Rudra Samhita - Sati Khanda

Adhyaya - 15

Sacred rites of Nanda and hymns to Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
अथैकदा पितुः पार्श्वे तिष्ठंतीं तां सतीमहम् ।। त्वया सह मुनेद्राक्षं सारभूतां त्रिलोकके ।। १ ।।
athaikadā pituḥ pārśve tiṣṭhaṃtīṃ tāṃ satīmaham || tvayā saha munedrākṣaṃ sārabhūtāṃ trilokake || 1 ||

Samhita : 3

Adhyaya :   15

Shloka :   1

पित्रा नमस्कृतं वीक्ष्य सत्कृतं त्वां च मां सती ।। प्रणनाम मुदा भक्त्या लोकलीलानुसारिणी ।। २ ।।
pitrā namaskṛtaṃ vīkṣya satkṛtaṃ tvāṃ ca māṃ satī || praṇanāma mudā bhaktyā lokalīlānusāriṇī || 2 ||

Samhita : 3

Adhyaya :   15

Shloka :   2

प्रणामांते सतीं वीक्ष्य दक्षदत्तशुभासने ।। स्थितोहं नारद त्वं च विनतामहमागदम् ।। ३ ।।
praṇāmāṃte satīṃ vīkṣya dakṣadattaśubhāsane || sthitohaṃ nārada tvaṃ ca vinatāmahamāgadam || 3 ||

Samhita : 3

Adhyaya :   15

Shloka :   3

त्वामेव यः कामयते यन्तु कामयसे सति ।। तमाप्नुहि पतिं देवं सर्वज्ञं जगदीश्वरम् ।। ४।।
tvāmeva yaḥ kāmayate yantu kāmayase sati || tamāpnuhi patiṃ devaṃ sarvajñaṃ jagadīśvaram || 4||

Samhita : 3

Adhyaya :   15

Shloka :   4

यो नान्यां जगृहे नापि गृह्णाति न ग्रहीष्यति ।। जायां स ते पतिर्भूयादनन्यसदृशश्शुभे।। ५।।
yo nānyāṃ jagṛhe nāpi gṛhṇāti na grahīṣyati || jāyāṃ sa te patirbhūyādananyasadṛśaśśubhe|| 5||

Samhita : 3

Adhyaya :   15

Shloka :   5

इत्युक्त्वा सुचिरं तां वै स्थित्वा दक्षालये पुनः।। विसृष्टौ तेन संयातौ स्वस्थानं तौ च नारद ।। ६।।
ityuktvā suciraṃ tāṃ vai sthitvā dakṣālaye punaḥ|| visṛṣṭau tena saṃyātau svasthānaṃ tau ca nārada || 6||

Samhita : 3

Adhyaya :   15

Shloka :   6

दक्षोभवच्च सुप्रीतः तदाकर्ण्य गतज्वरः ।। आददे तनयां स्वां तां मत्वा हि परमेश्वरीम्।। ७।।
dakṣobhavacca suprītaḥ tadākarṇya gatajvaraḥ || ādade tanayāṃ svāṃ tāṃ matvā hi parameśvarīm|| 7||

Samhita : 3

Adhyaya :   15

Shloka :   7

इत्थं विहारै रुचिरैः कौमारैर्भक्तवत्सला ।। जहाववस्थां कौमारीं स्वेच्छाधृतनराकृतिः ।। ८।।
itthaṃ vihārai ruciraiḥ kaumārairbhaktavatsalā || jahāvavasthāṃ kaumārīṃ svecchādhṛtanarākṛtiḥ || 8||

Samhita : 3

Adhyaya :   15

Shloka :   8

बाल्यं व्यतीत्य सा प्राप किञ्चिद्यौवनतां सती ।९।अतीव तपसांगेन सर्वांगेषु मनोहरा ।। ९।।
bālyaṃ vyatītya sā prāpa kiñcidyauvanatāṃ satī |9|atīva tapasāṃgena sarvāṃgeṣu manoharā || 9||

Samhita : 3

Adhyaya :   15

Shloka :   9

दक्षस्तां वीक्ष्य लोकेशः प्रोद्भिन्नांतर्वयस्थिताम् ।। चिंतयामास भर्गाय कथं दास्य इमां सुताम् ।। 2.2.15.१ ०।।
dakṣastāṃ vīkṣya lokeśaḥ prodbhinnāṃtarvayasthitām || ciṃtayāmāsa bhargāya kathaṃ dāsya imāṃ sutām || 2.2.15.1 0||

Samhita : 3

Adhyaya :   15

Shloka :   10

अथ सापि स्वयं भर्गं प्राप्तुमैच्छत्तदान्वहम् ।। पितुर्मनोगतिं ज्ञात्वा मातुर्निकटमागमत् ।। ११ ।।
atha sāpi svayaṃ bhargaṃ prāptumaicchattadānvaham || piturmanogatiṃ jñātvā māturnikaṭamāgamat || 11 ||

Samhita : 3

Adhyaya :   15

Shloka :   11

पप्रच्छाज्ञां तपोहेतोश्शंकरस्य विनीतधीः ।। मातुश्शिवाथ वैरिण्यास्सा सखी परमेश्वरी ।। १२।।
papracchājñāṃ tapohetośśaṃkarasya vinītadhīḥ || mātuśśivātha vairiṇyāssā sakhī parameśvarī || 12||

Samhita : 3

Adhyaya :   15

Shloka :   12

ततस्सती महेशानं पतिं प्राप्तुं दृढव्रता ।। सा तमाराधयामास गृहे मातुरनुज्ञया ।। १ ३।।
tatassatī maheśānaṃ patiṃ prāptuṃ dṛḍhavratā || sā tamārādhayāmāsa gṛhe māturanujñayā || 1 3||

Samhita : 3

Adhyaya :   15

Shloka :   13

आश्विने मासि नन्दायां तिथावानर्च भक्तितः ।। गुडौदनैस्सलवणैर्हरं नत्वा निनाय तम् ।। १४।।
āśvine māsi nandāyāṃ tithāvānarca bhaktitaḥ || guḍaudanaissalavaṇairharaṃ natvā nināya tam || 14||

Samhita : 3

Adhyaya :   15

Shloka :   14

कार्तिकस्य चतुर्दश्यामपूपैः पायसैरपि ।। समाकीर्णैस्समाराध्य सस्मार परमेश्वरम्।। १५।।
kārtikasya caturdaśyāmapūpaiḥ pāyasairapi || samākīrṇaissamārādhya sasmāra parameśvaram|| 15||

Samhita : 3

Adhyaya :   15

Shloka :   15

मार्गशीर्षेऽसिताष्टम्यां सतिलैस्सयवौदनैः ।। पूजयित्वा हरं कीलैर्निनाय दिवसान् सती ।। १६ ।।
mārgaśīrṣe'sitāṣṭamyāṃ satilaissayavaudanaiḥ || pūjayitvā haraṃ kīlairnināya divasān satī || 16 ||

Samhita : 3

Adhyaya :   15

Shloka :   16

पौषे तु शुक्लसप्तम्यां कृत्वा जागरणं निशि ।। अपूजयच्छिवं प्रातः कृशरान्नेन सा सती ।। १७ ।।
pauṣe tu śuklasaptamyāṃ kṛtvā jāgaraṇaṃ niśi || apūjayacchivaṃ prātaḥ kṛśarānnena sā satī || 17 ||

