एतस्मिन्नन्तरे देवमुने लोकपितामह ।। तत्रागममहं प्रीत्या ज्ञात्वा तच्चरितं द्रुतम् ।। १।।
etasminnantare devamune lokapitāmaha || tatrāgamamahaṃ prītyā jñātvā taccaritaṃ drutam || 1||
ब्रह्मोवाच ।। ।।
असांत्वयमहं दक्षं पूर्ववत्सुविचक्षणः ।। अकार्षं तेन सुस्नेहं तव सुप्रीतिमावहन् ।। २।।
asāṃtvayamahaṃ dakṣaṃ pūrvavatsuvicakṣaṇaḥ || akārṣaṃ tena susnehaṃ tava suprītimāvahan || 2||
स्वात्मजं मुनिवर्यं त्वां सुप्रीत्या देववल्लभम्।। समाश्वास्य समादाय प्रत्यपद्ये स्वधाम ह।। ३।।
svātmajaṃ munivaryaṃ tvāṃ suprītyā devavallabham|| samāśvāsya samādāya pratyapadye svadhāma ha|| 3||
ततः प्रजापतिर्दक्षोऽनुनीतो मे निजस्त्रियाम् ।। जनयामास दुहितॄस्सुभगाः षष्टिसंमिताः ।। ४।।
tataḥ prajāpatirdakṣo'nunīto me nijastriyām || janayāmāsa duhitṝssubhagāḥ ṣaṣṭisaṃmitāḥ || 4||
तासां विवाहकृतवान्धर्मादिभिरतंद्रितः ।। तदेव शृणु सुप्रीत्या प्रवदामि मुनीश्वर ।। ५।।
tāsāṃ vivāhakṛtavāndharmādibhirataṃdritaḥ || tadeva śṛṇu suprītyā pravadāmi munīśvara || 5||
ददौ दश सुता दक्षो धर्माय विधिवन्मुने ।। त्रयोदश कश्यपाय मुनये त्रिनवेंदवे ।। ६ ।।
dadau daśa sutā dakṣo dharmāya vidhivanmune || trayodaśa kaśyapāya munaye trinaveṃdave || 6 ||
भूतांगिरः कृशाश्वेभ्यो द्वेद्वे पुत्री प्रदत्तवान् ।। तार्क्ष्याय चापरः कन्या प्रसूतिप्रसवैर्यतः ।। ७।।
bhūtāṃgiraḥ kṛśāśvebhyo dvedve putrī pradattavān || tārkṣyāya cāparaḥ kanyā prasūtiprasavairyataḥ || 7||
त्रिलोकाः पूरितास्तन्नो वर्ण्यते व्यासतो भयात् ।। ८ ।।
trilokāḥ pūritāstanno varṇyate vyāsato bhayāt || 8 ||
केचिद्वदंति तां ज्येष्ठां मध्यमां चापरे शिवाम् ।। सर्वानन्तरजां केचित्कल्पभेदात्त्रयं च सत ।। ९।।
kecidvadaṃti tāṃ jyeṣṭhāṃ madhyamāṃ cāpare śivām || sarvānantarajāṃ kecitkalpabhedāttrayaṃ ca sata || 9||
अनंतरं सुतोत्पत्तेः सपत्नीकः प्रजापतिः ।। दक्षो दधौ सुप्रीत्मा तां मनसा जगदम्बिकाम् ।। 2.2.14.१०।।
anaṃtaraṃ sutotpatteḥ sapatnīkaḥ prajāpatiḥ || dakṣo dadhau suprītmā tāṃ manasā jagadambikām || 2.2.14.10||
अतः प्रेम्णा च तुष्टाव गिरा गद्गदया हि सः ।। भूयोभूयो नमस्कृत्य सांजलिर्विनयान्वितः ।। ११ ।।
ataḥ premṇā ca tuṣṭāva girā gadgadayā hi saḥ || bhūyobhūyo namaskṛtya sāṃjalirvinayānvitaḥ || 11 ||
सन्तुष्टा सा तदा देवी विचारं मनसीति च ।। चक्रेऽवतारं वीरिण्यां कुर्यां पणविपूर्तये ।। १२ ।।
santuṣṭā sā tadā devī vicāraṃ manasīti ca || cakre'vatāraṃ vīriṇyāṃ kuryāṃ paṇavipūrtaye || 12 ||
अथ सोवास मनसि दक्षस्य जगदम्बिका ।। विललास तदातीव स दक्षो मुनिसत्तम ।। १३ ।।
atha sovāsa manasi dakṣasya jagadambikā || vilalāsa tadātīva sa dakṣo munisattama || 13 ||
सुमुहूर्तेनाथ दक्षोऽपि स्वपत्न्यां निदधे मुदा ।। दक्षपत्न्यास्तदा चित्ते शिवोवास दयान्विता ।। १४ ।।
sumuhūrtenātha dakṣo'pi svapatnyāṃ nidadhe mudā || dakṣapatnyāstadā citte śivovāsa dayānvitā || 14 ||
आविर्बभूवुश्चिह्नानि दोहदस्याखिलानि वै ।। १५ ।।
āvirbabhūvuścihnāni dohadasyākhilāni vai || 15 ||
विरेजे वीरिणी तात हृष्टचित्ताधिका च सा ।। शिवावासप्रभावात्तु महामंगल रूपिणी ।। १५ ।।
vireje vīriṇī tāta hṛṣṭacittādhikā ca sā || śivāvāsaprabhāvāttu mahāmaṃgala rūpiṇī || 15 ||
