| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
अथैकदा पितुः पार्श्वे तिष्ठंतीं तां सतीमहम् ॥ त्वया सह मुनेद्राक्षं सारभूतां त्रिलोकके ॥ १ ॥
athaikadā pituḥ pārśve tiṣṭhaṃtīṃ tāṃ satīmaham .. tvayā saha munedrākṣaṃ sārabhūtāṃ trilokake .. 1 ..
पित्रा नमस्कृतं वीक्ष्य सत्कृतं त्वां च मां सती ॥ प्रणनाम मुदा भक्त्या लोकलीलानुसारिणी ॥ २ ॥
pitrā namaskṛtaṃ vīkṣya satkṛtaṃ tvāṃ ca māṃ satī .. praṇanāma mudā bhaktyā lokalīlānusāriṇī .. 2 ..
प्रणामांते सतीं वीक्ष्य दक्षदत्तशुभासने ॥ स्थितोहं नारद त्वं च विनतामहमागदम् ॥ ३ ॥
praṇāmāṃte satīṃ vīkṣya dakṣadattaśubhāsane .. sthitohaṃ nārada tvaṃ ca vinatāmahamāgadam .. 3 ..
त्वामेव यः कामयते यन्तु कामयसे सति ॥ तमाप्नुहि पतिं देवं सर्वज्ञं जगदीश्वरम् ॥ ४॥
tvāmeva yaḥ kāmayate yantu kāmayase sati .. tamāpnuhi patiṃ devaṃ sarvajñaṃ jagadīśvaram .. 4..
यो नान्यां जगृहे नापि गृह्णाति न ग्रहीष्यति ॥ जायां स ते पतिर्भूयादनन्यसदृशश्शुभे॥ ५॥
yo nānyāṃ jagṛhe nāpi gṛhṇāti na grahīṣyati .. jāyāṃ sa te patirbhūyādananyasadṛśaśśubhe.. 5..
इत्युक्त्वा सुचिरं तां वै स्थित्वा दक्षालये पुनः॥ विसृष्टौ तेन संयातौ स्वस्थानं तौ च नारद ॥ ६॥
ityuktvā suciraṃ tāṃ vai sthitvā dakṣālaye punaḥ.. visṛṣṭau tena saṃyātau svasthānaṃ tau ca nārada .. 6..
दक्षोभवच्च सुप्रीतः तदाकर्ण्य गतज्वरः ॥ आददे तनयां स्वां तां मत्वा हि परमेश्वरीम्॥ ७॥
dakṣobhavacca suprītaḥ tadākarṇya gatajvaraḥ .. ādade tanayāṃ svāṃ tāṃ matvā hi parameśvarīm.. 7..
इत्थं विहारै रुचिरैः कौमारैर्भक्तवत्सला ॥ जहाववस्थां कौमारीं स्वेच्छाधृतनराकृतिः ॥ ८॥
itthaṃ vihārai ruciraiḥ kaumārairbhaktavatsalā .. jahāvavasthāṃ kaumārīṃ svecchādhṛtanarākṛtiḥ .. 8..
बाल्यं व्यतीत्य सा प्राप किञ्चिद्यौवनतां सती ।९।अतीव तपसांगेन सर्वांगेषु मनोहरा ॥ ९॥
bālyaṃ vyatītya sā prāpa kiñcidyauvanatāṃ satī .9.atīva tapasāṃgena sarvāṃgeṣu manoharā .. 9..
दक्षस्तां वीक्ष्य लोकेशः प्रोद्भिन्नांतर्वयस्थिताम् ॥ चिंतयामास भर्गाय कथं दास्य इमां सुताम् ॥ 2.2.15.१ ०॥
dakṣastāṃ vīkṣya lokeśaḥ prodbhinnāṃtarvayasthitām .. ciṃtayāmāsa bhargāya kathaṃ dāsya imāṃ sutām .. 2.2.15.1 0..
अथ सापि स्वयं भर्गं प्राप्तुमैच्छत्तदान्वहम् ॥ पितुर्मनोगतिं ज्ञात्वा मातुर्निकटमागमत् ॥ ११ ॥
atha sāpi svayaṃ bhargaṃ prāptumaicchattadānvaham .. piturmanogatiṃ jñātvā māturnikaṭamāgamat .. 11 ..
पप्रच्छाज्ञां तपोहेतोश्शंकरस्य विनीतधीः ॥ मातुश्शिवाथ वैरिण्यास्सा सखी परमेश्वरी ॥ १२॥
papracchājñāṃ tapohetośśaṃkarasya vinītadhīḥ .. mātuśśivātha vairiṇyāssā sakhī parameśvarī .. 12..
ततस्सती महेशानं पतिं प्राप्तुं दृढव्रता ॥ सा तमाराधयामास गृहे मातुरनुज्ञया ॥ १ ३॥
tatassatī maheśānaṃ patiṃ prāptuṃ dṛḍhavratā .. sā tamārādhayāmāsa gṛhe māturanujñayā .. 1 3..
आश्विने मासि नन्दायां तिथावानर्च भक्तितः ॥ गुडौदनैस्सलवणैर्हरं नत्वा निनाय तम् ॥ १४॥
āśvine māsi nandāyāṃ tithāvānarca bhaktitaḥ .. guḍaudanaissalavaṇairharaṃ natvā nināya tam .. 14..
कार्तिकस्य चतुर्दश्यामपूपैः पायसैरपि ॥ समाकीर्णैस्समाराध्य सस्मार परमेश्वरम्॥ १५॥
kārtikasya caturdaśyāmapūpaiḥ pāyasairapi .. samākīrṇaissamārādhya sasmāra parameśvaram.. 15..
मार्गशीर्षेऽसिताष्टम्यां सतिलैस्सयवौदनैः ॥ पूजयित्वा हरं कीलैर्निनाय दिवसान् सती ॥ १६ ॥
mārgaśīrṣe'sitāṣṭamyāṃ satilaissayavaudanaiḥ .. pūjayitvā haraṃ kīlairnināya divasān satī .. 16 ..
पौषे तु शुक्लसप्तम्यां कृत्वा जागरणं निशि ॥ अपूजयच्छिवं प्रातः कृशरान्नेन सा सती ॥ १७ ॥
pauṣe tu śuklasaptamyāṃ kṛtvā jāgaraṇaṃ niśi .. apūjayacchivaṃ prātaḥ kṛśarānnena sā satī .. 17 ..