Samhita : 3

Adhyaya :   15

Shloka :   17

माघे तु पौर्णमास्यां स कृत्वा जागरणं निशि ।। आर्द्रवस्त्रा नदीतीरेऽकरोच्छंकरपूजनम् ।। १८।।
māghe tu paurṇamāsyāṃ sa kṛtvā jāgaraṇaṃ niśi || ārdravastrā nadītīre'karocchaṃkarapūjanam || 18||

Samhita : 3

Adhyaya :   15

Shloka :   18

तपस्यसितभूतायां कृत्वा जागरणं निशि।। ।विशेषतस्समानर्च शैलूषैस्सर्वयामसु ।। १९।।
tapasyasitabhūtāyāṃ kṛtvā jāgaraṇaṃ niśi|| |viśeṣatassamānarca śailūṣaissarvayāmasu || 19||

Samhita : 3

Adhyaya :   15

Shloka :   19

चैत्रे शुक्लचतुर्दश्यां पलाशैर्दमनैश्शिवम् ।। अपूजयद्दिवारात्रौ संस्मरन् सा निनाय तम्।। 2.2.15.२०।।
caitre śuklacaturdaśyāṃ palāśairdamanaiśśivam || apūjayaddivārātrau saṃsmaran sā nināya tam|| 2.2.15.20||

Samhita : 3

Adhyaya :   15

Shloka :   20

राधशुक्लतृतीयायां तिलाहारयवौदनैः।। पूजयित्वा सती रुद्रं नव्यैर्मासं निनाय तम् ।। २१।।
rādhaśuklatṛtīyāyāṃ tilāhārayavaudanaiḥ|| pūjayitvā satī rudraṃ navyairmāsaṃ nināya tam || 21||

Samhita : 3

Adhyaya :   15

Shloka :   21

ज्येष्ठस्य पूर्णिमायां वै रात्रै संपूज्य शंकरम् ।। वसनैर्बृहतीपुष्पैर्निराहारा निनाय तम् ।। २२।।
jyeṣṭhasya pūrṇimāyāṃ vai rātrai saṃpūjya śaṃkaram || vasanairbṛhatīpuṣpairnirāhārā nināya tam || 22||

Samhita : 3

Adhyaya :   15

Shloka :   22

आषाढस्य चतुर्दश्यां शुक्लायां कृष्णवाससा।बृहतीकुसुमैः पूजा रुद्रस्याकारि वै तया ।। २३।।
āṣāḍhasya caturdaśyāṃ śuklāyāṃ kṛṣṇavāsasā|bṛhatīkusumaiḥ pūjā rudrasyākāri vai tayā || 23||

Samhita : 3

Adhyaya :   15

Shloka :   23

श्रावणस्य सिताष्टम्यां चतुर्दश्यां च सा शिवम्।। यज्ञोपवीतैर्वासोभिः पवित्रैरप्यपूजयत् ।। २४ ।।
śrāvaṇasya sitāṣṭamyāṃ caturdaśyāṃ ca sā śivam|| yajñopavītairvāsobhiḥ pavitrairapyapūjayat || 24 ||

Samhita : 3

Adhyaya :   15

Shloka :   24

भाद्रे कृष्णत्रयोदश्यां पुष्पैर्नानाविधैः फलैः ।। संपूज्य च चतुर्दश्यां चकार जलभो जनम् ।। २५।।
bhādre kṛṣṇatrayodaśyāṃ puṣpairnānāvidhaiḥ phalaiḥ || saṃpūjya ca caturdaśyāṃ cakāra jalabho janam || 25||

Samhita : 3

Adhyaya :   15

Shloka :   25

नानाविधैः फलैः पुष्पैस्सस्यैस्तत्कालसंभवैः ।। चक्रे सुनियताहारा जपन्मासे शिवार्चनम् ।। २६।।
nānāvidhaiḥ phalaiḥ puṣpaissasyaistatkālasaṃbhavaiḥ || cakre suniyatāhārā japanmāse śivārcanam || 26||

Samhita : 3

Adhyaya :   15

Shloka :   26

सर्वमासे सर्वदिने शिवार्चनरता सती।। दृढव्रताभवद्देवी स्वेच्छाधृतनराकृतिः ।। २७।।
sarvamāse sarvadine śivārcanaratā satī|| dṛḍhavratābhavaddevī svecchādhṛtanarākṛtiḥ || 27||

Samhita : 3

Adhyaya :   15

Shloka :   27

इत्थं नंदाव्रतं कृत्स्नं समाप्य सुसमाहिता ।। दध्यौ शिवं सती प्रेम्णा निश्चलाभूदनन्यधीः ।। २८ ।।
itthaṃ naṃdāvrataṃ kṛtsnaṃ samāpya susamāhitā || dadhyau śivaṃ satī premṇā niścalābhūdananyadhīḥ || 28 ||

Samhita : 3

Adhyaya :   15

Shloka :   28

एतस्मिन्नंतरे देवा मुनयश्चाखिला मुने ।। विष्णुं मां च पुरस्कृत्य ययुर्द्रष्टुं सतीतपः ।। ।। २९ ।।
etasminnaṃtare devā munayaścākhilā mune || viṣṇuṃ māṃ ca puraskṛtya yayurdraṣṭuṃ satītapaḥ || || 29 ||

Samhita : 3

Adhyaya :   15

Shloka :   29

दृष्टागत्य सती देवैर्मूर्ता सिद्धिरिवापरा ।। शिवध्यानमहामग्ना सिद्धावस्थां गता तदा ।। 2.2.15.३० ।।
dṛṣṭāgatya satī devairmūrtā siddhirivāparā || śivadhyānamahāmagnā siddhāvasthāṃ gatā tadā || 2.2.15.30 ||

Samhita : 3

Adhyaya :   15

Shloka :   30

चक्रुः सर्वे सुरास्सत्ये मुदा सांजलयो नतिम् ।। मुनयश्च नतस्कंधा विष्ण्वाद्याः प्रीतमानसाः ।। ३१ ।।
cakruḥ sarve surāssatye mudā sāṃjalayo natim || munayaśca nataskaṃdhā viṣṇvādyāḥ prītamānasāḥ || 31 ||

Samhita : 3

Adhyaya :   15

Shloka :   31

अथ सर्वे सुप्रसन्ना विष्ण्वाद्याश्च सुरर्षयः ।। प्रशशंसुस्तपस्तस्यास्सत्यास्तस्मात्सविस्मयाः ।। ३२।।
atha sarve suprasannā viṣṇvādyāśca surarṣayaḥ || praśaśaṃsustapastasyāssatyāstasmātsavismayāḥ || 32||

Samhita : 3

Adhyaya :   15

Shloka :   32

ततः प्रणम्य तां देवीं पुनस्ते मुनयस्सुराः ।। जग्मुर्गिरिवरं सद्यः कैलासं शिववल्लभम् ।। ३३ ।।
tataḥ praṇamya tāṃ devīṃ punaste munayassurāḥ || jagmurgirivaraṃ sadyaḥ kailāsaṃ śivavallabham || 33 ||

Samhita : 3

Adhyaya :   15

Shloka :   33

सावित्रीसहितश्चाहं सह लक्ष्म्या मुदान्वितः ।। वासुदेवोपि भगवाञ्जगामाथ हरांतिकम् ।। ३४ ।।
sāvitrīsahitaścāhaṃ saha lakṣmyā mudānvitaḥ || vāsudevopi bhagavāñjagāmātha harāṃtikam || 34 ||