कुलस्य संपदश्चैव श्रुतेश्चित्तसमुन्नतेः ।। व्यधत्त सुक्रिया दक्षः प्रीत्या पुंसवनादिकाः ।। १७ ।।
kulasya saṃpadaścaiva śruteścittasamunnateḥ || vyadhatta sukriyā dakṣaḥ prītyā puṃsavanādikāḥ || 17 ||
उत्सवोतीव संजातस्तदा तेषु च कर्मसु ।। वित्तं ददौ द्विजातिभ्यो यथाकामं प्रजापतिः ।। १८ ।।
utsavotīva saṃjātastadā teṣu ca karmasu || vittaṃ dadau dvijātibhyo yathākāmaṃ prajāpatiḥ || 18 ||
अथ तस्मिन्नवसरे सर्वे हर्यादयस्सुराः ।। ज्ञात्वा गर्भगतां देवीं वीरिण्यास्ते मुदं ययुः ।। १९।।
atha tasminnavasare sarve haryādayassurāḥ || jñātvā garbhagatāṃ devīṃ vīriṇyāste mudaṃ yayuḥ || 19||
तत्रागत्य च सर्वे ते तुष्टुवुर्जगदम्बिकाम् ।। लोकोपकारकरिणीं प्रणम्य च मुहुर्मुहुः ।। 2.2.14.२०।।
tatrāgatya ca sarve te tuṣṭuvurjagadambikām || lokopakārakariṇīṃ praṇamya ca muhurmuhuḥ || 2.2.14.20||
कृत्वा ततस्ते बहुधा प्रशंसां हृष्टमानसाः ।। दक्षप्रजापतेश्चैव वीरिण्यास्स्वगृहं ययुः ।। २१।।
kṛtvā tataste bahudhā praśaṃsāṃ hṛṣṭamānasāḥ || dakṣaprajāpateścaiva vīriṇyāssvagṛhaṃ yayuḥ || 21||
गतेषु नवमासेषु कारयित्वा च लौकिकीम् ।। गतिं शिवा च पूर्णे सा दशमे मासि नारद ।। २२ ।।
gateṣu navamāseṣu kārayitvā ca laukikīm || gatiṃ śivā ca pūrṇe sā daśame māsi nārada || 22 ||
आविर्बभूव पुरतो मातुस्सद्यस्तदा मुने।। मुहूर्ते सुखदे चन्द्रग्रहतारानुकूलके ।। २३ ।।
āvirbabhūva purato mātussadyastadā mune|| muhūrte sukhade candragrahatārānukūlake || 23 ||
तस्यां तु जातमात्रायां सुप्रीतोऽसौ प्रजापतिः ।। सैव देवीति तां मेने दृष्ट्वा तां तेजसोल्बणाम् ।। २४ ।।
tasyāṃ tu jātamātrāyāṃ suprīto'sau prajāpatiḥ || saiva devīti tāṃ mene dṛṣṭvā tāṃ tejasolbaṇām || 24 ||
तदाभूत्पुष्पसद्वृष्टिर्मेघाश्च ववृषुर्जलम् ।। दिशश्शांता द्रुतं तस्यां जातायां च मुनीश्वर ।। २५ ।।
tadābhūtpuṣpasadvṛṣṭirmeghāśca vavṛṣurjalam || diśaśśāṃtā drutaṃ tasyāṃ jātāyāṃ ca munīśvara || 25 ||
अवादयंत त्रिदशाश्शुभवाद्यानि खे गताः।। जज्ज्वलुश्चाग्नयश्शांताः सर्वमासीत्सुमंगलम्।। २६।।
avādayaṃta tridaśāśśubhavādyāni khe gatāḥ|| jajjvaluścāgnayaśśāṃtāḥ sarvamāsītsumaṃgalam|| 26||
वीरिणोसंभवां दृष्ट्वा दक्षस्तां जगदम्बिकाम् ।। नमस्कृत्य करौ बद्ध्वा बहु तुष्टाव भक्तितः ।। २७ ।।
vīriṇosaṃbhavāṃ dṛṣṭvā dakṣastāṃ jagadambikām || namaskṛtya karau baddhvā bahu tuṣṭāva bhaktitaḥ || 27 ||
दक्ष उवाच ।।
महेशानि नमस्तुभ्यं जगदम्बे सनातनि ।। कृपां कुरु महादेवि सत्ये सत्यस्वरूपिणि ।। २८।।
maheśāni namastubhyaṃ jagadambe sanātani || kṛpāṃ kuru mahādevi satye satyasvarūpiṇi || 28||
शिवा शांता महामाया योगनिद्रा जगन्मयी।। या प्रोच्यते वेदविद्भिर्नमामि त्वां हितावहाम् ।। २९ ।।
śivā śāṃtā mahāmāyā yoganidrā jaganmayī|| yā procyate vedavidbhirnamāmi tvāṃ hitāvahām || 29 ||
यया धाता जगत्सृष्टौ नियुक्तस्तां पुराकरोत् ।। तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ।। 2.2.14.३०।।
yayā dhātā jagatsṛṣṭau niyuktastāṃ purākarot || tāṃ tvāṃ namāmi paramāṃ jagaddhātrīṃ maheśvarīm || 2.2.14.30||
यया विष्णुर्जगत्स्थित्यै नियुक्तस्तां सदाकरोत् ।। तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ।। ३१।।