माघे तु पौर्णमास्यां स कृत्वा जागरणं निशि ॥ आर्द्रवस्त्रा नदीतीरेऽकरोच्छंकरपूजनम् ॥ १८॥
māghe tu paurṇamāsyāṃ sa kṛtvā jāgaraṇaṃ niśi .. ārdravastrā nadītīre'karocchaṃkarapūjanam .. 18..
तपस्यसितभूतायां कृत्वा जागरणं निशि॥ ।विशेषतस्समानर्च शैलूषैस्सर्वयामसु ॥ १९॥
tapasyasitabhūtāyāṃ kṛtvā jāgaraṇaṃ niśi.. .viśeṣatassamānarca śailūṣaissarvayāmasu .. 19..
चैत्रे शुक्लचतुर्दश्यां पलाशैर्दमनैश्शिवम् ॥ अपूजयद्दिवारात्रौ संस्मरन् सा निनाय तम्॥ 2.2.15.२०॥
caitre śuklacaturdaśyāṃ palāśairdamanaiśśivam .. apūjayaddivārātrau saṃsmaran sā nināya tam.. 2.2.15.20..
राधशुक्लतृतीयायां तिलाहारयवौदनैः॥ पूजयित्वा सती रुद्रं नव्यैर्मासं निनाय तम् ॥ २१॥
rādhaśuklatṛtīyāyāṃ tilāhārayavaudanaiḥ.. pūjayitvā satī rudraṃ navyairmāsaṃ nināya tam .. 21..
ज्येष्ठस्य पूर्णिमायां वै रात्रै संपूज्य शंकरम् ॥ वसनैर्बृहतीपुष्पैर्निराहारा निनाय तम् ॥ २२॥
jyeṣṭhasya pūrṇimāyāṃ vai rātrai saṃpūjya śaṃkaram .. vasanairbṛhatīpuṣpairnirāhārā nināya tam .. 22..
आषाढस्य चतुर्दश्यां शुक्लायां कृष्णवाससा।बृहतीकुसुमैः पूजा रुद्रस्याकारि वै तया ॥ २३॥
āṣāḍhasya caturdaśyāṃ śuklāyāṃ kṛṣṇavāsasā.bṛhatīkusumaiḥ pūjā rudrasyākāri vai tayā .. 23..
श्रावणस्य सिताष्टम्यां चतुर्दश्यां च सा शिवम्॥ यज्ञोपवीतैर्वासोभिः पवित्रैरप्यपूजयत् ॥ २४ ॥
śrāvaṇasya sitāṣṭamyāṃ caturdaśyāṃ ca sā śivam.. yajñopavītairvāsobhiḥ pavitrairapyapūjayat .. 24 ..
भाद्रे कृष्णत्रयोदश्यां पुष्पैर्नानाविधैः फलैः ॥ संपूज्य च चतुर्दश्यां चकार जलभो जनम् ॥ २५॥
bhādre kṛṣṇatrayodaśyāṃ puṣpairnānāvidhaiḥ phalaiḥ .. saṃpūjya ca caturdaśyāṃ cakāra jalabho janam .. 25..
नानाविधैः फलैः पुष्पैस्सस्यैस्तत्कालसंभवैः ॥ चक्रे सुनियताहारा जपन्मासे शिवार्चनम् ॥ २६॥
nānāvidhaiḥ phalaiḥ puṣpaissasyaistatkālasaṃbhavaiḥ .. cakre suniyatāhārā japanmāse śivārcanam .. 26..
सर्वमासे सर्वदिने शिवार्चनरता सती॥ दृढव्रताभवद्देवी स्वेच्छाधृतनराकृतिः ॥ २७॥
sarvamāse sarvadine śivārcanaratā satī.. dṛḍhavratābhavaddevī svecchādhṛtanarākṛtiḥ .. 27..
इत्थं नंदाव्रतं कृत्स्नं समाप्य सुसमाहिता ॥ दध्यौ शिवं सती प्रेम्णा निश्चलाभूदनन्यधीः ॥ २८ ॥
itthaṃ naṃdāvrataṃ kṛtsnaṃ samāpya susamāhitā .. dadhyau śivaṃ satī premṇā niścalābhūdananyadhīḥ .. 28 ..
एतस्मिन्नंतरे देवा मुनयश्चाखिला मुने ॥ विष्णुं मां च पुरस्कृत्य ययुर्द्रष्टुं सतीतपः ॥ ॥ २९ ॥
etasminnaṃtare devā munayaścākhilā mune .. viṣṇuṃ māṃ ca puraskṛtya yayurdraṣṭuṃ satītapaḥ .. .. 29 ..
दृष्टागत्य सती देवैर्मूर्ता सिद्धिरिवापरा ॥ शिवध्यानमहामग्ना सिद्धावस्थां गता तदा ॥ 2.2.15.३० ॥
dṛṣṭāgatya satī devairmūrtā siddhirivāparā .. śivadhyānamahāmagnā siddhāvasthāṃ gatā tadā .. 2.2.15.30 ..
चक्रुः सर्वे सुरास्सत्ये मुदा सांजलयो नतिम् ॥ मुनयश्च नतस्कंधा विष्ण्वाद्याः प्रीतमानसाः ॥ ३१ ॥
cakruḥ sarve surāssatye mudā sāṃjalayo natim .. munayaśca nataskaṃdhā viṣṇvādyāḥ prītamānasāḥ .. 31 ..
अथ सर्वे सुप्रसन्ना विष्ण्वाद्याश्च सुरर्षयः ॥ प्रशशंसुस्तपस्तस्यास्सत्यास्तस्मात्सविस्मयाः ॥ ३२॥
atha sarve suprasannā viṣṇvādyāśca surarṣayaḥ .. praśaśaṃsustapastasyāssatyāstasmātsavismayāḥ .. 32..
ततः प्रणम्य तां देवीं पुनस्ते मुनयस्सुराः ॥ जग्मुर्गिरिवरं सद्यः कैलासं शिववल्लभम् ॥ ३३ ॥
tataḥ praṇamya tāṃ devīṃ punaste munayassurāḥ .. jagmurgirivaraṃ sadyaḥ kailāsaṃ śivavallabham .. 33 ..
सावित्रीसहितश्चाहं सह लक्ष्म्या मुदान्वितः ॥ वासुदेवोपि भगवाञ्जगामाथ हरांतिकम् ॥ ३४ ॥
sāvitrīsahitaścāhaṃ saha lakṣmyā mudānvitaḥ .. vāsudevopi bhagavāñjagāmātha harāṃtikam .. 34 ..
