| |
|

This overlay will guide you through the buttons:

एतस्मिन्नन्तरे देवमुने लोकपितामह ॥ तत्रागममहं प्रीत्या ज्ञात्वा तच्चरितं द्रुतम् ॥ १॥
etasminnantare devamune lokapitāmaha .. tatrāgamamahaṃ prītyā jñātvā taccaritaṃ drutam .. 1..
ब्रह्मोवाच ।। ।।
असांत्वयमहं दक्षं पूर्ववत्सुविचक्षणः ॥ अकार्षं तेन सुस्नेहं तव सुप्रीतिमावहन् ॥ २॥
asāṃtvayamahaṃ dakṣaṃ pūrvavatsuvicakṣaṇaḥ .. akārṣaṃ tena susnehaṃ tava suprītimāvahan .. 2..
स्वात्मजं मुनिवर्यं त्वां सुप्रीत्या देववल्लभम्॥ समाश्वास्य समादाय प्रत्यपद्ये स्वधाम ह॥ ३॥
svātmajaṃ munivaryaṃ tvāṃ suprītyā devavallabham.. samāśvāsya samādāya pratyapadye svadhāma ha.. 3..
ततः प्रजापतिर्दक्षोऽनुनीतो मे निजस्त्रियाम् ॥ जनयामास दुहितॄस्सुभगाः षष्टिसंमिताः ॥ ४॥
tataḥ prajāpatirdakṣo'nunīto me nijastriyām .. janayāmāsa duhitṝssubhagāḥ ṣaṣṭisaṃmitāḥ .. 4..
तासां विवाहकृतवान्धर्मादिभिरतंद्रितः ॥ तदेव शृणु सुप्रीत्या प्रवदामि मुनीश्वर ॥ ५॥
tāsāṃ vivāhakṛtavāndharmādibhirataṃdritaḥ .. tadeva śṛṇu suprītyā pravadāmi munīśvara .. 5..
ददौ दश सुता दक्षो धर्माय विधिवन्मुने ॥ त्रयोदश कश्यपाय मुनये त्रिनवेंदवे ॥ ६ ॥
dadau daśa sutā dakṣo dharmāya vidhivanmune .. trayodaśa kaśyapāya munaye trinaveṃdave .. 6 ..
भूतांगिरः कृशाश्वेभ्यो द्वेद्वे पुत्री प्रदत्तवान् ॥ तार्क्ष्याय चापरः कन्या प्रसूतिप्रसवैर्यतः ॥ ७॥
bhūtāṃgiraḥ kṛśāśvebhyo dvedve putrī pradattavān .. tārkṣyāya cāparaḥ kanyā prasūtiprasavairyataḥ .. 7..
त्रिलोकाः पूरितास्तन्नो वर्ण्यते व्यासतो भयात् ॥ ८ ॥
trilokāḥ pūritāstanno varṇyate vyāsato bhayāt .. 8 ..
केचिद्वदंति तां ज्येष्ठां मध्यमां चापरे शिवाम् ॥ सर्वानन्तरजां केचित्कल्पभेदात्त्रयं च सत ॥ ९॥
kecidvadaṃti tāṃ jyeṣṭhāṃ madhyamāṃ cāpare śivām .. sarvānantarajāṃ kecitkalpabhedāttrayaṃ ca sata .. 9..
अनंतरं सुतोत्पत्तेः सपत्नीकः प्रजापतिः ॥ दक्षो दधौ सुप्रीत्मा तां मनसा जगदम्बिकाम् ॥ 2.2.14.१०॥
anaṃtaraṃ sutotpatteḥ sapatnīkaḥ prajāpatiḥ .. dakṣo dadhau suprītmā tāṃ manasā jagadambikām .. 2.2.14.10..
अतः प्रेम्णा च तुष्टाव गिरा गद्गदया हि सः ॥ भूयोभूयो नमस्कृत्य सांजलिर्विनयान्वितः ॥ ११ ॥
ataḥ premṇā ca tuṣṭāva girā gadgadayā hi saḥ .. bhūyobhūyo namaskṛtya sāṃjalirvinayānvitaḥ .. 11 ..
सन्तुष्टा सा तदा देवी विचारं मनसीति च ॥ चक्रेऽवतारं वीरिण्यां कुर्यां पणविपूर्तये ॥ १२ ॥
santuṣṭā sā tadā devī vicāraṃ manasīti ca .. cakre'vatāraṃ vīriṇyāṃ kuryāṃ paṇavipūrtaye .. 12 ..
अथ सोवास मनसि दक्षस्य जगदम्बिका ॥ विललास तदातीव स दक्षो मुनिसत्तम ॥ १३ ॥
atha sovāsa manasi dakṣasya jagadambikā .. vilalāsa tadātīva sa dakṣo munisattama .. 13 ..
सुमुहूर्तेनाथ दक्षोऽपि स्वपत्न्यां निदधे मुदा ॥ दक्षपत्न्यास्तदा चित्ते शिवोवास दयान्विता ॥ १४ ॥
sumuhūrtenātha dakṣo'pi svapatnyāṃ nidadhe mudā .. dakṣapatnyāstadā citte śivovāsa dayānvitā .. 14 ..
आविर्बभूवुश्चिह्नानि दोहदस्याखिलानि वै ॥ १५ ॥
āvirbabhūvuścihnāni dohadasyākhilāni vai .. 15 ..
विरेजे वीरिणी तात हृष्टचित्ताधिका च सा ॥ शिवावासप्रभावात्तु महामंगल रूपिणी ॥ १५ ॥
vireje vīriṇī tāta hṛṣṭacittādhikā ca sā .. śivāvāsaprabhāvāttu mahāmaṃgala rūpiṇī .. 15 ..