yayā viṣṇurjagatsthityai niyuktastāṃ sadākarot || tāṃ tvāṃ namāmi paramāṃ jagaddhātrīṃ maheśvarīm || 31||
यया रुद्रो जगन्नाशे नियुक्तस्तां सदाकरोत्।। तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ।। ३२।।
yayā rudro jagannāśe niyuktastāṃ sadākarot|| tāṃ tvāṃ namāmi paramāṃ jagaddhātrīṃ maheśvarīm || 32||
रजस्सत्त्वतमोरूपां सर्वकार्यकरीं सदा ।। त्रिदेवजननीं देवीं त्वां नमामि च तां शिवाम् ।। ३३।।
rajassattvatamorūpāṃ sarvakāryakarīṃ sadā || tridevajananīṃ devīṃ tvāṃ namāmi ca tāṃ śivām || 33||
यस्त्वां विचिंतयेद्देवीं विद्याविद्यात्मिकां पराम् ।। तस्य भुक्तिश्च मुक्तिश्च सदा करतले स्थिता।। ३४।। ।
yastvāṃ viciṃtayeddevīṃ vidyāvidyātmikāṃ parām || tasya bhuktiśca muktiśca sadā karatale sthitā|| 34|| |
यस्त्वां प्रत्यक्षतो देवि शिवां पश्यति पावनीम् ।। तस्यावश्यं भवेन्मुक्तिर्विद्याविद्याप्रकाशिका ।। ३५ ।। ।
yastvāṃ pratyakṣato devi śivāṃ paśyati pāvanīm || tasyāvaśyaṃ bhavenmuktirvidyāvidyāprakāśikā || 35 || |
ये स्तुवंति जगन्मातर्भवानीमंबिकेति च ।। जगन्मयीति दुर्गेति सर्वं तेषां भविष्यति ।। ३६ ।।
ye stuvaṃti jaganmātarbhavānīmaṃbiketi ca || jaganmayīti durgeti sarvaṃ teṣāṃ bhaviṣyati || 36 ||
ब्रह्मोवाच ।।
इति स्तुता जगन्माता शिवा दक्षेण धीमता ।। तथोवाच तदा दक्षं यथा माता शृणोति न ।। ३७ ।।
iti stutā jaganmātā śivā dakṣeṇa dhīmatā || tathovāca tadā dakṣaṃ yathā mātā śṛṇoti na || 37 ||
सर्वं मुमोह तथ्यं च तथा दक्षः शृणोतु तत् ।। नान्यस्तथा शिवा प्राह नानोतिः परमेश्वरी ।। ३८ ।।
sarvaṃ mumoha tathyaṃ ca tathā dakṣaḥ śṛṇotu tat || nānyastathā śivā prāha nānotiḥ parameśvarī || 38 ||
देव्युवाच ।।
अहमाराधिता पूर्वं सुतार्थं ते प्रजापते ।। ईप्सितं तव सिद्धं तु तपो धारय संप्रति ।। ३९ ।।
ahamārādhitā pūrvaṃ sutārthaṃ te prajāpate || īpsitaṃ tava siddhaṃ tu tapo dhāraya saṃprati || 39 ||
ब्रह्मोवाच ।।
एवमुक्त्वा तदा देवी दक्षं च निजमायया ।। आस्थाय शैशवं भावं जनन्यंते रुरोद सा ।। 2.2.14.४०।।
evamuktvā tadā devī dakṣaṃ ca nijamāyayā || āsthāya śaiśavaṃ bhāvaṃ jananyaṃte ruroda sā || 2.2.14.40||
अथ तद्रोदनं श्रुत्वा स्त्रियो वाक्यं ससंभ्रमाः।। आगतास्तत्र सुप्रीत्या दास्योपि च ससंभ्रमाः ।। ४१ ।।
atha tadrodanaṃ śrutvā striyo vākyaṃ sasaṃbhramāḥ|| āgatāstatra suprītyā dāsyopi ca sasaṃbhramāḥ || 41 ||
दृष्ट्वासिक्नीसुतारूपं ननन्दुस्सर्वयोषितः ।। सर्वे पौरजनाश्चापि चक्रुर्जयरवं तदा ।। ४२ ।।
dṛṣṭvāsiknīsutārūpaṃ nanandussarvayoṣitaḥ || sarve paurajanāścāpi cakrurjayaravaṃ tadā || 42 ||
उत्सवश्च महानासीद्गानवाद्यपुरस्सरम् ।। दक्षोसिक्नी मुदं लेभे शुभं दृष्ट्वा सुताननम् ।। ४३ ।।
utsavaśca mahānāsīdgānavādyapurassaram || dakṣosiknī mudaṃ lebhe śubhaṃ dṛṣṭvā sutānanam || 43 ||
दक्षः श्रुतिकुलाचारं चक्रे च विधिवत्तदा ।। दानं ददौ द्विजातिभ्योन्येभ्यश्च द्रविणं तथा ।। ४४ ।।
dakṣaḥ śrutikulācāraṃ cakre ca vidhivattadā || dānaṃ dadau dvijātibhyonyebhyaśca draviṇaṃ tathā || 44 ||
बभूव सर्वतो गानं नर्तनं च यथोचितम् ।। नेदुर्वाद्यानि बहुशस्सुमंगलपुरस्सरम् ।। ४५ ।।
babhūva sarvato gānaṃ nartanaṃ ca yathocitam || nedurvādyāni bahuśassumaṃgalapurassaram || 45 ||