गत्वा तत्र प्रभुं दृष्ट्वा सुप्रणम्य सुसंभ्रमाः॥ तुष्टुवुर्विविधैः स्तोत्रैः करौ बद्ध्वा विनम्रकाः ॥ ३५॥
gatvā tatra prabhuṃ dṛṣṭvā supraṇamya susaṃbhramāḥ.. tuṣṭuvurvividhaiḥ stotraiḥ karau baddhvā vinamrakāḥ .. 35..
देवा ऊचुः ।।
नमो भगवते तुभ्यं यत एतच्चराचरम् ॥ पुरुषाय महेशाय परेशाय महात्मने ॥ ३६॥
namo bhagavate tubhyaṃ yata etaccarācaram .. puruṣāya maheśāya pareśāya mahātmane .. 36..
आदिबीजाय सर्वेषां चिद्रूपाय पराय च ॥ ब्रह्मणे निर्विकाराय प्रकृतेः पुरुषस्य च ॥ ३७॥
ādibījāya sarveṣāṃ cidrūpāya parāya ca .. brahmaṇe nirvikārāya prakṛteḥ puruṣasya ca .. 37..
य इदं प्रतिपंच्येदं येनेदं विचकास्ति हि ॥ यस्मादिदं यतश्चेदं यस्येदं त्वं च यत्नतः ॥ ३८॥
ya idaṃ pratipaṃcyedaṃ yenedaṃ vicakāsti hi .. yasmādidaṃ yataścedaṃ yasyedaṃ tvaṃ ca yatnataḥ .. 38..
योस्मात्परस्माच्च परो निर्विकारी महाप्रभुः ॥ ईक्षते यस्स्वात्मनीदं तं नताः स्म स्वयंभुवम् ॥ ३९ ॥
yosmātparasmācca paro nirvikārī mahāprabhuḥ .. īkṣate yassvātmanīdaṃ taṃ natāḥ sma svayaṃbhuvam .. 39 ..
अविद्धदृक् परः साक्षी सर्वात्मा ऽनेकरूपधृक् ॥ आत्मभूतः परब्रह्म तपंतं शरणं गताः ॥ 2.2.15.४० ॥
aviddhadṛk paraḥ sākṣī sarvātmā 'nekarūpadhṛk .. ātmabhūtaḥ parabrahma tapaṃtaṃ śaraṇaṃ gatāḥ .. 2.2.15.40 ..
न यस्य देवा ऋषयः सिद्धाश्च न विदुः पदम् ॥ कः पुनर्जंतुरपरो ज्ञातुमर्हति वेदितुम् ॥ ४१॥
na yasya devā ṛṣayaḥ siddhāśca na viduḥ padam .. kaḥ punarjaṃturaparo jñātumarhati veditum .. 41..
दिदृक्षवो यस्य पदं मुक्तसंगास्सुसाधवः ॥ चरितं सुगतिर्नस्त्वं सलोकव्रतमव्रणम् ॥ ४२॥
didṛkṣavo yasya padaṃ muktasaṃgāssusādhavaḥ .. caritaṃ sugatirnastvaṃ salokavratamavraṇam .. 42..
त्वज्जन्मादिविकारा नो विद्यंते केपि दुःखदा ॥ तथापि मायया त्वं हि गृह्णासि कृपया च तान् ॥ ४३ ॥
tvajjanmādivikārā no vidyaṃte kepi duḥkhadā .. tathāpi māyayā tvaṃ hi gṛhṇāsi kṛpayā ca tān .. 43 ..
तस्मै नमः परेशाय तुभ्यमाश्चर्यकर्मणे ॥ नमो गिरां विदूराय ब्रह्मणे परमात्मने ॥ ४४ ॥
tasmai namaḥ pareśāya tubhyamāścaryakarmaṇe .. namo girāṃ vidūrāya brahmaṇe paramātmane .. 44 ..
अरूपायोरुरूपाय परायानंतशक्तये ॥ त्रिलोकपतये सर्वसाक्षिणे सर्वगाय च ॥ ४५ ॥
arūpāyorurūpāya parāyānaṃtaśaktaye .. trilokapataye sarvasākṣiṇe sarvagāya ca .. 45 ..
नम आत्मप्रदीपाय निर्वाणसुखसंपदे ॥ ज्ञानात्मने नमस्तेऽस्तु व्यापकायेश्वराय च ॥ ४६॥
nama ātmapradīpāya nirvāṇasukhasaṃpade .. jñānātmane namaste'stu vyāpakāyeśvarāya ca .. 46..
नैष्कर्म्येण सुलभ्याय कैवल्यपतये नमः ॥ पुरुषाय परेशाय नमस्ते सर्वदाय च॥ ४७॥
naiṣkarmyeṇa sulabhyāya kaivalyapataye namaḥ .. puruṣāya pareśāya namaste sarvadāya ca.. 47..
क्षेत्रज्ञायात्मरूपाय सर्वप्रत्ययहेतवे॥ ४८॥
kṣetrajñāyātmarūpāya sarvapratyayahetave.. 48..
सर्वाध्यक्षाय महते मूलप्रकृतये नमः ॥ पुरुषाय परेशाय नमस्ते सर्वदाय च ॥ ४९ ॥
sarvādhyakṣāya mahate mūlaprakṛtaye namaḥ .. puruṣāya pareśāya namaste sarvadāya ca .. 49 ..
त्रिनेत्रायेषुवक्त्राय सदाभासाय ते नमः ॥ सर्वेन्द्रियगुणद्रष्ट्रे निष्कारण नमोस्तु ते ॥ 2.2.15.५० ॥
trinetrāyeṣuvaktrāya sadābhāsāya te namaḥ .. sarvendriyaguṇadraṣṭre niṣkāraṇa namostu te .. 2.2.15.50 ..
त्रिलोककारणायाथापवर्गाय नमोनमः ॥ अपवर्गप्रदायाशु शरणागततारिणे ॥ ५१ ॥
trilokakāraṇāyāthāpavargāya namonamaḥ .. apavargapradāyāśu śaraṇāgatatāriṇe .. 51 ..