कुलस्य संपदश्चैव श्रुतेश्चित्तसमुन्नतेः ॥ व्यधत्त सुक्रिया दक्षः प्रीत्या पुंसवनादिकाः ॥ १७ ॥
kulasya saṃpadaścaiva śruteścittasamunnateḥ .. vyadhatta sukriyā dakṣaḥ prītyā puṃsavanādikāḥ .. 17 ..
उत्सवोतीव संजातस्तदा तेषु च कर्मसु ॥ वित्तं ददौ द्विजातिभ्यो यथाकामं प्रजापतिः ॥ १८ ॥
utsavotīva saṃjātastadā teṣu ca karmasu .. vittaṃ dadau dvijātibhyo yathākāmaṃ prajāpatiḥ .. 18 ..
अथ तस्मिन्नवसरे सर्वे हर्यादयस्सुराः ॥ ज्ञात्वा गर्भगतां देवीं वीरिण्यास्ते मुदं ययुः ॥ १९॥
atha tasminnavasare sarve haryādayassurāḥ .. jñātvā garbhagatāṃ devīṃ vīriṇyāste mudaṃ yayuḥ .. 19..
तत्रागत्य च सर्वे ते तुष्टुवुर्जगदम्बिकाम् ॥ लोकोपकारकरिणीं प्रणम्य च मुहुर्मुहुः ॥ 2.2.14.२०॥
tatrāgatya ca sarve te tuṣṭuvurjagadambikām .. lokopakārakariṇīṃ praṇamya ca muhurmuhuḥ .. 2.2.14.20..
कृत्वा ततस्ते बहुधा प्रशंसां हृष्टमानसाः ॥ दक्षप्रजापतेश्चैव वीरिण्यास्स्वगृहं ययुः ॥ २१॥
kṛtvā tataste bahudhā praśaṃsāṃ hṛṣṭamānasāḥ .. dakṣaprajāpateścaiva vīriṇyāssvagṛhaṃ yayuḥ .. 21..
गतेषु नवमासेषु कारयित्वा च लौकिकीम् ॥ गतिं शिवा च पूर्णे सा दशमे मासि नारद ॥ २२ ॥
gateṣu navamāseṣu kārayitvā ca laukikīm .. gatiṃ śivā ca pūrṇe sā daśame māsi nārada .. 22 ..
आविर्बभूव पुरतो मातुस्सद्यस्तदा मुने॥ मुहूर्ते सुखदे चन्द्रग्रहतारानुकूलके ॥ २३ ॥
āvirbabhūva purato mātussadyastadā mune.. muhūrte sukhade candragrahatārānukūlake .. 23 ..
तस्यां तु जातमात्रायां सुप्रीतोऽसौ प्रजापतिः ॥ सैव देवीति तां मेने दृष्ट्वा तां तेजसोल्बणाम् ॥ २४ ॥
tasyāṃ tu jātamātrāyāṃ suprīto'sau prajāpatiḥ .. saiva devīti tāṃ mene dṛṣṭvā tāṃ tejasolbaṇām .. 24 ..
तदाभूत्पुष्पसद्वृष्टिर्मेघाश्च ववृषुर्जलम् ॥ दिशश्शांता द्रुतं तस्यां जातायां च मुनीश्वर ॥ २५ ॥
tadābhūtpuṣpasadvṛṣṭirmeghāśca vavṛṣurjalam .. diśaśśāṃtā drutaṃ tasyāṃ jātāyāṃ ca munīśvara .. 25 ..
अवादयंत त्रिदशाश्शुभवाद्यानि खे गताः॥ जज्ज्वलुश्चाग्नयश्शांताः सर्वमासीत्सुमंगलम्॥ २६॥
avādayaṃta tridaśāśśubhavādyāni khe gatāḥ.. jajjvaluścāgnayaśśāṃtāḥ sarvamāsītsumaṃgalam.. 26..
वीरिणोसंभवां दृष्ट्वा दक्षस्तां जगदम्बिकाम् ॥ नमस्कृत्य करौ बद्ध्वा बहु तुष्टाव भक्तितः ॥ २७ ॥
vīriṇosaṃbhavāṃ dṛṣṭvā dakṣastāṃ jagadambikām .. namaskṛtya karau baddhvā bahu tuṣṭāva bhaktitaḥ .. 27 ..
दक्ष उवाच ।।
महेशानि नमस्तुभ्यं जगदम्बे सनातनि ॥ कृपां कुरु महादेवि सत्ये सत्यस्वरूपिणि ॥ २८॥
maheśāni namastubhyaṃ jagadambe sanātani .. kṛpāṃ kuru mahādevi satye satyasvarūpiṇi .. 28..
शिवा शांता महामाया योगनिद्रा जगन्मयी॥ या प्रोच्यते वेदविद्भिर्नमामि त्वां हितावहाम् ॥ २९ ॥
śivā śāṃtā mahāmāyā yoganidrā jaganmayī.. yā procyate vedavidbhirnamāmi tvāṃ hitāvahām .. 29 ..
यया धाता जगत्सृष्टौ नियुक्तस्तां पुराकरोत् ॥ तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥ 2.2.14.३०॥
yayā dhātā jagatsṛṣṭau niyuktastāṃ purākarot .. tāṃ tvāṃ namāmi paramāṃ jagaddhātrīṃ maheśvarīm .. 2.2.14.30..