अथ हर्यादयो देवास्सर्वे सानुचरास्तदा ।। मुनिवृन्दैः समागत्योत्सवं चक्रुर्यथाविधि ।। ४६।।
atha haryādayo devāssarve sānucarāstadā || munivṛndaiḥ samāgatyotsavaṃ cakruryathāvidhi || 46||
दृष्ट्वा दक्षसुतामंबां जगतः परमेश्वरीम् ।। नेमुः सविनयास्सर्वे तुष्टुवुश्च शुभैस्तवैः ।। ४७ ।।
dṛṣṭvā dakṣasutāmaṃbāṃ jagataḥ parameśvarīm || nemuḥ savinayāssarve tuṣṭuvuśca śubhaistavaiḥ || 47 ||
ऊचुस्सर्वे प्रमुदिता गिरं जयजयात्मिकाम् ।। प्रशशंसुर्मुदा दक्षं वीरिणीं च विशेषतः ।। ४८ ।।
ūcussarve pramuditā giraṃ jayajayātmikām || praśaśaṃsurmudā dakṣaṃ vīriṇīṃ ca viśeṣataḥ || 48 ||
तदोमेति नाम चक्रे तस्या दक्षस्तदाज्ञया ।। प्रशस्तायास्सर्वगुणसत्त्वादपि मुदान्वितः ।। ४९ ।।
tadometi nāma cakre tasyā dakṣastadājñayā || praśastāyāssarvaguṇasattvādapi mudānvitaḥ || 49 ||
नामान्यन्यानि तस्यास्तु पश्चाज्जातानि लोकतः ।। महामंगलदान्येव दुःखघ्नानि विशेषतः ।। 2.2.14.५० ।।
nāmānyanyāni tasyāstu paścājjātāni lokataḥ || mahāmaṃgaladānyeva duḥkhaghnāni viśeṣataḥ || 2.2.14.50 ||
दक्षस्तदा हरिं नत्वा मां सर्वानमरानपि ।। मुनीनपि करौ बद्ध्वा स्तुत्वा चानर्च भक्तितः ।। ५१ ।।
dakṣastadā hariṃ natvā māṃ sarvānamarānapi || munīnapi karau baddhvā stutvā cānarca bhaktitaḥ || 51 ||
अथ विष्ण्वादयस्सर्वे सुप्रशस्याजनंदनम् ।। प्रीत्या ययुस्वधामानि संस्मरन् सशिवं शिवम् ।। ५२ ।।
atha viṣṇvādayassarve supraśasyājanaṃdanam || prītyā yayusvadhāmāni saṃsmaran saśivaṃ śivam || 52 ||
अतस्तां च सुतां माता सुसंस्कृत्य यथोचितम् ।। शिशुपानेन विधिना तस्यै स्तन्यादिकं ददौ ।। ५३ ।।
atastāṃ ca sutāṃ mātā susaṃskṛtya yathocitam || śiśupānena vidhinā tasyai stanyādikaṃ dadau || 53 ||
पालिता साथ वीरिण्या दक्षेण च महात्मना ।। ववृधे शुक्लपक्षस्य यथा शशिकलान्वहम् ।। ५४ ।।
pālitā sātha vīriṇyā dakṣeṇa ca mahātmanā || vavṛdhe śuklapakṣasya yathā śaśikalānvaham || 54 ||
तस्यां तु सद्गुणास्सर्वे विविशुर्द्विजसत्तम ।। शैशवेपि यथा चन्द्रे कलास्सर्वा मनोहराः ।। ५५ ।।
tasyāṃ tu sadguṇāssarve viviśurdvijasattama || śaiśavepi yathā candre kalāssarvā manoharāḥ || 55 ||
आचरन्निजभावेन सखीमध्यगता यदा ।। तदा लिलेख भर्गस्य प्रतिमामन्वहं मुहुः ।। ५६ ।।
ācarannijabhāvena sakhīmadhyagatā yadā || tadā lilekha bhargasya pratimāmanvahaṃ muhuḥ || 56 ||
यदा जगौ सुगीतानि शिवा बाल्योचितानि सा ।। तदा स्थाणुं हरं रुद्रं सस्मार स्मरशासनम् ।। ५७ ।।
yadā jagau sugītāni śivā bālyocitāni sā || tadā sthāṇuṃ haraṃ rudraṃ sasmāra smaraśāsanam || 57 ||
ववृधेतीव दंपत्योः प्रत्यहं करुणातुला ।। तस्या बाल्येपि भक्तायास्तयोर्नित्यं मुहुर्मुहुः ।। ५८ ।।
vavṛdhetīva daṃpatyoḥ pratyahaṃ karuṇātulā || tasyā bālyepi bhaktāyāstayornityaṃ muhurmuhuḥ || 58 ||
सर्वबालागुणा क्रांतां सदा स्वालयकारिणीम्।। तोषयामास पितरौ नित्यंनित्यं मुहुर्मुहुः।। ५९।।
sarvabālāguṇā krāṃtāṃ sadā svālayakāriṇīm|| toṣayāmāsa pitarau nityaṃnityaṃ muhurmuhuḥ|| 59||
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सती खण्डे सतीजन्म बाललीलावर्णनंनाम चतुर्दशोऽध्यायः ।। १४ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ satī khaṇḍe satījanma bālalīlāvarṇanaṃnāma caturdaśo'dhyāyaḥ || 14 ||