Samhita : 3

Adhyaya :   15

Shloka :   34

गत्वा तत्र प्रभुं दृष्ट्वा सुप्रणम्य सुसंभ्रमाः।। तुष्टुवुर्विविधैः स्तोत्रैः करौ बद्ध्वा विनम्रकाः ।। ३५।।
gatvā tatra prabhuṃ dṛṣṭvā supraṇamya susaṃbhramāḥ|| tuṣṭuvurvividhaiḥ stotraiḥ karau baddhvā vinamrakāḥ || 35||

Samhita : 3

Adhyaya :   15

Shloka :   35

देवा ऊचुः ।।
नमो भगवते तुभ्यं यत एतच्चराचरम् ।। पुरुषाय महेशाय परेशाय महात्मने ।। ३६।।
namo bhagavate tubhyaṃ yata etaccarācaram || puruṣāya maheśāya pareśāya mahātmane || 36||

Samhita : 3

Adhyaya :   15

Shloka :   36

आदिबीजाय सर्वेषां चिद्रूपाय पराय च ।। ब्रह्मणे निर्विकाराय प्रकृतेः पुरुषस्य च ।। ३७।।
ādibījāya sarveṣāṃ cidrūpāya parāya ca || brahmaṇe nirvikārāya prakṛteḥ puruṣasya ca || 37||

Samhita : 3

Adhyaya :   15

Shloka :   37

य इदं प्रतिपंच्येदं येनेदं विचकास्ति हि ।। यस्मादिदं यतश्चेदं यस्येदं त्वं च यत्नतः ।। ३८।।
ya idaṃ pratipaṃcyedaṃ yenedaṃ vicakāsti hi || yasmādidaṃ yataścedaṃ yasyedaṃ tvaṃ ca yatnataḥ || 38||

Samhita : 3

Adhyaya :   15

Shloka :   38

योस्मात्परस्माच्च परो निर्विकारी महाप्रभुः ।। ईक्षते यस्स्वात्मनीदं तं नताः स्म स्वयंभुवम् ।। ३९ ।।
yosmātparasmācca paro nirvikārī mahāprabhuḥ || īkṣate yassvātmanīdaṃ taṃ natāḥ sma svayaṃbhuvam || 39 ||

Samhita : 3

Adhyaya :   15

Shloka :   39

अविद्धदृक् परः साक्षी सर्वात्मा ऽनेकरूपधृक् ।। आत्मभूतः परब्रह्म तपंतं शरणं गताः ।। 2.2.15.४० ।।
aviddhadṛk paraḥ sākṣī sarvātmā 'nekarūpadhṛk || ātmabhūtaḥ parabrahma tapaṃtaṃ śaraṇaṃ gatāḥ || 2.2.15.40 ||

Samhita : 3

Adhyaya :   15

Shloka :   40

न यस्य देवा ऋषयः सिद्धाश्च न विदुः पदम् ।। कः पुनर्जंतुरपरो ज्ञातुमर्हति वेदितुम् ।। ४१।।
na yasya devā ṛṣayaḥ siddhāśca na viduḥ padam || kaḥ punarjaṃturaparo jñātumarhati veditum || 41||

Samhita : 3

Adhyaya :   15

Shloka :   41

दिदृक्षवो यस्य पदं मुक्तसंगास्सुसाधवः ।। चरितं सुगतिर्नस्त्वं सलोकव्रतमव्रणम् ।। ४२।।
didṛkṣavo yasya padaṃ muktasaṃgāssusādhavaḥ || caritaṃ sugatirnastvaṃ salokavratamavraṇam || 42||

Samhita : 3

Adhyaya :   15

Shloka :   42

त्वज्जन्मादिविकारा नो विद्यंते केपि दुःखदा ।। तथापि मायया त्वं हि गृह्णासि कृपया च तान् ।। ४३ ।।
tvajjanmādivikārā no vidyaṃte kepi duḥkhadā || tathāpi māyayā tvaṃ hi gṛhṇāsi kṛpayā ca tān || 43 ||

Samhita : 3

Adhyaya :   15

Shloka :   43

तस्मै नमः परेशाय तुभ्यमाश्चर्यकर्मणे ।। नमो गिरां विदूराय ब्रह्मणे परमात्मने ।। ४४ ।।
tasmai namaḥ pareśāya tubhyamāścaryakarmaṇe || namo girāṃ vidūrāya brahmaṇe paramātmane || 44 ||

Samhita : 3

Adhyaya :   15

Shloka :   44

अरूपायोरुरूपाय परायानंतशक्तये ।। त्रिलोकपतये सर्वसाक्षिणे सर्वगाय च ।। ४५ ।।
arūpāyorurūpāya parāyānaṃtaśaktaye || trilokapataye sarvasākṣiṇe sarvagāya ca || 45 ||

Samhita : 3

Adhyaya :   15

Shloka :   45

नम आत्मप्रदीपाय निर्वाणसुखसंपदे ।। ज्ञानात्मने नमस्तेऽस्तु व्यापकायेश्वराय च ।। ४६।।
nama ātmapradīpāya nirvāṇasukhasaṃpade || jñānātmane namaste'stu vyāpakāyeśvarāya ca || 46||

Samhita : 3

Adhyaya :   15

Shloka :   46

नैष्कर्म्येण सुलभ्याय कैवल्यपतये नमः ।। पुरुषाय परेशाय नमस्ते सर्वदाय च।। ४७।।
naiṣkarmyeṇa sulabhyāya kaivalyapataye namaḥ || puruṣāya pareśāya namaste sarvadāya ca|| 47||

Samhita : 3

Adhyaya :   15

Shloka :   47

क्षेत्रज्ञायात्मरूपाय सर्वप्रत्ययहेतवे।। ४८।।
kṣetrajñāyātmarūpāya sarvapratyayahetave|| 48||

Samhita : 3

Adhyaya :   15

Shloka :   48

सर्वाध्यक्षाय महते मूलप्रकृतये नमः ।। पुरुषाय परेशाय नमस्ते सर्वदाय च ।। ४९ ।।
sarvādhyakṣāya mahate mūlaprakṛtaye namaḥ || puruṣāya pareśāya namaste sarvadāya ca || 49 ||

Samhita : 3

Adhyaya :   15

Shloka :   49

त्रिनेत्रायेषुवक्त्राय सदाभासाय ते नमः ।। सर्वेन्द्रियगुणद्रष्ट्रे निष्कारण नमोस्तु ते ।। 2.2.15.५० ।।
trinetrāyeṣuvaktrāya sadābhāsāya te namaḥ || sarvendriyaguṇadraṣṭre niṣkāraṇa namostu te || 2.2.15.50 ||

Samhita : 3

Adhyaya :   15

Shloka :   50

त्रिलोककारणायाथापवर्गाय नमोनमः ।। अपवर्गप्रदायाशु शरणागततारिणे ।। ५१ ।।
trilokakāraṇāyāthāpavargāya namonamaḥ || apavargapradāyāśu śaraṇāgatatāriṇe || 51 ||