यया विष्णुर्जगत्स्थित्यै नियुक्तस्तां सदाकरोत् ॥ तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥ ३१॥
yayā viṣṇurjagatsthityai niyuktastāṃ sadākarot .. tāṃ tvāṃ namāmi paramāṃ jagaddhātrīṃ maheśvarīm .. 31..
यया रुद्रो जगन्नाशे नियुक्तस्तां सदाकरोत्॥ तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥ ३२॥
yayā rudro jagannāśe niyuktastāṃ sadākarot.. tāṃ tvāṃ namāmi paramāṃ jagaddhātrīṃ maheśvarīm .. 32..
रजस्सत्त्वतमोरूपां सर्वकार्यकरीं सदा ॥ त्रिदेवजननीं देवीं त्वां नमामि च तां शिवाम् ॥ ३३॥
rajassattvatamorūpāṃ sarvakāryakarīṃ sadā .. tridevajananīṃ devīṃ tvāṃ namāmi ca tāṃ śivām .. 33..
यस्त्वां विचिंतयेद्देवीं विद्याविद्यात्मिकां पराम् ॥ तस्य भुक्तिश्च मुक्तिश्च सदा करतले स्थिता॥ ३४॥ ।
yastvāṃ viciṃtayeddevīṃ vidyāvidyātmikāṃ parām .. tasya bhuktiśca muktiśca sadā karatale sthitā.. 34.. .
यस्त्वां प्रत्यक्षतो देवि शिवां पश्यति पावनीम् ॥ तस्यावश्यं भवेन्मुक्तिर्विद्याविद्याप्रकाशिका ॥ ३५ ॥ ।
yastvāṃ pratyakṣato devi śivāṃ paśyati pāvanīm .. tasyāvaśyaṃ bhavenmuktirvidyāvidyāprakāśikā .. 35 .. .
ये स्तुवंति जगन्मातर्भवानीमंबिकेति च ॥ जगन्मयीति दुर्गेति सर्वं तेषां भविष्यति ॥ ३६ ॥
ye stuvaṃti jaganmātarbhavānīmaṃbiketi ca .. jaganmayīti durgeti sarvaṃ teṣāṃ bhaviṣyati .. 36 ..
ब्रह्मोवाच ।।
इति स्तुता जगन्माता शिवा दक्षेण धीमता ॥ तथोवाच तदा दक्षं यथा माता शृणोति न ॥ ३७ ॥
iti stutā jaganmātā śivā dakṣeṇa dhīmatā .. tathovāca tadā dakṣaṃ yathā mātā śṛṇoti na .. 37 ..
सर्वं मुमोह तथ्यं च तथा दक्षः शृणोतु तत् ॥ नान्यस्तथा शिवा प्राह नानोतिः परमेश्वरी ॥ ३८ ॥
sarvaṃ mumoha tathyaṃ ca tathā dakṣaḥ śṛṇotu tat .. nānyastathā śivā prāha nānotiḥ parameśvarī .. 38 ..
देव्युवाच ।।
अहमाराधिता पूर्वं सुतार्थं ते प्रजापते ॥ ईप्सितं तव सिद्धं तु तपो धारय संप्रति ॥ ३९ ॥
ahamārādhitā pūrvaṃ sutārthaṃ te prajāpate .. īpsitaṃ tava siddhaṃ tu tapo dhāraya saṃprati .. 39 ..
ब्रह्मोवाच ।।
एवमुक्त्वा तदा देवी दक्षं च निजमायया ॥ आस्थाय शैशवं भावं जनन्यंते रुरोद सा ॥ 2.2.14.४०॥
evamuktvā tadā devī dakṣaṃ ca nijamāyayā .. āsthāya śaiśavaṃ bhāvaṃ jananyaṃte ruroda sā .. 2.2.14.40..
अथ तद्रोदनं श्रुत्वा स्त्रियो वाक्यं ससंभ्रमाः॥ आगतास्तत्र सुप्रीत्या दास्योपि च ससंभ्रमाः ॥ ४१ ॥
atha tadrodanaṃ śrutvā striyo vākyaṃ sasaṃbhramāḥ.. āgatāstatra suprītyā dāsyopi ca sasaṃbhramāḥ .. 41 ..
दृष्ट्वासिक्नीसुतारूपं ननन्दुस्सर्वयोषितः ॥ सर्वे पौरजनाश्चापि चक्रुर्जयरवं तदा ॥ ४२ ॥
dṛṣṭvāsiknīsutārūpaṃ nanandussarvayoṣitaḥ .. sarve paurajanāścāpi cakrurjayaravaṃ tadā .. 42 ..
उत्सवश्च महानासीद्गानवाद्यपुरस्सरम् ॥ दक्षोसिक्नी मुदं लेभे शुभं दृष्ट्वा सुताननम् ॥ ४३ ॥
utsavaśca mahānāsīdgānavādyapurassaram .. dakṣosiknī mudaṃ lebhe śubhaṃ dṛṣṭvā sutānanam .. 43 ..
दक्षः श्रुतिकुलाचारं चक्रे च विधिवत्तदा ॥ दानं ददौ द्विजातिभ्योन्येभ्यश्च द्रविणं तथा ॥ ४४ ॥
dakṣaḥ śrutikulācāraṃ cakre ca vidhivattadā .. dānaṃ dadau dvijātibhyonyebhyaśca draviṇaṃ tathā .. 44 ..
बभूव सर्वतो गानं नर्तनं च यथोचितम् ॥ नेदुर्वाद्यानि बहुशस्सुमंगलपुरस्सरम् ॥ ४५ ॥
babhūva sarvato gānaṃ nartanaṃ ca yathocitam .. nedurvādyāni bahuśassumaṃgalapurassaram .. 45 ..