एतस्मिन्नन्तरे देवमुने लोकपितामह ।। तत्रागममहं प्रीत्या ज्ञात्वा तच्चरितं द्रुतम् ।। १।।
etasminnantare devamune lokapitāmaha || tatrāgamamahaṃ prītyā jñātvā taccaritaṃ drutam || 1||
ब्रह्मोवाच ।। ।।
असांत्वयमहं दक्षं पूर्ववत्सुविचक्षणः ।। अकार्षं तेन सुस्नेहं तव सुप्रीतिमावहन् ।। २।।
asāṃtvayamahaṃ dakṣaṃ pūrvavatsuvicakṣaṇaḥ || akārṣaṃ tena susnehaṃ tava suprītimāvahan || 2||
स्वात्मजं मुनिवर्यं त्वां सुप्रीत्या देववल्लभम्।। समाश्वास्य समादाय प्रत्यपद्ये स्वधाम ह।। ३।।
svātmajaṃ munivaryaṃ tvāṃ suprītyā devavallabham|| samāśvāsya samādāya pratyapadye svadhāma ha|| 3||
ततः प्रजापतिर्दक्षोऽनुनीतो मे निजस्त्रियाम् ।। जनयामास दुहितॄस्सुभगाः षष्टिसंमिताः ।। ४।।
tataḥ prajāpatirdakṣo'nunīto me nijastriyām || janayāmāsa duhitṝssubhagāḥ ṣaṣṭisaṃmitāḥ || 4||
तासां विवाहकृतवान्धर्मादिभिरतंद्रितः ।। तदेव शृणु सुप्रीत्या प्रवदामि मुनीश्वर ।। ५।।
tāsāṃ vivāhakṛtavāndharmādibhirataṃdritaḥ || tadeva śṛṇu suprītyā pravadāmi munīśvara || 5||
ददौ दश सुता दक्षो धर्माय विधिवन्मुने ।। त्रयोदश कश्यपाय मुनये त्रिनवेंदवे ।। ६ ।।
dadau daśa sutā dakṣo dharmāya vidhivanmune || trayodaśa kaśyapāya munaye trinaveṃdave || 6 ||
भूतांगिरः कृशाश्वेभ्यो द्वेद्वे पुत्री प्रदत्तवान् ।। तार्क्ष्याय चापरः कन्या प्रसूतिप्रसवैर्यतः ।। ७।।
bhūtāṃgiraḥ kṛśāśvebhyo dvedve putrī pradattavān || tārkṣyāya cāparaḥ kanyā prasūtiprasavairyataḥ || 7||
त्रिलोकाः पूरितास्तन्नो वर्ण्यते व्यासतो भयात् ।। ८ ।।
trilokāḥ pūritāstanno varṇyate vyāsato bhayāt || 8 ||
केचिद्वदंति तां ज्येष्ठां मध्यमां चापरे शिवाम् ।। सर्वानन्तरजां केचित्कल्पभेदात्त्रयं च सत ।। ९।।
kecidvadaṃti tāṃ jyeṣṭhāṃ madhyamāṃ cāpare śivām || sarvānantarajāṃ kecitkalpabhedāttrayaṃ ca sata || 9||
अनंतरं सुतोत्पत्तेः सपत्नीकः प्रजापतिः ।। दक्षो दधौ सुप्रीत्मा तां मनसा जगदम्बिकाम् ।। 2.2.14.१०।।
anaṃtaraṃ sutotpatteḥ sapatnīkaḥ prajāpatiḥ || dakṣo dadhau suprītmā tāṃ manasā jagadambikām || 2.2.14.10||
अतः प्रेम्णा च तुष्टाव गिरा गद्गदया हि सः ।। भूयोभूयो नमस्कृत्य सांजलिर्विनयान्वितः ।। ११ ।।
ataḥ premṇā ca tuṣṭāva girā gadgadayā hi saḥ || bhūyobhūyo namaskṛtya sāṃjalirvinayānvitaḥ || 11 ||
सन्तुष्टा सा तदा देवी विचारं मनसीति च ।। चक्रेऽवतारं वीरिण्यां कुर्यां पणविपूर्तये ।। १२ ।।
santuṣṭā sā tadā devī vicāraṃ manasīti ca || cakre'vatāraṃ vīriṇyāṃ kuryāṃ paṇavipūrtaye || 12 ||
अथ सोवास मनसि दक्षस्य जगदम्बिका ।। विललास तदातीव स दक्षो मुनिसत्तम ।। १३ ।।
atha sovāsa manasi dakṣasya jagadambikā || vilalāsa tadātīva sa dakṣo munisattama || 13 ||
सुमुहूर्तेनाथ दक्षोऽपि स्वपत्न्यां निदधे मुदा ।। दक्षपत्न्यास्तदा चित्ते शिवोवास दयान्विता ।। १४ ।।
sumuhūrtenātha dakṣo'pi svapatnyāṃ nidadhe mudā || dakṣapatnyāstadā citte śivovāsa dayānvitā || 14 ||
आविर्बभूवुश्चिह्नानि दोहदस्याखिलानि वै ।। १५ ।।
āvirbabhūvuścihnāni dohadasyākhilāni vai || 15 ||
विरेजे वीरिणी तात हृष्टचित्ताधिका च सा ।। शिवावासप्रभावात्तु महामंगल रूपिणी ।। १५ ।।
vireje vīriṇī tāta hṛṣṭacittādhikā ca sā || śivāvāsaprabhāvāttu mahāmaṃgala rūpiṇī || 15 ||