Samhita : 3

Adhyaya :   15

Shloka :   51

सर्वाम्नायागमानां चोदधये परमेष्ठिने ।। परायणाय भक्तानां गुणानां च नमोस्तु ते ।। ५२।।
sarvāmnāyāgamānāṃ codadhaye parameṣṭhine || parāyaṇāya bhaktānāṃ guṇānāṃ ca namostu te || 52||

Samhita : 3

Adhyaya :   15

Shloka :   52

नमो गुणारणिच्छन्न चिदूष्माय महेश्वर ।। मूढदुष्प्राप्तरूपाय ज्ञानिहृद्वासिने सदा ।। ५३ ।।
namo guṇāraṇicchanna cidūṣmāya maheśvara || mūḍhaduṣprāptarūpāya jñānihṛdvāsine sadā || 53 ||

Samhita : 3

Adhyaya :   15

Shloka :   53

पशुपाशविमोक्षाय भक्तसन्मुक्तिदाय च ।। स्वप्रकाशाय नित्यायाऽव्ययायाजस्रसंविदे ।। ५४ ।।
paśupāśavimokṣāya bhaktasanmuktidāya ca || svaprakāśāya nityāyā'vyayāyājasrasaṃvide || 54 ||

Samhita : 3

Adhyaya :   15

Shloka :   54

प्रत्यग्द्रष्ट्रैऽविकाराय परमैश्वर्य धारिणे ।। यं भजन्ति चतुर्वर्गे कामयंतीष्टसद्गतिम् ।। सोऽभूदकरुणस्त्वं नः प्रसन्नो भव ते नमः ।। ५५ ।।
pratyagdraṣṭrai'vikārāya paramaiśvarya dhāriṇe || yaṃ bhajanti caturvarge kāmayaṃtīṣṭasadgatim || so'bhūdakaruṇastvaṃ naḥ prasanno bhava te namaḥ || 55 ||

Samhita : 3

Adhyaya :   15

Shloka :   55

एकांतिनः कंचनार्थं भक्ता वांछंति यस्य न ।। केवलं चरितं ते ते गायंति परमंगलम्।। ५६।।
ekāṃtinaḥ kaṃcanārthaṃ bhaktā vāṃchaṃti yasya na || kevalaṃ caritaṃ te te gāyaṃti paramaṃgalam|| 56||

Samhita : 3

Adhyaya :   15

Shloka :   56

अक्षरं परमं ब्रह्मतमव्यक्ताकृतिं विभुम् ।। अध्यात्मयोगगम्यं त्वां परिपूर्णं स्तुमो वयम् ।। ५७।।
akṣaraṃ paramaṃ brahmatamavyaktākṛtiṃ vibhum || adhyātmayogagamyaṃ tvāṃ paripūrṇaṃ stumo vayam || 57||

Samhita : 3

Adhyaya :   15

Shloka :   57

अतींद्रियमनाधारं सर्वाधारमहेतुकम् ।। अनंतमाद्यं सूक्ष्मं त्वां प्रणमामोऽखिलेश्वरम् ।। ५८।।
atīṃdriyamanādhāraṃ sarvādhāramahetukam || anaṃtamādyaṃ sūkṣmaṃ tvāṃ praṇamāmo'khileśvaram || 58||

Samhita : 3

Adhyaya :   15

Shloka :   58

हर्यादयोऽखिला देवास्तथा लोकाश्चराचराः ।। नामरूपविभेदेन फल्ग्व्या च कलया कृताः ।। ५९।।
haryādayo'khilā devāstathā lokāścarācarāḥ || nāmarūpavibhedena phalgvyā ca kalayā kṛtāḥ || 59||

Samhita : 3

Adhyaya :   15

Shloka :   59

यथार्चिषोग्नेस्सवितुर्यांति निर्यांति वासकृत् ।। गभस्तयस्तथायं वै प्रवाहो गौण उच्यते ।। 2.2.15.६०।।
yathārciṣognessavituryāṃti niryāṃti vāsakṛt || gabhastayastathāyaṃ vai pravāho gauṇa ucyate || 2.2.15.60||

Samhita : 3

Adhyaya :   15

Shloka :   60

न त्वं देवो ऽसुरो मर्त्यो न तिर्यङ् न द्विजः प्रभो ।। न स्त्री न षंढो न पुमान्सदसन्न च किंचन ।। ६१ ।।
na tvaṃ devo 'suro martyo na tiryaṅ na dvijaḥ prabho || na strī na ṣaṃḍho na pumānsadasanna ca kiṃcana || 61 ||

Samhita : 3

Adhyaya :   15

Shloka :   61

निषेधशेषस्सर्वं त्वं विश्वकृद्विश्व पालकः ।। विश्वलयकृद्विश्वात्मा प्रणतास्स्मस्तमीश्वरम् ।। ६२।।
niṣedhaśeṣassarvaṃ tvaṃ viśvakṛdviśva pālakaḥ || viśvalayakṛdviśvātmā praṇatāssmastamīśvaram || 62||

Samhita : 3

Adhyaya :   15

Shloka :   62

योगरंधितकर्माणो यं प्रपश्यन्ति योगिनः ।। योगसंभाविते चित्ते योगेशं त्वां नता वयम् ।। ६३ ।।
yogaraṃdhitakarmāṇo yaṃ prapaśyanti yoginaḥ || yogasaṃbhāvite citte yogeśaṃ tvāṃ natā vayam || 63 ||

Samhita : 3

Adhyaya :   15

Shloka :   63

नमोस्तु तेऽसह्यवेग शक्तित्रय त्रयीमय ।। नमः प्रसन्नपालाय नमस्ते भूरिशक्तये ।। ६४ ।।
namostu te'sahyavega śaktitraya trayīmaya || namaḥ prasannapālāya namaste bhūriśaktaye || 64 ||

Samhita : 3

Adhyaya :   15

Shloka :   64

कदिंद्रियाणां दुर्गेशानवाप्य परवर्त्मने ।। भक्तोद्धाररतायाथ नमस्ते गूढवर्चसे ।। ६५।।
kadiṃdriyāṇāṃ durgeśānavāpya paravartmane || bhaktoddhāraratāyātha namaste gūḍhavarcase || 65||

Samhita : 3

Adhyaya :   15

Shloka :   65

यच्छक्त्याहं धियात्मानं हंत वेद न मूढधी ।। तं दुरत्ययमाहात्म्यं त्वां नतः स्मो महाप्रभुम् ।। ६६ ।।
yacchaktyāhaṃ dhiyātmānaṃ haṃta veda na mūḍhadhī || taṃ duratyayamāhātmyaṃ tvāṃ nataḥ smo mahāprabhum || 66 ||

Samhita : 3

Adhyaya :   15

Shloka :   66

ब्रह्मोवाच ।।
इति स्तुत्वा महादेवं सर्वे विष्ण्वादिकास्सुराः ।। तूष्णीमासन्प्रभोरग्रे सद्भक्तिनतकंधराः ।। ६७।।
iti stutvā mahādevaṃ sarve viṣṇvādikāssurāḥ || tūṣṇīmāsanprabhoragre sadbhaktinatakaṃdharāḥ || 67||

Samhita : 3

Adhyaya :   15

Shloka :   67

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे नंदाव्रतविधानशिवस्तुति वर्णनं नाम पंचदशोऽध्यायः ।। १५ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe naṃdāvratavidhānaśivastuti varṇanaṃ nāma paṃcadaśo'dhyāyaḥ || 15 ||