सर्वाम्नायागमानां चोदधये परमेष्ठिने ॥ परायणाय भक्तानां गुणानां च नमोस्तु ते ॥ ५२॥
sarvāmnāyāgamānāṃ codadhaye parameṣṭhine .. parāyaṇāya bhaktānāṃ guṇānāṃ ca namostu te .. 52..
नमो गुणारणिच्छन्न चिदूष्माय महेश्वर ॥ मूढदुष्प्राप्तरूपाय ज्ञानिहृद्वासिने सदा ॥ ५३ ॥
namo guṇāraṇicchanna cidūṣmāya maheśvara .. mūḍhaduṣprāptarūpāya jñānihṛdvāsine sadā .. 53 ..
पशुपाशविमोक्षाय भक्तसन्मुक्तिदाय च ॥ स्वप्रकाशाय नित्यायाऽव्ययायाजस्रसंविदे ॥ ५४ ॥
paśupāśavimokṣāya bhaktasanmuktidāya ca .. svaprakāśāya nityāyā'vyayāyājasrasaṃvide .. 54 ..
प्रत्यग्द्रष्ट्रैऽविकाराय परमैश्वर्य धारिणे ॥ यं भजन्ति चतुर्वर्गे कामयंतीष्टसद्गतिम् ॥ सोऽभूदकरुणस्त्वं नः प्रसन्नो भव ते नमः ॥ ५५ ॥
pratyagdraṣṭrai'vikārāya paramaiśvarya dhāriṇe .. yaṃ bhajanti caturvarge kāmayaṃtīṣṭasadgatim .. so'bhūdakaruṇastvaṃ naḥ prasanno bhava te namaḥ .. 55 ..
एकांतिनः कंचनार्थं भक्ता वांछंति यस्य न ॥ केवलं चरितं ते ते गायंति परमंगलम्॥ ५६॥
ekāṃtinaḥ kaṃcanārthaṃ bhaktā vāṃchaṃti yasya na .. kevalaṃ caritaṃ te te gāyaṃti paramaṃgalam.. 56..
अक्षरं परमं ब्रह्मतमव्यक्ताकृतिं विभुम् ॥ अध्यात्मयोगगम्यं त्वां परिपूर्णं स्तुमो वयम् ॥ ५७॥
akṣaraṃ paramaṃ brahmatamavyaktākṛtiṃ vibhum .. adhyātmayogagamyaṃ tvāṃ paripūrṇaṃ stumo vayam .. 57..
अतींद्रियमनाधारं सर्वाधारमहेतुकम् ॥ अनंतमाद्यं सूक्ष्मं त्वां प्रणमामोऽखिलेश्वरम् ॥ ५८॥
atīṃdriyamanādhāraṃ sarvādhāramahetukam .. anaṃtamādyaṃ sūkṣmaṃ tvāṃ praṇamāmo'khileśvaram .. 58..
हर्यादयोऽखिला देवास्तथा लोकाश्चराचराः ॥ नामरूपविभेदेन फल्ग्व्या च कलया कृताः ॥ ५९॥
haryādayo'khilā devāstathā lokāścarācarāḥ .. nāmarūpavibhedena phalgvyā ca kalayā kṛtāḥ .. 59..
यथार्चिषोग्नेस्सवितुर्यांति निर्यांति वासकृत् ॥ गभस्तयस्तथायं वै प्रवाहो गौण उच्यते ॥ 2.2.15.६०॥
yathārciṣognessavituryāṃti niryāṃti vāsakṛt .. gabhastayastathāyaṃ vai pravāho gauṇa ucyate .. 2.2.15.60..
न त्वं देवो ऽसुरो मर्त्यो न तिर्यङ् न द्विजः प्रभो ॥ न स्त्री न षंढो न पुमान्सदसन्न च किंचन ॥ ६१ ॥
na tvaṃ devo 'suro martyo na tiryaṅ na dvijaḥ prabho .. na strī na ṣaṃḍho na pumānsadasanna ca kiṃcana .. 61 ..
निषेधशेषस्सर्वं त्वं विश्वकृद्विश्व पालकः ॥ विश्वलयकृद्विश्वात्मा प्रणतास्स्मस्तमीश्वरम् ॥ ६२॥
niṣedhaśeṣassarvaṃ tvaṃ viśvakṛdviśva pālakaḥ .. viśvalayakṛdviśvātmā praṇatāssmastamīśvaram .. 62..
योगरंधितकर्माणो यं प्रपश्यन्ति योगिनः ॥ योगसंभाविते चित्ते योगेशं त्वां नता वयम् ॥ ६३ ॥
yogaraṃdhitakarmāṇo yaṃ prapaśyanti yoginaḥ .. yogasaṃbhāvite citte yogeśaṃ tvāṃ natā vayam .. 63 ..
नमोस्तु तेऽसह्यवेग शक्तित्रय त्रयीमय ॥ नमः प्रसन्नपालाय नमस्ते भूरिशक्तये ॥ ६४ ॥
namostu te'sahyavega śaktitraya trayīmaya .. namaḥ prasannapālāya namaste bhūriśaktaye .. 64 ..
कदिंद्रियाणां दुर्गेशानवाप्य परवर्त्मने ॥ भक्तोद्धाररतायाथ नमस्ते गूढवर्चसे ॥ ६५॥
kadiṃdriyāṇāṃ durgeśānavāpya paravartmane .. bhaktoddhāraratāyātha namaste gūḍhavarcase .. 65..
यच्छक्त्याहं धियात्मानं हंत वेद न मूढधी ॥ तं दुरत्ययमाहात्म्यं त्वां नतः स्मो महाप्रभुम् ॥ ६६ ॥
yacchaktyāhaṃ dhiyātmānaṃ haṃta veda na mūḍhadhī .. taṃ duratyayamāhātmyaṃ tvāṃ nataḥ smo mahāprabhum .. 66 ..
ब्रह्मोवाच ।।
इति स्तुत्वा महादेवं सर्वे विष्ण्वादिकास्सुराः ॥ तूष्णीमासन्प्रभोरग्रे सद्भक्तिनतकंधराः ॥ ६७॥
iti stutvā mahādevaṃ sarve viṣṇvādikāssurāḥ .. tūṣṇīmāsanprabhoragre sadbhaktinatakaṃdharāḥ .. 67..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे नंदाव्रतविधानशिवस्तुति वर्णनं नाम पंचदशोऽध्यायः ॥ १५ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe naṃdāvratavidhānaśivastuti varṇanaṃ nāma paṃcadaśo'dhyāyaḥ .. 15 ..