कुलस्य संपदश्चैव श्रुतेश्चित्तसमुन्नतेः ।। व्यधत्त सुक्रिया दक्षः प्रीत्या पुंसवनादिकाः ।। १७ ।।
kulasya saṃpadaścaiva śruteścittasamunnateḥ || vyadhatta sukriyā dakṣaḥ prītyā puṃsavanādikāḥ || 17 ||
उत्सवोतीव संजातस्तदा तेषु च कर्मसु ।। वित्तं ददौ द्विजातिभ्यो यथाकामं प्रजापतिः ।। १८ ।।
utsavotīva saṃjātastadā teṣu ca karmasu || vittaṃ dadau dvijātibhyo yathākāmaṃ prajāpatiḥ || 18 ||
अथ तस्मिन्नवसरे सर्वे हर्यादयस्सुराः ।। ज्ञात्वा गर्भगतां देवीं वीरिण्यास्ते मुदं ययुः ।। १९।।
atha tasminnavasare sarve haryādayassurāḥ || jñātvā garbhagatāṃ devīṃ vīriṇyāste mudaṃ yayuḥ || 19||
तत्रागत्य च सर्वे ते तुष्टुवुर्जगदम्बिकाम् ।। लोकोपकारकरिणीं प्रणम्य च मुहुर्मुहुः ।। 2.2.14.२०।।
tatrāgatya ca sarve te tuṣṭuvurjagadambikām || lokopakārakariṇīṃ praṇamya ca muhurmuhuḥ || 2.2.14.20||
कृत्वा ततस्ते बहुधा प्रशंसां हृष्टमानसाः ।। दक्षप्रजापतेश्चैव वीरिण्यास्स्वगृहं ययुः ।। २१।।
kṛtvā tataste bahudhā praśaṃsāṃ hṛṣṭamānasāḥ || dakṣaprajāpateścaiva vīriṇyāssvagṛhaṃ yayuḥ || 21||
गतेषु नवमासेषु कारयित्वा च लौकिकीम् ।। गतिं शिवा च पूर्णे सा दशमे मासि नारद ।। २२ ।।
gateṣu navamāseṣu kārayitvā ca laukikīm || gatiṃ śivā ca pūrṇe sā daśame māsi nārada || 22 ||
आविर्बभूव पुरतो मातुस्सद्यस्तदा मुने।। मुहूर्ते सुखदे चन्द्रग्रहतारानुकूलके ।। २३ ।।
āvirbabhūva purato mātussadyastadā mune|| muhūrte sukhade candragrahatārānukūlake || 23 ||
तस्यां तु जातमात्रायां सुप्रीतोऽसौ प्रजापतिः ।। सैव देवीति तां मेने दृष्ट्वा तां तेजसोल्बणाम् ।। २४ ।।
tasyāṃ tu jātamātrāyāṃ suprīto'sau prajāpatiḥ || saiva devīti tāṃ mene dṛṣṭvā tāṃ tejasolbaṇām || 24 ||
तदाभूत्पुष्पसद्वृष्टिर्मेघाश्च ववृषुर्जलम् ।। दिशश्शांता द्रुतं तस्यां जातायां च मुनीश्वर ।। २५ ।।
tadābhūtpuṣpasadvṛṣṭirmeghāśca vavṛṣurjalam || diśaśśāṃtā drutaṃ tasyāṃ jātāyāṃ ca munīśvara || 25 ||
अवादयंत त्रिदशाश्शुभवाद्यानि खे गताः।। जज्ज्वलुश्चाग्नयश्शांताः सर्वमासीत्सुमंगलम्।। २६।।
avādayaṃta tridaśāśśubhavādyāni khe gatāḥ|| jajjvaluścāgnayaśśāṃtāḥ sarvamāsītsumaṃgalam|| 26||
वीरिणोसंभवां दृष्ट्वा दक्षस्तां जगदम्बिकाम् ।। नमस्कृत्य करौ बद्ध्वा बहु तुष्टाव भक्तितः ।। २७ ।।
vīriṇosaṃbhavāṃ dṛṣṭvā dakṣastāṃ jagadambikām || namaskṛtya karau baddhvā bahu tuṣṭāva bhaktitaḥ || 27 ||
दक्ष उवाच ।।
महेशानि नमस्तुभ्यं जगदम्बे सनातनि ।। कृपां कुरु महादेवि सत्ये सत्यस्वरूपिणि ।। २८।।
maheśāni namastubhyaṃ jagadambe sanātani || kṛpāṃ kuru mahādevi satye satyasvarūpiṇi || 28||
शिवा शांता महामाया योगनिद्रा जगन्मयी।। या प्रोच्यते वेदविद्भिर्नमामि त्वां हितावहाम् ।। २९ ।।
śivā śāṃtā mahāmāyā yoganidrā jaganmayī|| yā procyate vedavidbhirnamāmi tvāṃ hitāvahām || 29 ||
यया धाता जगत्सृष्टौ नियुक्तस्तां पुराकरोत् ।। तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ।। 2.2.14.३०।।
yayā dhātā jagatsṛṣṭau niyuktastāṃ purākarot || tāṃ tvāṃ namāmi paramāṃ jagaddhātrīṃ maheśvarīm || 2.2.14.30||
यया विष्णुर्जगत्स्थित्यै नियुक्तस्तां सदाकरोत् ।। तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ।। ३१।।
