः ।। १५ ।।
prajāvivṛddhaye te vai tepira tatra sattamāḥ || dākṣāyaṇā dṛḍhātmānaḥ pitrādeśa suyaṃtritāḥ || 15 ||
त्वं च तान् नारद ज्ञात्वा तपतस्सृष्टि हेतवे ।। अगमस्तत्र भूरीणि हार्दमाज्ञाय मापतेः ।। १६ ।।
tvaṃ ca tān nārada jñātvā tapatassṛṣṭi hetave || agamastatra bhūrīṇi hārdamājñāya māpateḥ || 16 ||
अदृष्ट्वा तं भुवस्सृष्टि कथं कर्तुं समुद्यताः ।। हर्यश्वा दक्षतनया इत्यवोचस्तमादरात् ।। १७ ।।
adṛṣṭvā taṃ bhuvassṛṣṭi kathaṃ kartuṃ samudyatāḥ || haryaśvā dakṣatanayā ityavocastamādarāt || 17 ||
ब्रह्मोवाच ।।
तन्निशम्याथ हर्यश्वास्ते त्वदुक्तमतंद्रिताः ।। औत्पत्तिकधियस्सर्वे स्वयं विममृशुर्भृशम् ।। १८ ।।
tanniśamyātha haryaśvāste tvaduktamataṃdritāḥ || autpattikadhiyassarve svayaṃ vimamṛśurbhṛśam || 18 ||
सुशास्त्रजनकादेशं यो न वेद निवर्तकम्।। स कथं गुणविश्रंभी कर्तुं सर्गमुपक्रमेत्।। १९।।
suśāstrajanakādeśaṃ yo na veda nivartakam|| sa kathaṃ guṇaviśraṃbhī kartuṃ sargamupakramet|| 19||
इति निश्चित्य ते पुत्रास्सुधियश्चैकचेतसः ।। प्रणम्य तं परिक्रम्यायुर्मार्गमनिवर्तकम्।। 2.2.13.२०।।
iti niścitya te putrāssudhiyaścaikacetasaḥ || praṇamya taṃ parikramyāyurmārgamanivartakam|| 2.2.13.20||
नारद त्वं मनश्शंभोर्लोंकानन्यचरो मुने ।। निर्विकारो महेशानमनोवृत्तिकरस्तदा ।। २१ ।।
nārada tvaṃ manaśśaṃbhorloṃkānanyacaro mune || nirvikāro maheśānamanovṛttikarastadā || 21 ||
काले गते बहुतरे मम पुत्रः प्रजापतिः ।। नाशं निशम्य पुत्राणां नारदादन्वतप्यत ।। २२ ।।
kāle gate bahutare mama putraḥ prajāpatiḥ || nāśaṃ niśamya putrāṇāṃ nāradādanvatapyata || 22 ||
मुहुर्मुहुरुवाचेति सुप्रजात्वं शुचां पदम् ।। शुशोच बहुशो दक्षश्शिवमायाविमोहितः ।। २३।।
muhurmuhuruvāceti suprajātvaṃ śucāṃ padam || śuśoca bahuśo dakṣaśśivamāyāvimohitaḥ || 23||
अहमागत्य सुप्रीत्या सांत्वयं दक्षमात्मजम् ।। शांतिभावं प्रदर्श्यैव देवं प्रबलमित्युत ।। २४ ।।
ahamāgatya suprītyā sāṃtvayaṃ dakṣamātmajam || śāṃtibhāvaṃ pradarśyaiva devaṃ prabalamityuta || 24 ||
अथ दक्षः पंचजन्या मया स परिसांत्वितः ।। सबलाश्वाभिधान्् पुत्रान् सहस्रं चाप्यजीजनत् ।। २५ ।।
atha dakṣaḥ paṃcajanyā mayā sa parisāṃtvitaḥ || sabalāśvābhidhān् putrān sahasraṃ cāpyajījanat || 25 ||
तेपि जग्मुस्तत्र सुताः पित्रादिष्टा दृढव्रताः ।। प्रजासर्गे अत्र सिद्धास्स्वपूर्वभ्रातरो ययुः ।। २६ ।।
tepi jagmustatra sutāḥ pitrādiṣṭā dṛḍhavratāḥ || prajāsarge atra siddhāssvapūrvabhrātaro yayuḥ || 26 ||
तदुपस्पर्शनादेव नष्टाघा विमलाशयाः ।। तेपुर्महत्तपस्तत्र जपन्तो ब्रह्म सुव्रताः ।। ।। २७ ।।
tadupasparśanādeva naṣṭāghā vimalāśayāḥ || tepurmahattapastatra japanto brahma suvratāḥ || || 27 ||
प्रजासर्गोद्यतांस्तान् वै ज्ञात्वा गत्वेति नारद ।। पूर्ववच्चागदो वाक्यं संस्मरन्नैश्वरीं गतिम् ।। २८ ।।
prajāsargodyatāṃstān vai jñātvā gatveti nārada || pūrvavaccāgado vākyaṃ saṃsmarannaiśvarīṃ gatim || 28 ||