Samhita : 3

Adhyaya :   15

Shloka :   68

ब्रह्मोवाच ।।
अथैकदा पितुः पार्श्वे तिष्ठंतीं तां सतीमहम् ।। त्वया सह मुनेद्राक्षं सारभूतां त्रिलोकके ।। १ ।।
athaikadā pituḥ pārśve tiṣṭhaṃtīṃ tāṃ satīmaham || tvayā saha munedrākṣaṃ sārabhūtāṃ trilokake || 1 ||

Samhita : 3

Adhyaya :   15

Shloka :   1

पित्रा नमस्कृतं वीक्ष्य सत्कृतं त्वां च मां सती ।। प्रणनाम मुदा भक्त्या लोकलीलानुसारिणी ।। २ ।।
pitrā namaskṛtaṃ vīkṣya satkṛtaṃ tvāṃ ca māṃ satī || praṇanāma mudā bhaktyā lokalīlānusāriṇī || 2 ||

Samhita : 3

Adhyaya :   15

Shloka :   2

प्रणामांते सतीं वीक्ष्य दक्षदत्तशुभासने ।। स्थितोहं नारद त्वं च विनतामहमागदम् ।। ३ ।।
praṇāmāṃte satīṃ vīkṣya dakṣadattaśubhāsane || sthitohaṃ nārada tvaṃ ca vinatāmahamāgadam || 3 ||

Samhita : 3

Adhyaya :   15

Shloka :   3

त्वामेव यः कामयते यन्तु कामयसे सति ।। तमाप्नुहि पतिं देवं सर्वज्ञं जगदीश्वरम् ।। ४।।
tvāmeva yaḥ kāmayate yantu kāmayase sati || tamāpnuhi patiṃ devaṃ sarvajñaṃ jagadīśvaram || 4||

Samhita : 3

Adhyaya :   15

Shloka :   4

यो नान्यां जगृहे नापि गृह्णाति न ग्रहीष्यति ।। जायां स ते पतिर्भूयादनन्यसदृशश्शुभे।। ५।।
yo nānyāṃ jagṛhe nāpi gṛhṇāti na grahīṣyati || jāyāṃ sa te patirbhūyādananyasadṛśaśśubhe|| 5||

Samhita : 3

Adhyaya :   15

Shloka :   5

इत्युक्त्वा सुचिरं तां वै स्थित्वा दक्षालये पुनः।। विसृष्टौ तेन संयातौ स्वस्थानं तौ च नारद ।। ६।।
ityuktvā suciraṃ tāṃ vai sthitvā dakṣālaye punaḥ|| visṛṣṭau tena saṃyātau svasthānaṃ tau ca nārada || 6||

Samhita : 3

Adhyaya :   15

Shloka :   6

दक्षोभवच्च सुप्रीतः तदाकर्ण्य गतज्वरः ।। आददे तनयां स्वां तां मत्वा हि परमेश्वरीम्।। ७।।
dakṣobhavacca suprītaḥ tadākarṇya gatajvaraḥ || ādade tanayāṃ svāṃ tāṃ matvā hi parameśvarīm|| 7||

Samhita : 3

Adhyaya :   15

Shloka :   7

इत्थं विहारै रुचिरैः कौमारैर्भक्तवत्सला ।। जहाववस्थां कौमारीं स्वेच्छाधृतनराकृतिः ।। ८।।
itthaṃ vihārai ruciraiḥ kaumārairbhaktavatsalā || jahāvavasthāṃ kaumārīṃ svecchādhṛtanarākṛtiḥ || 8||

Samhita : 3

Adhyaya :   15

Shloka :   8

बाल्यं व्यतीत्य सा प्राप किञ्चिद्यौवनतां सती ।९।अतीव तपसांगेन सर्वांगेषु मनोहरा ।। ९।।
bālyaṃ vyatītya sā prāpa kiñcidyauvanatāṃ satī |9|atīva tapasāṃgena sarvāṃgeṣu manoharā || 9||

Samhita : 3

Adhyaya :   15

Shloka :   9

दक्षस्तां वीक्ष्य लोकेशः प्रोद्भिन्नांतर्वयस्थिताम् ।। चिंतयामास भर्गाय कथं दास्य इमां सुताम् ।। 2.2.15.१ ०।।
dakṣastāṃ vīkṣya lokeśaḥ prodbhinnāṃtarvayasthitām || ciṃtayāmāsa bhargāya kathaṃ dāsya imāṃ sutām || 2.2.15.1 0||

Samhita : 3

Adhyaya :   15

Shloka :   10

अथ सापि स्वयं भर्गं प्राप्तुमैच्छत्तदान्वहम् ।। पितुर्मनोगतिं ज्ञात्वा मातुर्निकटमागमत् ।। ११ ।।
atha sāpi svayaṃ bhargaṃ prāptumaicchattadānvaham || piturmanogatiṃ jñātvā māturnikaṭamāgamat || 11 ||

Samhita : 3

Adhyaya :   15

Shloka :   11

पप्रच्छाज्ञां तपोहेतोश्शंकरस्य विनीतधीः ।। मातुश्शिवाथ वैरिण्यास्सा सखी परमेश्वरी ।। १२।।
papracchājñāṃ tapohetośśaṃkarasya vinītadhīḥ || mātuśśivātha vairiṇyāssā sakhī parameśvarī || 12||

Samhita : 3

Adhyaya :   15

Shloka :   12

ततस्सती महेशानं पतिं प्राप्तुं दृढव्रता ।। सा तमाराधयामास गृहे मातुरनुज्ञया ।। १ ३।।
tatassatī maheśānaṃ patiṃ prāptuṃ dṛḍhavratā || sā tamārādhayāmāsa gṛhe māturanujñayā || 1 3||

Samhita : 3

Adhyaya :   15

Shloka :   13

आश्विने मासि नन्दायां तिथावानर्च भक्तितः ।। गुडौदनैस्सलवणैर्हरं नत्वा निनाय तम् ।। १४।।
āśvine māsi nandāyāṃ tithāvānarca bhaktitaḥ || guḍaudanaissalavaṇairharaṃ natvā nināya tam || 14||

Samhita : 3

Adhyaya :   15

Shloka :   14

कार्तिकस्य चतुर्दश्यामपूपैः पायसैरपि ।। समाकीर्णैस्समाराध्य सस्मार परमेश्वरम्।। १५।।
kārtikasya caturdaśyāmapūpaiḥ pāyasairapi || samākīrṇaissamārādhya sasmāra parameśvaram|| 15||

Samhita : 3

Adhyaya :   15

Shloka :   15

मार्गशीर्षेऽसिताष्टम्यां सतिलैस्सयवौदनैः ।। पूजयित्वा हरं कीलैर्निनाय दिवसान् सती ।। १६ ।।
mārgaśīrṣe'sitāṣṭamyāṃ satilaissayavaudanaiḥ || pūjayitvā haraṃ kīlairnināya divasān satī || 16 ||

Samhita : 3

Adhyaya :   15

Shloka :   16

पौषे तु शुक्लसप्तम्यां कृत्वा जागरणं निशि ।। अपूजयच्छिवं प्रातः कृशरान्नेन सा सती ।। १७ ।।
pauṣe tu śuklasaptamyāṃ kṛtvā jāgaraṇaṃ niśi || apūjayacchivaṃ prātaḥ kṛśarānnena sā satī || 17 ||