yayā viṣṇurjagatsthityai niyuktastāṃ sadākarot || tāṃ tvāṃ namāmi paramāṃ jagaddhātrīṃ maheśvarīm || 31||
यया रुद्रो जगन्नाशे नियुक्तस्तां सदाकरोत्।। तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ।। ३२।।
yayā rudro jagannāśe niyuktastāṃ sadākarot|| tāṃ tvāṃ namāmi paramāṃ jagaddhātrīṃ maheśvarīm || 32||
रजस्सत्त्वतमोरूपां सर्वकार्यकरीं सदा ।। त्रिदेवजननीं देवीं त्वां नमामि च तां शिवाम् ।। ३३।।
rajassattvatamorūpāṃ sarvakāryakarīṃ sadā || tridevajananīṃ devīṃ tvāṃ namāmi ca tāṃ śivām || 33||
यस्त्वां विचिंतयेद्देवीं विद्याविद्यात्मिकां पराम् ।। तस्य भुक्तिश्च मुक्तिश्च सदा करतले स्थिता।। ३४।। ।
yastvāṃ viciṃtayeddevīṃ vidyāvidyātmikāṃ parām || tasya bhuktiśca muktiśca sadā karatale sthitā|| 34|| |
यस्त्वां प्रत्यक्षतो देवि शिवां पश्यति पावनीम् ।। तस्यावश्यं भवेन्मुक्तिर्विद्याविद्याप्रकाशिका ।। ३५ ।। ।
yastvāṃ pratyakṣato devi śivāṃ paśyati pāvanīm || tasyāvaśyaṃ bhavenmuktirvidyāvidyāprakāśikā || 35 || |
ये स्तुवंति जगन्मातर्भवानीमंबिकेति च ।। जगन्मयीति दुर्गेति सर्वं तेषां भविष्यति ।। ३६ ।।
ye stuvaṃti jaganmātarbhavānīmaṃbiketi ca || jaganmayīti durgeti sarvaṃ teṣāṃ bhaviṣyati || 36 ||
ब्रह्मोवाच ।।
इति स्तुता जगन्माता शिवा दक्षेण धीमता ।। तथोवाच तदा दक्षं यथा माता शृणोति न ।। ३७ ।।
iti stutā jaganmātā śivā dakṣeṇa dhīmatā || tathovāca tadā dakṣaṃ yathā mātā śṛṇoti na || 37 ||
सर्वं मुमोह तथ्यं च तथा दक्षः शृणोतु तत् ।। नान्यस्तथा शिवा प्राह नानोतिः परमेश्वरी ।। ३८ ।।
sarvaṃ mumoha tathyaṃ ca tathā dakṣaḥ śṛṇotu tat || nānyastathā śivā prāha nānotiḥ parameśvarī || 38 ||
देव्युवाच ।।
अहमाराधिता पूर्वं सुतार्थं ते प्रजापते ।। ईप्सितं तव सिद्धं तु तपो धारय संप्रति ।। ३९ ।।
ahamārādhitā pūrvaṃ sutārthaṃ te prajāpate || īpsitaṃ tava siddhaṃ tu tapo dhāraya saṃprati || 39 ||
ब्रह्मोवाच ।।
एवमुक्त्वा तदा देवी दक्षं च निजमायया ।। आस्थाय शैशवं भावं जनन्यंते रुरोद सा ।। 2.2.14.४०।।
evamuktvā tadā devī dakṣaṃ ca nijamāyayā || āsthāya śaiśavaṃ bhāvaṃ jananyaṃte ruroda sā || 2.2.14.40||
अथ तद्रोदनं श्रुत्वा स्त्रियो वाक्यं ससंभ्रमाः।। आगतास्तत्र सुप्रीत्या दास्योपि च ससंभ्रमाः ।। ४१ ।।
atha tadrodanaṃ śrutvā striyo vākyaṃ sasaṃbhramāḥ|| āgatāstatra suprītyā dāsyopi ca sasaṃbhramāḥ || 41 ||
दृष्ट्वासिक्नीसुतारूपं ननन्दुस्सर्वयोषितः ।। सर्वे पौरजनाश्चापि चक्रुर्जयरवं तदा ।। ४२ ।।
dṛṣṭvāsiknīsutārūpaṃ nanandussarvayoṣitaḥ || sarve paurajanāścāpi cakrurjayaravaṃ tadā || 42 ||
उत्सवश्च महानासीद्गानवाद्यपुरस्सरम् ।। दक्षोसिक्नी मुदं लेभे शुभं दृष्ट्वा सुताननम् ।। ४३ ।।
utsavaśca mahānāsīdgānavādyapurassaram || dakṣosiknī mudaṃ lebhe śubhaṃ dṛṣṭvā sutānanam || 43 ||
दक्षः श्रुतिकुलाचारं चक्रे च विधिवत्तदा ।। दानं ददौ द्विजातिभ्योन्येभ्यश्च द्रविणं तथा ।। ४४ ।।
dakṣaḥ śrutikulācāraṃ cakre ca vidhivattadā || dānaṃ dadau dvijātibhyonyebhyaśca draviṇaṃ tathā || 44 ||
बभूव सर्वतो गानं नर्तनं च यथोचितम् ।। नेदुर्वाद्यानि बहुशस्सुमंगलपुरस्सरम् ।। ४५ ।।
babhūva sarvato gānaṃ nartanaṃ ca yathocitam || nedurvādyāni bahuśassumaṃgalapurassaram || 45 ||