अथ हर्यादयो देवास्सर्वे सानुचरास्तदा ॥ मुनिवृन्दैः समागत्योत्सवं चक्रुर्यथाविधि ॥ ४६॥
atha haryādayo devāssarve sānucarāstadā .. munivṛndaiḥ samāgatyotsavaṃ cakruryathāvidhi .. 46..
दृष्ट्वा दक्षसुतामंबां जगतः परमेश्वरीम् ॥ नेमुः सविनयास्सर्वे तुष्टुवुश्च शुभैस्तवैः ॥ ४७ ॥
dṛṣṭvā dakṣasutāmaṃbāṃ jagataḥ parameśvarīm .. nemuḥ savinayāssarve tuṣṭuvuśca śubhaistavaiḥ .. 47 ..
ऊचुस्सर्वे प्रमुदिता गिरं जयजयात्मिकाम् ॥ प्रशशंसुर्मुदा दक्षं वीरिणीं च विशेषतः ॥ ४८ ॥
ūcussarve pramuditā giraṃ jayajayātmikām .. praśaśaṃsurmudā dakṣaṃ vīriṇīṃ ca viśeṣataḥ .. 48 ..
तदोमेति नाम चक्रे तस्या दक्षस्तदाज्ञया ॥ प्रशस्तायास्सर्वगुणसत्त्वादपि मुदान्वितः ॥ ४९ ॥
tadometi nāma cakre tasyā dakṣastadājñayā .. praśastāyāssarvaguṇasattvādapi mudānvitaḥ .. 49 ..
नामान्यन्यानि तस्यास्तु पश्चाज्जातानि लोकतः ॥ महामंगलदान्येव दुःखघ्नानि विशेषतः ॥ 2.2.14.५० ॥
nāmānyanyāni tasyāstu paścājjātāni lokataḥ .. mahāmaṃgaladānyeva duḥkhaghnāni viśeṣataḥ .. 2.2.14.50 ..
दक्षस्तदा हरिं नत्वा मां सर्वानमरानपि ॥ मुनीनपि करौ बद्ध्वा स्तुत्वा चानर्च भक्तितः ॥ ५१ ॥
dakṣastadā hariṃ natvā māṃ sarvānamarānapi .. munīnapi karau baddhvā stutvā cānarca bhaktitaḥ .. 51 ..
अथ विष्ण्वादयस्सर्वे सुप्रशस्याजनंदनम् ॥ प्रीत्या ययुस्वधामानि संस्मरन् सशिवं शिवम् ॥ ५२ ॥
atha viṣṇvādayassarve supraśasyājanaṃdanam .. prītyā yayusvadhāmāni saṃsmaran saśivaṃ śivam .. 52 ..
अतस्तां च सुतां माता सुसंस्कृत्य यथोचितम् ॥ शिशुपानेन विधिना तस्यै स्तन्यादिकं ददौ ॥ ५३ ॥
atastāṃ ca sutāṃ mātā susaṃskṛtya yathocitam .. śiśupānena vidhinā tasyai stanyādikaṃ dadau .. 53 ..
पालिता साथ वीरिण्या दक्षेण च महात्मना ॥ ववृधे शुक्लपक्षस्य यथा शशिकलान्वहम् ॥ ५४ ॥
pālitā sātha vīriṇyā dakṣeṇa ca mahātmanā .. vavṛdhe śuklapakṣasya yathā śaśikalānvaham .. 54 ..
तस्यां तु सद्गुणास्सर्वे विविशुर्द्विजसत्तम ॥ शैशवेपि यथा चन्द्रे कलास्सर्वा मनोहराः ॥ ५५ ॥
tasyāṃ tu sadguṇāssarve viviśurdvijasattama .. śaiśavepi yathā candre kalāssarvā manoharāḥ .. 55 ..
आचरन्निजभावेन सखीमध्यगता यदा ॥ तदा लिलेख भर्गस्य प्रतिमामन्वहं मुहुः ॥ ५६ ॥
ācarannijabhāvena sakhīmadhyagatā yadā .. tadā lilekha bhargasya pratimāmanvahaṃ muhuḥ .. 56 ..
यदा जगौ सुगीतानि शिवा बाल्योचितानि सा ॥ तदा स्थाणुं हरं रुद्रं सस्मार स्मरशासनम् ॥ ५७ ॥
yadā jagau sugītāni śivā bālyocitāni sā .. tadā sthāṇuṃ haraṃ rudraṃ sasmāra smaraśāsanam .. 57 ..
ववृधेतीव दंपत्योः प्रत्यहं करुणातुला ॥ तस्या बाल्येपि भक्तायास्तयोर्नित्यं मुहुर्मुहुः ॥ ५८ ॥
vavṛdhetīva daṃpatyoḥ pratyahaṃ karuṇātulā .. tasyā bālyepi bhaktāyāstayornityaṃ muhurmuhuḥ .. 58 ..
सर्वबालागुणा क्रांतां सदा स्वालयकारिणीम्॥ तोषयामास पितरौ नित्यंनित्यं मुहुर्मुहुः॥ ५९॥
sarvabālāguṇā krāṃtāṃ sadā svālayakāriṇīm.. toṣayāmāsa pitarau nityaṃnityaṃ muhurmuhuḥ.. 59..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सती खण्डे सतीजन्म बाललीलावर्णनंनाम चतुर्दशोऽध्यायः ॥ १४ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ satī khaṇḍe satījanma bālalīlāvarṇanaṃnāma caturdaśo'dhyāyaḥ .. 14 ..