Samhita : 3

Adhyaya :   15

Shloka :   17

माघे तु पौर्णमास्यां स कृत्वा जागरणं निशि ।। आर्द्रवस्त्रा नदीतीरेऽकरोच्छंकरपूजनम् ।। १८।।
māghe tu paurṇamāsyāṃ sa kṛtvā jāgaraṇaṃ niśi || ārdravastrā nadītīre'karocchaṃkarapūjanam || 18||

Samhita : 3

Adhyaya :   15

Shloka :   18

तपस्यसितभूतायां कृत्वा जागरणं निशि।। ।विशेषतस्समानर्च शैलूषैस्सर्वयामसु ।। १९।।
tapasyasitabhūtāyāṃ kṛtvā jāgaraṇaṃ niśi|| |viśeṣatassamānarca śailūṣaissarvayāmasu || 19||

Samhita : 3

Adhyaya :   15

Shloka :   19

चैत्रे शुक्लचतुर्दश्यां पलाशैर्दमनैश्शिवम् ।। अपूजयद्दिवारात्रौ संस्मरन् सा निनाय तम्।। 2.2.15.२०।।
caitre śuklacaturdaśyāṃ palāśairdamanaiśśivam || apūjayaddivārātrau saṃsmaran sā nināya tam|| 2.2.15.20||

Samhita : 3

Adhyaya :   15

Shloka :   20

राधशुक्लतृतीयायां तिलाहारयवौदनैः।। पूजयित्वा सती रुद्रं नव्यैर्मासं निनाय तम् ।। २१।।
rādhaśuklatṛtīyāyāṃ tilāhārayavaudanaiḥ|| pūjayitvā satī rudraṃ navyairmāsaṃ nināya tam || 21||

Samhita : 3

Adhyaya :   15

Shloka :   21

ज्येष्ठस्य पूर्णिमायां वै रात्रै संपूज्य शंकरम् ।। वसनैर्बृहतीपुष्पैर्निराहारा निनाय तम् ।। २२।।
jyeṣṭhasya pūrṇimāyāṃ vai rātrai saṃpūjya śaṃkaram || vasanairbṛhatīpuṣpairnirāhārā nināya tam || 22||

Samhita : 3

Adhyaya :   15

Shloka :   22

आषाढस्य चतुर्दश्यां शुक्लायां कृष्णवाससा।बृहतीकुसुमैः पूजा रुद्रस्याकारि वै तया ।। २३।।
āṣāḍhasya caturdaśyāṃ śuklāyāṃ kṛṣṇavāsasā|bṛhatīkusumaiḥ pūjā rudrasyākāri vai tayā || 23||

Samhita : 3

Adhyaya :   15

Shloka :   23

श्रावणस्य सिताष्टम्यां चतुर्दश्यां च सा शिवम्।। यज्ञोपवीतैर्वासोभिः पवित्रैरप्यपूजयत् ।। २४ ।।
śrāvaṇasya sitāṣṭamyāṃ caturdaśyāṃ ca sā śivam|| yajñopavītairvāsobhiḥ pavitrairapyapūjayat || 24 ||

Samhita : 3

Adhyaya :   15

Shloka :   24

भाद्रे कृष्णत्रयोदश्यां पुष्पैर्नानाविधैः फलैः ।। संपूज्य च चतुर्दश्यां चकार जलभो जनम् ।। २५।।
bhādre kṛṣṇatrayodaśyāṃ puṣpairnānāvidhaiḥ phalaiḥ || saṃpūjya ca caturdaśyāṃ cakāra jalabho janam || 25||

Samhita : 3

Adhyaya :   15

Shloka :   25

नानाविधैः फलैः पुष्पैस्सस्यैस्तत्कालसंभवैः ।। चक्रे सुनियताहारा जपन्मासे शिवार्चनम् ।। २६।।
nānāvidhaiḥ phalaiḥ puṣpaissasyaistatkālasaṃbhavaiḥ || cakre suniyatāhārā japanmāse śivārcanam || 26||

Samhita : 3

Adhyaya :   15

Shloka :   26

सर्वमासे सर्वदिने शिवार्चनरता सती।। दृढव्रताभवद्देवी स्वेच्छाधृतनराकृतिः ।। २७।।
sarvamāse sarvadine śivārcanaratā satī|| dṛḍhavratābhavaddevī svecchādhṛtanarākṛtiḥ || 27||

Samhita : 3

Adhyaya :   15

Shloka :   27

इत्थं नंदाव्रतं कृत्स्नं समाप्य सुसमाहिता ।। दध्यौ शिवं सती प्रेम्णा निश्चलाभूदनन्यधीः ।। २८ ।।
itthaṃ naṃdāvrataṃ kṛtsnaṃ samāpya susamāhitā || dadhyau śivaṃ satī premṇā niścalābhūdananyadhīḥ || 28 ||

Samhita : 3

Adhyaya :   15

Shloka :   28

एतस्मिन्नंतरे देवा मुनयश्चाखिला मुने ।। विष्णुं मां च पुरस्कृत्य ययुर्द्रष्टुं सतीतपः ।। ।। २९ ।।
etasminnaṃtare devā munayaścākhilā mune || viṣṇuṃ māṃ ca puraskṛtya yayurdraṣṭuṃ satītapaḥ || || 29 ||

Samhita : 3

Adhyaya :   15

Shloka :   29

दृष्टागत्य सती देवैर्मूर्ता सिद्धिरिवापरा ।। शिवध्यानमहामग्ना सिद्धावस्थां गता तदा ।। 2.2.15.३० ।।
dṛṣṭāgatya satī devairmūrtā siddhirivāparā || śivadhyānamahāmagnā siddhāvasthāṃ gatā tadā || 2.2.15.30 ||

Samhita : 3

Adhyaya :   15

Shloka :   30

चक्रुः सर्वे सुरास्सत्ये मुदा सांजलयो नतिम् ।। मुनयश्च नतस्कंधा विष्ण्वाद्याः प्रीतमानसाः ।। ३१ ।।
cakruḥ sarve surāssatye mudā sāṃjalayo natim || munayaśca nataskaṃdhā viṣṇvādyāḥ prītamānasāḥ || 31 ||

Samhita : 3

Adhyaya :   15

Shloka :   31

अथ सर्वे सुप्रसन्ना विष्ण्वाद्याश्च सुरर्षयः ।। प्रशशंसुस्तपस्तस्यास्सत्यास्तस्मात्सविस्मयाः ।। ३२।।
atha sarve suprasannā viṣṇvādyāśca surarṣayaḥ || praśaśaṃsustapastasyāssatyāstasmātsavismayāḥ || 32||

Samhita : 3

Adhyaya :   15

Shloka :   32

ततः प्रणम्य तां देवीं पुनस्ते मुनयस्सुराः ।। जग्मुर्गिरिवरं सद्यः कैलासं शिववल्लभम् ।। ३३ ।।
tataḥ praṇamya tāṃ devīṃ punaste munayassurāḥ || jagmurgirivaraṃ sadyaḥ kailāsaṃ śivavallabham || 33 ||

Samhita : 3

Adhyaya :   15

Shloka :   33

सावित्रीसहितश्चाहं सह लक्ष्म्या मुदान्वितः ।। वासुदेवोपि भगवाञ्जगामाथ हरांतिकम् ।। ३४ ।।
sāvitrīsahitaścāhaṃ saha lakṣmyā mudānvitaḥ || vāsudevopi bhagavāñjagāmātha harāṃtikam || 34 ||