अथ हर्यादयो देवास्सर्वे सानुचरास्तदा ।। मुनिवृन्दैः समागत्योत्सवं चक्रुर्यथाविधि ।। ४६।।
atha haryādayo devāssarve sānucarāstadā || munivṛndaiḥ samāgatyotsavaṃ cakruryathāvidhi || 46||
दृष्ट्वा दक्षसुतामंबां जगतः परमेश्वरीम् ।। नेमुः सविनयास्सर्वे तुष्टुवुश्च शुभैस्तवैः ।। ४७ ।।
dṛṣṭvā dakṣasutāmaṃbāṃ jagataḥ parameśvarīm || nemuḥ savinayāssarve tuṣṭuvuśca śubhaistavaiḥ || 47 ||
ऊचुस्सर्वे प्रमुदिता गिरं जयजयात्मिकाम् ।। प्रशशंसुर्मुदा दक्षं वीरिणीं च विशेषतः ।। ४८ ।।
ūcussarve pramuditā giraṃ jayajayātmikām || praśaśaṃsurmudā dakṣaṃ vīriṇīṃ ca viśeṣataḥ || 48 ||
तदोमेति नाम चक्रे तस्या दक्षस्तदाज्ञया ।। प्रशस्तायास्सर्वगुणसत्त्वादपि मुदान्वितः ।। ४९ ।।
tadometi nāma cakre tasyā dakṣastadājñayā || praśastāyāssarvaguṇasattvādapi mudānvitaḥ || 49 ||
नामान्यन्यानि तस्यास्तु पश्चाज्जातानि लोकतः ।। महामंगलदान्येव दुःखघ्नानि विशेषतः ।। 2.2.14.५० ।।
nāmānyanyāni tasyāstu paścājjātāni lokataḥ || mahāmaṃgaladānyeva duḥkhaghnāni viśeṣataḥ || 2.2.14.50 ||
दक्षस्तदा हरिं नत्वा मां सर्वानमरानपि ।। मुनीनपि करौ बद्ध्वा स्तुत्वा चानर्च भक्तितः ।। ५१ ।।
dakṣastadā hariṃ natvā māṃ sarvānamarānapi || munīnapi karau baddhvā stutvā cānarca bhaktitaḥ || 51 ||
अथ विष्ण्वादयस्सर्वे सुप्रशस्याजनंदनम् ।। प्रीत्या ययुस्वधामानि संस्मरन् सशिवं शिवम् ।। ५२ ।।
atha viṣṇvādayassarve supraśasyājanaṃdanam || prītyā yayusvadhāmāni saṃsmaran saśivaṃ śivam || 52 ||
अतस्तां च सुतां माता सुसंस्कृत्य यथोचितम् ।। शिशुपानेन विधिना तस्यै स्तन्यादिकं ददौ ।। ५३ ।।
atastāṃ ca sutāṃ mātā susaṃskṛtya yathocitam || śiśupānena vidhinā tasyai stanyādikaṃ dadau || 53 ||
पालिता साथ वीरिण्या दक्षेण च महात्मना ।। ववृधे शुक्लपक्षस्य यथा शशिकलान्वहम् ।। ५४ ।।
pālitā sātha vīriṇyā dakṣeṇa ca mahātmanā || vavṛdhe śuklapakṣasya yathā śaśikalānvaham || 54 ||
तस्यां तु सद्गुणास्सर्वे विविशुर्द्विजसत्तम ।। शैशवेपि यथा चन्द्रे कलास्सर्वा मनोहराः ।। ५५ ।।
tasyāṃ tu sadguṇāssarve viviśurdvijasattama || śaiśavepi yathā candre kalāssarvā manoharāḥ || 55 ||
आचरन्निजभावेन सखीमध्यगता यदा ।। तदा लिलेख भर्गस्य प्रतिमामन्वहं मुहुः ।। ५६ ।।
ācarannijabhāvena sakhīmadhyagatā yadā || tadā lilekha bhargasya pratimāmanvahaṃ muhuḥ || 56 ||
यदा जगौ सुगीतानि शिवा बाल्योचितानि सा ।। तदा स्थाणुं हरं रुद्रं सस्मार स्मरशासनम् ।। ५७ ।।
yadā jagau sugītāni śivā bālyocitāni sā || tadā sthāṇuṃ haraṃ rudraṃ sasmāra smaraśāsanam || 57 ||
ववृधेतीव दंपत्योः प्रत्यहं करुणातुला ।। तस्या बाल्येपि भक्तायास्तयोर्नित्यं मुहुर्मुहुः ।। ५८ ।।
vavṛdhetīva daṃpatyoḥ pratyahaṃ karuṇātulā || tasyā bālyepi bhaktāyāstayornityaṃ muhurmuhuḥ || 58 ||
सर्वबालागुणा क्रांतां सदा स्वालयकारिणीम्।। तोषयामास पितरौ नित्यंनित्यं मुहुर्मुहुः।। ५९।।
sarvabālāguṇā krāṃtāṃ sadā svālayakāriṇīm|| toṣayāmāsa pitarau nityaṃnityaṃ muhurmuhuḥ|| 59||
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सती खण्डे सतीजन्म बाललीलावर्णनंनाम चतुर्दशोऽध्यायः ।। १४ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ satī khaṇḍe satījanma bālalīlāvarṇanaṃnāma caturdaśo'dhyāyaḥ || 14 ||
ॐ श्री परमात्मने नमः