एतस्मिन्नन्तरे देवमुने लोकपितामह ॥ तत्रागममहं प्रीत्या ज्ञात्वा तच्चरितं द्रुतम् ॥ १॥
etasminnantare devamune lokapitāmaha .. tatrāgamamahaṃ prītyā jñātvā taccaritaṃ drutam .. 1..
ब्रह्मोवाच ।। ।।
असांत्वयमहं दक्षं पूर्ववत्सुविचक्षणः ॥ अकार्षं तेन सुस्नेहं तव सुप्रीतिमावहन् ॥ २॥
asāṃtvayamahaṃ dakṣaṃ pūrvavatsuvicakṣaṇaḥ .. akārṣaṃ tena susnehaṃ tava suprītimāvahan .. 2..
स्वात्मजं मुनिवर्यं त्वां सुप्रीत्या देववल्लभम्॥ समाश्वास्य समादाय प्रत्यपद्ये स्वधाम ह॥ ३॥
svātmajaṃ munivaryaṃ tvāṃ suprītyā devavallabham.. samāśvāsya samādāya pratyapadye svadhāma ha.. 3..
ततः प्रजापतिर्दक्षोऽनुनीतो मे निजस्त्रियाम् ॥ जनयामास दुहितॄस्सुभगाः षष्टिसंमिताः ॥ ४॥
tataḥ prajāpatirdakṣo'nunīto me nijastriyām .. janayāmāsa duhitṝssubhagāḥ ṣaṣṭisaṃmitāḥ .. 4..
तासां विवाहकृतवान्धर्मादिभिरतंद्रितः ॥ तदेव शृणु सुप्रीत्या प्रवदामि मुनीश्वर ॥ ५॥
tāsāṃ vivāhakṛtavāndharmādibhirataṃdritaḥ .. tadeva śṛṇu suprītyā pravadāmi munīśvara .. 5..
ददौ दश सुता दक्षो धर्माय विधिवन्मुने ॥ त्रयोदश कश्यपाय मुनये त्रिनवेंदवे ॥ ६ ॥
dadau daśa sutā dakṣo dharmāya vidhivanmune .. trayodaśa kaśyapāya munaye trinaveṃdave .. 6 ..
भूतांगिरः कृशाश्वेभ्यो द्वेद्वे पुत्री प्रदत्तवान् ॥ तार्क्ष्याय चापरः कन्या प्रसूतिप्रसवैर्यतः ॥ ७॥
bhūtāṃgiraḥ kṛśāśvebhyo dvedve putrī pradattavān .. tārkṣyāya cāparaḥ kanyā prasūtiprasavairyataḥ .. 7..
त्रिलोकाः पूरितास्तन्नो वर्ण्यते व्यासतो भयात् ॥ ८ ॥
trilokāḥ pūritāstanno varṇyate vyāsato bhayāt .. 8 ..
केचिद्वदंति तां ज्येष्ठां मध्यमां चापरे शिवाम् ॥ सर्वानन्तरजां केचित्कल्पभेदात्त्रयं च सत ॥ ९॥
kecidvadaṃti tāṃ jyeṣṭhāṃ madhyamāṃ cāpare śivām .. sarvānantarajāṃ kecitkalpabhedāttrayaṃ ca sata .. 9..
अनंतरं सुतोत्पत्तेः सपत्नीकः प्रजापतिः ॥ दक्षो दधौ सुप्रीत्मा तां मनसा जगदम्बिकाम् ॥ 2.2.14.१०॥
anaṃtaraṃ sutotpatteḥ sapatnīkaḥ prajāpatiḥ .. dakṣo dadhau suprītmā tāṃ manasā jagadambikām .. 2.2.14.10..
अतः प्रेम्णा च तुष्टाव गिरा गद्गदया हि सः ॥ भूयोभूयो नमस्कृत्य सांजलिर्विनयान्वितः ॥ ११ ॥
ataḥ premṇā ca tuṣṭāva girā gadgadayā hi saḥ .. bhūyobhūyo namaskṛtya sāṃjalirvinayānvitaḥ .. 11 ..
सन्तुष्टा सा तदा देवी विचारं मनसीति च ॥ चक्रेऽवतारं वीरिण्यां कुर्यां पणविपूर्तये ॥ १२ ॥
santuṣṭā sā tadā devī vicāraṃ manasīti ca .. cakre'vatāraṃ vīriṇyāṃ kuryāṃ paṇavipūrtaye .. 12 ..
अथ सोवास मनसि दक्षस्य जगदम्बिका ॥ विललास तदातीव स दक्षो मुनिसत्तम ॥ १३ ॥
atha sovāsa manasi dakṣasya jagadambikā .. vilalāsa tadātīva sa dakṣo munisattama .. 13 ..
सुमुहूर्तेनाथ दक्षोऽपि स्वपत्न्यां निदधे मुदा ॥ दक्षपत्न्यास्तदा चित्ते शिवोवास दयान्विता ॥ १४ ॥
sumuhūrtenātha dakṣo'pi svapatnyāṃ nidadhe mudā .. dakṣapatnyāstadā citte śivovāsa dayānvitā .. 14 ..
आविर्बभूवुश्चिह्नानि दोहदस्याखिलानि वै ॥ १५ ॥
āvirbabhūvuścihnāni dohadasyākhilāni vai .. 15 ..
विरेजे वीरिणी तात हृष्टचित्ताधिका च सा ॥ शिवावासप्रभावात्तु महामंगल रूपिणी ॥ १५ ॥
vireje vīriṇī tāta hṛṣṭacittādhikā ca sā .. śivāvāsaprabhāvāttu mahāmaṃgala rūpiṇī .. 15 ..