भ्रातृपंथानमादिश्य त्वं मुने मोघदर्शनः ।। अयाश्चोर्द्ध्वगतिं तेऽपि भ्रातृमार्गं ययुस्सुताः ।। २९ ।।
bhrātṛpaṃthānamādiśya tvaṃ mune moghadarśanaḥ || ayāścorddhvagatiṃ te'pi bhrātṛmārgaṃ yayussutāḥ || 29 ||
उत्पातान् बहुशोऽपश्यत्तदैव स प्रजापतिः ।। विस्मितोभूत्स मे पुत्रो दक्षो मनसि दुःखितः ।। 2.2.13.३० ।।
utpātān bahuśo'paśyattadaiva sa prajāpatiḥ || vismitobhūtsa me putro dakṣo manasi duḥkhitaḥ || 2.2.13.30 ||
पूर्ववत्त्वत्कृतं दक्षश्शुश्राव चकितो भृशम् ।। पुत्रनाशं शुशोचाति पुत्रशोक विमूर्छितः ।। ३१ ।।
pūrvavattvatkṛtaṃ dakṣaśśuśrāva cakito bhṛśam || putranāśaṃ śuśocāti putraśoka vimūrchitaḥ || 31 ||
चुक्रोध तुभ्यं दक्षोसौ दुष्टोयमिति चाब्रवीत् ।। आगतस्तत्र दैवात्त्वमनुग्रहकरस्तदा ।। ३२ ।।
cukrodha tubhyaṃ dakṣosau duṣṭoyamiti cābravīt || āgatastatra daivāttvamanugrahakarastadā || 32 ||
शोकाविष्टस्स दक्षो हि रोषविस्फुरिताधरः ।। उपलभ्य तमाहत्य धिग्धिक् प्रोच्य विगर्हयन् ।। ३३ ।।
śokāviṣṭassa dakṣo hi roṣavisphuritādharaḥ || upalabhya tamāhatya dhigdhik procya vigarhayan || 33 ||
दक्ष उवाच ।।
किं कृतं तेऽधमश्रेष्ठ साधूनां साधुलिंगतः ।। भिक्षोमार्गोऽर्भकानां वै दर्शितस्साधुकारि नो ।। ३४।।
kiṃ kṛtaṃ te'dhamaśreṣṭha sādhūnāṃ sādhuliṃgataḥ || bhikṣomārgo'rbhakānāṃ vai darśitassādhukāri no || 34||
ऋणैस्त्रिभिरमुक्तानां लोकयोरुभयोः कृतः ।। विघातश्श्रेयसोऽमीषां निर्दयेन शठेन ते ।। ३५।।
ṛṇaistribhiramuktānāṃ lokayorubhayoḥ kṛtaḥ || vighātaśśreyaso'mīṣāṃ nirdayena śaṭhena te || 35||
ऋणानि त्रीण्यपाकृत्य यो गृहात्प्रव्रजेत्पुमान्।। मातरं पितरं त्यक्त्वा मोक्षमिच्छन्व्रजत्यधः ।। ३६।।
ṛṇāni trīṇyapākṛtya yo gṛhātpravrajetpumān|| mātaraṃ pitaraṃ tyaktvā mokṣamicchanvrajatyadhaḥ || 36||
निर्दयस्त्वं सुनिर्लज्जश्शिशुधीभिद्यशोऽपहा।। हरेः पार्षदमध्ये हि वृथा चरसि मूढधीः ।। ३७।।
nirdayastvaṃ sunirlajjaśśiśudhībhidyaśo'pahā|| hareḥ pārṣadamadhye hi vṛthā carasi mūḍhadhīḥ || 37||
मुहुर्मुहुरभद्रं त्वमचरो मेऽधमा ऽधम ।। विभवेद्भ्रमतस्तेऽतः पदं लोकेषु स्थिरम्।। ३८।।
muhurmuhurabhadraṃ tvamacaro me'dhamā 'dhama || vibhavedbhramataste'taḥ padaṃ lokeṣu sthiram|| 38||
शशापेति शुचा दक्षस्त्वां तदा साधुसंमतम्।। बुबोध नेश्वरेच्छां स शिवमायाविमोहितः ।। ३९।।
śaśāpeti śucā dakṣastvāṃ tadā sādhusaṃmatam|| bubodha neśvarecchāṃ sa śivamāyāvimohitaḥ || 39||
शापं प्रत्यग्रहीश्च त्वं स मुने निर्विकारधीः ।। एष एव ब्रह्मसाधो सहते सोपि च स्वयम्।। 2.2.13.४०।।
śāpaṃ pratyagrahīśca tvaṃ sa mune nirvikāradhīḥ || eṣa eva brahmasādho sahate sopi ca svayam|| 2.2.13.40||
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां द्वि० सतीखंडे दक्षसृष्टौ नारदशापो नाम त्रयोदशोऽध्यायः ।। १३ ।।
iti śrīśiva mahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvi0 satīkhaṃḍe dakṣasṛṣṭau nāradaśāpo nāma trayodaśo'dhyāyaḥ || 13 ||
ॐ श्री परमात्मने नमः