ब्रह्मोवाच ।।
अथैकदा पितुः पार्श्वे तिष्ठंतीं तां सतीमहम् ॥ त्वया सह मुनेद्राक्षं सारभूतां त्रिलोकके ॥ १ ॥
athaikadā pituḥ pārśve tiṣṭhaṃtīṃ tāṃ satīmaham .. tvayā saha munedrākṣaṃ sārabhūtāṃ trilokake .. 1 ..
पित्रा नमस्कृतं वीक्ष्य सत्कृतं त्वां च मां सती ॥ प्रणनाम मुदा भक्त्या लोकलीलानुसारिणी ॥ २ ॥
pitrā namaskṛtaṃ vīkṣya satkṛtaṃ tvāṃ ca māṃ satī .. praṇanāma mudā bhaktyā lokalīlānusāriṇī .. 2 ..
प्रणामांते सतीं वीक्ष्य दक्षदत्तशुभासने ॥ स्थितोहं नारद त्वं च विनतामहमागदम् ॥ ३ ॥
praṇāmāṃte satīṃ vīkṣya dakṣadattaśubhāsane .. sthitohaṃ nārada tvaṃ ca vinatāmahamāgadam .. 3 ..
त्वामेव यः कामयते यन्तु कामयसे सति ॥ तमाप्नुहि पतिं देवं सर्वज्ञं जगदीश्वरम् ॥ ४॥
tvāmeva yaḥ kāmayate yantu kāmayase sati .. tamāpnuhi patiṃ devaṃ sarvajñaṃ jagadīśvaram .. 4..
यो नान्यां जगृहे नापि गृह्णाति न ग्रहीष्यति ॥ जायां स ते पतिर्भूयादनन्यसदृशश्शुभे॥ ५॥
yo nānyāṃ jagṛhe nāpi gṛhṇāti na grahīṣyati .. jāyāṃ sa te patirbhūyādananyasadṛśaśśubhe.. 5..
इत्युक्त्वा सुचिरं तां वै स्थित्वा दक्षालये पुनः॥ विसृष्टौ तेन संयातौ स्वस्थानं तौ च नारद ॥ ६॥
ityuktvā suciraṃ tāṃ vai sthitvā dakṣālaye punaḥ.. visṛṣṭau tena saṃyātau svasthānaṃ tau ca nārada .. 6..
दक्षोभवच्च सुप्रीतः तदाकर्ण्य गतज्वरः ॥ आददे तनयां स्वां तां मत्वा हि परमेश्वरीम्॥ ७॥
dakṣobhavacca suprītaḥ tadākarṇya gatajvaraḥ .. ādade tanayāṃ svāṃ tāṃ matvā hi parameśvarīm.. 7..
इत्थं विहारै रुचिरैः कौमारैर्भक्तवत्सला ॥ जहाववस्थां कौमारीं स्वेच्छाधृतनराकृतिः ॥ ८॥
itthaṃ vihārai ruciraiḥ kaumārairbhaktavatsalā .. jahāvavasthāṃ kaumārīṃ svecchādhṛtanarākṛtiḥ .. 8..
बाल्यं व्यतीत्य सा प्राप किञ्चिद्यौवनतां सती ।९।अतीव तपसांगेन सर्वांगेषु मनोहरा ॥ ९॥
bālyaṃ vyatītya sā prāpa kiñcidyauvanatāṃ satī .9.atīva tapasāṃgena sarvāṃgeṣu manoharā .. 9..
दक्षस्तां वीक्ष्य लोकेशः प्रोद्भिन्नांतर्वयस्थिताम् ॥ चिंतयामास भर्गाय कथं दास्य इमां सुताम् ॥ 2.2.15.१ ०॥
dakṣastāṃ vīkṣya lokeśaḥ prodbhinnāṃtarvayasthitām .. ciṃtayāmāsa bhargāya kathaṃ dāsya imāṃ sutām .. 2.2.15.1 0..
अथ सापि स्वयं भर्गं प्राप्तुमैच्छत्तदान्वहम् ॥ पितुर्मनोगतिं ज्ञात्वा मातुर्निकटमागमत् ॥ ११ ॥
atha sāpi svayaṃ bhargaṃ prāptumaicchattadānvaham .. piturmanogatiṃ jñātvā māturnikaṭamāgamat .. 11 ..
पप्रच्छाज्ञां तपोहेतोश्शंकरस्य विनीतधीः ॥ मातुश्शिवाथ वैरिण्यास्सा सखी परमेश्वरी ॥ १२॥
papracchājñāṃ tapohetośśaṃkarasya vinītadhīḥ .. mātuśśivātha vairiṇyāssā sakhī parameśvarī .. 12..
ततस्सती महेशानं पतिं प्राप्तुं दृढव्रता ॥ सा तमाराधयामास गृहे मातुरनुज्ञया ॥ १ ३॥
tatassatī maheśānaṃ patiṃ prāptuṃ dṛḍhavratā .. sā tamārādhayāmāsa gṛhe māturanujñayā .. 1 3..
आश्विने मासि नन्दायां तिथावानर्च भक्तितः ॥ गुडौदनैस्सलवणैर्हरं नत्वा निनाय तम् ॥ १४॥
āśvine māsi nandāyāṃ tithāvānarca bhaktitaḥ .. guḍaudanaissalavaṇairharaṃ natvā nināya tam .. 14..
कार्तिकस्य चतुर्दश्यामपूपैः पायसैरपि ॥ समाकीर्णैस्समाराध्य सस्मार परमेश्वरम्॥ १५॥
kārtikasya caturdaśyāmapūpaiḥ pāyasairapi .. samākīrṇaissamārādhya sasmāra parameśvaram.. 15..
मार्गशीर्षेऽसिताष्टम्यां सतिलैस्सयवौदनैः ॥ पूजयित्वा हरं कीलैर्निनाय दिवसान् सती ॥ १६ ॥
mārgaśīrṣe'sitāṣṭamyāṃ satilaissayavaudanaiḥ .. pūjayitvā haraṃ kīlairnināya divasān satī .. 16 ..
पौषे तु शुक्लसप्तम्यां कृत्वा जागरणं निशि ॥ अपूजयच्छिवं प्रातः कृशरान्नेन सा सती ॥ १७ ॥
pauṣe tu śuklasaptamyāṃ kṛtvā jāgaraṇaṃ niśi .. apūjayacchivaṃ prātaḥ kṛśarānnena sā satī .. 17 ..