Samhita : 3

Adhyaya :   15

Shloka :   34

गत्वा तत्र प्रभुं दृष्ट्वा सुप्रणम्य सुसंभ्रमाः।। तुष्टुवुर्विविधैः स्तोत्रैः करौ बद्ध्वा विनम्रकाः ।। ३५।।
gatvā tatra prabhuṃ dṛṣṭvā supraṇamya susaṃbhramāḥ|| tuṣṭuvurvividhaiḥ stotraiḥ karau baddhvā vinamrakāḥ || 35||

Samhita : 3

Adhyaya :   15

Shloka :   35

देवा ऊचुः ।।
नमो भगवते तुभ्यं यत एतच्चराचरम् ।। पुरुषाय महेशाय परेशाय महात्मने ।। ३६।।
namo bhagavate tubhyaṃ yata etaccarācaram || puruṣāya maheśāya pareśāya mahātmane || 36||

Samhita : 3

Adhyaya :   15

Shloka :   36

आदिबीजाय सर्वेषां चिद्रूपाय पराय च ।। ब्रह्मणे निर्विकाराय प्रकृतेः पुरुषस्य च ।। ३७।।
ādibījāya sarveṣāṃ cidrūpāya parāya ca || brahmaṇe nirvikārāya prakṛteḥ puruṣasya ca || 37||

Samhita : 3

Adhyaya :   15

Shloka :   37

य इदं प्रतिपंच्येदं येनेदं विचकास्ति हि ।। यस्मादिदं यतश्चेदं यस्येदं त्वं च यत्नतः ।। ३८।।
ya idaṃ pratipaṃcyedaṃ yenedaṃ vicakāsti hi || yasmādidaṃ yataścedaṃ yasyedaṃ tvaṃ ca yatnataḥ || 38||

Samhita : 3

Adhyaya :   15

Shloka :   38

योस्मात्परस्माच्च परो निर्विकारी महाप्रभुः ।। ईक्षते यस्स्वात्मनीदं तं नताः स्म स्वयंभुवम् ।। ३९ ।।
yosmātparasmācca paro nirvikārī mahāprabhuḥ || īkṣate yassvātmanīdaṃ taṃ natāḥ sma svayaṃbhuvam || 39 ||

Samhita : 3

Adhyaya :   15

Shloka :   39

अविद्धदृक् परः साक्षी सर्वात्मा ऽनेकरूपधृक् ।। आत्मभूतः परब्रह्म तपंतं शरणं गताः ।। 2.2.15.४० ।।
aviddhadṛk paraḥ sākṣī sarvātmā 'nekarūpadhṛk || ātmabhūtaḥ parabrahma tapaṃtaṃ śaraṇaṃ gatāḥ || 2.2.15.40 ||

Samhita : 3

Adhyaya :   15

Shloka :   40

न यस्य देवा ऋषयः सिद्धाश्च न विदुः पदम् ।। कः पुनर्जंतुरपरो ज्ञातुमर्हति वेदितुम् ।। ४१।।
na yasya devā ṛṣayaḥ siddhāśca na viduḥ padam || kaḥ punarjaṃturaparo jñātumarhati veditum || 41||

Samhita : 3

Adhyaya :   15

Shloka :   41

दिदृक्षवो यस्य पदं मुक्तसंगास्सुसाधवः ।। चरितं सुगतिर्नस्त्वं सलोकव्रतमव्रणम् ।। ४२।।
didṛkṣavo yasya padaṃ muktasaṃgāssusādhavaḥ || caritaṃ sugatirnastvaṃ salokavratamavraṇam || 42||

Samhita : 3

Adhyaya :   15

Shloka :   42

त्वज्जन्मादिविकारा नो विद्यंते केपि दुःखदा ।। तथापि मायया त्वं हि गृह्णासि कृपया च तान् ।। ४३ ।।
tvajjanmādivikārā no vidyaṃte kepi duḥkhadā || tathāpi māyayā tvaṃ hi gṛhṇāsi kṛpayā ca tān || 43 ||

Samhita : 3

Adhyaya :   15

Shloka :   43

तस्मै नमः परेशाय तुभ्यमाश्चर्यकर्मणे ।। नमो गिरां विदूराय ब्रह्मणे परमात्मने ।। ४४ ।।
tasmai namaḥ pareśāya tubhyamāścaryakarmaṇe || namo girāṃ vidūrāya brahmaṇe paramātmane || 44 ||

Samhita : 3

Adhyaya :   15

Shloka :   44

अरूपायोरुरूपाय परायानंतशक्तये ।। त्रिलोकपतये सर्वसाक्षिणे सर्वगाय च ।। ४५ ।।
arūpāyorurūpāya parāyānaṃtaśaktaye || trilokapataye sarvasākṣiṇe sarvagāya ca || 45 ||

Samhita : 3

Adhyaya :   15

Shloka :   45

नम आत्मप्रदीपाय निर्वाणसुखसंपदे ।। ज्ञानात्मने नमस्तेऽस्तु व्यापकायेश्वराय च ।। ४६।।
nama ātmapradīpāya nirvāṇasukhasaṃpade || jñānātmane namaste'stu vyāpakāyeśvarāya ca || 46||

Samhita : 3

Adhyaya :   15

Shloka :   46

नैष्कर्म्येण सुलभ्याय कैवल्यपतये नमः ।। पुरुषाय परेशाय नमस्ते सर्वदाय च।। ४७।।
naiṣkarmyeṇa sulabhyāya kaivalyapataye namaḥ || puruṣāya pareśāya namaste sarvadāya ca|| 47||

Samhita : 3

Adhyaya :   15

Shloka :   47

क्षेत्रज्ञायात्मरूपाय सर्वप्रत्ययहेतवे।। ४८।।
kṣetrajñāyātmarūpāya sarvapratyayahetave|| 48||

Samhita : 3

Adhyaya :   15

Shloka :   48

सर्वाध्यक्षाय महते मूलप्रकृतये नमः ।। पुरुषाय परेशाय नमस्ते सर्वदाय च ।। ४९ ।।
sarvādhyakṣāya mahate mūlaprakṛtaye namaḥ || puruṣāya pareśāya namaste sarvadāya ca || 49 ||

Samhita : 3

Adhyaya :   15

Shloka :   49

त्रिनेत्रायेषुवक्त्राय सदाभासाय ते नमः ।। सर्वेन्द्रियगुणद्रष्ट्रे निष्कारण नमोस्तु ते ।। 2.2.15.५० ।।
trinetrāyeṣuvaktrāya sadābhāsāya te namaḥ || sarvendriyaguṇadraṣṭre niṣkāraṇa namostu te || 2.2.15.50 ||

Samhita : 3

Adhyaya :   15

Shloka :   50

त्रिलोककारणायाथापवर्गाय नमोनमः ।। अपवर्गप्रदायाशु शरणागततारिणे ।। ५१ ।।
trilokakāraṇāyāthāpavargāya namonamaḥ || apavargapradāyāśu śaraṇāgatatāriṇe || 51 ||

Samhita : 3

Adhyaya :   15

Shloka :   51

सर्वाम्नायागमानां चोदधये परमेष्ठिने ।। परायणाय भक्तानां गुणानां च नमोस्तु ते ।। ५२।।
sarvāmnāyāgamānāṃ codadhaye parameṣṭhine || parāyaṇāya bhaktānāṃ guṇānāṃ ca namostu te || 52||