कुलस्य संपदश्चैव श्रुतेश्चित्तसमुन्नतेः ॥ व्यधत्त सुक्रिया दक्षः प्रीत्या पुंसवनादिकाः ॥ १७ ॥
kulasya saṃpadaścaiva śruteścittasamunnateḥ .. vyadhatta sukriyā dakṣaḥ prītyā puṃsavanādikāḥ .. 17 ..
उत्सवोतीव संजातस्तदा तेषु च कर्मसु ॥ वित्तं ददौ द्विजातिभ्यो यथाकामं प्रजापतिः ॥ १८ ॥
utsavotīva saṃjātastadā teṣu ca karmasu .. vittaṃ dadau dvijātibhyo yathākāmaṃ prajāpatiḥ .. 18 ..
अथ तस्मिन्नवसरे सर्वे हर्यादयस्सुराः ॥ ज्ञात्वा गर्भगतां देवीं वीरिण्यास्ते मुदं ययुः ॥ १९॥
atha tasminnavasare sarve haryādayassurāḥ .. jñātvā garbhagatāṃ devīṃ vīriṇyāste mudaṃ yayuḥ .. 19..
तत्रागत्य च सर्वे ते तुष्टुवुर्जगदम्बिकाम् ॥ लोकोपकारकरिणीं प्रणम्य च मुहुर्मुहुः ॥ 2.2.14.२०॥
tatrāgatya ca sarve te tuṣṭuvurjagadambikām .. lokopakārakariṇīṃ praṇamya ca muhurmuhuḥ .. 2.2.14.20..
कृत्वा ततस्ते बहुधा प्रशंसां हृष्टमानसाः ॥ दक्षप्रजापतेश्चैव वीरिण्यास्स्वगृहं ययुः ॥ २१॥
kṛtvā tataste bahudhā praśaṃsāṃ hṛṣṭamānasāḥ .. dakṣaprajāpateścaiva vīriṇyāssvagṛhaṃ yayuḥ .. 21..
गतेषु नवमासेषु कारयित्वा च लौकिकीम् ॥ गतिं शिवा च पूर्णे सा दशमे मासि नारद ॥ २२ ॥
gateṣu navamāseṣu kārayitvā ca laukikīm .. gatiṃ śivā ca pūrṇe sā daśame māsi nārada .. 22 ..
आविर्बभूव पुरतो मातुस्सद्यस्तदा मुने॥ मुहूर्ते सुखदे चन्द्रग्रहतारानुकूलके ॥ २३ ॥
āvirbabhūva purato mātussadyastadā mune.. muhūrte sukhade candragrahatārānukūlake .. 23 ..
तस्यां तु जातमात्रायां सुप्रीतोऽसौ प्रजापतिः ॥ सैव देवीति तां मेने दृष्ट्वा तां तेजसोल्बणाम् ॥ २४ ॥
tasyāṃ tu jātamātrāyāṃ suprīto'sau prajāpatiḥ .. saiva devīti tāṃ mene dṛṣṭvā tāṃ tejasolbaṇām .. 24 ..
तदाभूत्पुष्पसद्वृष्टिर्मेघाश्च ववृषुर्जलम् ॥ दिशश्शांता द्रुतं तस्यां जातायां च मुनीश्वर ॥ २५ ॥
tadābhūtpuṣpasadvṛṣṭirmeghāśca vavṛṣurjalam .. diśaśśāṃtā drutaṃ tasyāṃ jātāyāṃ ca munīśvara .. 25 ..
अवादयंत त्रिदशाश्शुभवाद्यानि खे गताः॥ जज्ज्वलुश्चाग्नयश्शांताः सर्वमासीत्सुमंगलम्॥ २६॥
avādayaṃta tridaśāśśubhavādyāni khe gatāḥ.. jajjvaluścāgnayaśśāṃtāḥ sarvamāsītsumaṃgalam.. 26..
वीरिणोसंभवां दृष्ट्वा दक्षस्तां जगदम्बिकाम् ॥ नमस्कृत्य करौ बद्ध्वा बहु तुष्टाव भक्तितः ॥ २७ ॥
vīriṇosaṃbhavāṃ dṛṣṭvā dakṣastāṃ jagadambikām .. namaskṛtya karau baddhvā bahu tuṣṭāva bhaktitaḥ .. 27 ..
दक्ष उवाच ।।
महेशानि नमस्तुभ्यं जगदम्बे सनातनि ॥ कृपां कुरु महादेवि सत्ये सत्यस्वरूपिणि ॥ २८॥
maheśāni namastubhyaṃ jagadambe sanātani .. kṛpāṃ kuru mahādevi satye satyasvarūpiṇi .. 28..
शिवा शांता महामाया योगनिद्रा जगन्मयी॥ या प्रोच्यते वेदविद्भिर्नमामि त्वां हितावहाम् ॥ २९ ॥
śivā śāṃtā mahāmāyā yoganidrā jaganmayī.. yā procyate vedavidbhirnamāmi tvāṃ hitāvahām .. 29 ..
यया धाता जगत्सृष्टौ नियुक्तस्तां पुराकरोत् ॥ तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥ 2.2.14.३०॥
yayā dhātā jagatsṛṣṭau niyuktastāṃ purākarot .. tāṃ tvāṃ namāmi paramāṃ jagaddhātrīṃ maheśvarīm .. 2.2.14.30..