माघे तु पौर्णमास्यां स कृत्वा जागरणं निशि ॥ आर्द्रवस्त्रा नदीतीरेऽकरोच्छंकरपूजनम् ॥ १८॥
māghe tu paurṇamāsyāṃ sa kṛtvā jāgaraṇaṃ niśi .. ārdravastrā nadītīre'karocchaṃkarapūjanam .. 18..
तपस्यसितभूतायां कृत्वा जागरणं निशि॥ ।विशेषतस्समानर्च शैलूषैस्सर्वयामसु ॥ १९॥
tapasyasitabhūtāyāṃ kṛtvā jāgaraṇaṃ niśi.. .viśeṣatassamānarca śailūṣaissarvayāmasu .. 19..
चैत्रे शुक्लचतुर्दश्यां पलाशैर्दमनैश्शिवम् ॥ अपूजयद्दिवारात्रौ संस्मरन् सा निनाय तम्॥ 2.2.15.२०॥
caitre śuklacaturdaśyāṃ palāśairdamanaiśśivam .. apūjayaddivārātrau saṃsmaran sā nināya tam.. 2.2.15.20..
राधशुक्लतृतीयायां तिलाहारयवौदनैः॥ पूजयित्वा सती रुद्रं नव्यैर्मासं निनाय तम् ॥ २१॥
rādhaśuklatṛtīyāyāṃ tilāhārayavaudanaiḥ.. pūjayitvā satī rudraṃ navyairmāsaṃ nināya tam .. 21..
ज्येष्ठस्य पूर्णिमायां वै रात्रै संपूज्य शंकरम् ॥ वसनैर्बृहतीपुष्पैर्निराहारा निनाय तम् ॥ २२॥
jyeṣṭhasya pūrṇimāyāṃ vai rātrai saṃpūjya śaṃkaram .. vasanairbṛhatīpuṣpairnirāhārā nināya tam .. 22..
आषाढस्य चतुर्दश्यां शुक्लायां कृष्णवाससा।बृहतीकुसुमैः पूजा रुद्रस्याकारि वै तया ॥ २३॥
āṣāḍhasya caturdaśyāṃ śuklāyāṃ kṛṣṇavāsasā.bṛhatīkusumaiḥ pūjā rudrasyākāri vai tayā .. 23..
श्रावणस्य सिताष्टम्यां चतुर्दश्यां च सा शिवम्॥ यज्ञोपवीतैर्वासोभिः पवित्रैरप्यपूजयत् ॥ २४ ॥
śrāvaṇasya sitāṣṭamyāṃ caturdaśyāṃ ca sā śivam.. yajñopavītairvāsobhiḥ pavitrairapyapūjayat .. 24 ..
भाद्रे कृष्णत्रयोदश्यां पुष्पैर्नानाविधैः फलैः ॥ संपूज्य च चतुर्दश्यां चकार जलभो जनम् ॥ २५॥
bhādre kṛṣṇatrayodaśyāṃ puṣpairnānāvidhaiḥ phalaiḥ .. saṃpūjya ca caturdaśyāṃ cakāra jalabho janam .. 25..
नानाविधैः फलैः पुष्पैस्सस्यैस्तत्कालसंभवैः ॥ चक्रे सुनियताहारा जपन्मासे शिवार्चनम् ॥ २६॥
nānāvidhaiḥ phalaiḥ puṣpaissasyaistatkālasaṃbhavaiḥ .. cakre suniyatāhārā japanmāse śivārcanam .. 26..
सर्वमासे सर्वदिने शिवार्चनरता सती॥ दृढव्रताभवद्देवी स्वेच्छाधृतनराकृतिः ॥ २७॥
sarvamāse sarvadine śivārcanaratā satī.. dṛḍhavratābhavaddevī svecchādhṛtanarākṛtiḥ .. 27..
इत्थं नंदाव्रतं कृत्स्नं समाप्य सुसमाहिता ॥ दध्यौ शिवं सती प्रेम्णा निश्चलाभूदनन्यधीः ॥ २८ ॥
itthaṃ naṃdāvrataṃ kṛtsnaṃ samāpya susamāhitā .. dadhyau śivaṃ satī premṇā niścalābhūdananyadhīḥ .. 28 ..
एतस्मिन्नंतरे देवा मुनयश्चाखिला मुने ॥ विष्णुं मां च पुरस्कृत्य ययुर्द्रष्टुं सतीतपः ॥ ॥ २९ ॥
etasminnaṃtare devā munayaścākhilā mune .. viṣṇuṃ māṃ ca puraskṛtya yayurdraṣṭuṃ satītapaḥ .. .. 29 ..
दृष्टागत्य सती देवैर्मूर्ता सिद्धिरिवापरा ॥ शिवध्यानमहामग्ना सिद्धावस्थां गता तदा ॥ 2.2.15.३० ॥
dṛṣṭāgatya satī devairmūrtā siddhirivāparā .. śivadhyānamahāmagnā siddhāvasthāṃ gatā tadā .. 2.2.15.30 ..
चक्रुः सर्वे सुरास्सत्ये मुदा सांजलयो नतिम् ॥ मुनयश्च नतस्कंधा विष्ण्वाद्याः प्रीतमानसाः ॥ ३१ ॥
cakruḥ sarve surāssatye mudā sāṃjalayo natim .. munayaśca nataskaṃdhā viṣṇvādyāḥ prītamānasāḥ .. 31 ..
अथ सर्वे सुप्रसन्ना विष्ण्वाद्याश्च सुरर्षयः ॥ प्रशशंसुस्तपस्तस्यास्सत्यास्तस्मात्सविस्मयाः ॥ ३२॥
atha sarve suprasannā viṣṇvādyāśca surarṣayaḥ .. praśaśaṃsustapastasyāssatyāstasmātsavismayāḥ .. 32..
ततः प्रणम्य तां देवीं पुनस्ते मुनयस्सुराः ॥ जग्मुर्गिरिवरं सद्यः कैलासं शिववल्लभम् ॥ ३३ ॥
tataḥ praṇamya tāṃ devīṃ punaste munayassurāḥ .. jagmurgirivaraṃ sadyaḥ kailāsaṃ śivavallabham .. 33 ..
सावित्रीसहितश्चाहं सह लक्ष्म्या मुदान्वितः ॥ वासुदेवोपि भगवाञ्जगामाथ हरांतिकम् ॥ ३४ ॥
sāvitrīsahitaścāhaṃ saha lakṣmyā mudānvitaḥ .. vāsudevopi bhagavāñjagāmātha harāṃtikam .. 34 ..