Samhita : 3

Adhyaya :   15

Shloka :   52

नमो गुणारणिच्छन्न चिदूष्माय महेश्वर ।। मूढदुष्प्राप्तरूपाय ज्ञानिहृद्वासिने सदा ।। ५३ ।।
namo guṇāraṇicchanna cidūṣmāya maheśvara || mūḍhaduṣprāptarūpāya jñānihṛdvāsine sadā || 53 ||

Samhita : 3

Adhyaya :   15

Shloka :   53

पशुपाशविमोक्षाय भक्तसन्मुक्तिदाय च ।। स्वप्रकाशाय नित्यायाऽव्ययायाजस्रसंविदे ।। ५४ ।।
paśupāśavimokṣāya bhaktasanmuktidāya ca || svaprakāśāya nityāyā'vyayāyājasrasaṃvide || 54 ||

Samhita : 3

Adhyaya :   15

Shloka :   54

प्रत्यग्द्रष्ट्रैऽविकाराय परमैश्वर्य धारिणे ।। यं भजन्ति चतुर्वर्गे कामयंतीष्टसद्गतिम् ।। सोऽभूदकरुणस्त्वं नः प्रसन्नो भव ते नमः ।। ५५ ।।
pratyagdraṣṭrai'vikārāya paramaiśvarya dhāriṇe || yaṃ bhajanti caturvarge kāmayaṃtīṣṭasadgatim || so'bhūdakaruṇastvaṃ naḥ prasanno bhava te namaḥ || 55 ||

Samhita : 3

Adhyaya :   15

Shloka :   55

एकांतिनः कंचनार्थं भक्ता वांछंति यस्य न ।। केवलं चरितं ते ते गायंति परमंगलम्।। ५६।।
ekāṃtinaḥ kaṃcanārthaṃ bhaktā vāṃchaṃti yasya na || kevalaṃ caritaṃ te te gāyaṃti paramaṃgalam|| 56||

Samhita : 3

Adhyaya :   15

Shloka :   56

अक्षरं परमं ब्रह्मतमव्यक्ताकृतिं विभुम् ।। अध्यात्मयोगगम्यं त्वां परिपूर्णं स्तुमो वयम् ।। ५७।।
akṣaraṃ paramaṃ brahmatamavyaktākṛtiṃ vibhum || adhyātmayogagamyaṃ tvāṃ paripūrṇaṃ stumo vayam || 57||

Samhita : 3

Adhyaya :   15

Shloka :   57

अतींद्रियमनाधारं सर्वाधारमहेतुकम् ।। अनंतमाद्यं सूक्ष्मं त्वां प्रणमामोऽखिलेश्वरम् ।। ५८।।
atīṃdriyamanādhāraṃ sarvādhāramahetukam || anaṃtamādyaṃ sūkṣmaṃ tvāṃ praṇamāmo'khileśvaram || 58||

Samhita : 3

Adhyaya :   15

Shloka :   58

हर्यादयोऽखिला देवास्तथा लोकाश्चराचराः ।। नामरूपविभेदेन फल्ग्व्या च कलया कृताः ।। ५९।।
haryādayo'khilā devāstathā lokāścarācarāḥ || nāmarūpavibhedena phalgvyā ca kalayā kṛtāḥ || 59||

Samhita : 3

Adhyaya :   15

Shloka :   59

यथार्चिषोग्नेस्सवितुर्यांति निर्यांति वासकृत् ।। गभस्तयस्तथायं वै प्रवाहो गौण उच्यते ।। 2.2.15.६०।।
yathārciṣognessavituryāṃti niryāṃti vāsakṛt || gabhastayastathāyaṃ vai pravāho gauṇa ucyate || 2.2.15.60||

Samhita : 3

Adhyaya :   15

Shloka :   60

न त्वं देवो ऽसुरो मर्त्यो न तिर्यङ् न द्विजः प्रभो ।। न स्त्री न षंढो न पुमान्सदसन्न च किंचन ।। ६१ ।।
na tvaṃ devo 'suro martyo na tiryaṅ na dvijaḥ prabho || na strī na ṣaṃḍho na pumānsadasanna ca kiṃcana || 61 ||

Samhita : 3

Adhyaya :   15

Shloka :   61

निषेधशेषस्सर्वं त्वं विश्वकृद्विश्व पालकः ।। विश्वलयकृद्विश्वात्मा प्रणतास्स्मस्तमीश्वरम् ।। ६२।।
niṣedhaśeṣassarvaṃ tvaṃ viśvakṛdviśva pālakaḥ || viśvalayakṛdviśvātmā praṇatāssmastamīśvaram || 62||

Samhita : 3

Adhyaya :   15

Shloka :   62

योगरंधितकर्माणो यं प्रपश्यन्ति योगिनः ।। योगसंभाविते चित्ते योगेशं त्वां नता वयम् ।। ६३ ।।
yogaraṃdhitakarmāṇo yaṃ prapaśyanti yoginaḥ || yogasaṃbhāvite citte yogeśaṃ tvāṃ natā vayam || 63 ||

Samhita : 3

Adhyaya :   15

Shloka :   63

नमोस्तु तेऽसह्यवेग शक्तित्रय त्रयीमय ।। नमः प्रसन्नपालाय नमस्ते भूरिशक्तये ।। ६४ ।।
namostu te'sahyavega śaktitraya trayīmaya || namaḥ prasannapālāya namaste bhūriśaktaye || 64 ||

Samhita : 3

Adhyaya :   15

Shloka :   64

कदिंद्रियाणां दुर्गेशानवाप्य परवर्त्मने ।। भक्तोद्धाररतायाथ नमस्ते गूढवर्चसे ।। ६५।।
kadiṃdriyāṇāṃ durgeśānavāpya paravartmane || bhaktoddhāraratāyātha namaste gūḍhavarcase || 65||

Samhita : 3

Adhyaya :   15

Shloka :   65

यच्छक्त्याहं धियात्मानं हंत वेद न मूढधी ।। तं दुरत्ययमाहात्म्यं त्वां नतः स्मो महाप्रभुम् ।। ६६ ।।
yacchaktyāhaṃ dhiyātmānaṃ haṃta veda na mūḍhadhī || taṃ duratyayamāhātmyaṃ tvāṃ nataḥ smo mahāprabhum || 66 ||

Samhita : 3

Adhyaya :   15

Shloka :   66

ब्रह्मोवाच ।।
इति स्तुत्वा महादेवं सर्वे विष्ण्वादिकास्सुराः ।। तूष्णीमासन्प्रभोरग्रे सद्भक्तिनतकंधराः ।। ६७।।
iti stutvā mahādevaṃ sarve viṣṇvādikāssurāḥ || tūṣṇīmāsanprabhoragre sadbhaktinatakaṃdharāḥ || 67||

Samhita : 3

Adhyaya :   15

Shloka :   67

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे नंदाव्रतविधानशिवस्तुति वर्णनं नाम पंचदशोऽध्यायः ।। १५ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe naṃdāvratavidhānaśivastuti varṇanaṃ nāma paṃcadaśo'dhyāyaḥ || 15 ||

Samhita : 3

Adhyaya :   15

Shloka :   68

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In