यया विष्णुर्जगत्स्थित्यै नियुक्तस्तां सदाकरोत् ॥ तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥ ३१॥
yayā viṣṇurjagatsthityai niyuktastāṃ sadākarot .. tāṃ tvāṃ namāmi paramāṃ jagaddhātrīṃ maheśvarīm .. 31..
यया रुद्रो जगन्नाशे नियुक्तस्तां सदाकरोत्॥ तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥ ३२॥
yayā rudro jagannāśe niyuktastāṃ sadākarot.. tāṃ tvāṃ namāmi paramāṃ jagaddhātrīṃ maheśvarīm .. 32..
रजस्सत्त्वतमोरूपां सर्वकार्यकरीं सदा ॥ त्रिदेवजननीं देवीं त्वां नमामि च तां शिवाम् ॥ ३३॥
rajassattvatamorūpāṃ sarvakāryakarīṃ sadā .. tridevajananīṃ devīṃ tvāṃ namāmi ca tāṃ śivām .. 33..
यस्त्वां विचिंतयेद्देवीं विद्याविद्यात्मिकां पराम् ॥ तस्य भुक्तिश्च मुक्तिश्च सदा करतले स्थिता॥ ३४॥ ।
yastvāṃ viciṃtayeddevīṃ vidyāvidyātmikāṃ parām .. tasya bhuktiśca muktiśca sadā karatale sthitā.. 34.. .
यस्त्वां प्रत्यक्षतो देवि शिवां पश्यति पावनीम् ॥ तस्यावश्यं भवेन्मुक्तिर्विद्याविद्याप्रकाशिका ॥ ३५ ॥ ।
yastvāṃ pratyakṣato devi śivāṃ paśyati pāvanīm .. tasyāvaśyaṃ bhavenmuktirvidyāvidyāprakāśikā .. 35 .. .
ये स्तुवंति जगन्मातर्भवानीमंबिकेति च ॥ जगन्मयीति दुर्गेति सर्वं तेषां भविष्यति ॥ ३६ ॥
ye stuvaṃti jaganmātarbhavānīmaṃbiketi ca .. jaganmayīti durgeti sarvaṃ teṣāṃ bhaviṣyati .. 36 ..
ब्रह्मोवाच ।।
इति स्तुता जगन्माता शिवा दक्षेण धीमता ॥ तथोवाच तदा दक्षं यथा माता शृणोति न ॥ ३७ ॥
iti stutā jaganmātā śivā dakṣeṇa dhīmatā .. tathovāca tadā dakṣaṃ yathā mātā śṛṇoti na .. 37 ..
सर्वं मुमोह तथ्यं च तथा दक्षः शृणोतु तत् ॥ नान्यस्तथा शिवा प्राह नानोतिः परमेश्वरी ॥ ३८ ॥
sarvaṃ mumoha tathyaṃ ca tathā dakṣaḥ śṛṇotu tat .. nānyastathā śivā prāha nānotiḥ parameśvarī .. 38 ..
देव्युवाच ।।
अहमाराधिता पूर्वं सुतार्थं ते प्रजापते ॥ ईप्सितं तव सिद्धं तु तपो धारय संप्रति ॥ ३९ ॥
ahamārādhitā pūrvaṃ sutārthaṃ te prajāpate .. īpsitaṃ tava siddhaṃ tu tapo dhāraya saṃprati .. 39 ..
ब्रह्मोवाच ।।
एवमुक्त्वा तदा देवी दक्षं च निजमायया ॥ आस्थाय शैशवं भावं जनन्यंते रुरोद सा ॥ 2.2.14.४०॥
evamuktvā tadā devī dakṣaṃ ca nijamāyayā .. āsthāya śaiśavaṃ bhāvaṃ jananyaṃte ruroda sā .. 2.2.14.40..
अथ तद्रोदनं श्रुत्वा स्त्रियो वाक्यं ससंभ्रमाः॥ आगतास्तत्र सुप्रीत्या दास्योपि च ससंभ्रमाः ॥ ४१ ॥
atha tadrodanaṃ śrutvā striyo vākyaṃ sasaṃbhramāḥ.. āgatāstatra suprītyā dāsyopi ca sasaṃbhramāḥ .. 41 ..
दृष्ट्वासिक्नीसुतारूपं ननन्दुस्सर्वयोषितः ॥ सर्वे पौरजनाश्चापि चक्रुर्जयरवं तदा ॥ ४२ ॥
dṛṣṭvāsiknīsutārūpaṃ nanandussarvayoṣitaḥ .. sarve paurajanāścāpi cakrurjayaravaṃ tadā .. 42 ..
उत्सवश्च महानासीद्गानवाद्यपुरस्सरम् ॥ दक्षोसिक्नी मुदं लेभे शुभं दृष्ट्वा सुताननम् ॥ ४३ ॥
utsavaśca mahānāsīdgānavādyapurassaram .. dakṣosiknī mudaṃ lebhe śubhaṃ dṛṣṭvā sutānanam .. 43 ..
दक्षः श्रुतिकुलाचारं चक्रे च विधिवत्तदा ॥ दानं ददौ द्विजातिभ्योन्येभ्यश्च द्रविणं तथा ॥ ४४ ॥
dakṣaḥ śrutikulācāraṃ cakre ca vidhivattadā .. dānaṃ dadau dvijātibhyonyebhyaśca draviṇaṃ tathā .. 44 ..
बभूव सर्वतो गानं नर्तनं च यथोचितम् ॥ नेदुर्वाद्यानि बहुशस्सुमंगलपुरस्सरम् ॥ ४५ ॥
babhūva sarvato gānaṃ nartanaṃ ca yathocitam .. nedurvādyāni bahuśassumaṃgalapurassaram .. 45 ..