गत्वा तत्र प्रभुं दृष्ट्वा सुप्रणम्य सुसंभ्रमाः॥ तुष्टुवुर्विविधैः स्तोत्रैः करौ बद्ध्वा विनम्रकाः ॥ ३५॥
gatvā tatra prabhuṃ dṛṣṭvā supraṇamya susaṃbhramāḥ.. tuṣṭuvurvividhaiḥ stotraiḥ karau baddhvā vinamrakāḥ .. 35..
देवा ऊचुः ।।
नमो भगवते तुभ्यं यत एतच्चराचरम् ॥ पुरुषाय महेशाय परेशाय महात्मने ॥ ३६॥
namo bhagavate tubhyaṃ yata etaccarācaram .. puruṣāya maheśāya pareśāya mahātmane .. 36..
आदिबीजाय सर्वेषां चिद्रूपाय पराय च ॥ ब्रह्मणे निर्विकाराय प्रकृतेः पुरुषस्य च ॥ ३७॥
ādibījāya sarveṣāṃ cidrūpāya parāya ca .. brahmaṇe nirvikārāya prakṛteḥ puruṣasya ca .. 37..
य इदं प्रतिपंच्येदं येनेदं विचकास्ति हि ॥ यस्मादिदं यतश्चेदं यस्येदं त्वं च यत्नतः ॥ ३८॥
ya idaṃ pratipaṃcyedaṃ yenedaṃ vicakāsti hi .. yasmādidaṃ yataścedaṃ yasyedaṃ tvaṃ ca yatnataḥ .. 38..
योस्मात्परस्माच्च परो निर्विकारी महाप्रभुः ॥ ईक्षते यस्स्वात्मनीदं तं नताः स्म स्वयंभुवम् ॥ ३९ ॥
yosmātparasmācca paro nirvikārī mahāprabhuḥ .. īkṣate yassvātmanīdaṃ taṃ natāḥ sma svayaṃbhuvam .. 39 ..
अविद्धदृक् परः साक्षी सर्वात्मा ऽनेकरूपधृक् ॥ आत्मभूतः परब्रह्म तपंतं शरणं गताः ॥ 2.2.15.४० ॥
aviddhadṛk paraḥ sākṣī sarvātmā 'nekarūpadhṛk .. ātmabhūtaḥ parabrahma tapaṃtaṃ śaraṇaṃ gatāḥ .. 2.2.15.40 ..
न यस्य देवा ऋषयः सिद्धाश्च न विदुः पदम् ॥ कः पुनर्जंतुरपरो ज्ञातुमर्हति वेदितुम् ॥ ४१॥
na yasya devā ṛṣayaḥ siddhāśca na viduḥ padam .. kaḥ punarjaṃturaparo jñātumarhati veditum .. 41..
दिदृक्षवो यस्य पदं मुक्तसंगास्सुसाधवः ॥ चरितं सुगतिर्नस्त्वं सलोकव्रतमव्रणम् ॥ ४२॥
didṛkṣavo yasya padaṃ muktasaṃgāssusādhavaḥ .. caritaṃ sugatirnastvaṃ salokavratamavraṇam .. 42..
त्वज्जन्मादिविकारा नो विद्यंते केपि दुःखदा ॥ तथापि मायया त्वं हि गृह्णासि कृपया च तान् ॥ ४३ ॥
tvajjanmādivikārā no vidyaṃte kepi duḥkhadā .. tathāpi māyayā tvaṃ hi gṛhṇāsi kṛpayā ca tān .. 43 ..
तस्मै नमः परेशाय तुभ्यमाश्चर्यकर्मणे ॥ नमो गिरां विदूराय ब्रह्मणे परमात्मने ॥ ४४ ॥
tasmai namaḥ pareśāya tubhyamāścaryakarmaṇe .. namo girāṃ vidūrāya brahmaṇe paramātmane .. 44 ..
अरूपायोरुरूपाय परायानंतशक्तये ॥ त्रिलोकपतये सर्वसाक्षिणे सर्वगाय च ॥ ४५ ॥
arūpāyorurūpāya parāyānaṃtaśaktaye .. trilokapataye sarvasākṣiṇe sarvagāya ca .. 45 ..
नम आत्मप्रदीपाय निर्वाणसुखसंपदे ॥ ज्ञानात्मने नमस्तेऽस्तु व्यापकायेश्वराय च ॥ ४६॥
nama ātmapradīpāya nirvāṇasukhasaṃpade .. jñānātmane namaste'stu vyāpakāyeśvarāya ca .. 46..
नैष्कर्म्येण सुलभ्याय कैवल्यपतये नमः ॥ पुरुषाय परेशाय नमस्ते सर्वदाय च॥ ४७॥
naiṣkarmyeṇa sulabhyāya kaivalyapataye namaḥ .. puruṣāya pareśāya namaste sarvadāya ca.. 47..
क्षेत्रज्ञायात्मरूपाय सर्वप्रत्ययहेतवे॥ ४८॥
kṣetrajñāyātmarūpāya sarvapratyayahetave.. 48..
सर्वाध्यक्षाय महते मूलप्रकृतये नमः ॥ पुरुषाय परेशाय नमस्ते सर्वदाय च ॥ ४९ ॥
sarvādhyakṣāya mahate mūlaprakṛtaye namaḥ .. puruṣāya pareśāya namaste sarvadāya ca .. 49 ..
त्रिनेत्रायेषुवक्त्राय सदाभासाय ते नमः ॥ सर्वेन्द्रियगुणद्रष्ट्रे निष्कारण नमोस्तु ते ॥ 2.2.15.५० ॥
trinetrāyeṣuvaktrāya sadābhāsāya te namaḥ .. sarvendriyaguṇadraṣṭre niṣkāraṇa namostu te .. 2.2.15.50 ..
त्रिलोककारणायाथापवर्गाय नमोनमः ॥ अपवर्गप्रदायाशु शरणागततारिणे ॥ ५१ ॥
trilokakāraṇāyāthāpavargāya namonamaḥ .. apavargapradāyāśu śaraṇāgatatāriṇe .. 51 ..
सर्वाम्नायागमानां चोदधये परमेष्ठिने ॥ परायणाय भक्तानां गुणानां च नमोस्तु ते ॥ ५२॥
sarvāmnāyāgamānāṃ codadhaye parameṣṭhine .. parāyaṇāya bhaktānāṃ guṇānāṃ ca namostu te .. 52..
नमो गुणारणिच्छन्न चिदूष्माय महेश्वर ॥ मूढदुष्प्राप्तरूपाय ज्ञानिहृद्वासिने सदा ॥ ५३ ॥
namo guṇāraṇicchanna cidūṣmāya maheśvara .. mūḍhaduṣprāptarūpāya jñānihṛdvāsine sadā .. 53 ..
पशुपाशविमोक्षाय भक्तसन्मुक्तिदाय च ॥ स्वप्रकाशाय नित्यायाऽव्ययायाजस्रसंविदे ॥ ५४ ॥
paśupāśavimokṣāya bhaktasanmuktidāya ca .. svaprakāśāya nityāyā'vyayāyājasrasaṃvide .. 54 ..
प्रत्यग्द्रष्ट्रैऽविकाराय परमैश्वर्य धारिणे ॥ यं भजन्ति चतुर्वर्गे कामयंतीष्टसद्गतिम् ॥ सोऽभूदकरुणस्त्वं नः प्रसन्नो भव ते नमः ॥ ५५ ॥
pratyagdraṣṭrai'vikārāya paramaiśvarya dhāriṇe .. yaṃ bhajanti caturvarge kāmayaṃtīṣṭasadgatim .. so'bhūdakaruṇastvaṃ naḥ prasanno bhava te namaḥ .. 55 ..
एकांतिनः कंचनार्थं भक्ता वांछंति यस्य न ॥ केवलं चरितं ते ते गायंति परमंगलम्॥ ५६॥
ekāṃtinaḥ kaṃcanārthaṃ bhaktā vāṃchaṃti yasya na .. kevalaṃ caritaṃ te te gāyaṃti paramaṃgalam.. 56..
अक्षरं परमं ब्रह्मतमव्यक्ताकृतिं विभुम् ॥ अध्यात्मयोगगम्यं त्वां परिपूर्णं स्तुमो वयम् ॥ ५७॥
akṣaraṃ paramaṃ brahmatamavyaktākṛtiṃ vibhum .. adhyātmayogagamyaṃ tvāṃ paripūrṇaṃ stumo vayam .. 57..
अतींद्रियमनाधारं सर्वाधारमहेतुकम् ॥ अनंतमाद्यं सूक्ष्मं त्वां प्रणमामोऽखिलेश्वरम् ॥ ५८॥
atīṃdriyamanādhāraṃ sarvādhāramahetukam .. anaṃtamādyaṃ sūkṣmaṃ tvāṃ praṇamāmo'khileśvaram .. 58..
हर्यादयोऽखिला देवास्तथा लोकाश्चराचराः ॥ नामरूपविभेदेन फल्ग्व्या च कलया कृताः ॥ ५९॥
haryādayo'khilā devāstathā lokāścarācarāḥ .. nāmarūpavibhedena phalgvyā ca kalayā kṛtāḥ .. 59..
यथार्चिषोग्नेस्सवितुर्यांति निर्यांति वासकृत् ॥ गभस्तयस्तथायं वै प्रवाहो गौण उच्यते ॥ 2.2.15.६०॥
yathārciṣognessavituryāṃti niryāṃti vāsakṛt .. gabhastayastathāyaṃ vai pravāho gauṇa ucyate .. 2.2.15.60..
न त्वं देवो ऽसुरो मर्त्यो न तिर्यङ् न द्विजः प्रभो ॥ न स्त्री न षंढो न पुमान्सदसन्न च किंचन ॥ ६१ ॥
na tvaṃ devo 'suro martyo na tiryaṅ na dvijaḥ prabho .. na strī na ṣaṃḍho na pumānsadasanna ca kiṃcana .. 61 ..
निषेधशेषस्सर्वं त्वं विश्वकृद्विश्व पालकः ॥ विश्वलयकृद्विश्वात्मा प्रणतास्स्मस्तमीश्वरम् ॥ ६२॥
niṣedhaśeṣassarvaṃ tvaṃ viśvakṛdviśva pālakaḥ .. viśvalayakṛdviśvātmā praṇatāssmastamīśvaram .. 62..
योगरंधितकर्माणो यं प्रपश्यन्ति योगिनः ॥ योगसंभाविते चित्ते योगेशं त्वां नता वयम् ॥ ६३ ॥
yogaraṃdhitakarmāṇo yaṃ prapaśyanti yoginaḥ .. yogasaṃbhāvite citte yogeśaṃ tvāṃ natā vayam .. 63 ..
नमोस्तु तेऽसह्यवेग शक्तित्रय त्रयीमय ॥ नमः प्रसन्नपालाय नमस्ते भूरिशक्तये ॥ ६४ ॥
namostu te'sahyavega śaktitraya trayīmaya .. namaḥ prasannapālāya namaste bhūriśaktaye .. 64 ..
कदिंद्रियाणां दुर्गेशानवाप्य परवर्त्मने ॥ भक्तोद्धाररतायाथ नमस्ते गूढवर्चसे ॥ ६५॥
kadiṃdriyāṇāṃ durgeśānavāpya paravartmane .. bhaktoddhāraratāyātha namaste gūḍhavarcase .. 65..
यच्छक्त्याहं धियात्मानं हंत वेद न मूढधी ॥ तं दुरत्ययमाहात्म्यं त्वां नतः स्मो महाप्रभुम् ॥ ६६ ॥
yacchaktyāhaṃ dhiyātmānaṃ haṃta veda na mūḍhadhī .. taṃ duratyayamāhātmyaṃ tvāṃ nataḥ smo mahāprabhum .. 66 ..
ब्रह्मोवाच ।।
इति स्तुत्वा महादेवं सर्वे विष्ण्वादिकास्सुराः ॥ तूष्णीमासन्प्रभोरग्रे सद्भक्तिनतकंधराः ॥ ६७॥
iti stutvā mahādevaṃ sarve viṣṇvādikāssurāḥ .. tūṣṇīmāsanprabhoragre sadbhaktinatakaṃdharāḥ .. 67..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे नंदाव्रतविधानशिवस्तुति वर्णनं नाम पंचदशोऽध्यायः ॥ १५ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe naṃdāvratavidhānaśivastuti varṇanaṃ nāma paṃcadaśo'dhyāyaḥ .. 15 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In