अथ हर्यादयो देवास्सर्वे सानुचरास्तदा ॥ मुनिवृन्दैः समागत्योत्सवं चक्रुर्यथाविधि ॥ ४६॥
atha haryādayo devāssarve sānucarāstadā .. munivṛndaiḥ samāgatyotsavaṃ cakruryathāvidhi .. 46..
दृष्ट्वा दक्षसुतामंबां जगतः परमेश्वरीम् ॥ नेमुः सविनयास्सर्वे तुष्टुवुश्च शुभैस्तवैः ॥ ४७ ॥
dṛṣṭvā dakṣasutāmaṃbāṃ jagataḥ parameśvarīm .. nemuḥ savinayāssarve tuṣṭuvuśca śubhaistavaiḥ .. 47 ..
ऊचुस्सर्वे प्रमुदिता गिरं जयजयात्मिकाम् ॥ प्रशशंसुर्मुदा दक्षं वीरिणीं च विशेषतः ॥ ४८ ॥
ūcussarve pramuditā giraṃ jayajayātmikām .. praśaśaṃsurmudā dakṣaṃ vīriṇīṃ ca viśeṣataḥ .. 48 ..
तदोमेति नाम चक्रे तस्या दक्षस्तदाज्ञया ॥ प्रशस्तायास्सर्वगुणसत्त्वादपि मुदान्वितः ॥ ४९ ॥
tadometi nāma cakre tasyā dakṣastadājñayā .. praśastāyāssarvaguṇasattvādapi mudānvitaḥ .. 49 ..
नामान्यन्यानि तस्यास्तु पश्चाज्जातानि लोकतः ॥ महामंगलदान्येव दुःखघ्नानि विशेषतः ॥ 2.2.14.५० ॥
nāmānyanyāni tasyāstu paścājjātāni lokataḥ .. mahāmaṃgaladānyeva duḥkhaghnāni viśeṣataḥ .. 2.2.14.50 ..
दक्षस्तदा हरिं नत्वा मां सर्वानमरानपि ॥ मुनीनपि करौ बद्ध्वा स्तुत्वा चानर्च भक्तितः ॥ ५१ ॥
dakṣastadā hariṃ natvā māṃ sarvānamarānapi .. munīnapi karau baddhvā stutvā cānarca bhaktitaḥ .. 51 ..
अथ विष्ण्वादयस्सर्वे सुप्रशस्याजनंदनम् ॥ प्रीत्या ययुस्वधामानि संस्मरन् सशिवं शिवम् ॥ ५२ ॥
atha viṣṇvādayassarve supraśasyājanaṃdanam .. prītyā yayusvadhāmāni saṃsmaran saśivaṃ śivam .. 52 ..
अतस्तां च सुतां माता सुसंस्कृत्य यथोचितम् ॥ शिशुपानेन विधिना तस्यै स्तन्यादिकं ददौ ॥ ५३ ॥
atastāṃ ca sutāṃ mātā susaṃskṛtya yathocitam .. śiśupānena vidhinā tasyai stanyādikaṃ dadau .. 53 ..
पालिता साथ वीरिण्या दक्षेण च महात्मना ॥ ववृधे शुक्लपक्षस्य यथा शशिकलान्वहम् ॥ ५४ ॥
pālitā sātha vīriṇyā dakṣeṇa ca mahātmanā .. vavṛdhe śuklapakṣasya yathā śaśikalānvaham .. 54 ..
तस्यां तु सद्गुणास्सर्वे विविशुर्द्विजसत्तम ॥ शैशवेपि यथा चन्द्रे कलास्सर्वा मनोहराः ॥ ५५ ॥
tasyāṃ tu sadguṇāssarve viviśurdvijasattama .. śaiśavepi yathā candre kalāssarvā manoharāḥ .. 55 ..
आचरन्निजभावेन सखीमध्यगता यदा ॥ तदा लिलेख भर्गस्य प्रतिमामन्वहं मुहुः ॥ ५६ ॥
ācarannijabhāvena sakhīmadhyagatā yadā .. tadā lilekha bhargasya pratimāmanvahaṃ muhuḥ .. 56 ..
यदा जगौ सुगीतानि शिवा बाल्योचितानि सा ॥ तदा स्थाणुं हरं रुद्रं सस्मार स्मरशासनम् ॥ ५७ ॥
yadā jagau sugītāni śivā bālyocitāni sā .. tadā sthāṇuṃ haraṃ rudraṃ sasmāra smaraśāsanam .. 57 ..
ववृधेतीव दंपत्योः प्रत्यहं करुणातुला ॥ तस्या बाल्येपि भक्तायास्तयोर्नित्यं मुहुर्मुहुः ॥ ५८ ॥
vavṛdhetīva daṃpatyoḥ pratyahaṃ karuṇātulā .. tasyā bālyepi bhaktāyāstayornityaṃ muhurmuhuḥ .. 58 ..
सर्वबालागुणा क्रांतां सदा स्वालयकारिणीम्॥ तोषयामास पितरौ नित्यंनित्यं मुहुर्मुहुः॥ ५९॥
sarvabālāguṇā krāṃtāṃ sadā svālayakāriṇīm.. toṣayāmāsa pitarau nityaṃnityaṃ muhurmuhuḥ.. 59..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सती खण्डे सतीजन्म बाललीलावर्णनंनाम चतुर्दशोऽध्यायः ॥ १४ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ satī khaṇḍe satījanma bālalīlāvarṇanaṃnāma caturdaśo'dhyāyaḥ .. 14 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In